0% found this document useful (0 votes)
318 views121 pages

Sanskrit Buddhacarita

Copyright
© Attribution Non-Commercial (BY-NC)
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
318 views121 pages

Sanskrit Buddhacarita

Copyright
© Attribution Non-Commercial (BY-NC)
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 121

The Sanskrit Text of Buddha-carita

by

Avaghoa
edited by

Edward B. Cowell
(1893)

with supplementary material from

Avaghoa's The Buddhacarita: Or, Acts of the


Buddha
edited by

E. H. Johnston
(1935)

together with a metrical analysis and description of the metres by

nandajoti Bhikkhu
(2005/2549)

Table of Contents
Introduction to the Text.....3
Description of the Metres.....4
1. Upajti (475 verses).....6
2. Vaastha (124 verses).....7
3. loka (297 verses).....7
4. Aupacchandasaka (78 Verses).....8
5. Other Metres.....9

The Buddha-carita.....11
Book I [Bhagavatprasti].....11
Book II [Antapuravihro].....20
Book III [Savegotpatti].....26
Book IV [Strvightano].....33
Book V [Abhinikramao].....44
Book VI [Chadakanivartana].....53
Book VII [Tapovanapraveo].....60
Book VIII [Atapuravilpo].....66
Book IX [Kumrnveao].....75
Book X [reybhigamano].....84
Book XI [Kmavigarhao].....89
Book XII [Aradarano].....97
Book XIII [Mravijayo].....110
Book XIV.....118

Introduction to the Text


The text of Buddhacarita reproduced here is essentially that edited by Edward B.
Cowell, entitled:
The Buddha-carita or Life of Buddha by Avaghoa,
Indian poet of the early second century after Christ. Sanskrit
text, edited from a Devanagari and two Nepalese manuscripts with
variant readings, a preface, notes and in index of names.
which was originally published by the Oxford University Press in 1893, as Part VII of
its Anecdota Oxoniensia, Aryan Series. This was republished together with the
translation in India by Cosmo Publications, New Delhi, in 1997.
It has been partly supplemented by E. H. Johnston's edition of the same text entitled
The Buddhacarita: Or, Acts of the Buddha; which was published as No 31 of the
Panjab University Oriental Publications, in Calcutta in 1935.
The texts in both editions is printed in Devanagari script. The text in Roman script
presented here has been prepared using a database entitled Avaghoa's Buddhacarita:
A machine readable transliteration, edited by Peter Schreiner, in February 1990,
which reproduced Johnson's edition in pausa form, along with Cowell's variant
readings.
The original database has been converted to normal diacritical markings, subsequently
proof-read, and the metrical markings have been added in by the present writer. In
Cowell's text all the nasals are written as anusvara (), and this has been followed
here, except at the end of the pdayuga, where I prefer to write labial -m, as is normal
in Sanskrit.1
The text also accompanies the translation by Cowell which appears elsewhere on this
website.2 Here however the text differs in some small respects to the edition printed
there, because it has been my purpose to analyse the work and arrive at a correct
understanding of Avaghoa's prosody, which can only be done after making some
small adjustments to Cowell's text.
For instance in Cowell's edition certain verses were included which later proved to be
spurious. These have been printed here, but not analysed, as they throw no light on the
text. Also certain readings were adopted by Cowell which we can be sure go against

Johnson's edition (and Schreiner following him) interpreted anusvara as the relavant nasal
for the consonant group. But I think Cowell must have been following the writing in the
manuscripts in his edition, and I have therefore continued with that here.
Although Johnson's edition is definitely to be preferred, being based on better manuscripts, it
is not in the public domain as yet, therefore I have prepared Cowell's edition here.

Description of the Metres

Avaghoa's normal prosody, and are therefore incorrect. In a few cases therefore I
have preferred Johnson's readings, these are all noted in the appropriate place.1

Description of the Metres


In what follows these conventions are employed:
= a light syllable
= a heavy syllable
= the syllable may be light or heavy
= the syllable may be light or heavy, but as it occurs at the end of the line,
where there is a pause, it is always taken as heavy
indicates a rythmic division in the line, and indicates a break in the middle
of a pdayuga.
One of the more interesting aspects of Avaghoa's prosody, at least for someone
coming from a background in Pi and Buddhist Hybrid Sanskrit, is its regularity, and
almost complete lack of license in regard to to the metre. It is necessary therefore at
the outset to point out that in the whole text as we have presented it here:
all syllables are counted at their natural weight
there are no svarabhakti vowels that have to be included and counted towards
the metre,
there is no resolution of one presumed heavy syllable into 2 lights
and similarly, there is no replacement of two presumed light syllables by one
heavy
even though there is an allowance in the Sanskrit prosodies for conjunct
consonants to sometimes fail to make position, here they always do, in fact,
make position.2
There are twelve metres employed by Avaghoa in the text, or at least in what
remains of it,3 there are 1010 verses in all which are listed here in descending order
according to the frequency of their occurrence:

Although I have adjusted Cowell's text in the ways indicated above wherever necessary,
there has, of course, been no attempt to establish a new edition. I have simply examined
Johnson's text to see if we can provide better readings, where it is clear that the metre must
be incorrect, so as to more accurately reflect Avaghoa's prosody.
In Cowell's edition once or twice he took readings that would have required reading a
double consonant as not making position to satisfy the metre, but in each case Johnson's
edition is to be preffered.
In what follows it is as well to remember that out of an original 28 Chapters in Buddhacarita
only 14 remain for examination.
4

Description of the Metres

Upajti = 475 lines


loka = 297
Vaastha = 124
Aupacchandasaka = 78
Pupitgr = 26
Rucir = 3
Prahari = 3
Mlin = 2
ikhari = 1
Aparavaktra = 1
The first four of these metres are used in extensio, and therefore occur that more often,
the other metres are employed as a prosodic flourish to round off the Chapters.
We can further organise the metres according to their structure: the following are
Samavutta metres, having 4 similar lines to the verse (608 verses, 60%):
Upajti = (11 syllables)
Vaastha = (12 syllables)
Rucir = (13 syllables)
Prahari = (13 syllables)
Mlin = (15 syllables)
ikhari = (17 syllables)
These three are Addhasamavutta metres, having 2 dissimilar lines to the verse (105
verses, 10%):
Aupacchandasaka (mtr 16 + 18)
Pupitgr = (16 + 18)
Aparavaktra = (14 + 16)
and there is also the loka metre (accounting for 297 verses, 30%), which by this stage
in its develoment, doesnt easily fit into any of the categories of Classical Indian
prosody. 1
The main metres are described employed in Buddhacarita are described first, and then
the Classical metres that are used to conclude the various chapters.

The prosodic texts themselves differ one from the other in their classification of the metre. It
seems best therefore to treat it as being in a class of its own.
5

Description of the Metres

1. Upajti (475 verses)


The Upajti lines found in Buddhacarita are far in excess of any other metre, and
Avaghoa's handling of the metre is faultless. The basic scheme of the Upajti in
Avaghoa's prosody may be described as having 2 lines showing the following
structure:

This gives two basic lines of either , known as Indravajr, or


, known as Upendravajr. In the text that is printed here there
are 1285 Indravajr lines; and 615 Upendravajr, which therefore shows a marked
preference for the former scheme.
These two different lines can occur in any position and any order in the two pdayugas that make up a verse. There are therefore 16 different species of Upajti verse, which
have all been given individual names in the Classical prosodies.1 It is of some interest
to see how the lines are distributed here.
Indravajr IIII2 109
Sl IIUI 54
Bl IIIU 48
Krti UIII 43
V IUII 41
Ml UUII 29
My IUUI 22
Has UIUI 21
rdr UIIU 20
Bhadr IUIU 15
Rm IIUU 15
Chy UUUI 13
ddhi UIUU 13
Buddhi IUUU 11
Prem UUIU 10
Upendravajr UUUU 10
It is quite remarkable how the Indravajr lines dominate in the Upajti verses, with the
Indravajr lines far in excess of any other, and the verses containing 3 Indravajr lines
coming next. The Upendravajr are significantly least in occurrence.
The breaks, which vary widely in the earlier stages of Indian prosody are here always
found to be , and similarly there is no significance attached to the caesura, which
may occur anywhere in the line.
1
2

I have included these names in the analysis.


In the schemes given here I = Indravjr lines, U = Upendravajr lines. When there are 4
Indravajr lines in a verse, the whole verse is known by that name (similarly with
Upendravajr, of course).
6

Description of the Metres

We can see from the sandhi that the pda-s in the Upajti lines were taken together for
pronounciation, which therefore differs from the early Pi verses, where the pda is
the normal unit for purposes of pronunciation.1
Most of Chapters I, II, III, VII, IX, X, XI, and XIII are written in this metre.

2. Vaastha (124 verses)


Closely related to the Upajti meter is Vaastha, which is derived from the 12
syllable Jagat class of metres. The metre though is much more restricted that Upajti
or Jagat, having a very definite scheme to the metre that occurs in all four lines:

which is similar then to the Upendravajr metre () in the Upajti


class, with an extra light syllable in penultimate position. Here again the caesura is of
no significance.
Nearly the whole of Chapter XIII is written in this metre; and it's Classical structure
also made it a favorite at the conclusion of Chapters in the work, so that a run of 16
verses in Vaastha metre is used to conclude Chapter XII, and there are 3 verses in
this metre at the conclusion of Chapter VI; besides these Vaastha is also used as a
run up to the concluding verse in a different metre in Chapters III, IV, IX, and XIII.

3. loka (297 verses)


I have elsewhere described the loka metre, as being an Addhasamavutta metre.2 This
holds true for the early stages of Indian prosody, but by Avaghoa's time, the
Addhasamavutta metres had changed considerably, in that nearly all the syllables are
fixed in weight, and the loka, which has very variable quantities will no longer fit
into the category.
By far the most common form of the metre is the pathy, which in this text shows the
following form:

Similarly we may note that the syntax of the verses, which in the Pi period was the
pdayuga, is here the verse itself, sometimes extending to a group of verses.
See the Appendix on the Siloka and Tuhubha metres in my Outline of the Metres in the Pi
Canon.
7

Description of the Metres

in the 2nd and 3rd positions of each pda, two successive light syllables are not
allowed; and in the opening of the posterior half of the line the pattern is not
allowed.1
The pathy form of the metre occurs in the text presented here 529 times, which given
that there are 593 pdayuga-s in the loka metre, means that it occurs in 89% of the
lines, which is typical of the Classical period.
There are only 3 variations that occur in the prior line, which can be outlined here:
navipul (49 pdayugas, 9%)
bhavipul (7 pdayugas, 1.5%)
mavipul , (8 pdayugas, 1.5%)
Notice that in the navipul-s and bhavipuls-s a heavy syllable always occurs in 4th
position and at the end of the pda.2 In the mavipul the opening always
occurs, and there is normally a caesura after the 5th syllable.3 The bhavipul lines here
always show the same opening, so that both bhavipul and mavipul have fixed
quantities for most of the line.
The metre is employed as then main metre in Chapters IV, VI, XII, and what remains
of Chapter XIV.

4. Aupacchandasaka (78 Verses)


In the early prosody the Aupacchandasaka was very free in its opening, the important
thing being that it should have 6 mtr in the opening of the prior line, and 8 in the
posterior, with the cadence ; over time the most popular of the openings
became fixed as the only proper scheme for the metre, and in Avaghoa's prosody it is
a true Addhasamavutta metre, with fixed quantities in both lines. The scheme for the
verse, which occurs in the first 78 verses of Chapter 5, is as follows:

As with Upajti the sandhi shows that the two lines were taken together in pronounciation,
without a pause at the end of the line.
In the early period the weight of the end syllable was assured by the pause occuring in
recitation.
12.92c shows an exception to this, as in both Cowell's edition which reads -karma-, and
Johnson's which reads -ama-, the caesura is at the 6th.
8

Description of the Metres

5. Other Metres
We are left now with the 6 metres which are used to conclude the various Chapters.
They are all fixed in the schemes, and no variation is allowed in the lines except at the
end of the pdayuga, where the quantity is assured by the pause.
1. Pupitgr = (26 verses)
The Pupitgr metre, which is derived from Aupacchandasaka, with resolution of the
3rd syllable in both lines. It is employed to conclude Chapters I, V, and VIII.

2. Rucir = (3 verses)
The Rucir metre is derived from the Vaastha metre, with resolution of the 5th
syllable, which gives it 14 syllables to the pda. The scheme of the metre is as follows:
,
there is a definite caesura after the 4th syllable. The metre is only emplowed in 3
verses, twice at the conclusion of Chapter III, and again at the conclusion of Chapter
XII.

3. Prahari = (3 verses)
This metre concludes two Chapters, numbers IX (2 verses), and X, it's scheme can be
given as:
,
and again there is a definite caesura in the line, this time at the 3rd after a run of
heavy syllables.

4. Mlin = (2 verses)
In contrast Mlin has a run of 5 light syllables in the opening. It is used as the
Classical metre which closes Chapters II and XIII;1 its scheme of 15 syllables can be
outlined like this:
,

In the text established by Cowell, another verse follows the Mlin conclusion, but this is
spurious.
9

Description of the Metres

5. ikhari = (1 verse)
This is a 17-syllable metre, which is used at the conclusion of Chapter IV, it's scheme,
which has a definite caesura after the 6th syllable is as follows:
,
6. Aparavaktra = (1 verse)
This metre is similar to Pupitgr, but with the Vaitlya cadence, thereby having the
followng scheme:

It occurs as the final verse of Chapter VII.

10

Buddha-carita

The Buddha-carita
Book I [Bhagavatprasti]
riya parrdhy vidadhadvidhtjit tamo nirasyannabhibhtabhnubht |
nudannidgha jitacrucadram sa vadyate 'rhanniha yasya nopam || 1.1*1
sdvilonnatasnulakmy payodapaktyeva partaprvam |
udagradhiya gagae 'vagha pura mahare kapilasya vastu || 1.2*
sitonnateneva nayena htv kailsaailasya yadabhraobhm |
bhramdupetn vahadabuvhn sabhvan v saphalcakra || 1.3*
ratnaprabhodbhsini yatra lebhe tamo na dridryamivvakam |
parrdhyapaurai sahavsatot ktasmitevtirarja lakm || 1.4*
yadvediktoraasihakarairatnairdadhna prativeama obhm |
jagatyadveva samnamanyatspardh svagehairmitha eva cakre || 1.5*
rmmukhedn paribhtapadmn yatrpayto 'pyavimanya bhnu |
satpayogdiva vri veu pactsamudrbhimukha pratasthe || 1.6*
akyrjitn yaas janena dvtabhva gamito 'yamindra |
iti dhvajaicrucalatpatkairyanmrumasykamivodayacchat || 1.7*
ktvpi rtrau kumudaprahsamido karairyadrajatlayasthai |
sauvaraharmyeu gatrkapdairdiv sarojadyutimlalabe || 1.8*
mahbt mrdhni ktbhieka uddhodano nma npo 'rkabadhu |
adhyayo v sphuapudarka purdhirja tadalacakra || 1.9*
bhbhtparrdhyo 'pi sapaka eva pravttadno 'pi madnupeta |
o 'pi nitya samaipta saumyasvabhvo 'pi pthupratpa || 1.10*
bhujena yasybhihat patato dviaddvipedr samargaeu |
udvtamuktprakarai irobhirbhaktyeva pupjalibhi praemu || 1.11*
atipratpdavadhya atrnmahopargniva tigmabhnu |
udyotaymsa jana samattpradarayannrayayamrgn || 1.12*
dharmrthakm viaya mitho 'nya na veamcakramurasya nty |
vispardhamn iva tgrasiddhe sugocare dptatar babhvu || 1.13*

Verses marked with an asterick are omitted from Johnson's edition as being spurious, and
have not been analysed here.

Buddha-carita

udrasakhyai sacivirasakhyai ktgrabhva sa udagrabhva |


a yath bhairaktnyathbhai akyedrarja sutar rarja || 1.14*
tasytiobhvisttiobh raviprabhevstatama prabhv |
samagradevnivahgradev babhva mypagateva my || 1.15*
prajsu mteva hitapravtt gurau jane bhaktirivnuvtt |
lakmrivdhakule ktbh jagatyabhduttamadevat y || 1.16*
kma sad strcarita tamisra tathpi t prapya bha vireje |
na hdulekhmupagamya ubh1 nakta tath satamasatvameti || 1.17*
atdriyentmani dukuho 'ya may jano yojayitu na akya |
itva skm prakti vihya dharmea skdvihit svamrti || 1.18*
cyuto 'tha kyttuitt trilokmudyotayannuttamabodhisattva |
vivea tasy smta eva kukau nadguhymiva ngarja || 1.19*
dhtv himdridhavala guru avi
dndhivsitamukha dviradasya rpam |
uddhodanasya vasudhdhipatermahiy
kuki vivea sa jagadvyasanakayya || 1.20*
rakvidhna prati lokapl lokaikanthasya divo 'bhijagmu |
sarvatra bhto 'pi hi cadrapd bhajati kailsagirau vieam || 1.21*
maypi ta kukigata dadhn vidyudvilsa jaladvalva |
dnbhivarai parito jann dridryatpa amaycakra || 1.22*
sta purajan dev kadcidatha lubinm |
jagmnumate rja sabhtottamadohad || 1.23*
khmlabamny pupabhrvalabinm |
devy kuki vibhidyu bodhisattvo viniryayau || 1.24*
## Upajti (Krti)##

tata prasannaca babhva puyastasyca devy vratasaskty |

prvtsuto lokahitya jaje nirvedana caiva nirmaya ca || 1.25 (1.9)


prta payoddiva tigmabhnu samudbhavanso 'pi ca mtkuke |
sphuranmaykhairvihatdhakraicakra loka kanakvadtam || 1.26*

No doubt we should read bh here to correct the metre.


12

Buddha-carita

ta jtamtramatha kcanaypagaura
prta sahasranayaa anakairaght
madrapupanikarai saha tasya mrdhni
khnnirmale ca vinipetaturabudhre || 1.27*
surapradhnai paridhryamo dehujlairanurajayastn |
sadhybhrajloparisanivia navourja vijigya lakmy || 1.28*
Upajti (Bl)

roryathaurvasya pthoca hastnmdhturidrapratimasya mrdhna |

kakvatacaiva bhujsadettathvidha tasya babhva janma || 1.29 (1.10)


Upajti (Ml)

kramea garbhdabhinista san babhau gata khdiva yonyajta |

kalpevanekeviva bhvittm ya saprajnan suuve na mha || 1.30 (1.11)


Upajti (Rm)

dpty ca dhairyea ca yo rarja blo ravirbhmimivvatra |

tathtidpto 'pi nirkyamo jahra caki yath aka || 1.31 (1.12)


Upajti (Has)

sa hi svagtraprabhayojjvalaty dpaprabh bhskaravanmumoa |

mahrhajbnadacruvaro vidyotaymsa diaca sarv || 1.32 (1.13)


Upajti (Has)

ankulnyabjasamudgatni nipeavatyyatavikrami |

tathaiva dhri padni sapta saptaritrsado jagma || 1.33 (1.14)


Upajti (Sl)

bodhya jto 'smi jagaddhitrthamaty tathotpattiriya mameti |

caturdia sihagatirvilokya v ca bhavyrthakarmuvca || 1.34 (1.15)


Upajti (Rm)

khtprasrute cadramarciubhre dve vridhre iiroavrye |

arrasaukhyrthamanuttarasya nipetaturmrdhani tasya saumye || 1.35 (1.16)


Upajti (Indravajr)

rmadvitne kanakojjvalge vairyapde ayane aynam |

yadgauravtkcanapadmahast yakdhip saparivrya tasthu || 1.36 (1.17)


1

Cowell's edition reads: dpty ca dhairyea riy, which would mean having to count r- in
riy as not making position to avoid a heavy 6th syllable, but this is not possible, given
Avaghoa's prosody.
13

Buddha-carita
Upajti (Indravajr)

mytanjasya divaukasa khe yasya prabhvtpraatai irobhi |

dhrayan pdaramtapatra bodhya jepu paramiaca || 1.37 (1.18)


Upajti (Has)

mahorag dharmavieatardbuddhevatteu ktdhikr |

yamavyajan bhaktiviianetr madrapupai samavkiraca || 1.38 (1.19)


Upajti (Krti)

tathgatotpdaguena tu uddhdhivsca viuddhasattv |

dev nanadurvigate 'pi rge magnasya dukhe jagato hitya || 1.39 (1.20)
Upajti (Rm)

yasmin praste girirjakl vthat nauriva bhcacla |

sacadan cotpalapadmagarbh papta virgagadanabhrt || 1.40 (1.21)


Upajti (Indravajr)

vt vavu sparasukh manoj divyni vssyavaptayata |

srya sa evbhyadhika cake jajvla saumyrciranrito 'gni || 1.41 (1.22)


Upajti (Indrava)

prguttare cvasathapradee kpa svaya prdurabhtsitbu |

ata purygatavismayni yasmin kriystrtha iva pracakru || 1.42 (1.23)


Upajti (Bl)

dharmrthibhirbhtagaaica divyaistaddaranrtha balampa pra |

kauthalenaiva ca pdapaica prapjaymsa sagadhapupai || 1.43 (1.24)


pupadum sva kusuma pukullu sasraodrmitadiksugadhi |
susabhramadngavadhpagta bhujagavdpihitttavtam || 1.44*
kvacit kvaattryamdagagtairvmukudmurajdibhica |
sv calatkualabhitn virjita cobhayaprcatastat || 1.45*
Upajti (My)

yadrjastra bhguragir v na cakraturvaakarv tau |

tayo sutau tau ca sasarjatustatklena ukraca bhaspatica || 1.46 (1.41)


Upajti (Bl)

srasvatacpi jagda naa veda punarya dadurna prvam |

vysastathaina bahudh cakra na ya vaiha ktavnaakti || 1.47 (1.42)

14

Buddha-carita
Upajti (Sl)

vlmkindaca sasarja padya jagratha yanna cyavano mahri |

cikitsita yacca cakra ntri pacttadtreya irjagda || 1.48 (1.43)


Upajti (Indravajr)

yacca dvijatva kuiko na lebhe tadgdhana snuravpa rjan |

vel samudre sagaraca dadhre nekvkavo y prathama babadhu || 1.49


(1.44)

Upajti (Indravajr)

cryaka yogavidhau dvijnmaprptamanyairjanako jagma |

khytni karmi ca yni aurai rdayastevabal babhvu || 1.50 (1.45)


Upajti (Bl)

tasmtprama na vayo na kla kacitkvacicchraihyamupaiti loke |

rjm ca hitni tni ktni putrairaktni prvai || 1.51 (1.46)


Upajti (Bl)

eva npa pratyayitairdvijaistairvsitacpyabhinaditaca |

akmani vijahau manasta praharamevdhikamruroha || 1.52 (1.47)


Upajti (Indravajr)

prtaca tebhyo dvijasattamebhya satkraprva pradadau dhanni |

bhydaya bhmipatiryathokto yyjjarmetya vanni ceti || 1.53 (1.48)


Upajti (Krti)

athau nimittaica tapobalcca tajjanma janmtakarasya buddhv |

kyevarasylayamjagma saddharmatardasito mahri || 1.54 (1.49)


Upajti (Bl)

ta brahmavidbrahmavid jvalata brhmy riy caiva tapariy ca |

rjo gururgauravasatkriybhy praveaymsa naredrasadma || 1.55 (1.50)


Upajti (Upendravajr)

sa prthivtapurasanikara kumrajanmgataharavegam |

vivea dhro balasajayaiva tapaprakarcca jarraycca || 1.56 (1.51)


Upajti (ddhi)

tato npasta munimsanastha pdyrghyaprva pratipjya samyak |

nimatraymsa yathopacra pur vasiha sa ivtideva || 1.57 (1.52)

15

Buddha-carita
Upajti (Indrava)

dhanyo 'smyanugrhyamida kula me yanm didkurbhagavnupeta |

jpyat ki karavi saumya iyo 'smi virabhitumarhasti || 1.58 (1.53)


Upajti (Sl)

eva npeopanimatrita sansarvea bhvena muniryathvat |

savismayotphullaviladirgabhradhri vacsyuvca || 1.59 (1.54)


Upajti (Ml)

mahtmani tvayyupapannametat priytithau tygini dharmakme |

sattvnvayajnavayo 'nurp snigdh yadeva mayi te mati syt || 1.60 (1.55)


Upajti (Bl)

etacca tadyena nparayaste dharmea skmi dhannyapsya |

nitya tyajato vidhivadbabhvustapobhirhy vibhavairdaridr || 1.61 (1.56)


Upajti (Krti)

prayojana yattu mamopayne tanme u prtimupehi ca tvam |

divy may divyapathe rut vgbodhya jtastanayastaveti || 1.62 (1.57)


Upajti (Sl)

rutv vacastacca manaca yuktv jtv nimittaica tato 'smyupeta |

didkay kyakuladhvajasya akradhvajasyeva samucchritasya || 1.63 (1.58)


Upajti (V)

ityetadeva vacana niamya praharasabhrtagatirnaredra |

dya dhtryakagata kumra sadaraymsa tapodhanya || 1.64 (1.59)


Upajti (Bl)

cakrkapda sa tath mahrirjlvanaddhgulipipdam |

sorabhruva vraavastikoa savismaya rjasuta dadara || 1.65 (1.60)


Upajti (Sl)

dhtryakasaviamavekya caina devyakasaviamivgnisnum |

babhva pakmtarivcitrurnivasya caiva tridivonmukho 'bht || 1.66


(1.61)
Upajti (Sl)

dvsita tvarupariplutka snehttu putrasya npacakape |

sagadgada bpakayakaha papraccha ca prjalirnatga || 1.67 (1.62)

16

Buddha-carita
Upajti (Indravajr)

svalptara yasya vapurmune sydbahvadbhuta yasya ca janma dptam |

yasyottama bhvinamttha crtha ta prekya kasmttava dhra vpa || 1.68


(1.63)
Upajti (rdr)

api sthiryurbhagavan kumra kaccinna okya mama prasta |

labdha kathacit saliljalirme na khalvima ptumupaiti kla || 1.69 (1.64)


Upajti (Sl)

apyakaya me yaaso nidhna kacciddhruvo me kulahastasra |

api praysymi sukha paratra supte 'pi putre 'nimiaikacaku || 1.70 (1.65)

Upajti (V)

kaccinna me jtamaphullameva kulaprabla parioabhgi |

kipra vibho brhi na me 'sti ti sneha sute vetsi hi bdhavnm || 1.71


(1.66)

Upajti (Indravajr)

itygatvegamaniabuddhy buddhv naredra sa* munirbabhe |

m bhnmatiste npa kcidany nisaaya tadyadavocamasmi || 1.72 (1.67)

Upajti (Indravajr)

nsynyathtva prati vikriy me sv vacan tu prati viklavo 'smi |

klo hi me ytumaya ca jto jtikayasysulabhasya boddh || 1.73 (1.68)

Upajti (ddhi)

vihya rjya viayevansthastvrai prayatnairadhigamya tattvam |

jagatyaya mohatamo nihatu jvaliyati jnamayo hi srya || 1.74 (1.69)


Upajti (V)

dukhravdvydhivikraphenjjartaragnmaraogravegt |

uttrayiyatyayamuhyamnamrtta jagajjnamahplavena || 1.75 (1.70)


Upajti (V)

prajbuveg sthiralavapr samdhit vratacakravkm |

asyottam dharmanad pravtt trdita psyati jvaloka || 1.76 (1.71)

17

Buddha-carita
Upajti (Indravajr)

dukhrditebhyo viayvtebhya sasraktrapathasthitebhya |


elipsis

khysyati hyea vimokamrga mrgapranaebhya ivdhvagebhya || 1.77


(1.72)
Upajti (Krti)

vidahyamnya janya loke rggninya viayedhanena |


elipsis

prahldamdhsyati dharmavy vy mahmegha ivtapte || 1.78 (1.73)


Upajti (Sl)

trgala mohatamakapa dvra prajnmapaynaheto |

vipayiyatyayamuttamena saddharmatena dursadena || 1.79 (1.74)


Upajti (Bl)

svairmohapai pariveitasya dukhbhibhtasya nirrayasya |

lokasya sabudhya ca dharmarja kariyate badhanamokamea || 1.80 (1.75)


Upajti (Indravajr)

tanm kth okamima prati tvam tatsaumya ocye hi manuyaloke |

mohena v kmasukhairmaddv yo naihika royati nsya dharmam || 1.81


(1.76)
Upajti (Indravajr)

bhraasya tasmcca gudato me dhynni labdhvpyaktrthataiva |

dharmasya tasyravadaha hi manye vipatti tridive 'pi vsam || 1.82 (1.77)


Upajti (Krti)

iti rutrtha sasuhtsadrastyaktv vida mumude naredra |

evavidho 'ya tanayo mameti mene sa hi svmapi sramattm || 1.83 (1.78)


Upajti (Sl)

ryea mrgea tu ysyatti citvidheya hdaya cakra |

na khalvasau na priyadharmapaka satnanttu bhaya dadara || 1.84 (1.79)


Pupitgr

atha munirasito nivedya tattva sutaniyata sutaviklavya rje |

sabahumatamudkyamarpa pavanapathena yathgata jagma || 1.85 (1.80)


Pupitgr

ktamatiranujsuta ca dv munivacanaravae pi tanmatau ca |

bahuvidhamanukapay sa sdhu priyasutavadviniyojaycakra || 1.86 (1.81)

18

Buddha-carita
Pupitgr

narapatirapi putrajanmatuo viayamatni vimucya badhanni |

kulasadamackaradyathvatpriyatanaya tanayasya jtakarma || 1.87 (1.82)


Pupitgr

daasu pariatevahasu caiva prayataman paray mud parta |

akuruta japahomamagaldy paramatam sa sutasya devatejy || 1.88 (1.83)


Pupitgr

api ca atasahasraprasakhy sthirabalavattanay sahemag |

anupagatajar payasvinrg svayamadadtsutavddhaye dvijebhya || 1.89 (1.84)


Pupitgr

bahuvidhaviaystato yattm svahdayatoakar kriy vidhya |

guavati divase ive muhrte matimakaronmudita purapravee || 1.90 (1.85)


Pupitgr

dviradaradamaymatho mahrh sitasitapupabht maipradpm |

abhajata ivik ivya dev tanayavat praipatya devatbhya || 1.91 (1.86)


Pupitgr

puramatha purata praveya patn sthavirajannugatmapatyanthm |

npatirapi jagma paurasaghairdivamamarairmaghavnivrcyamna || 1.92


(1.87)
Pupitgr

bhavanamatha vighya kyarjo bhava iva amukhajanman pratta |

idamidamiti harapravaktro bahuvidhapuiyaaskara vyadhatta || 1.93 (1.88)


Pupitgr

iti narapatiputrajanmavddhy sajanapada kapilhvaya pura tat |

dhanadapuramivpsaro 'vakra muditamabhnnalakvaraprastau || 1.94 (1.89)


iti rbuddhacarite mahkvye bhagavatprastirnma prathama sarga || 1 ||

19

Buddha-carita

Book II [Antapuravihro]
Upajti (Sl)

janmano janmajartakasya tasytmajasytmajita sa rj |

ahanyahanyarthagajvamitrairvddhi yayau sidharivbuvegai || 2.1


Upajti (Upendravajr)

dhanasya ratnasya ca tasya tasya ktktasyaiva ca kcanasya |

tad hi naiktmanidhnavpi manorathasypyatibhrabhtn || 2.2


Upajti (Buddhi)

ye padmakalpairapi ca dvipedrairna maala akyamihbhinetum |

madotka haimavat gajste vinpi yatndupatasthurenam || 2.3


Upajti (Bhadr)

nnkacihnairnavahemabhairabhitairlabasaaistathnyai |

sacukubhe csya pura turagairbalena maitry ca dhanena cptai || 2.4


Upajti (Sl)

puca tuca tadsya rjye sdhvyo 'rajask guavatpayask |

udagravatsai sahit babhvurbahvyo bahukraduhaca gva || 2.5


Upajti (Sl)

madhyasthat tasya ripurjagma madhyasvabhva prayayau suhttvam |

vieato drhyamiyya mitra dvvasya pakvaparastu nam || 2.6


Upajti (Has)

tathsya madnilameghaabda saudminkualamaitga |

vinmavaraniptadoai kle ca dee pravavara deva || 2.7


Upajti (Ml)

ruroha sayak phalavadyathrtu tadktenpi kiramea |

t eva caivauadhayo rasena srea caivbhyadhik babhvu || 2.8


Upajti (rdr)

arrasadehakare 'pi kle sagrmasamarda iva pravtte |

svasth sukha caiva nirmaya ca prajajire garbhadharca nrya || 2.9


Upajti (Bl)

yacca pratibhvo vibhave 'pi akye na prrthayati sma nar parebhya |

abhyarthita skmadhano 'pi cya tad na kacidvimukho babhva || 2.10

20

Buddha-carita
Upajti (Indravajr)

ne vadho badhuu npyadt naivvrato nntiko na hisra |

sttad kacana tasya rjye rjo yayteriva nhuasya || 2.11


Upajti (Indravajr)

udynadevyatanram kpaprappukarivannm |

cakru kriystatra ca dharmakm pratyakata svargamivopalabhya || 2.12


Upajti (Bl)

muktaca durbhikabhaymayebhyo ho jana svargamivbhireme |

patn patirv mahi pati v paraspara na vyabhiceratuca || 2.13


Upajti (Indravajr)

kacitsieve rataye na kma kmrthamartha na jugopa kacit |

kaciddhanrtha na cacra dharma dharmya kacinna cakra hism || 2.14


Upajti (Bl)

steydibhicpyabhitaca naa svastha svacakra paracakramuktam |

kema subhika ca babhva tasya puryarayni yathaiva rre || 2.15


Upajti (Chy)

tad hi tajjanmani tasya rjo manorivdityasutasya rjye |

cacra hara praana ppm jajvla dharma kalua ama || 2.16


Upajti (Sl)

evavidh rjasutasya tasya sarvrthasiddhica yato babhva |

tato npastasya sutasya nma sarvrthasiddho 'yamiti pracakre || 2.17


Upajti (Bl)

dev tu my vibudharikalpa dv vila tanayaprabhvam |

jta prahara na aka sohu tato 'vinya diva jagma || 2.18


Upajti (Krti)

tata kumra suragarbhakalpa snehena bhvena ca nirvieam |

mtvas mtsamaprabhv savardhaymtmajavadbabhva || 2.19


Upajti (Chy)

tata sa blrka ivodayastha samrito vahnirivnilena |

kramea samyagvavdhe kumrastrdhipa paka ivtamaske || 2.20

21

Buddha-carita
Upajti (Has)

tato mahrhi ca candanni ratnvalcauadhibhi sagarbh |

mgaprayuktnrathakca haimncakrire 'smai suhdlayebhya || 2.21


Upajti (Chy)

vayo 'nurpi ca bhani hiramay hastimgvakca |

rathca gvo vasanaprayukt gatrca cmkararpyacitr || 2.22


Upajti (V)

eva sa taistairviayopacrairvayo 'nurpairupacaryama |

blo 'pyablapratimo babhva dhty ca aucena dhiy riy ca || 2.23


Upajti (Krti)

vayaca kaumramattya madhya saprpya bla sa hi rjasnu |

alpairahobhirbahuvaragamy jagrha vidy svakulnurp || 2.24


Upajti (Indrava)

naireyasa tasya tu bhavyamartha rutv purastdasitnmahre |

kmeu saga janaybabhva vddhirbhavacchkyakulasya rja || 2.25


Upajti (Has)

kulttato 'smai sthiralayukttsdhv vapurhrvinayopapannm |

yaodhar nma yaovil tulybhidhna riyamjuhva || 2.26


Upajti (Ml)

athpara bhmipate priyo 'ya sanatkumrapratima kumra |

srdha tay kyanaredravadhv acy sahasrka ivbhireme || 2.27


Upajti (V)

kicinmanakobhakara pratpa kathaca payediti so 'nucitya |

vsa npo hydiati sma tasmai harmyodareveva na bhpracram || 2.28


Upajti (Krti)

tata arattoyadapareu bhmau vimneviva rajiteu |

harmyeu sarvartusukhrayeu strmudrairvijahra tryai || 2.29

Cowell's edition reads: kulttato 'smai sthiralasayuttsdhv, which would give a


Vaastha line in the opening.
22

Buddha-carita
Upajti (Has)

kalairhi cmkarabaddhakakairnrkargrbhihatairmdagai |

varpsarontyasamaica ntyai kailsavattadbhavana rarja || 2.30


Upajti (V)

vgbhi kalbhirlalitaica hrairmadai sakhelairmadhuraica hsai |

ta tatra nryo ramaybabhvurbhrvacitairardhanirkitaica || 2.31


Upajti (ddhi)

tataca kmrayapaitbhi strbhirghto ratikarkabhi |

vimnaphnna mah jagma vimnapthdiva puyakarm || 2.32


Upajti (Has)

npastu tasyaiva vivddhihetostadbhvinrthena ca codyamna |

ame 'bhireme virarma ppdbheje dama savibabhja sdhn || 2.33


Upajti (V)

ndhravat kmasukhe sasaje na sararaje viama jananym |

dhtyedriyvcapaln vijigye badhca paurca guairjigya || 2.34


Upajti (Indravajr)

ndhyaia dukhya parasya vidy jna iva yattu tadadhyaga |

svbhya prajbhyo hi yath tathaiva sarvaprajbhya ivamaase || 2.35


Upajti (Buddhi)

ta bhsura cgirasdhideva yathvadnarca tadyue sa |

juhva havynyake knau dadau dvijebhya kana ca gca || 2.36


Upajti (Indravajr)

sasnau arra pavitu manaca trthbubhicaiva gububhica |

vedopadia samamtmaja ca soma papau tisukha ca hrdam || 2.37

Upajti (Bhadr)

stva babhe na ca nrthavadyajjajalpa tattva na ca vipriya yat |

stva hyatatva parua ca tattva hriyakanntmana eva vaktum || 2.38


Upajti (My)

ievanieu ca kryavatsu na rgadorayat prapede |

iva sieve 'vyavahralabdha yaja hi mene na tath yathvat || 2.39

23

Buddha-carita
Upajti (Bl)

vate cbhigatya sadyo deybubhistaramacecchidia |

yuddhdte vttaparavadhena dvidarpamudvttamabebhidia || 2.40


Upajti (Indravajr)

eka vininye sa jugopa sapta saptaiva tatyja raraka paca |

prpa trivarga bubudhe trivarga jaje dvivarga prajahau dvivargam || 2.41


Upajti (Has)

ktgaso 'pi pratipdya vadhynnjghanannpi ru dadara |

babadha stvena phalena caitstygo 'pi te hyanapyada || 2.42


Upajti (Rm)

ryacrtparamavratni vairyahsccirasabhtni |

yasi cpadguagadhavati rajsyahsnmalinkari || 2.43


Upajti (Upendravajr)

na cjihrdbalimapravtta na ccikrtparavastvabhidhym |

na cvivakddviatmadharma na cdidhakddhdayena manyum || 2.44


Upajti (Rm)

tasmistath bhmipatau pravtte bhtyca paurca tathaiva ceru |

amtmake cetasi viprasanne prayuktayogasya yathedriyi || 2.45


Upajti (V)

kle tatacrupayodhary yaodhary suyaodharym |

auddhodanerhusapatnavaktro jaje suto rhula eva nmn || 2.46


Upajti (Upendravajr)

atheaputra paramapratta kulasya vddhi prati bhmipla |

yathaiva putraprasave nanada tathaiva pautraprasave nanada || 2.47


Upajti (Indravajr)

pautrasya me putragato mamaiva sneha katha syditi jtahara |

kle sa ta ta vidhimlalabe putrapriya svargamivrurukan || 2.48


Upajti (Indravajr)

sthitv pathi prthamakalpikn rjarabh yaasnvitnm |

uklnyamuktvpi tapsyatapta yaje ca hisrahitairayaa || 2.49

24

Buddha-carita
Upajti (Chy)

ajjvalitha sa puyakarm npariy caiva tapariy ca |

kulena vttena dhiy ca dptasteja sahasrurivotsisku || 2.50


Upajti (Buddhi)

svyabhuva crcikamarcayitv jajpa putrasthitaye sthitar |

cakra karmi ca dukari praj sisku ka ivdikle || 2.51


Upajti (Buddhi)

tatjyja astra vimamara stra ama sieve niyama viehe |

vava kacidviaya na bheje piteva sarvnviayn dadara || 2.52


Upajti (Krti)

babhra rjya sa hi putraheto putra kulrtha yaase kula tu |

svargya abda divamtmahetordharmrthamtmasthitimcakka || 2.53


Upajti (Bl)

eva sa dharma vividha cakra sadbhirnipta rutitaca siddham |

dv katha putramukha suto me vana na yyditi nthamna || 2.54


Upajti (rdr)

rirakiata riyamtmasasth rakati putrn bhuvi bhmipl |

putra naredra sa tu dharmakmo raraka dharmdviayevamucat || 2.55


, Mlin

vanamanupamasattv bodhisattvstu sarve


,

viayasukharasaj jagmurutpannaputr |
,

ata upacitakarm rhamle 'pi hetau


,

sa ratimupasieve bodhimpannayvat || 2.56


iti rbuddhacarite mahkvye 'ntapuravihro nma dvitya sarga || 2 ||

25

Buddha-carita

Book III [Savegotpatti]


Upajti (Krti)

tata kadcinmdudvalni puskokilonnditapdapni |

urva padmkaramaitni te nibaddhni sa knanni || 3.1


Upajti (My)

rutv tata strjanavallabhn manojabhva puraknannm |

bahiprayya cakra buddhimatarghe nga ivvaruddha || 3.2


Upajti (Krti)

tato npastasya niamya bhva putrbhidhnasya manorathasya |

snehasya lakmy vayasaca yogym-jpaymsa vihraytrm || 3.3

Upajti (Krti)

nivartaymsa ca rjamrge saptamrtasya pthagjanasya |

m bhtkumra sukumracitta savignacet iva manyamna || 3.4


Upajti (Sl)

pratyagahnn vikaledriyca jrturdn kpaca bhikn |

tata samutsrya parea smn obh par rjapathasya cakru || 3.5


Upajti (rdr)

tata kte rmati rjamrge rmn vintnucara kumra |

prsdaphdavatrya kle ktbhyanujo npamabhyagacchat || 3.6


Upajti (Ml)

atho naredra sutamgatru irasyupghrya cira nirkya |

gaccheti cjpayati sma vc snehnna caina manas mumoca || 3.7


Upajti (rdr)

tata sa jbnadabhabhdbhiryukta caturbhirnibhtaisturagai |

aklvavidhyucchuciramidhr hiramaya syadanamruroha || 3.8


Upajti (Ml)

tata prakrojjvalapupajla viaktamlya pracalatpatkam |

mrga prapede sadnuytracadra sanakatra ivntarkam || 3.9


Upajti (Sl)

kauthaltsphtataraica netrairnlotpalbhairiva kryama |

anai anai rjapatha jaghe paurai samatdabhivkyama || 3.10

26

Buddha-carita
Upajti (V)

ta tuuvu saumyaguena kecidvavadire dptatay tathnye |

saumukhyatastu riyamasya kecidvaipulyamasiuryuaca || 3.11


Upajti (Indravajr)

nistya kubjca mahkulebhyo vyhca kairtakavmannm |

nrya kebhyaca niveanebhyo devnuynadhvajavat praemu || 3.12


Upajti (ddhi)

tata kumra khalu gacchatti rutv striya preyajantpravttim |

didkay harmyatalni jagmurjanena mnyena ktbhyanuj || 3.13


Upajti (Indravajr)

t srastakcguavighnitca suptaprabuddhkulalocanca |

vtttavinyastavibhaca kauthalenpi bht paryu || 3.14


Upajti (Indravajr)

prsdasopnatalapradai kcravairnpuranisvanaica |

vibhrmayatyo ghapakisaghnanyonyavegca samkipatya || 3.15


Upajti (Sl)

kscids tu vargann jtatvarmapi sotsuknm |

gati gurutvjjaghurvil rorath pnapayodharca || 3.16


Upajti (Buddhi)

ghra samarthpi tu gatumany gati nijagrha yayau na tram |

hriy pragalbhni nighamn raha prayuktni vibhani || 3.17


Upajti (Krti)

parasparotpanapiitn samardasaobhitakualnm |

ts tad sasvanabhan vtyanevapraamo babhva || 3.18


Upajti (V)

vtyanebhyastu vinistni parasparopsitakualni |

str virejurmukhapakajni saktni harmyeviva pakajni || 3.19


Upajti (rdr)

tato vimnairyuvatkalpai kauthalodghitavtaynai |

rmatsamatnnagara babhse viyadvimnairiva spsarobhi || 3.20

27

Buddha-carita
Upajti (Sl)

vtyannmavilabhvdanyonyagarpitakualni |

mukhni reju pramadottamn baddh kalpa iva pakajnm || 3.21


Upajti (Bhadr)

tasmin kumra pathi vkam striyo babhurgmiva gatukm |

rdhvonmukhcainamudkam nar babhurdymiva gatukm || 3.22


Upajti (Indravajr)

dv ca ta rjasuta striyast jjvalyamna vapu riy ca |

dhanysya bhryeti anairavocauddhairmanobhi khalu nnyabhvt || 3.23


Upajti (Krti)

aya kila vyyatapnabh rpea skdiva pupaketu |

tyaktv riya dharmamupeyatti tasmin hit gauravameva cakru || 3.24


Upajti (Indravajr)

kra tath rjapatha kumra paurairvintai ucidhraveai |

tatprvamlokya jahara kicinmene punarbhvamivtmanaca || 3.25


Upajti (Krti)

pura tu tatsvargamiva praha uddhdhivs samavekya dev |

jra nara nirmamire praytu sacodanrtha kitiptmajasya || 3.26


Upajti (Has)

tata kumro jaraybhibhta dv narebhya pthagkti tam |

uvca sagrhakamgatsthastatraiva nikampaniviadi || 3.27


Upajti (Krti)

ka ea bho sta naro 'bhyupeta keai sitairyaiviaktahasta |

bhrsavtka ithilnatga ki vikriyai praktiryadcch || 3.28


Upajti (V)

ityevamukta sa rathapraet nivedaymsa nptmajya |

sarakyamapyarthamadoadar taireva devai ktabuddhimoha || 3.29


Upajti (Indravajr)

rpasya hartr vyasana balasya okasya yonirnidhana ratnm |

na smtn ripuridriyme jar nma yayaia bhagna || 3.30

28

Buddha-carita
Upajti (Rm)

pta hyanenpi paya iutve klena bhya parimamurvym |

kramea bhtv ca yuv vapumn kramea tenaiva jarmupeta || 3.31


Upajti (Sl)

ityevamukte calita sa kicidrjtmaja stamida babhe |

kimea doo bhavit mamptyasmai tata srathirabhyuvca || 3.32


Upajti (Indravajr)

yumato 'pyea vayaprakarnnisaaya klavaena bhv |

eva jar rpavinayitr jnti caivecchati caia loka || 3.33


Upajti (rdr)

tata sa prvayauddhabuddhirvistrakalpcitapuyakarm |

rutv jar savivije mahtm mahanerghoamivtike gau || 3.34


Upajti (Indravajr)

nivasya drgha sa ira prakapya tasmica jre viniveya caku |

t caiva dv janat sahar vkya sa savignamida jagda || 3.35


Upajti (My)

eva jar hati ca nirviea smti ca rpa ca parkrama ca |

na caiva savegamupaiti loka pratyakato 'pdamkama || 3.36


Upajti (Bl)

eva gate sta nivartayvn ghra ghyeva bhavnpraytu |

udynabhmau hi kuto ratirme jarbhave cetasi vartamne || 3.37


Upajti (Chy)

athjay bhartsutasya tasya nivartaymsa ratha niyat |

tata kumro bhavana tadeva citvaa nyamiva prapede || 3.38


Upajti (Upendravajr)

yad tu tatraiva na arma lebhe jar jareti praparkama |

tato naredrnumata sa bhya kramea tenaiva bahirjagma || 3.39


Upajti (Ml)

athpara vydhipartadeha ta eva dev sasjurmanuyam |

dv ca ta srathimbabhe auddhodanistadgatadireva || 3.40

29

Buddha-carita
Upajti (Bl)

sthlodara vsacalaccharra srastsabhu kapdugtra |

abeti vca karua bruva para samliya nara ka ea || 3.41


Upajti (Krti)

tato 'bravtsrathirasya saumya dhtuprakopaprabhava pravddha |

rogbhidhna sumahnanartha akro 'pi yenaia kto 'svatatra || 3.42


Upajti (Indravajr)

itycivn rjasuta sa bhyasta snukapo naramkama |

asyaiva jta pthagea doa smnyato rogabhaya prajnm || 3.43


Upajti (Prem)

tato babhe sa rathapraet kumra sdhraa ea doa |

eva hi rogai paripyamno rujturo haramupaiti loka || 3.44


Upajti (Has)

iti rutrtha sa viaacet prvepatbrmigata ava |

ida ca vkya karuyamna provca kicinmdun svarea || 3.45


Upajti (rdr)

ida ca rogavyasana prajn payaca virabhamupaiti loka |

vistravijnamaho nar hasati ye rogabhayairamukt || 3.46

Upajti (Ml)

nivartyat sta vahipraynnaredrasadmaiva ratha praytu |

rutv ca me rogabhaya ratibhya pratyhata sakucatva ceta || 3.47


Upajti (Krti)

tato nivtta sa nivttahara pradhynayukta pravivea sadma |

ta dvistath prekya ca sanivtta purygama bhmipaticakra || 3.48


Upajti (Indravajr)

rutv nimitta tu nivartanasya satyaktamtmnamanena mene |

mrgasya aucdhiktya caiva cukroa ruo 'pi ca nogradaa || 3.49


Upajti (My)

bhyaca tasmai vidadhe sutya vieayukta viayaprakram |

caledriyatvdapi npi akto nsmnvijahyditi nthamna || 3.50

30

Buddha-carita
Upajti (ddhi)

yad ca abddibhiridriyrthairatapure naiva suto 'sya reme |

tato vahirvydiati sma ytr rasntara syditi manyamna || 3.51


Upajti (Bl)

snehcca bhva tanayasya buddhv savegadonavicitya kcit |

yogy samjpayati sma tatra kalsvabhija iti vramukhy || 3.52


Upajti (Ml)

tato vieea naredramrge svalakte caiva parkite ca |

vyatysya sta ca ratha ca rj prasthpaymsa bahi kumram || 3.53


Upajti (Krti)

tatastath gacchati rjaputre taireva devairvihito gatsu |

ta caiva mrge mtamuhyamna sta kumraca dadara nnya || 3.54


Upajti (Ml)

athbravdrjasuta sa sta naraicaturbhirhriyate ka ea |

dnairmanuyairanugamyamno yo bhito 'vsyavarudyate ca || 3.55


Upajti (Has)

tata sa uddhtmabhireva devai uddhdhivsairabhibhtacet |

avcyamapyarthamima niyat pravyjahrrthavidvarya || 3.56


Upajti (Bl)

buddhdriyapraguairviyukta supto visajastakhabhta |

sabadhya sarakya ca yatnavadbhi priypriyaistyajyata ea ko 'pi || 3.57


Upajti (Krti)

iti praetu sa niamya vkya sacukubhe kiciduvca cainam |

ki kevalasyaiva janasya dharma sarvaprajnmayamdo 'ta || 3.58


Upajti (Krti)

tata praet vadati sma tasmai sarvaprajnmayamatakarm |

hnasya madhyasya mahtmano v sarvasya loke niyato vina || 3.59


Upajti (Krti)

tata sa dhro 'pi naredrasnu rutvaiva mtyu viasda sadya |

asena saliya ca kbargra provca nihrdavat svarea || 3.60

31

Buddha-carita
Upajti (Chy)

iya ca nih niyata prajn pramdyati tyaktabhayaca loka |

mansi ake kahinni n svasthstath hyadhvani vartamn || 3.61


Upajti (Bhadr)

tasmdratha sta nivartyat no vihrabhmau na hi deakla |

jnanvina kathamrttikle sacetana sydiha hi pramatta || 3.62

Vaastha

iti bruve 'pi nardhiptmaje nivartaymsa sa naiva ta ratham |

vieayukta tu naredrasantsa padmakhaa vanameva niryayau || 3.63


,, Rucir

tata iva kusumitablapdapa paribhramatpramuditamattakokilam |


,,

vipnavatsakamalacrudrghika dadara tadvanamiva nadana vanam || 3.64


,, Rucir

vargangaakalila nptmajastato baldvanamabhinyate sma tat |


,,

varpsarovtamalakdhiplaya1 navavrato muniriva vighnaktara || 3.65


iti rbuddhacarite mahkvye savegautpattirnma ttya sarga || 3 ||

Cowell's edition reads: varpsarontyamalakdhiplaya, which would mean taking -ty- in ntyam- as not making position, to correct the metre.
32

Buddha-carita

Book IV [Strvightano]
pathy loka

tatastasmt purodynt kauthalacaleka |


navipul

pratyujjagmurnpasuta prpta varamiva striya || 4.1

abhigamya ca tstasmai vismayotphullalocan |

cakrire samudcra padmakoanibhai karai || 4.2

tasthuca parivryaina manmathkiptacetasa |


navipul

nicalai prtivikacai pibatya iva locanai || 4.3

ta hi t menire nrya kmo vigrahavniti |

obhita lakaairdptai sahajairbhaairiva || 4.4

saumyatvccaiva dhairycca kcidena prajajire |

avatro mah skd sudhucadram iva || 4.5

tasya t vapukipt nirgrahtu jajbhire |

anyonya dibhirgatv anaica viniavasu || 4.6

eva t dimtrea nryo dadureva tam |


navipul

na vyjahrurna jahasu prabhvesya yatrit || 4.7

tstath tu nirrabh dv praayaviklav |

purohitasuto dhmnudy vkyamabravt || 4.8

sarv sarvakalj stha bhvagrahaapait |

rpacturyasapann svaguairmukhyat gat || 4.9


1

The pathy form of the metre should be presumed in the loka verses unless otherwise
indicated.
-br- in abravt makes position here.
33

Buddha-carita

obhayeta guairebhirapi tnuttarn kurn |

kuverasypi ca kra prgeva vasudhmimm || 4.10

aktclayitu yya vtargnnapi |


navipul

apsarobhica kalitn grahtu vibudhnapi || 4.11

bhvajnena hvena cturydrpasapad |

strmeva ca akt stha sarge ki punarnm || 4.12

tsmevavidhn vo niyuktn svagocare |

iyamevavidh ce na tuo 'smyrjavena va || 4.13

ida navavadhn vo hrnikucitacakum |

sada ceita hi sydapi v gopayoitm || 4.14

yadyapi sydaya vra rprabhvnmahniti |

strmapi mahatteja iti kryo 'tra nicaya || 4.15

pur hi kisudary veavadhv mahni |

tito 'bht padanysddurdharo daivatairapi || 4.16

mathlagautamo bhikurjaghay blamukhyay |

pipruca tadarthrtha vyasn niraharat pur || 4.17

gautama drghatapasa mahri drghajvinam |

yoit satoaymsa varasthnvar sat || 4.18

Cowell's edition reads: obhayata which has 2 light syllables in 2nd and 3rd positions, which
is normally avoided in the Classical Period.
34

Buddha-carita
navipul

yaga munisuta tathaiva strvapaitam |

upyairvividhai t jagrha ca jahra ca || 4.19

vivmitro maharica vigho 'pi mahattap |

daavaryarayastho ghtcypsaras hta || 4.20

evamdnststnanayan vikriy striya |


navipul

lalita prvavayasa ki punarnpate sutam || 4.21

tadeva sati virabdha prayatadhva tath yath |

iya npasya vaarrito na sytparmukh || 4.22


navipul

y hi kcidyuvatayo harati sada janam |

nikotkayorbhva y ghati tu t striya || 4.23

ityudyivaca rutv t viddh iva yoita |

samruruhurtmna kumragrahaa prati || 4.24

t bhrbhi prekitairbhvairhasitairlalitairgatai |

cakrurkepikce bhtabht ivgan || 4.25

rjastu viniyogena kumrasya ca mrdavt |

jahru kipramavirabha madena madanena ca || 4.26


navipul

atha nrjanavta kumro vyacaradvanam |


navipul

vsitythasahita karva himavadvanam || 4.27

sa tasmin knane ramye jajvla strpurasara |

kra iva babhrje vivasvnapsarovta || 4.28

35

Buddha-carita

madenvarjit nma ta kcittatra yoita |

kahinai paspu pnai saghaairvalgubhi stanai || 4.29

srastsakomallabamdubhulatbal |

anta skhalita kcitktvaina sasvaje balt || 4.30

kcit tmrdharohena mukhensavagadhin |

viniavsa kare 'sya rahasya ryatmiti || 4.31

kcidjpayatva provcrdrnulepan |

iha bhakti kuruveti hasta saliya lipsay || 4.32

muhurmuhurmadavyjasrastanlukpar |

lakyarasan reje sphuradvidyudiva kap || 4.33

kcitkanakakcbhirmukharbhiritastata |

babhramurdarayatyo 'sya rostanvaukvt || 4.34


navipul

ctakh kusumit praghyny lalabire |

suvarakalaaprakhyn darayatya payodharn || 4.35

kcitpadmavandetya sapadm padmalocan |

padmavaktrasya prve 'sya padmarriva tasthu || 4.36

madhura gtamanvartha kcitsbhinaya jagau |

ta svastha codayatva vacito 'styavekitai || 4.37

ubhena vadanenny bhrkrmukavikari |

prvtynucakrsya ceita vrallay || 4.38

36

Buddha-carita

pnavalgustan kcidvtghritakual |

uccairavajahsaina sampnotu bhavniti || 4.39

apaynta tathaivny babadhurmlyadmabhi |


navipul

kcitskepamadhurairjaghurvacankuai || 4.40

pratiyogrthin kcidghtv ctavallarm |

ida pupa tu kasyeti papraccha madaviklav || 4.41

kcitpuruavatktv gati sasthnameva ca |

uvcaina jita strbhirjaya bho pthivmimm || 4.42

atha loleksa kcijjighrat nlamutpalam |

kicinmadakalairvkyairnptmajamabhata || 4.43

paya bhartacita cta kusumairmadhugadhibhi |

hemapajararuddho v kokilo yatra kjati || 4.44

aoko dyatmea kmiokavivardhana |

ruvati bhramar yatra dahyamn ivgnin || 4.45

ctayay samlio dyat tilakadruma |


navipul

uklavs iva nara striy ptgargay || 4.46

phulla kuruvaka paya nirmuktlaktakaprabham |

yo nakhaprabhay str nirbhartsita ivnata || 4.47


navipul

blokaca nicito dyatmea pallavai |

yo 'smka hastaobhbhirlajjamna iva sthita || 4.48

37

Buddha-carita

drghik prvt paya trajai siduvrakai |

purukasavt ayn pramadmiva || 4.49

dyat stru mhtmya cakravko hyasau jale |

phata preyavadbhrymanuvtynugacchati || 4.50

mattasya parapuasya ruvata ryat dhvani |

apara kokilo 'nutka pratirutyeva kjati || 4.51

api nma vihagn vasatenhito mada |

na tu citayatacitta janasya prjamnina || 4.52


navipul

ityeva t yuvatayo manmathoddmacetasa |

kumra vividhaistaistairupacakramire nayai || 4.53

evamkipyamo 'pi sa tu dhairyvtedriya |

martavyamiti sodvego na jahara na sismiye || 4.54

ts tattvena vasthna dv sa puruottama |

sasavignena dhrea citaymsa cetas || 4.55

ki vin nvagacchati capala yauvana striya |

yato rpea sapanna jareya nayiyati || 4.56

nnamet na payati kasyacid rogasaplavam |

tath h bhaya tyaktv jagati vydhidharmii || 4.57

anabhijca suvyakta mtyo sarvpahria |

tath svasth nirudveg krati ca hasati ca || 4.58

38

Buddha-carita

jar vydhi ca mtyu ca ko hi jnan sacetana |

svasthastihan nidedv supedv ki punarhaset || 4.59

yastu dv para jra vydhita mtameva ca |

svastho bhavati nodvigno yathcetstathaiva sa || 4.60


bhavipul

viyujyamne 'pi tarau pupairapi phalairapi |

patati cchidyamne v taruranyo na ocate || 4.61

iti dhynapara dv viayebhyo gataspham |

udy ntistrajastamuvca suhttay || 4.62

aha npatin datta sakh tubhya kama kila |

yasmttvayi vivak me tay praayavattay || 4.63

ahitt pratiedhaca hite cnupravartanam |

vyasane cparitygastrividha mitralakaam || 4.64

so 'ha maitr pratijya pururthtparmukham |

yadi tv samupekeya na bhavenmitrat mayi || 4.65

tadbravmi suhdbhtv taruasya vapumata |

ida na pratirpa te strvadkiyamdam || 4.66

antenpi nr yukta samanuvartanam |

tadvrparihrrthamtmaratyarthameva ca || 4.67

Cowell's edition reads: jar mtyu ca vydhi. For the metre to be correct here we
would have to understand vy- in vydhi as failing to make position. Either way we have
pathy.
39

Buddha-carita

sanatiscnuvttica str hdayabadhanam |

snehasya hi gu yonirmnakmca yoita || 4.68

tadarhasi vilka hdaye 'pi parmukhe |

rpasysynurpea dkiyennuvartitum || 4.69

dkiyamauadha str dkiya bhaa param |

dkiyarahita rpa nipupamiva knanam || 4.70

ki v dkiyamtrea bhvenstu parigraha |

viayn durlabhllabdhv na hyavajtumarhasi || 4.71

kma paramiti jtv devo 'pi hi puradara |

gautamasya mune patnmahaly cakame pur || 4.72

agastya prrthaymsa somabhry ca rohim |

tasmt tatsada lebhe lopmudrmiti ruti || 4.73

autathyasya ca bhryy mamaty mahtap |

mruty janaymsa bharadvja vhaspati || 4.74

vhaspatermahiy ca juhvaty juhvat vara |

budha vibudhadharma janaymsa cadram || 4.75

klm caiva pur kany jalaprabhavasabhavm |

jagma yamuntre jtarga parara || 4.76

mtagymakamly garhity rirasay |


bhavipul

kapijalda tanaya vasiho 'janayanmuni || 4.77

40

Buddha-carita

yayticaiva rjarirvayasyapi vinirgate |

vivcypsaras srdha reme caitrarathe vane || 4.78

strsasarga vinta purjtvpi kaurava |

mdrrpagukipta sieve kmaja sukham || 4.79

karlajanakacaiva htv brhmaakanyakm |

avpa bhraam apyeva na tu tyajecca manmatham || 4.80

evamdy mahtmno viayn garhitnapi |


navipul

ratihetorbubhujire prgeva guasahitn || 4.81

tva punarnyyata prptn balavn rpavn yuv |

viaynavajnsi yatra saktamida jagat || 4.82

iti rutv vacastasya lakamgamasahitam |

meghastanitanirghoa kumra pratyabhata || 4.83

upapannamida vkya sauhrdavyajaka tvayi |

atra ca tvnuneymi yatra m duhu manyase || 4.84


navipul

nvajnmi viayjne loka tadtmakam |

anitya tu jaganmatv ntra me ramate mana || 4.85

jar vydhica mtyuca yadi na sydida trayam |

mampi hi manojeu viayeu ratirbhavet || 4.86

nitya yadyapi hi strmetadeva vapurbhavet |

sasavitkasya kmeu tathpi na rati kam || 4.87

41

Buddha-carita

yad tu jaray pta rpams bhaviyati |

tmano 'pyanabhipreta mohttatra ratirbhavet || 4.88

mtyuvydhijardharmo mtyuvydhijartmabhi |

ramamo 'pyasavigna samno mgapakibhi || 4.89

yadapyttha mahtmnaste 'pi kmtmak iti |

savego 'tra na kartavyo yad temapi kaya || 4.90

mhtmya na ca tanmanye yatra smnyata kaya |

viayeu prasaktirv yuktirv ntmavattay || 4.91

yadapytthntenpi strjane vartyatmiti |

anta nvagacchmi dkiyenpi kicana || 4.92

na cnuvartana tanme rucita yatra nrjavam |

sarvabhvena saparko yadi nsti dhigastu tat || 4.93

ante raddadhnasya saktasydoadarina |

ki hi vacayitavya syjjtargasya cetasa || 4.94

vacayati ca yadyeva jtarg parasparam |

nanu naiva kama drau nar str nm striya || 4.95

tadeva sati dukhrtta jarmaraabhoginam |

na m kmevanryeu pratrayitumarhasi || 4.96


Vaastha

aho 'tidhra balavacca te manacaleu kmeu ca sradarina |

bhaye 'pi tvre viayeu sajjase nirkamo maradhvani praj || 4.97

42

Buddha-carita
Vaastha

aha punarbhruratvaviklavo jarvipadvydhibhaya vicitayan |

labhe na ti na dhti kuto rati nimayan dptamivgnin jagat || 4.98


Vaastha

asaaya mtyuriti prajnato narasya rgo hdi yasya jyate |

ayomay tasya paraimi cetan mahbhaye rakati yo na roditi || 4.99


Vaastha

athau kumraca vinicaytmik cakra kmrayaghtin kathm |

janasya cakurgamanyamaalo mahdhara cstamiyya bhskara || 4.100


Vaastha

tato vthdhritabhaasraja kalguaica praayaica niphalai |

sva eva bhve vinighya manmatha pura yayurbhagnamanorath striya ||


4.101
Vaastha

tata purodynagat janariya nirkya sya pratisaht puna |

anityat sarvagat vicitayan vivea dhiya kitiplaktmaja || 4.102


, ikhari

tata rutv rj viayavimukha tasya tu mano


,

na iye t rtri hdayagataalyo gaja iva |


,

atha rto matre bahuvividhamrge sasacivo


,

na so 'nyatkmebhyo niyamanamapayatsutamate || 4.103


iti rbuddhacarite mahkvye strvightano nma caturtha sarga || 4 ||

43

Buddha-carita

Book V [Abhinikramao]
Aupacchandasaka

sa tath viayairvilobhyamna paramohairapi kyarjasnu |

na jagma rati na arma lebhe hdaye siha ivtidigdhaviddha || 5.1


Aupacchandasaka

atha matrisutai kamai kadcitsakhibhicitrakathai ktnuytra |

vanabhmididkay amepsurnaradevnumato vahi pratasthe || 5.2


Aupacchandasaka

navarukmakhalnakikika pracalaccmaracruhemabham |

abhiruhya sa kahaka sadava prayayau ketumiva drumbjaketu || 5.3


Aupacchandasaka

sa nikatar vantabhmi vanalobhcca yayau mahguecchu |

salilormivikrasramrg vasudh caiva dadara kyamm || 5.4


Aupacchandasaka

halabhinnavikraapadarbh hataskmakrimikajatukrm |

samavekya ras tathvidh t svajanasyeva badhe bha uoca || 5.5


Aupacchandasaka

kata puruca vkama pavanrkurajovibhinnavarn |

vahanaklamaviklavca dhuryn paramrya param kp cakra || 5.6


Aupacchandasaka

avatrya tatasturagaphcchanakairg vyacarat uc parta |

jagato jananavyaya vicinvan kpaa khalvidamityuvca crtta || 5.7


Aupacchandasaka

manas ca viviktatmabhpsu suhdastnanuyyino nivrya |

abhitralacruparavaty vijane mlamupeyivn sa jabv || 5.8


Aupacchandasaka

niasda ca patrakhoravaty bhuvi vaidryanikadvalym |

jagata prabhavavyayau vicitya manasaca sthitimrgamlalabe || 5.9


Aupacchandasaka

samavptamana sthitica sadyo viayecchdibhirdhibhica mukta |

savitarkavicrampa ta prathama dhynamanravaprakram || 5.10

44

Buddha-carita
Aupacchandasaka

adhigamya tato vivekaja tu paramaprtisukha [mana]1 samdhim |

idameva tata para pradadhyau manas lokagati niamya samyak || 5.11


Aupacchandasaka

kpaa vata yajjana svaya sannaraso vydhijarvinadharma |

jarayrditamtura mta v paramajo vijugupsate maddha || 5.12


Aupacchandasaka

iha cedahamda svaya san vijugupseya para tathsvabhvam |

na bhavetsada hi tatkama v parama dharmamima vijnato me || 5.13


Aupacchandasaka

iti tasya vipayato yathvajjagato vydhijarvipattidon |

balayauvanajvitapravttau vijagmtmagato mada kaena || 5.14


Aupacchandasaka

na jahara na cpi cnutepe vicikits na yayau na tadrinidre |

na ca kmagueu sararaje na ca didvea para na cvamene || 5.15


Aupacchandasaka

iti buddhiriya ca nrajask vavdhe tasya mahtmano viuddh |

puruairaparairadyamna puruacopasasarpa bhikuvea || 5.16


Aupacchandasaka

naradevasutastamabhyapcchadvada ko 'sti aasa so 'tha tasmai |

sa ca pugava janmamtyubhta ramaa pravrajito 'smi mokaheto || 5.17


Aupacchandasaka

jagati kayadharmake mumukurmgaye 'ha ivamakaya pada tat |

ajano 'nyajanairatulyabuddhirviayebhyo vinivttargadoa || 5.18


Aupacchandasaka

nivasan kvacideva vkamle vijane vyatane girau vane v |

vicarmyaparigraho nira paramrthya yathopapannabhiku || 5.19

The metre is defective in Cowell's version here, as he mentions in a footnote. Johnson's


reading of mana here fills the lacuna.
45

Buddha-carita
Aupacchandasaka

iti payata eva rjasnoridamuktv sa nabha samutpapta |

sa hi tadvapuranyabuddhidar smtaye tasya sameyivn divauk || 5.20


Aupacchandasaka

gagana khagavadgate ca tasmin nvara sajahe visismiye ca |

upalabhya tataca dharmasajmabhiniryavidhau mati cakra || 5.21


Aupacchandasaka

tata idrasamo jitedriyaca praviviku paramvamruroha |

parivartya jana tvavekamastata evbhimata vana na bheje || 5.22


Aupacchandasaka

sa jarmaraakaya cikrurvanavsya mati smtau nidhya |

pravivea puna pura na kmdvanabhmeriva maala dvipedra || 5.23


Aupacchandasaka

sukhit vata nirvt ca s str patirdktvamivyatka yasy |

iti ta samudkya rjakany praviata pathi sjalirjagda || 5.24


Aupacchandasaka

atha ghoamima mahbhraghoa pariurva ama para ca lebhe |

rutavca hi nirvteti abda parinirvavidhau mati cakra || 5.25


Aupacchandasaka

atha kcanaailagavarm gajamegharabhabhunisvanka |

kayamakayadharmajtarga aisihnanavikrama prapede || 5.26


Aupacchandasaka

mgarjagatistato 'bhyagacchannpati matrigaairupsyamnam |

samitau marutmiva jvalata maghavata tridive sanatkumra || 5.27


Aupacchandasaka

praipatya ca sjalirbabhe dia mahya naradeva sdhvanujm |

parivivrajimi mokahetorniyato hyasya janasya viprayoga || 5.28


Aupacchandasaka

iti tasya vaco niamya rj karievbhihato drumacacla |

kamalapratime 'jalau ghtv vacana cedamuvca vpakaha || 5.29

46

Buddha-carita
Aupacchandasaka

pratisahara tta buddhimet na hi klastava dharmasarayasya |

vayasi prathame matau caly bahudo hi vadati dharmacarym || 5.30


Aupacchandasaka

viayeu kuthaledriyasya vratakhedevasamarthanicayasya |

taruasya manacalatyaraydanabhijasya vieato 'vivekam || 5.31


Aupacchandasaka

mama tu priyadharma dharmaklastvayi lakmmavasjya lakyabhte |

sthiravikrama vikramea dharmastava hitv tu guru bhavedadharma || 5.32


Aupacchandasaka

tadima vyavasyamutsja tva bhava tvannirato ghasthadharme |

puruasya vayasukhni bhuktv ramayo hi tapovanapravea || 5.33


Aupacchandasaka

iti vkyamida niamya rja kalavikasvara uttara babhe |

yadi me pratibhcaturu rjan bhavasi tva na tapovana rayiye || 5.34


Aupacchandasaka

na bhavenmaraya jvita me viharetsvsthyamida ca me na roga |

na ca yauvanamkipejjar me na ca sapattimapharedvipatti || 5.35


Aupacchandasaka

iti durlabhamarthamcivsa tanaya vkyamuvca kyarja |

tyaja buddhimatim gatipravttmavahsyo 'timanorathakramaca || 5.36


Aupacchandasaka

atha merugururguru babhe yadi nsti krama ea nsti vrya |

arajjvalanena dahyamnnna hi nicikramiu kama grahtum || 5.37


Aupacchandasaka

jagataca yath dhruvo viyogo na tu dharmya vara tvaya viyoga |

avaa nanu viprayojayenmmaktasvrthamatptameva mtyu || 5.38


Aupacchandasaka

iti bhmipatirniamya tasya vyavasya tanayasya nirmumuko |

abhidhya na ysyatti bhyo vidadhe rakaamuttamca kmn || 5.39

47

Buddha-carita
Aupacchandasaka

sacivaistu nidarito yathvadbahumnt praaycca straprvam |

guru ca nivrito 'ruptai pravivevasatha tata sa ocan || 5.40


Aupacchandasaka

calakudalacubitnanbhirghananivsavikapitastanbhi |

vanitbhiradhralocanbhirmgavbhirivbhyudkyama || 5.41
Aupacchandasaka

sa hi kcanaparvatvadto hdayonmdakaro vargannm |

ravangavilocantmabhvn vacanasparavapurguairjahra || 5.42


Aupacchandasaka

vigate divase tato vimna vapu srya iva pradpyamna |

timira vijighsurtmabhs ravirudyanniva merumruroha || 5.43


Aupacchandasaka

kanakojjvaladptadpavka varaklgurudhpapragarbham |

adhiruhya sa vajrabhakticitra pravara kcanamsana sieve || 5.44


Aupacchandasaka

tata uttamamuttamca nryo nii tryairupatasthuridrakalpam |

himavacchirasva cadragaure draviedrtmajamapsarogaaugh || 5.45


Aupacchandasaka

paramairapi divyatryakalpai sa tu tairnaiva rati yayau na haram |

paramrthasukhya tasya sdhorabhinicikrami yato na reme || 5.46


Aupacchandasaka

atha tatra suraistapovarihairakanihairvyavasyamasya buddhv |

yugapatpramadjanasya nidr vihitsdviktca gtrace || 5.47


Aupacchandasaka

abhavacchayit hi tatra kcidviniveya pracale kare kapolam |

dayitmapi rukmapattracitr kupitevkagat vihya vm || 5.48


Aupacchandasaka

vibabhau karalagnaveurany stanavisrastasituk ayn |

juapadapaktijuapadm jalaphenaprahasatta nadva || 5.49

48

Buddha-carita
Aupacchandasaka

navapukaragarbhakomalbhy tapanyojjvalasagatgadbhym |

svapiti sma tath pur bhujbhy parirabhya priyavanmdagameva || 5.50


Aupacchandasaka

navahakabhastathny vasana ptamanuttama vasn |

ava vata nidray nipeturgajabhagn iva karikrakh || 5.51


Aupacchandasaka

avalabya gavkaprvamany ayit cpavibhugnagtrayai |

virarja vilabicruhr racit toraalabhajikeva || 5.52


Aupacchandasaka

maikualadaapatralekha mukhapadma vinata tathparasy |

atapatramivrdhacakrana sthitakraavaghaita cake || 5.53


Aupacchandasaka

apar ayit yathopavi stanabhrairavamanyamnagtr |

upaguhya paraspara virejurbhujapaistapanyaprihryai || 5.54


Aupacchandasaka

mahat parivdin ca kcidvanitligya sakhmiva prasupt |

vijughra calatsuvarastr vadanenkulakarikojjvalena || 5.55


Aupacchandasaka

paava yuvatirbhujsadedavavisrasitacrupamany |

savilsarattattamrvorvivare ktamivbhinya iye || 5.56


Aupacchandasaka

apar na babhurnimlitkyo vipulkyo 'pi ubhabhruvo 'pi satya |

pratisakucitravidako savitaryastamite yath nalinya || 5.57


Aupacchandasaka

ithilkulamrdhaj tathny jaghanasrastavibhaukt |

aayia vikrakahastr gajabhagn pratiptitganeva || 5.58


Aupacchandasaka

aparstvava hriy viyukt dhtimatyo 'pi vapurguairupet |

viniavasurulvaa ayn viktkiptabhuj jajbhire ca || 5.59

49

Buddha-carita
Aupacchandasaka

vyapaviddhavibhaasrajo 'ny vistgrathanavsaso visaj |

animlitauklanicalkyo na vireju ayit gatsukalp || 5.60


Aupacchandasaka

vivtsyapu vivddhagtr prapatadvaktrajal prakaguhy |

apar madaghriteva iye na babhe vikta vapu pupoa || 5.61


Aupacchandasaka

iti sattvakulnurparpa vividha sa pramadjana ayna |

sarasa sada babhra rpa pavanvarjitarugapukarasya || 5.62


Aupacchandasaka

samavekya tataca t ayn viktst yuvatradhrace |

guavadvapuo 'pi valgubhso npasnu sa vigarhay babhva || 5.63


Aupacchandasaka

aucirviktaca jvaloke vanitnmayamda svabhva |

vasanbharaaistu vacyamna purua strviayeu rgameti || 5.64


Aupacchandasaka

vimedyadi yoit manuya prakti svapnavikramda ca |

dhruvamatra na vardhayetpramda guasakalpahatastu rgameti || 5.65


Aupacchandasaka

iti tasya tadatara viditv nii nicikrami samudbabhva |

avagamya manastato 'sya devairbhavanadvramapvta babhva || 5.66


Aupacchandasaka

atha so 'vatatra harmyaphdyuvatst ayit vigarhama |

avatrya tataca nirviako ghakaky prathama vinirjagma || 5.67


Aupacchandasaka

turagvacara sa bodhayitv javina chadakamitthamityuvca |

hayamnaya kathaka tvarvn amta prptumito 'dya me yiys || 5.68


Aupacchandasaka

hdi y mama tuiradya jt vyavasyaca yath dhtau nivia |

vijane 'pi ca nthavnivsmi dhruvamartho 'bhimukha sa me ya ia || 5.69

50

Buddha-carita
Aupacchandasaka

hriyameva ca sanati ca hitv ayit matpramukhe yath yuvatya |

vivte ca yath svaya kape niyata ytumanmayya kla || 5.70


Aupacchandasaka

pratighya tata sa bharturj viditrtho 'pi naredrasanasya |

manasva parea codyamnasturagasynayane mati cakra || 5.71


Aupacchandasaka

atha hemakhalnapravaktra laghuayystaraopaghapham |

balasattvajavatvaropapanna sa varva tamupninya bhartre || 5.72


Aupacchandasaka

pratatatrikapucchamlapri nibhta hrasvatanjaphakaram |

vinatonnataphakukiprva vipulaprothalalakahyuraskam || 5.73


Aupacchandasaka

upaguhya sa ta vilavak kamalbhena ca stvayan karea |

madhurkaray gir asa dhvajinmadhyamiva praveukma || 5.74


Aupacchandasaka

bahua kaliatravo nirast samare tvmadhiruhya prthivena |

ahamapyamta para yathvatturagareha labheya tatkuruva || 5.75


Aupacchandasaka

sulabh khalu sayuge sahy viayvptasukhe dhanrjane v |

puruasya tu durlabh sahy patitasypadi dharmasaraye v || 5.76


Aupacchandasaka

iha caiva bhavati ye sahy kalue dharmai dharmasaraye v |

avagacchati me yathtartm niyata te 'pi janstadaabhja || 5.77


Aupacchandasaka

tadida parigamya dharmayukta mama niryamato jagaddhitya |

turagottama vegavikrambhy prayatasvtmahite jagaddhite ca || 5.78


Pupitgr

iti suhdamivnuiya ktye turagavara nvaro vana yiysu |

sitamasitagatidyutirvapumn raviriva radamabhramruroha || 5.79

51

Buddha-carita

Pupitgr

atha sa pariharannithacaa parijanabodhakara dhvani sadava |

vigatahanurava prataheacakitavimuktapadakram jagma || 5.80

Pupitgr

kanakavalayabhitaprakohai kamalanibhai kamalni ca pravidhya |

avanatatanavastato 'sya yakcakitagaterdadhire khurn kargrai || 5.81

Pupitgr

guruparighakapasavt y na sukhamapi dviradairapvriyate |

vrajati npasute gatasvanst svayamabhavan vivt pura pratolya || 5.82

Pupitgr

pitaramabhimukha suta ca bla janamanuraktamanuttam ca lakmm |

ktamatirapahya nirvyapeka pitnagart sa tato vinirjagma || 5.83

Pupitgr

atha sa vikacapakajyatka puramavalokya nanda sihandam |

jananamaraayoradapro na punaraha kapilhvaya pravi || 5.84

Pupitgr

iti vacanamida niamya tasya draviapate pariadga nanadu | 5.85

pramuditamanasaca devasagh vyavasitapraamaasire 'smai ||

Pupitgr

hutavahavapuo divaukaso 'nye vyavasitamasya dukara viditv |

akuruta tuhine pathi praka ghanavivaraprat ivedupd || 5.86

Pupitgr

harituragaturagavatturaga sa tu vicaran manasva codyamna |

aruaparuabhramatarka sarasabahni jagma yojanni || 5.87


iti rbuddhacarite mahkvye 'bhinikramao nma pacama sarga || 5 ||

52

Buddha-carita

Book VI [Chadakanivartana]
bhavipul

tato muhrte 'bhyudite jagaccakui bhskare |


navipul

bhrgavasyramapada sa dadara n vara || 6.1


navipul

suptavivastaharia svasthasthitavihagamam |

pathy loka

virta iva yadd ktrtha iva cbhavat || 6.2

sa vismayanivttyartha tapapjrthameva ca |

sv cnuvartit rakannavaphdavtarat || 6.3

avatrya ca paspara nistramiti vjinam |

chadaka cbravt prta snpayanniva caku || 6.4


navipul

ima trkyopamajava turagamanugacchat |

darit saumya madbhaktirvikramacyamtmana || 6.5

sarvathsmyanyakryo 'pi ghto bhavat hdi |

bhartsnehaca yasyyamda akta eva ca || 6.6

asnigdho 'pi samartho 'sti nismarthyo 'pi bhaktimn |

bhaktimscaiva aktaca durlabhastvadvidho bhuvi || 6.7

tatprto 'smi tavnena mahbhgena karma |

dyate mayi bhvo 'ya phalebhyo 'pi parmukhe || 6.8

ko janasya phalasthasya na sydabhimukho jana |

janbhavati bhyiha svajano 'pi viparyaye || 6.9

The pathy form of the metre should be presumed in the loka verses unless otherwise
indicated.
53

Buddha-carita

kulrtha dhryate putra portha sevyate pit |


navipul

ayliyati jagannsti nikrasvat || 6.10

kimuktv bahu sakeptkta me sumahatpriyam |

nivartasvvamdya saprpto 'smpsita vanam || 6.11

ityuktv sa mahbhuranuasacikray |

bhanyavamucysmai sataptamanase dadau || 6.12

mukuoddptakarma maimdya bhsvaram |

bruvan vkyamida tasthau sditya iva madara || 6.13

anena main chada praamya bahuo npa |

vijpyo 'muktavirabha satpavinivttaye || 6.14

jarmaraanrtha pravio 'smi tapovanam |

na khalu svargatarea nsnehena na manyun || 6.15

tadevamabhinikrta na m ocitumarhasi |

bhtvpi hi cira lea klena na bhaviyati || 6.16

dhruvo yasmcca vileastasmnmokya me mati |

viprayoga katha na sydbhyo 'pi svajandibhi || 6.17

okatygya nikrta na m ocitumarhasi |

okahetuu kmeu sakt ocystu rgia || 6.18

aya ca kila prvemasmka nicaya sthira |

iti dydabhtena na ocyo 'smi path vrajan || 6.19

54

Buddha-carita

bhavati hyarthadyd puruasya viparyaye |

pthivy dharmadyd durlabhstu na sati v || 6.20


navipul

yadapi sydasamaye yto vanamasviti |

aklo nsti dharmasya jvite cacale sati || 6.21

tasmdadyaiva me reyacetavyamiti nicaya |

jvite ko hi virabho mtyau pratyarthini sthite || 6.22

evamdi tvay saumya vijpyo vasudhdhipa |

prayatethstath caiva yath m na smaredapi || 6.23

api nairguyamasmka vcya narapatau tvay |

nairguyttyajyate sneha snehatygnna ocyate || 6.24

iti vkyamida rutv chada satpaviklava |

vpagrathitay vc pratyuvca ktjali || 6.25

anena tava bhvena bdhavysadyin |

bharta sdati me ceto nadpaka iva dvipa || 6.26

kasya notpdayedvpa nicayaste 'yamda |


navipul

ayomaye 'pi hdaye ki puna snehaviklave || 6.27

vimnaayanrha hi saukumryamida kva ca |


navipul

kharadarbhkuravat tapovanamah kva ca || 6.28

rutv tu vyavasya te yadavo 'ya may hta |

baltkrea tanntha daivenaivsmi krita || 6.29

55

Buddha-carita

katha hytmavao jnan vyavasyamima tava |


bhavipul

upnayeya turaga oka kapilavastuna || 6.30

tannrhasi mahbho vihtu putrallasam |

snigdha vddha ca rjna saddharmamiva nstika || 6.31

savardhanaparirt dvity t ca mtaram |

deva nrhasi vismartu ktaghna iva satkriym || 6.32


navipul

blaputr guavat kulalghy pativratm |

devmarhasi na tyaktu klva prptmiva riyam || 6.33

putra yodhara lghya yaodharmabht vara |

blamarhasi na tyaktu vyasanvottama yaa || 6.34

atha badhu ca rjya ca tyaktumeva kt mati |

m nrhasi vibho tyaktu tvatpdau hi gatirmama || 6.35

nsmi ytu pura akto dahyamnena cetas |

tvmaraye parityajya sumitra iva rghavam || 6.36

ki hi vakyati rj m tvadte nagara gatam |

vakymyucitadaritvtki tavtapuri v || 6.37

yadapytthpi nairguya vcya narapatviti |

ki tadvakymyabhta te nirdoasya muneriva || 6.38

hdayena salajjena jihvay sajjamnay |

aha yadyapi v bry kastacchraddhtumarhati || 6.39

56

Buddha-carita

yo hi cadramasastaikya kathayecchraddadhta v |

sa dostava doaja kathayecchraddadhta v || 6.40


navipul

snukroasya satata nitya karuavedina |


navipul

snigdhatygo na sado nivartasva prasda me || 6.41

iti okbhibhtasya rutv chadasya bhitam |

svastha paramay dhty jagda vadat vara || 6.42

madviyoga prati cchada satpastyajyatmayam |


navipul

nnbhvo hi niyata pthagjtiu dehiu || 6.43

svajana yadyapi snehnna tyajeya mumukay |


navipul

mtyuranyonyamavanasmn satyjayiyati || 6.44

mahaty tay dukhairgarbhesmi yay dhta |

tasy niphalayatny kvha mtu kva s mama || 6.45

vsavke samgamya vigacchati yathaj |

niyata viprayogtastath bhtasamgama || 6.46

sametya ca yath bhyo vyapayti valhak |

sayogo viprayogaca tath me prin mata || 6.47

yasmdyti ca loko 'ya vipralabhya parasparam |

mamatva na kama tasmtsvapnabhte samgame || 6.48

sahajena viyujyate parargea pdap |

anyennyasya vilea ki punarna bhaviyati || 6.49

57

Buddha-carita

tadeva sati satpa m kr saumya gamyatm |

labate yadi tu sneho gatvpi punarvraja || 6.50

brycsmsvankepa jana kapilavastuni |

tyajyat tadgata sneha ryat csya nicaya || 6.51

kiprameyati v ktv jarmtyukaya kila |

aktrtho nirlabo nidhana ysyatti v || 6.52

iti tasya vaca rutv kathakasturagottama |

jihvay lilihe pdau vpamua mumoca ca || 6.53

jlin svastikkena vakramadhyena pin |

mamara kumrasta babhe ca vayasyavat || 6.54

muca kathaka m vpa dariteya sadavat |

myat saphala ghra ramaste 'ya bhaviyati || 6.55


Upajti (Prem)

maitsaru chadakahastasastha tata sa dhro niita ghtv |

kodasi kcanabhakticitra vildivviamudbabarha || 6.56


Upajti (Sl)

niksya ta cotpalapattranla ciccheda citra mukua sakeam |

vikryamukamatarke cikepa caina sarasva hasam || 6.57


Upajti (My)

pjbhilea ca bhumnyddivaukasasta jaghu praviddham |

yathvadena divi devasagh divyairvieairmahay ca cakru || 6.58


Upajti (Indravajr)

muktv tvalakrakalatravatt rvipravsa irasaca ktv |

dvuka kcanahasacitram vanya sa dhro 'bhicakka vsa || 6.59

58

Buddha-carita
Upajti (Krti)

tato mgavydhavapurdivauk bhva viditvsya viuddhabhva |

kyavastro 'bhiyayau sampa ta kyarjaprabhavo 'bhyuvca || 6.60


Upajti (Ml)

iva ca kyamidhvajaste na yujyate hisramida dhanuca |

tatsaumya yadyasti na saktiratra mahya prayacchedamida gha || 6.61


Upajti (V)

vydho 'bravtkmada kmamrdanena vivsya mgn nihatya |

arthastu akropama yadyanena hata pratcchnaya uklametat || 6.62


Upajti (Krti)

parea harea tata sa vanya jagrha vso 'ukamutsasarja |

vydhastu divya vapureva bibhrat tacchuklamdya diva jagma || 6.63


Upajti (Krti)

tata kumraca sa cvagopastasmistath yti visismiyte |

rayake vsasi caiva bhyastasminnakr bahumnamu || 6.64


Upajti (Indravajr)

chada tata srumukha visjya kyasavidvtakrtibhtsa |

yenramastena yayau mahtm sadhybhrasavta ivdrirja || 6.65


Vaastha

tatastath bhartari rjyanisphe tapovana yti vivaravsasi |

bhujau samutkipya tata sa vjibhdbha vicukroa papta ca kitau || 6.66


Vaastha

vilokya bhyaca ruroda sasvara haya bhujbhymupaguhya kathakam |

tato niro vilapanmuhurmuhuryayau arrea pura na cetas || 6.67


Vaastha

kvacitpradadhyau vilalpa ca kvacit kvacitpracaskhla papta ca kvacit |

ato vrajan bhaktivaena dukhitacacra bahvravaa pathi kriy || 6.68


iti rbuddhacarite mahkvye chadakanivartana nma aha sarga || 6 ||

59

Buddha-carita

Book VII [Tapovanapraveo]


Upajti (rdr)

tato visjyrumukha rudata chada vanacchadatay nirstha |

sarvrthasiddho vapubhibhya tamrama siddhamiva prapede || 7.1


Upajti (Ml)

sa rjasnurmgarjagm mgjira tanmgavat pravia |

lakmviyukto 'pi arralakmy caki sarvrami jahra || 7.2


Upajti (Has)

sthit hi hastasthayugstathaiva kauthalccakradhar sadr |

tamidrakalpa dadurna jagmurdhury ivrdhvanatai irobhi || 7.3


Upajti (Sl)

viprca gatv bahiridhmaheto prpt samitpupapavitrahast |

tapapradhn ktabuddhayo 'pi ta draumyurna mahnabhyu || 7.4


Upajti (Bl)

hca kek mumucurmayr dvbuda nlamivonnamatam |

api hitvbhimukhca tasthurmgcalk mgacriaca || 7.5


Upajti (Buddhi)

dv tamikvkukulapradpa jvalatamudyatamivumatam |

kte 'pi dohe janitapramod prasusruvurhomaduhaca gva || 7.6


Upajti (Indravajr)

kacidvasnmayamaama sytsydavinoranyataracyuto 'tra |

ucceruruccairiti tatra vcastaddarandvismayaj munnm || 7.7


Upajti (Bl)

lekharabhasyeva vapurdvitya dhmeva lokasya carcarasya |

sa dyotaymsa vana hi ktsna yadcchay srya ivvatra || 7.8


Upajti (rdr)

tata sa tairramibhiryathvadabhyarcitacopanimatritaca |

pratyarcay dharmabhto babhva svarea bhdrbudharopamena || 7.9


Upajti (Rm)

kra tata puyakt janena svargbhikmena vimokakma |

tamrama so 'nucacra dhrastapsi citri nirkama || 7.10

60

Buddha-carita
Upajti (Chy)

tapovikrca nirkya saumyastapovane tatra tapodhannm |

tapasvina kacidanuvrajata tattva vijijsurida babhe || 7.11


Upajti (Indravajr)

tatprvamadyramadarana me yasmdima dharmavidhi na jne |

tasmdbhavnarhati bhitu me yo nicayo ya prati va pravtta || 7.12


Upajti (ddhi)

tato dvijti sa tapovihra kyarabhyarabhavikramya |

kramena tasmai kathaycakra tapoviea tapasa phala ca || 7.13


Upajti (Sl)

agrmyamanna salilaprarha parni toya phalamlameva |

yathgama vttiriya munn bhinnstu te te tapas vikalp || 7.14


Upajti (V)

uchena jvati khag ivnye tni kecinmgavaccarati |

kecidbhujagai saha vartayati valmkabht iva mrutena || 7.15


Upajti (Indravajr)

amaprayatnrjitavttayo 'nye kecitsvadatpahatnnabhak |

ktv parrtha rapaa tathnye kurvati krya yadi eamasti || 7.16


Upajti (Bl)

kecijjalaklinnajakalp dvi pvaka juhvati matraprvam |

mnai sama kecidapo vighya vasati krmollikhitai arrai || 7.17


Upajti (V)

evavidhai klacitaistapobhi parairdiva ytyaparairnlokam |

dukhena mrgea sukha kiyati dukha hi dharmasya vadati mlam ||


7.18
Upajti (Rm)

ityevamdi dvipadedravatsa rutv vacastasya tapodhanasya |

adatattvo 'pi na satutoa anairida ctmagata jagda || 7.19


Upajti (Indravajr)

dukhtmaka naikavidha tapaca svargapradhna tapasa phala ca |

lokca sarve parimavata svalpe rama khalvayamramm || 7.20

61

Buddha-carita
Upajti (rdr)

riya ca badhn viayca hitv ye svargahetau niyama carati |

te viprayukt khalu gatukm mahattara sva vanameva bhya || 7.21


Upajti (V)

kyaklamairyaca tapo 'bhidhnai pravttimkkati kmaheto |

sasradonaparkamo dukhena so 'nvicchati dukhameva || 7.22


Upajti (Indravajr)

trsaca nitya maratprajn yatnena cecchati puna prastim |

saty pravttau niyataca mtyustatraiva magno yata eva bhta || 7.23


Upajti (ddhi)

ihrthameke praviati kheda svargrthamanye ramampnuvati |

sukhrthamkpao 'ktrtha patatyanarthe khalu jvaloka || 7.24


Upajti (Krti)

na khalvaya garhita eva yatno yo hnamutsjya vieagm |

prjai samnena pariramea krya tu tadyatra punarna kryam || 7.25


Upajti (Ml)

arrap tu yadha dharma sukha arrasya bhavatyadharma |

dharmea cpnoti sukha paratra tasmdadharma phalatha dharma || 7.26


Upajti (Ml)

yata arra manaso vaena pravartate vpi nivartate v |

yukto damacetasa eva tasmccittdte khasama arram || 7.27


Upajti (Indravajr)

hrauddhy yadi puyamia tasmnmgmapi puyamasti |

ye cpi bhy puru phalebhyo bhgypardhena parmukhatvt || 7.28


Upajti (My)

dukhe 'bhisadhistvatha puyahetu sukhe 'pi kryo nanu so 'bhisadhi |

atha prama na sukhe 'bhisadhirdukhe prama nanu nbhisadhi ||


7.29
Upajti (ddhi)

tathaiva ye karmaviuddhiheto spatyapastrthamiti pravtt |

tatrpi too hdi kevalo 'ya na pvayiyati hi ppampa || 7.30

62

Buddha-carita
Upajti (Indravajr)

spa hi yadyadguavadbhirabhastattatpthivy yadi trthamiam |

tasmdguneva paraimi trthampastu nisaayampa eva || 7.31


Upajti (Upendravajr)

iti sma tattadbahuyuktiyukta jagda csta ca yayau vivasvn |

tato havirdhmavivaravka tapaprata sa vana vivea || 7.32


Upajti (V)

abhyuddhtaprajvalitgnihotra ktbhiekarijanvakram |

jpyasvankjitadevakoha dharmasya karmtamiva pravttam || 7.33


Upajti (V)

kcinnistatra nikarbha parkamaca tapsyuvsa |

sarva parikepya tapaca matv tasmttapaketrataljjagma || 7.34


Upajti (Bl)

anvavrajannramiastatasta tadrpamhtmyagatairmanobhi |

dedanryairabhibhyamnnmahrayo dharmamivpaytam || 7.35


Upajti (Chy)

tato javalkalacrakhelstapodhancaiva sa tndadara |

tapsi caimanubudhyamnastasthau ive rmati mrgavke || 7.36


Upajti (Prem)

athopastyramavsinasta manuyavarya parivrya tasthu |

vddhaca te bahumnaprva kalena smn giramityuvca || 7.37


Upajti (Bl)

tvayygate pra ivramo 'bhtsapadyate nya iva prayte |

tasmdima nrhasi tta htu jijviordehamiveamyu || 7.38


Upajti (Sl)

brahmarirjarisurarijua puya sampe himavn hi aila |

tapsi tnyeva tapodhann yatsanikardbahulbhavati || 7.39


Upajti (Indravajr)

trthni puynyabhitastathaiva sopnabhtni nabhastalasya |

juni dharmtmabhirtmavadbhirdevaribhicaiva mahribhica || 7.40

63

Buddha-carita
Upajti (ddhi)

itaca bhya kamamuttaraiva diksevitu dharmavieaheto |

na hi kama dakiato budhena pada bhavedekamapi praytum || 7.41


Upajti (Krti)

tapovane 'sminnatha nikriyo v sakradharm patito 'ucirv |

dastvay yena na te vivats tadbrhi yvadrucito 'stu vsa || 7.42


Upajti (ddhi)

ime hi vchati tapasahya taponidhnapratima bhavatam |

vsastvay hdrasamena srdha vhaspaterabhyudayvaha syt || 7.43


Upajti (My)

ityevamukte sa tapasvimadhye tapasvimukhyena manimukhya |

bhavapraya ktapratija sva bhvamatargatamcacake || 7.44


Upajti (Indravajr)

jvtman dharmabht munnmitithitvtsvajanopamnam |

evavidhairm prati bhvajtai prti partm janitaca mrga || 7.45


Upajti (My)

snigdhbhirbhirhdayagambhi samsata snta ivsmi vgbhi |

ratica me dharmanavagrahasya vispadit saprati bhya eva || 7.46


Upajti (Bhadr)

eva pravttn bhavata araynatva sadaritapakaptn |

ysymi hitveti mampi dukha yathaiva badhstyajatastathaiva || 7.47


Upajti (V)

svargya yumkamaya tu dharmo mambhilastvapunarbhavya |

asmin vane yena na me vivats bhinna pravtty hi nivttidharma || 7.48


Upajti (V)

tannratirme na parpacro vandito yena parivrajmi |

dharme sthit prvayugnurpe sarve bhavato hi mahrikalp || 7.49


Upajti (rdr)

tato vaca sntamarthavacca sulakamojasvi ca garvita ca |

rutv kumrasya tapasvinaste vieayukta bahumnamyu || 7.50

64

Buddha-carita
Upajti (Indravajr)

kaciddvijastatra tu bhasmay pru ikh dravacravs |

pigalkastanudrghaghoa kuodahasto giramityuvca || 7.51


Upajti (Indravajr)

dhmannudra khalu nicayaste yastva yuv janmani dadoa |

svargpavargau hi vicrya samyagyasypavarge matirasti so 'sti || 7.52


Upajti (Indravajr)

yajaistapobhirniyamaica taistai svarga yiysati hi rgavata |

rgea srdha ripueva yuddhv moka parpsati tu sattvavata || 7.53


Upajti (Sl)

tadbuddhire yadi nicit te tra bhavn gacchatu vidhyakoham |

asau munistatra vasatyaro yo naihike reyasi labdhacaku || 7.54


Upajti (Sl)

tasmdbhavchroyati tattvamrga saty rucau sapratipatsyate ca |

yath tu paymi matistavai tasypi ysyatyavadhya buddhim || 7.55


Upajti (Sl)

puvaghoa vipulyatka tmrdharoha sitatkadaram |

ida hi vaktra tanuraktajihva jeyrava psyati ktsnameva || 7.56


Upajti (Indravajr)

gabhrat y bhavatastvagdh y dptat yni ca lakani |

cryaka prpsyasi tatpthivy yannaribhi prvayuge 'pyavptam || 7.57


Aparavaktra

paramamiti tato nptmajastamijana pratinadya niryayau |

vidhivadanuvidhya te 'pi ta praviviurramiastapovanam || 7.58


iti rbuddhacarite mahkvye tapovanapraveo nma saptama sarga || 7 ||

65

Buddha-carita

Book VIII [Atapuravilpo]


Vaastha

tatasturagvacara sa durmanstath vana bhartari nirmame gate |

cakra yatna pathi okavigrahe tathpi caivru na tasya cikipe || 8.1


Vaastha

yamekartrea tu bharturjay jagma mrga saha tena vjin |

iyya bharturviraha vicitayastameva pathnamahobhiraabhi || 8.2


Vaastha

hayaca saujasvi cacra kathakastatma bhvena babhva nirmada |

alaktacpi tathaiva bhaairabhdgatarriva tena varjita || 8.3


Vaastha

nivtya caivbhimukhastapovana bha jihee karua muhurmuhu |

kudhnvito 'pyadhvani apamabu v yath pur nbhinanada ndade || 8.4


Vaastha

tato vihna kapilhvaya pura mahtman tena jagaddhittman |

kramea tau nyamivopajagmaturdivkareeva vinkta nabha || 8.5


Vaastha

sapuarkairapi obhita jalairalakta pupadharairnagairapi |

tadeva tasyopavana vanopama gatapraharairna rarja ngarai || 8.6


Vaastha

tato bhramadbhirdii dnamnasairanujjvalairvpahatekaairnarai |

nivryamviva tvubhau pura anairajasntamivbhijagmatu || 8.7


Vaastha

niamya ca srastaarragminau vingatau kyakularabhea tau |

mumoca vpa pathi ngaro jana pur rathe daratherivgate || 8.8


Vaastha

atha bruvata samupetamanyavo jan pathi cchadakamgatrava |

kva rjaputra kularravardhano htastvaysviti phato 'nvayu || 8.9


Vaastha

tata sa tn bhaktimato 'bravjjannnaredraputra na parityajmyaham |

rudannaha tena tu nirjane vane ghasthaveaca visarjitviti || 8.10

66

Buddha-carita
Vaastha

ida vacastasya niamya te jan sudukara khalviti nicaya yayu |

patadvijahru salila na netraja mano niniduca phalrthamtmana || 8.11


Vaastha

athocuradyaiva vima tadvana gata sa yatra dviparjavikrama |

jijvi nsti hi tena no vin yathedriy vigame arrim || 8.12


Vaastha

ida pura tena vivarjita vana vana ca tattena samanvita puram |

na obhate tena hi no vin pura marutvat vtravadhe yath divam || 8.13


Vaastha

puna kumro vinivtta ityathau gavkaml pratipedire 'gan |

viviktapha ca niamya vjina punargavki pidhya cukruu || 8.14


Vaastha

praviadkastu sutopalabdhaye vratena okena ca khinnamnasa |

jajpa devyatane nardhipacakra tstca yathray kriy || 8.15


Vaastha

tata sa vpapratipralocanasturagamdya turagamnasa | 8.16

vivea okbhihato nplaya kaya vinte ripueva bhartari ||


Vaastha

vighamnaca naredramadira vilokayannaruvahena caku |

svarea puena rurva kathako janya dukha prativedayanniva || 8.17


Vaastha

tata khagca kayamadhyagocar sampabaddhsturagca satkt |

hayasya tasya pratisasvanu svana naredrasnorupaynaakit || 8.18


Vaastha

janca hartiayena vacit jandhiptapurasanikarag |

yath haya kathaka ea heate dhruva kumro viatti menire || 8.19


Vaastha

atiprahardatha okamrchit kumrasadaranalolalocan |

ghdvinicakramuray striya aratpayoddiva vidyutacal || 8.20

67

Buddha-carita
Vaastha

vilabaveyo malinukbar nirajanairvpahatekaairmukhai |


1

Vaastha

striyo na rejurmjay vinkt divva tr rajankayru || 8.21


Vaastha

araktatmraicaraairanpurairakualairrjavakarikairmukhai |

svabhvapnairjaghanairamekhalairahrayoktrairmuitairiva stanai || 8.22


Vaastha

nirkit vpapartalocana nirraya chadakamavameva ca |

vivaravaktr rurudurvargan vantare gva ivarabhojjhit || 8.23


Vaastha

tata savp mahi mahpate pranaavats mahiva vatsal |

praghya bh nipapta gautam vilolapar kadalva kcan || 8.24


Vaastha

hatatvio 'ny ithiltmabhava striyo videna vicetan iva |

na cukruurnru jahurna avasurna cetan ullikhit iva sthit || 8.25


Vaastha

adhramany patiokamrchit vilocanaprasravaairmukhai striya |

siicire proitacadann stann dhardhara prasravaairivopaln || 8.26


Vaastha

mukhaica ts nayanbutitai rarja tadrjaniveana tad |

navbukle 'budavititai sravajjalaistmarasairyath sara || 8.27


Vaastha

suvttapngulibhirniratarairabhaairghairairvargan |

ursi jaghnu kamalopamai karai svapallavairvtacal lat iva || 8.28


Vaastha

karaprahrapracalaica t babhuryathpi nrya sahitonnatai stanai |

vannilghritapadmakapitai rathganmn mithunairivpag || 8.29

Cowell's edition reads: k vivarjanay vinkt, which would give a short syllable in
the opening of line c, against Avaghoa'a normal prosody.
68

Buddha-carita
Vaastha

yath ca vaksi karairapayastathaiva vakobhirapayan karn |

akrayastatra paraspara vyath kargravaksyabal daylas || 8.30


Vaastha

tatastu roapraviraktalocan vidasabadhakayagadgadam |

uvca nivsacalatpayodhar vigdhaokrudhar yaodhar || 8.31


Vaastha

nii prasuptmava vihya m gata kva sa cchadaka manmanoratha |

upgate ca tvayi kathake ca me sama gateu triu kapate mana || 8.32


Vaastha

anryamasnidghamamitrakarma me nasa ktv kimihdya rodii |

niyaccha vpa bhava tuamnaso na savadatyaru ca tacca karma te || 8.33


Vaastha

priyea vayena hitena sdhun tvay sahyena yathrthakri |

gato 'ryaputro hyapunarnivttaye ramasva diy saphala ramastava || 8.34


Vaastha

vara manuyasya vicakao ripurna mitramaprjamayogapealam |

suhdbruvea hyavipacit tvay kta kulasysya mahnupaplava || 8.35


Vaastha

im hi ocy vyavamuktabha prasaktavpvilaraktalocan |

sthite 'pi patyau himavanmahsame pranaaobh vidhav iva striya || 8.36


Vaastha

imca vikiptaviakabhava prasaktaprvatadrghanisvan |

vinktstena sahaiva rodhanairbha rudatva vimnapaktaya || 8.37


Vaastha

anarthakmo 'sya janasya sarvath turagamo 'pi dhruvamea kathaka |

jahra sarvasvamitastath hi me jane prasupte nii ratnacauravat || 8.38


Vaastha

yad samartha khalu sohumgatniuprahrnapi ki puna ka |

gata kaptabhayt katha tvaya riya ghtv hdaya ca me samam ||


8.39

69

Buddha-carita
Vaastha

anryakarm bhamadya heate naredradhiya pratiprayanniva |

yad tu nirvhayati sma me priya tad hi mkasturagdhamo 'bhavat || 8.40


Vaastha

yadi hyaheiyata bodhayajana khurai kitau vpyakariyata dhvanim |

hanusvana vjanayiyaduttama na cbhaviyanmama dukhamdam || 8.41


Vaastha

itha devy paridevitraya niamya vpagrathitkara vaca |

adhomukha srukala ktjali anairida chadaka uttara jagau || 8.42


Vaastha

vigarhitu nrhasi devi kathaka na cpi roa mayi kartumarhasi |

angasau sva samavehi sarvao gato ndeva sa hi devi devavat || 8.43


Vaastha

aha hi jnannapi rjasana baltkta kairapi daivatairiva |

upnaya tramima turagama tathnvagaccha vigataramo 'dhvani ||


8.44
Vaastha

vrajannaya vjivaro 'pi nspanmah khurgrairvidhtairivtar |

tathaiva daivdiva sayatnano hanusvana nkta npyaheata || 8.45


Vaastha

yad vahirgacchati prthivtmajastadbhavaddvramapvta svayam |

tamaca naia ravieva pita tato 'pi daivo vidhirea ghyatm || 8.46
Vaastha

yadpramatto 'pi naredrasandghe pure caiva sahasrao jana |

tad sa nbudhyata nidray htastato 'pi daivo vidhirea ghyatm || 8.47


Vaastha

yataca vso vanavsasamata visamasmai samaye divaukas |

divi praviddha mukua ca taddhta tato 'pi daivo vidhirea ghyatm || 8.48
Vaastha

tadevamv naradevi doato na tatprayta pratigatumarhasi |

na kmakro mama nsya vjina ktnuytra sa hi daivatairgata || 8.49

70

Buddha-carita
Vaastha

iti praya bahudhaivamadbhuta niamya tstasya mahtmana striya |

pranaaok iva vismaya yayurmanojvara pravrajanttu lebhire || 8.50


Vaastha

vidapriplavalocan tata pranaapot kurarva dukhit |

vihya dhairya virurva gautam tatma caivrumukh jagda ca || 8.51


Vaastha

mahormimato mdavo 'sit ubh pthakpthagmlaruh samudgat |

praceritste bhuvi tasya mrdhaj naredramaulpariveanakam || 8.52


Vaastha

pralababhurmgarjavikramo mahrabhka kanakojjvaladyuti |

vilavak ghanadudubhisvanastathvidho 'pyramavsamarhati || 8.53


Vaastha

abhgin nnamiya vasudhar tamryakarmamanuttama prati |

gatastato 'sau guavn hi tdo npa prajbhgyaguai prasyate || 8.54


Vaastha

sujtajlvatatgul md nighagulphau viapupakomalau |

vantabhmi kahin katha nu tau sacakramadhyau caraau gamiyata ||


8.55
Vaastha

vimnaphe ayansanocita mahrhavastrgurucadanrcitam |

katha nu toajalgameu taccharramojasvi vane bhaviyati || 8.56


Vaastha

kulena sattvena balena varcas rutena lakmy vayas ca garvita |

pradtumevbhyudito na ycitu katha sa bhik paratacariyati || 8.57


Vaastha

ucau ayitv ayane hiramaye prabodhyamno nii tryanisvanai |

katha vata svapsyati so 'dya me vrat paaukadetarite mahtale || 8.58


Vaastha

ima vilpa karua niamya t bhujai parivajya paraspara striya |

vilocanebhya salilni tatyajurmadhni pupebhya iverit lat || 8.59

71

Buddha-carita
Vaastha

tato dharymapatadyaodhar vicakravkeva rathgashvay |

anaica tattadvilalpa viklav muhurmuhurgadgadaruddhay gir || 8.60


Vaastha

sa mmanth sahadharmacrimapsya dharma yadi kartumicchati |

kuto 'sya dharma sahadharmacri vin tapo ya paribhoktumicchati || 8.61


Vaastha

oti nna sa na prvaprthivn mahsudaraprabhtn pitmahn |

vanni patnsahitnupeyuastath sa dharma madte cikrati || 8.62


Vaastha

makheu v vedavidhnasasktau na dapat payati dkitvubhau |

sama bubhuk parato 'pi tatphala tato 'sya jto mayi dharmamatsara || 8.63
Vaastha

dhruva sa jnan mama dharmavallabho mana priye 'pykalaha muhurmitha


|

sukha vibhrmmapahya rosa mahedraloke 'psaraso jighkati || 8.64


Vaastha

iya tu cit mama kda nu t vapurgua bibhrati tatra yoita |

vane yadartha sa tapsi tapyate riya ca hitv mama bhaktimeva ca || 8.65


Vaastha

na khalviya svargasukhya me sph na tajjanasytmavato 'pi durlabham |

sa tu priyo mmiha v paratra v katha na jahyditi me manoratha || 8.66


Vaastha

abhgin yadyahamyatekaa ucismita bharturudkitu mukham |

na madabhgyo 'rhati rhulo 'pyaya kadcidake parivartitu pitu || 8.67


Vaastha

aho nasa sukumravarcasa sudrua tasya manasvino mana |

kalapralpa dviato 'pi haraa iu suta yastyajatda svata || 8.68


Vaastha

mampi kma hdaya sudrua ilmaya vpyayaspi v ktam |

anthavacchrrahite sukhocite vana gate bhartari yanna dryate || 8.69

72

Buddha-carita
Vaastha

itha dev patiokamrchit ruroda dadhyau vilalpa csakt |

svabhvadhrpi hi s sat uc dhti na sasmra cakra no hriyam || 8.70


Vaastha

tatastath okavilpaviklav yaodhar prekya vasudhargatm |

mahravidairiva vititairmukhai savpairvanit vicukruu || 8.71


Vaastha

samptajpya ktahomamagalo npastu devyatandviniryayau |


janasya tenrttaravea chatacacla vajradhvanineva vraa || 8.72


Vaastha

nimya ca cchadakakathakvubhau sutasya sarutya ca nicaya sthiram |

papta okbhihato mahpati acpatervtta ivotsave dhvaja || 8.73


Vaastha

tato muhrta sutaokamohito janena tulybhijanena dhrita |

nirkya dy jalapray haya mahtalastho vilalpa prthiva || 8.74


Vaastha

bahni ktv samare priyi me mahattvay kathaka vipriya ktam |

guapriyo yena vane sa me priya priyo 'pi sannapriyavat pracerita || 8.75


Vaastha

tadadya m v naya tatra yatra sa vraja druta v punarenamnaya |

te hi tasmnmama nsti jvita vigharogasya sadauadhdiva || 8.76


Vaastha

suvaranihvini mtyun hte sudukara yanna mamra sjaya |

aha punardharmaratau sute gate 'mumukurtmnamantmavniva || 8.77


Vaastha

vibhordaakatrakta prajpate parparajasya vivasvadtmana |

priyea putrea sat vinkta katha na muhyeddhi mano manorapi || 8.78


Vaastha

ajasya rjastanayya dhmate nardhipyedrasakhya me sph |

gate vana yastanaye diva gato na moghavpa kpaa jijva ha || 8.79

73

Buddha-carita
Vaastha

pracakva me bhadra tadramjira htastvay yatra sa me jaljali |

ime parpsati hi te pipsavo mamsava pretagati yiysava || 8.80


Pupitgr

iti tanayaviyogajtadukha kitisada sahaja vihya dhairyam |

daaratha iva rmaokavayo bahu vilalpa npo visajakalpa || 8.81


Pupitgr

rutavinayagunvitastatasta matisaciva pravay purohitaca |

avadhtamidamcaturyathvanna ca paritaptamukhau na cpyaokau || 8.82


Pupitgr

tyaja naravara okamehi dhairya kudhtirivrhasi dhra nru moktum |

srajamiva mditmapsya lakm bhuvi bahavo hi np vannyatyu || 8.83


Pupitgr

api ca niyata ea tasya bhva smara vacana tade pursitasya |

na hi sa divi na cakravartirjye kaamapi vsayitu sukhena akya || 8.84


Pupitgr

yadi tu nvara krya eva yatnastvaritamudhara yvadatra yva |

bahuvidhamiha yuddhamastu tvattava tanayasya vidheca tasya tasya || 8.85


Pupitgr

narapatiratha tau asa tasmddrutamita eva yuvmabhipraytam |

na hi mama hdaya prayti ti vanaakuneriva putrallasasya || 8.86


Pupitgr

paramamiti naredrasanttau yayaturamtyapurohitau vana tat |

ktamiti savadhjana sadro npatirapi pracakra eakryam || 8.87


iti rbuddhacarite mahkvye 'tapuravilpo nmama sarga || 8 ||

74

Buddha-carita

Book IX [Kumrnveao]
Upajti (Krti)

tatastad matripurohitau tau vpapratodbhihatau npea |

viddhau sadavviva sarvayatntsauhrdaghra yayaturvana tat || 9.1


Upajti (Prem)

tamramam jtapariramau tvupetya kle sadnuytrau |

rjarddhimutsjya vintacevupeyaturbhrgavadhiyameva || 9.2


Upajti (Sl)

tau nyyatasta pratipjya vipra tenrcitau tvapi cnurpam |

ktsanau bhrgavamsanastha chittv kathmcaturtmaktyam || 9.3


Upajti (Rm)

uddhaujasa uddhavilakrterikvkuvaaprabhavasya rja |

ima jana vettu bhavnadhra rutagrahe matraparigrahe ca || 9.4


Upajti (Sl)

tasyedrakalpasya jayatakalpa putro jarmtyubhaya titru |

ihbhyupeta kila tasya hetorvmupetau bhagavnavaitu || 9.5


Upajti (Indravajr)

tau so 'bravdasti sa drghabhu prpta kumro na tu nvabuddha |

dharmo 'yamvartaka ityavetya ytastvarbhimukho mumuku || 9.6


Upajti (Bl)

tasmttatastvupalabhya tattva ta viprammattya tadaiva sadya |

khinnvakhinnviva rjaputra prasasratustena yata sa yta || 9.7


Upajti (My)

ytau tatastau sjay vihnamapayat ta vapu jvalatam |

npopavia pathi vkamle srya ghanbhogamiva praviam || 9.8


Upajti (My)

yna vihyopayayau tatasta purohito matradharea srdham |

yath vanastha sahavmadevo rma didkurmuniraurvaeya || 9.9


Upajti (Bhadr)

tvarcaymsaturarhatasta divva ukrgirasau mahedram |

pratyarcaymsa sa crhatastau divva ukrgirasau mahedra || 9.10

75

Buddha-carita
Upajti (Upendravajr)

ktbhyanujvabhitastatastau nidatu kyakuladhvajasya |

virejatustasya ca sanikare punarvas yogagatvivedo || 9.11


Upajti (Buddhi)

ta vkamlasthamabhijvalata purohito rjasuta babhe |

yathopavia divi prijte vhaspati akrasuta jayatam || 9.12


Upajti (Sl)

tvacchokaalye hdayvaghe moha gato bhmitale muhrtam |

kumra rj nayanbuvaro yattvmavocattadida nibodha || 9.13


Upajti (My)

jnmi dharma prati nicaya te paraimi te 'cyvinametamartham |

aha tvakle vanasaraytte okgningnipratimena dahye || 9.14


Upajti (ddhi)

tadehi dharmapriya matpriyrtha dharmrthameva tyaja buddhimetm |

aya hi m okaraya pravddho nadraya klamivbhihati || 9.15


Upajti (Bhadr)

meghbukakdriu y hi vtti samrarkgnimahannm |

t vttimasmsu karoti oko vikaraocchoaadhabhedai || 9.16


Upajti (Sl)

tadbhukva tvadvasudhdhipatya kle vana ysyasi strade |

aniabadhau kuru mpyupek sarveu bhteu day hi dharma || 9.17


Upajti (Prem)

na caia dharmo vana eva siddha pure 'pi siddhirniyat yatnm |

buddhica yatnaca nimittamatra vana ca liga ca hi bhrucihnam || 9.18


Upajti (Indravajr)

mauldharairasaviaktahrai keyraviabdhabhujairnaredrai1 |

lakmyakamadhye parivartamnai prpto ghasthairapi mokadharma || 9.19

Cowell's edition reads: keyraviabdhasrajair, which means we would have to understand sr- as not making position, which goes against the Avaghoa's normal prosody.
76

Buddha-carita
Upajti (Has)

dhruvnujau yau balivajrabh vaibhrjamhamathtidevam |

videharja janaka tathaiva pkadruma senajitaca rja || 9.20


Upajti (Sl)

etn ghasthn npatnavehi naireyase dharmavidhau vintn |

ubhe 'pi tasmdyugapadbhajasva cittdhipatya ca npariya ca || 9.21


Upajti (My)

icchmi hi tvmupaguhya gha ktbhieka salilrdrameva |

dhttapatra samudkamastenaiva harea vana praveum || 9.22


Upajti (Indravajr)

ityabravdbhmipatirbhavata vkyena vpagrathitkarea |

rutv bhavnarhati tatpriyrtha snehena tatsnehamanupraytum || 9.23


Upajti (Bl)

okbhasi tvatprabhave hyagdhe dukhrave majjati kyarja |

tasmttamuttraya nthahna nirraya magnamivrave gm || 9.24


Upajti (Bl)

bhmea gagodarasabhavena rmea rmea ca bhrgavea |

rutv kta karma pitu priyrtha pitustvamapyarhasi kartumiam || 9.25


Upajti (Buddhi)

savardhayitr ca samehi devmagastyaju diamapraytm |

pranaavatsmiva vatsal gmajasramrtt karua rudat 1 || 9.26


Upajti (Indravajr)

hasena hasmiva viprayukt tyakt gajeneva vane kareum |

rtt santhmapi nthahn trtu vadhmarhasi daranena || 9.27

Upajti (Indravajr)

eka suta blamanarhadukha satpamantargatamudvahantam 2 |

ta rhula mokaya badhuokd rhpasargdiva pracadram || 9.28

Cowell's edition reads: kalitu na crhasi, which would give Vaastha. This is not
impossible in Upajti verses; but it goes against Avaghoa's normal prosody.
Cowell's edition is corrupt here, he reads: satpasatapta [.. .. .. .. ..].
77

Buddha-carita
Upajti (Indravajr)

okgnin tvadvirahedhanena nivsadhmena tamaikhena |

tvaddaranyarchati dahyamna so 'tapura caiva pura ca ktsnam || 9.29


Upajti (Krti)

sa bodhisattva pariprasattva rutv vacastasya purohitasya |

dhytv muhrta guavadguaja pratyuttara praritamityuvca || 9.30


Upajti (Ml)

avaimi bhva tanayaprasakta vieato yo mayi bhmipasya |

jnannapi vydhijarvipadbhyo bhtastvagaty svajana tyajmi || 9.31


Upajti (Rm)

drau priya ka svajana hi necchennsau yadi sytpriyaviprayoga |

yad tu bhtvpi bhavedviyogastato guru snigdhamapi tyajmi || 9.32


Upajti (Indravajr)

maddhetuka yattu nardhipasya oka bhavnarhati na priya me |

yatsvapnabhteu samgameu satapyate bhvini viprayogai || 9.33


Upajti (Indravajr)

eva ca te nicayametu buddhirdv vicitra vividhapracram |

satpaheturna suto na badhurajnanaimittika ea tpa || 9.34


Upajti (Has)

yaddhvagnmiva sagatn kle viyogo niyata prajnm |

prjo jana ko nu bhajeta oka badhupriya sannapi badhuhna || 9.35


Upajti (Ml)

ihaiti hitv svajana paratra pralabhya cehpi puna prayti |

gatvpi tatrpyaparatra gacchetyeva jano yogini ko 'nurodha || 9.36


Upajti (Krti)

yad ca garbhtprabhti pravtta sarvsv avasthsu vadhya mtyu 1 |

kasmdakle vanasaraya me putrapriyastatra bhavn avocat || 9.37

Cowell's edition is corrupt here, he reads: yad ca garbhtprabhti prajn vadhya [.. ..]
nubadhya mtyu.
78

Buddha-carita
Upajti (Krti)

bhavatyaklo viaybhipattau klastathaivbhividhau pradia | 9.38

klo jagatkarati sarvaklnarcrhake reyasi sarvakla ||


Upajti (My)

rjya mumukurmayi yacca rj tadapyudra sada pituca |

pratigrahtu mama na kama tu lobhdapathynnamivturasya || 9.39


Upajti (Prem)

katha nu mohyatana npatva kama prapattu vidu narea |

sodvegat yatra mada ramaca paropacrea ca dharmap || 9.40


Upajti (V)

jbnada harmyamiva pradpta viea sayuktamivottamnnam |

grhkula cmbviva sravinda rjya hi ramya vyasanraya ca 1 || 9.41


Upajti (Indravajr)

ittha ca rjya na sukha na dharma prve yath jtagh naredr |

vayaprakare 'parihryadukhe rjyni muktv vanameva jagmu || 9.42


Upajti (Has)

vara hi bhuktni tnyaraye toa para ratnamivopaguhya |

sahoita rsulabhairna caiva doairadyairiva kasarpai || 9.43


Upajti (rdr)

lghya hi rjyni vihya rj dharmbhilea vana praveum |

bhagnapratijasya na tpapanna vana parityajya gha praveum || 9.44


Upajti (Bl)

jta kule ko hi nara sasattvo dharmbhilea vana pravia |

kyamutsjya vimuktalajja puradarasypi pura rayeta || 9.45


Upajti (Indravajr)

lobhddhi mohdathav bhayena yo vtamanna punardadta |

lobhtsa mohdathav bhayena satyajya kmn punardadta || 9.46

Cowell's edition is corrupt here, he reads: grhkula ca sthita [.. .. .. .. .. .. ..] ramya
vyasanraya ca. The following verses written in italics are missing in Cowell's edition and
are supplied from Johnson's edition.
79

Buddha-carita
Upajti (Indravajr)

yaca pradptccharatkathacinnikramya bhya praviettadeva |

grhasthyamutsjya sa dadoo mohena bhyo 'bhilaedgrahtum || 9.47


Upajti (My)

y ca rutirmokamavptavanto np ghasth iti naitadasti |

amapradhna kva ca mokadharmo daapradhna kva ca rjadharma || 9.48


Upajti (Has)

ame raticecchithila ca rjya rjye maticecchamaviplavaca |

amaca taikya ca hi nopapanna toayoraikyamivodakgnyo || 9.49


Upajti (Bl)

tannicaydv vasudhdhipste rjyni muktv amamptavata |

rjygit v nibhtendriyatvdanaihike mokaktbhimn || 9.50


Upajti (Indravajr)

te ca rjye 'stu amo yathvatprpto vana nhamanicayena |

chittv hi pa ghabadhusaja mukta punarna pravivikurasmi || 9.51


Upajti (Indravajr)

itytmavijnagunurpa muktaspha hetumadrjita ca |

rutv naredrtmajamuktavanta pratyuttara matradharo 'pyuvca || 9.42


(9.52)
Upajti (Indravajr)

yo nicayo matravarastavya nya na yukto na tu klayukta |

okya hitv pitara vayastha syddharmakmasya hi te na dharma || 9.43


(9.53)
Upajti (Indravajr)

nna ca buddhistava ntiskm dharmrthakmevavicaka v |

hetoradasya phalasya yastva pratyakamartha paribhya ysi || 9. 44 (9.54)


Upajti (Krti)

punarbhavo 'stti ca kecidhurnstti kecinniyatapratij |

eva yad saayito 'yamarthastasmt kama bhoktumupasthit r || 9.45


(9.55)

80

Buddha-carita
Upajti (Sl)

bhya pravttiryadi kcidasti rasymahe tatra yathopapattau |

atha pravtti parato na kcitsiddho 'prayatnjjagato 'sya moka || 9.46 (9.56)


Upajti (Indravajr)

astti kecitparalokamhurmokasya yoga na tu varayati |

agneryath hyuamap dravatva tadvatpravttau prakti vadati || 9.47


(9.57)
Upajti (Bhadr)

kecitsvabhvditi varayati ubhubha caiva bhavbhavau ca |

svbhvika sarvamida ca yasmdato 'pi mogho bhavati prayatna || 9.48 (9.58)


Upajti (Ml)

yadidriy niyata pracra priypriyatva viayeu caiva |

sayujyate yajjarayrttibhica kastatra yatno nanu sa svabhva || 9.49 (9.59)


Upajti (Indravajr)

adbhirhuta amamabhyupaiti tejsi cpo gamayati oam |

bhinnni bhtni arrasasthnyaikya ca dattv jagadudvahati || 9.50 (9.60)


Upajti (Sl)

yatpipdodaraphamrdhn nirvartate garbhagatasya bhva |

yadtmanastasya ca tena yoga svbhvika tatkathayati tajj || 9.51 (9.61)


Upajti (Buddhi)

ka kaakasya prakaroti taikya vicitrabhva mgapaki v |

svabhvata sarvamida pravtta na kmakro 'sti kuta prayatna || 9.52


(9.62)
Upajti (Sl)

sarga vadatvaratastathnye tatra prayatne puruaya ko 'rtha |

ya eva heturjagata pravttau heturnivttau niyata sa eva || 9.53 (9.63)


Upajti (Indravajr)

kecidvadatytmanimittameva prdurbhava caiva bhavakaya ca |

prdurbhava tu pravadatyayatndyatnena mokdhigama bruvati || 9.54


(9.64)

81

Buddha-carita
Upajti (Krti)

nara pitmana prajbhirvedair kratubhi surm |

utpadyate srdhamaistribhistairyasysti moka kila tasya moka || 9.55 (9.65)


Upajti (Rm)

ityevametena vidhikramea moka sayatnasya vadati tajj |

prayatnavato 'pi hi vikramea mumukava khedamavpnuvati || 9.56 (9.66)


Upajti (Indravajr)

tatsaumya moke yadi bhaktirasti nyyena sevasva vidhi yathoktam |

eva bhaviyatyupapattirasya satpanaca nardhipasya || 9.57 (9.67)


Upajti (V)

y ca pravtt bhavadoabuddhistapovanebhyo bhavana praveum |

tatrpi cit tava tta m bht prve 'pi jagmu svagha vanebhya || 9.58
(9.68)
Upajti (Upendravajr)

tapovanastho 'pi vta prajbhirjagma rj puramabara |

tath mah vipraktmanryaistapovandetya raraka rma || 9.59 (9.69)


Upajti (Ml)

tathaiva lvdhipatirdrumko vantsasnu svapura praviya |

brahmaribhtaca munervaihddadhre riya sktiratideva || 9.60 (9.70)


Upajti (Bhadr)

evavidh dharmayaapradpt vanni hitv bhavannyabhyu |

tasmnna doo 'sti gha praveu tapovanddharmanimittameva || 9.61 (9.71)


Vaastha

tato vacastasya niamya matria priya hita caiva npasya cakua |

annamavyastamasaktamadruta dhtau sthito rjasuto 'bravdvaca || 9.62 (9.72)


Vaastha

ihsti nstti ya ea saaya parasya vkyairna mamtra nicaya |

avetya tattva tapas amena v svaya grahymi yadatra nicitam || 9.63 (9.73)
Vaastha

na me kama sagaata hi darana grahtumavyaktapara parhatam |

buddha parapratyayato hi ko vrajejjano 'dhakre 'dha ivdhadeita || 9.64


(9.74)

82

Buddha-carita
Vaastha

adatattvasya sato 'pi ki tu me ubhubhe saayite ubhe mati |

vthpi khedo 'pi vara ubhtmana sukha na tattve 'pi vigarhittmana ||


9.65 (9.75)
Vaastha

ima tu dvgamamavyavasthita yaduktamptaistadavehi sdhviti |

prahadoatvamavehi cptat prahadoo hyanta na vakyati || 9.66 (9.76)


Vaastha

ghapravea prati yacca me bhavnuvca rmaprabhtn nidaranam |

na te prama na hi dharmanicayevala pramya parikatavrat || 9.67


(9.77)
Vaastha

tadevamapyeva ravirmah patedapi sthiratva himavn giristyajet |

adatattvo viayonmukhedriya rayeya na tveva ghn pthagjana || 9.68


(9.78)
Vaastha

aha vieya jvalita hutana na cktrtha pravieyamlayam |

iti pratij sa cakra garvito yatheamutthya ca nirmamo yayau || 9.69 (9.79)


Vaastha

tata savpau sacivadvijvubhau niamya tasya sthirameva nicayam |

viaavaktrvanugamya dukhitau anairagaty purameva jagmatu || 9.70 (9.80)


, Prahari

tatsnehdatha npateca bhaktitastau speka pratiyayatuca tasthatuca |


,,

durdhara ravimiva dptamtmabhs ta drau na hi pathi ekaturna


moktum || 9.71 (9.81)
, Prahari

tau jtu paramagatergati tu tasya pracchanncarapuruchucn vidhya |


,,

rjna priyasutallasa nu gatv drakyva kathamiti jagmatu kathacit ||


9.72 (9.82)
iti rbuddhacarite mahkvye kumrnveao nma navama sarga || 9 ||

83

Buddha-carita

Book X [reybhigamano]
Upajti (Krti)

sa rjavatsa pthupnavakstau havyamatrdhiktau vihya |

uttrya gag pracalattarag rmadgha rjagha jagma || 10.1


Upajti (V)

ailai sugupta ca vibhita ca dhta ca pta ca ivaistapodai |

paccalka nagara prapede ta svayabhriva nkapham || 10.2


Upajti (My)

gbhryamojaca nimya tasya vapuca dpta purunattya |

visismiye tatra janastadn sthuvratasyeva vadhvajasya || 10.3


Upajti (Sl)

ta prekya yo 'nyena yayau sa tasthau yactra tasthau pathi so 'nvagacchat |

druta yayau ya sadaya sadhra ya kacidste sma sa cotpapta || 10.4


Upajti (Indravajr)

kacittamnarca jana karbhy satktya kacicchiras vavade |

snigdhena kacidvacasbhyanadannaiva jagmpratipjya kacit || 10.5


Upajti (Bhadr)

ta jihriyu prekya vicitrave prakravca pathi maunamyu |

dharmasya skdiva sanikarnna kacidanyyamatirbabhva || 10.6


Upajti (Rm)

anyakriymapi rjamrge str n v bahumnaprvam |

tadeva kalpa naradevastra nirkam na tu tasya di || 10.7


Upajti (Upendravajr)

bhruvau lala mukhamkaa v vapu karau v caraau gati v |

yadeva yastasya dadara tatra tadeva tasynubabadha caku || 10.8


Upajti (V)

dv ubhorabhruvamyatka jvalaccharra ubhajlahastam |

ta bhikuvea kitiplanrha sacukubhe rjaghasya lakm || 10.9


Upajti (Rm)

reyo 'tha bhart magadhjirasya vhydvimndvipula janaugham |

dadara papraccha ca tasya hetu tatastamasmai purua aasa || 10.10

84

Buddha-carita
Upajti (Rm)

jna para v pthivriya v viprairya ukto 'dhigamiyatti |

sa eva kydhipatestanjo nirkyate pravrajito janena || 10.11


Upajti (rdr)

tata rutrtho manas gatrtho rj babhe purua tameva |

vijyat kva pratigacchatti tathetyathaina puruo 'nvagacchat || 10.12


Upajti (Upendravajr)

alolacakuryugamtradar nivttavgyatritamadagm |

cacra bhik sa tu bhikuvaryo nidhya gtri cala ca ceta || 10.13


Upajti (Bhadr)

dya bhaika ca yathopapanna yayau gire prasravaa viviktam |

nyyena tatrbhyavahtya cainanmahdhara pavamruroha || 10.14


Upajti (Bhadr)

tasminvane lodhravanopaghe mayrandapratiprakuje |

kyavs sa babhau nsryo yathodayasyopari blasrya || 10.15


Upajti (Indravajr)

tatraivamlokya sa rjabhtya reyya rje kathay cakra |

sarutya rj sa ca bhumnyttatra pratasthe nibhtnuytra || 10.16


Upajti (rdr)

sa pava pavatulyavrya ailottama ailasamnavarm |

mauldhara sihagatirnsihacalatsaa siha ivruroha || 10.17


Upajti (ddhi)

calasya tasyopari gabhta tedriya payati bodhisattvam |

paryakamsthya virocamna akamudyatamivbhrakt || 10.18


Upajti (Rm)

ta rpalakmy ca amena caiva dharmasya nirmamivopadiam |

savismaya prarayavn naredra svayabhuva akra ivopatasthe || 10.19


Upajti (Buddhi)

ta nyyato nyyavat variha sametya papraccha ca dhtusmyam |

sa cpyavocatsadena smn npa manasvsthyamanmaya ca || 10.20

85

Buddha-carita
Upajti (Chy)

tata ucau vraakaranle iltale 'sau niasda rj |

npopaviynumataca tasya bhva vijijsurida babhe || 10.21


Upajti (V)

prti par me bhavata kulena kramgat caiva parkit ca |

jt vivak suta y yato me tasmdida snehavaco nibodha || 10.22


Upajti (V)

dityaprva vipula kula te nava vayo dptamida vapuca |

kasmdiya te matirakramea bhaikka evbhirat na rjye || 10.23


Upajti (Indravajr)

gtra hi te lohitacadanrha kyasaleamanarhametat |

hasta prajplanayogya ea bhoktu na crha paradattamannam || 10.24


Upajti (Sl)

tatsaumya rjya yadi paitka tva snehtpiturnecchasi vikramea |

na ca kama marayitu matiste bhuktvrdhamasmadviayasya ghram || 10.25


Upajti (Indravajr)

eva hi na sytsvajanvamarda klakramepi amaray r |

tasmtkuruva praaya mayi tva sadbhi sahy hi sat samddhi || 10.26


Upajti (rdr)

atha tvidn kulagarvitatvdasmsu virabhaguo na te 'sti |

vyhnyanekni vighya vairmay sahyena parjiga || 10.27


Upajti (Indravajr)

tadbuddhimatrnyatar vva dharmrthakmn vidhivadbhajasva |

vyatyasya rgdi ha hi trivarga pretyeha vibhraamavpnuvati || 10.28


Upajti (Indravajr)

yo hyarthadharmau paripya kma syddharmakmye paribhya crtha |

kmrthayocoparamea dharmastyjya sa ktsno yadi kkitrtha || 10.29


Upajti (Bl)

tasmttrivargasya nievaena tva rpametatsaphala kuruva |

dharmrthakmdhigama hyanna nmanna pururthamhu || 10.30

86

Buddha-carita
Upajti (Indravajr)

tanniphalau nrhasi kartumetau pnau bhujau cpavikararhau |

mdhtvajjetumimau hi yogyau lokni hi tri hi ki punargm || 10.31


Upajti (Sl)

snehena khalvetadaha bravmi naivaryargea na vismayena |

ima hi dv tava bhikuvea jtnukapo 'smyapi cgatru || 10.32


Upajti (Bl)

tadbhukva bhikramakma kmkle 'si kart priyadharma dharmam |

yvatsvavaapratirparpa na te jarbhyetyabhibhya bhya || 10.33


Upajti (Sl)

aknoti jra khalu dharmamptu kmopabhogevagatirjary |

ataca yna kathayati kmnmadhyasya vitta sthavirasya dharmam || 10.34


Upajti (Indravajr)

dharmasya crthasya ca jvaloke pratyarthibhtni hi yauvanni |

sarakyamnyapi durgrahi km yatastena yath harati || 10.35


Upajti (rdr)

vaysi jrni vimarayati dhryavasthnaparyani |

alpena yatnena amtmakni bhavatyagatyeva ca lajjay ca || 10.36


Upajti (Chy)

ataca lola viayapradhna pramattamaktamadrghadari |

bahucchala yauvanamabhyattya nistrya ktramivvasati || 10.37


Upajti (Bhadr)

tasmdadhra capalapramdi nava vayastvadida vyapaitu |

kmasya prva hi vaya aravya na akyate rakitumidriyebhya || 10.38


Upajti (Prem)

athau cikr tava dharma eva yajasva yaja kuladharma ea |

yajairadhihya hi nkapha yayau marutvnapi nkapham || 10.39


Vaastha

suvarakeyravidaabhavo maipradpojjvalacitramaulaya |

nparayast hi gati gat makhai ramea ymeva mahrayo yayu || 10.40

87

Buddha-carita
,[],

Prahari

ityeva magadhapatir[vaco]1 babhe ya samyagvalabhidiva dhruva babhe |


,,

tacchrutv na sa vicacra rjasnu kailso giririva naikacitrasnu || 10.41


iti rbuddhacarite mahkvye 'vaghoakte reybhigamano nma daama sarga ||
10 ||

These 2 syllables, missing in Cowell's edition (where he wrongly identifies the omission as
occurring in line c), are supplied from Johnson's edition.
88

Buddha-carita

Book XI [Kmavigarhao]
Upajti (Ml)

athaivamukto magadhdhipena suhnmukhena pratiklamartham |

svastho 'vikra kulaaucauddha auddhodanirvkyamida jagda || 11.1


Upajti (Indravajr)

ncaryametadbhavato 'bhidhtu jtasya haryakakule vile |

yanmitrapake tava mitrakma sydvttire pariuddhavtte || 11.2


Upajti (Ml)

asatsu maitr svakulnurp na tihati rriva viklaveu |

prvai kt prtiparaparbhistmeva satastu vivardhayati || 11.3


Upajti (V)

ye crthakcchreu bhavati loke samnakry suhd manuy |

mitri tnti paraimi buddhy svasthasya vddhiviha ko hi na syt || 11.4


Upajti (Sl)

eva ca ye dravyamavpya loke mitreu dharme ca niyojayati |

avptasri dhanni te bhrani nte janayati tpam || 11.5


Upajti (Ml)

suhttay cryatay ca rjan vibhvya mmeva vinicayaste |

atrnuneymi suhttayaiva brymaha nottaramanyadatra || 11.6


Upajti (Ml)

aha jarmtyubhaya viditv mumukay dharmamima prapanna |

badhnpriynarumukhn vihya prgeva kmnaubhasya hetn || 11.7


Upajti (Rm)

nviebhyo 'pi tath bibhemi naivanibhyo gaganccyutebhya |

na pvakebhyo 'nilasahitebhyo yath bhaya me viayebhya ebhya || 11.8


Upajti (Indravajr)

km hyanity kualrthacaur riktca mysadca loke |

syamn api mohayati citta n ki punartmasasth || 11.9


Upajti (Bhadr)

kmbhibht hi na yti arma tripiape ki vata martyaloke |

kmai satasya hi nsti tptiryathedhanairvtasakhasya vahne || 11.10

89

Buddha-carita
Upajti (Krti)

jagatyanartho na samo 'sti kmairmohcca teveva jana prasakta |

tattva viditvaivamanarthabhru prja svaya ko 'bhilaedanartham || 11.11


Upajti (rdr)

samudravastrmapi gmavpya pra jigati mahravasya |

lokasya kmairna vitptirasti patadbhirabhobhirivravasya || 11.12


Upajti (Indravajr)

devena ve 'pi hirayavare dvpnsamudrcaturo 'pi jitv |

akrasya crdhsanamapyavpya mdhtursdviayevatpti || 11.13


Upajti (V)

bhuktvpi rjya divi devatn atakratau vtrabhaytpranae |

darpnmahrnapi vhayitv kmevatpto nahua papta || 11.14


Upajti (Bl)

aiaca rj tridiva vighya ntvpi dev vaamurva tm |

lobhdibhya kanaka jihrurjagma na viayevatpta || 11.15


Upajti (Krti)

balermahedra nahua mahedrdidra punarye nahudupeyu |

svarge kitau v viayeu teu ko vivasedbhgyakulkuleu || 11.16


Upajti (V)

crbar mlaphalbubhak ja vahato 'pi bhujagadrgh |

yairanyakry munayo 'pi bhagn ka kmasajn mgayeta atrn || 11.17


Upajti (Indravajr)

ugryudhacaugradhtyudho 'pi ye kte mtyumavpa bhmt |

citpi temaiv vadhya tadvttin ki punaravratnm || 11.18


Upajti (Indravajr)

svdamalpa viayeu matv sayojanotkaramatptimeva |

sadbhyaca garh niyata ca ppa ka kmasaja viamsasda || 11.19


Upajti (Indravajr)

kydibhirdharmabhiranvitn kmtmakn ca niamya dukham |

svsthya ca kmevakuthaln kmn vihtu kamamtmavadbhi || 11.20

90

Buddha-carita
Upajti (Sl)

jey vipatkmini kmasapatsiddheu kmeu mada hyupaiti |

maddakrya kurute na krya yena kato durgatimabhyupaiti || 11.21


Upajti (Indravajr)

yatnena labdh parirakitca ye vipralabhya pratiyti bhya |

tevtmavn ycitakopameu kmeu vidvniha ko rameta || 11.22


Upajti (Indravajr)

anviya cdya ca jtatar ynatyajata pariyti dukham |

loke tolksadeu teu kmeu kasytmavato rati syt || 11.23


Upajti (Ml)

antmavato hdi yairvida vinamarchati na yti arma |

kruddhaugrasarpapratimeu teu kmeu kasytmavato rati syt || 11.24


Upajti (Indravajr)

asthi kudhrtt iva sramey bhuktvpi ynnaiva bhavati tpt |

jrsthikaklasameu teu kmeu kasytmavato rati syt || 11.25


Upajti (Indravajr)

ye rjacaurodakapvakebhya sdhraatvjjanayati dukham |

teu praviddhmiasanibheu kmeu kasytmavato rati syt || 11.26


Upajti (Indravajr)

yatra sthitnmabhito vipatti atro sakdapi bdhavebhya |

hisreu tevyatanopameu kmeu kasytmavato rati syt || 11.27


Upajti (Krti)

girau vane cpsu ca sgare ca yadbhraamarchatyabhilaghamn |

teu drumaprgraphalopameu kmeu kasytmavato rati syt || 11.28


Upajti (V)

trthai prayatnairvividhairavpt kaena ye namiha prayti | 11.29

svapnopabhogapratimeu teu kmeu kasytmavato rati syt |


Upajti (V)

ynarcayitvpi na yti arma vivardhayitv pariplayitv |

agrakarapratimeu teu kmeu kasytmavato rati syt || 11.30

91

Buddha-carita
Upajti (Krti)

vinamyu kuravo yadartha vyadhak maithiladaakca |

lsikhapratimeu teu kmeu kasytmavato rati syt || 11.31


Upajti (Indravajr)

sudopasudvasurau yadarthamanyonyavairaprastau vinaau |

sauhrdavileakareu teu kmeu kasytmavato rati syt || 11.32


Upajti (Sl)

kmdhasaj kpay va ke ca kravytsu ntmnamihotsjati |

sapatnabhtevaiveu teu kmeu kasytmavato rati syt || 11.33


Upajti (Indravajr)

kmdhasaja kpaa karoti prpnoti dukha vadhabadhandi |

kmrthamkpaastapasv mtyurama crhati jvaloke || 11.34


Upajti (Indravajr)

gtairhriyate hi mg vadhya rprthamagnau alabh patati |

matsyo giratyyasammirth tasmdanartha viay phalati || 11.35


Upajti (Indravajr)

kmstu bhog iti yanmata sydbhogy na kecitparigayamn |

vastrdayo dravyagu hi loke dukhapratkra iti pradhry || 11.36


Upajti (Indravajr)

ia hi tarapraamya toya kunnahetoraana tathaiva |

vttapbvvaraya vema kaupnatvaraya vsa || 11.37


Upajti (Sl)

nidrvightya tathaiva ayy yna tathdhvaramananya |

tathsana sthnavinodanya snna mjrogyabalrayya || 11.38


Upajti (Indravajr)

dukhapratkranimittabhtstasmtprajn viay na bhogy |

anmi bhogniti ko 'bhyupeytprja pratkravidhau pravttn || 11.39


Upajti (Indravajr)

ya pittadhena vidahyamna takriy bhoga iti vyavasyet |

dukhapratkravidhau pravtta kmeu kurytsa hi bhogasajm || 11.40

92

Buddha-carita
Upajti (My)

kmevanaiktikat ca yasmdato 'pi me teu na bhogasaj |

ya eva bhv hi sukha diati ta eva dukha punarvahati || 11.41


Upajti (Prem)

guri vssyaguri caiva sukhya te hyasukhya gharme |

cadravacadanameva coe sukhya dukhya bhavati te || 11.42


Upajti (My)

dvadvni sarvasya yata prasaktnyalbhalbhaprabhtni loke |

ato 'pi naiktasukho 'sti kacinnaiktadukha purua prhivym || 11.43


Upajti (Bl)

dv ca mir sukhadukat me rjya ca dsya ca mata samnam |

nitya hasatyeva hi naiva rj na cpi satapyata eva dsa || 11.44


Upajti (V)

j npatve 'bhyadhiketi yasmtmahti dukhnyata eva rja |

sagakhapratimo hi rj lokasya heto parikhedameti || 11.45


Upajti (Sl)

rjye npastygini vakamitre vivsamgacchati cedvipanna |

athpi virabhamupaiti neha ki nma saukhya cakitasya rja || 11.46


Upajti (rdr)

yad ca jitvpi mah samagr vsya da puramekameva |

tatrpi caika bhavana nievya rama parrthe nanu rjabhva || 11.47


Upajti (Indravajr)

rjyo 'pi vse yugamekameva kutsanirodhya tathnnamtr |

ayy tathaiksanamekameva e vie npatermadya || 11.48


Upajti (V)

tuyarthametacca phala yadamte 'pi rjynmama tuirasti |

tuau ca saty puruasya loke sarve vie nanu nirvie || 11.49


Upajti (Indravajr)

tannsti kmn prati sapratrya keme iva mrgamanuprapanna |

smtv suhttva tu puna punarm brhi pratij khalu playati || 11.50

93

Buddha-carita
Upajti (My)

na hyasmyamarea vanapravio na atrubairavadhtamauli |

ktaspho npi phaldhikebhyo ghmi naitadvacana yataste || 11.51


Upajti (Indravajr)

yo dadaka kupita bhujaga muktv vyavasyeddhi punargrahtum |

dhtmik v jvalit taulk satyajya kmnsa punarbhajeta || 11.52


Upajti (Bl)

adhya yaca sphayedanadho baddhya mukto vidhanya vhya |

unmattacittya ca kalyacitta sph sa kurydviaytmakya || 11.53


Upajti (Buddhi)

bhikopabhog vara nnukapya kt jarmtyubhaya titru |

ihottama tisukha ca yasya paratra dukhni ca savtni || 11.54


Upajti (Bl)

lakmy mahatymapi vartamnastbhibhtastvanukapitavya |

prpnoti ya tisukha na ceha paratra dukha pratighyate ca || 11.55


Upajti (Sl)

eva tu vaktu bhavato 'nurpa sattvasya vttasya kulasya caiva |

mampi vohu sada pratij sattvasya vttasya kulasya caiva || 11.56


Upajti (Prem)

aha hi sasrarasena viddho vinista tamavptukma |

neccheyamptu tridive 'pi rjya nirmaya ki vata mnueu || 11.57


Vaastha

trivargasev npa yattu ktsnata paro manuyrtha iti tvamttha mm |

anartha ityttha mamrthadarana kay trivargo hi na cpi tarpaka || 11.58


Vaastha

pade tu yasminna jar na bhrut na janma naivoparamo na vdhaya |

tameva manye pururthamuttama na vidyate yatra puna puna kriy || 11.59


Vaastha

yadapyavoca pariplyat jar nava vayo gacchati vikriymiti |

anicayo 'ya capala hi dyate jarpyadhr dhtimacca yauvanam || 11.60

94

Buddha-carita
Vaastha

svakarmadakaca yad tu ko jagadvayasu sarveu ca savikarati |

vinakle kathamavyavasthite jar pratky vidu amepsun || 11.61


Vaastha

jaryudho vydhivikrasyako yadtako vydha ivrita sthita |

prajmgn bhgyavanritstudan vayaprakara prati ko manoratha ||


11.62
Vaastha

suto yuv v sthaviro 'thav iustath tvarvniha kartumarhati |

yath bhaveddharmavata kptmana pravttiri vinivttireva v || 11.63


Vaastha

yadttha v dptaphal kulocit kuruva dharmya makhakriymiti |

namo makhebhyo na hi kmaye sukha parasya dukhakriyaypadiyate || 11.64


Vaastha

para hi hatu vivaa phalepsay na yuktarpa karutmana sata |

krato phala yadyapi vata bhavet tathpi ktv kimupakaytmakam ||


11.65
Vaastha

bhavecca dharmo yadi nparo vidhirvratena lena manaamena v |

tathpi naivrhati sevitu kratu viasya yasmin paramucyate phalam || 11.66


Vaastha

ihpi tvatpuruasya tihata pravartate yatparahisay sukham |

tadapyania saghasya dhmato bhavtare ki vata yanna dyate || 11.67


Vaastha

na ca pratryo 'smi phalapravttaye bhaveu rjan ramate na me mana |

lat ivbhodharavitit pravttaya sarvagat hi cacal || 11.68


Vaastha

ihgatachamito didkay munerarasya vimokavdina |

praymi cdyaiva npstu te iva vaca kameth amatattvanihuram || 11.69


Vaastha

athedravaddivyava avadarkavadguairava reya ihva gmava |

avyurryairava satsutn ava riyaca rjannava dharmamtmana || 11.70

95

Buddha-carita

Vaastha

himriketdbhavasaplavtare yath dvijo yti vimokayastanum |

himriatru kayaatrughtinastathtare yhi vimocayanmana || 11.71


Vaastha

npo 'bravtsjalirgataspho yatheampnoti bhavnavighnata |

avpya kle ktaktyatmim mampi kryo bhavat tvanugraha || 11.72


Vaastha

sthira pratijya tatheti prthive tata sa vaivataramrama yayau |

parivrajata samudkya vismito npo 'pi ca prpurima giri vrajan || 11.73


iti rbuddhacarite mahkvye 'vaghoakte kmavigarhao nmaikdaa sarga ||
11 ||

96

Buddha-carita

Book XII [Aradarano]

pathy loka

tata amavihrasya munerikvkucadram |

arasyrama bheje vapu prayanniva || 12.1

sa klmasagotrea tenlokyaiva drata |

uccai svgatamityukta sampamupajagmivn || 12.2

tvubhau nyyata pv dhtusmya parasparam |

dravyormedhyayorvyo ucau dee nidatu || 12.3


navipul

tamsna npasuta so 'bravnmunisattama |

bahumnavilbhy daranbhy pibanniva2 || 12.4

vidita me yath saumya nikrto bhavandasi |

chittv snehamaya pa pa dpta iva dvipa || 12.5

sarvath dhtimaccaiva prja caiva manastava |

yastva prpta riya tyaktv lat viaphalmiva || 12.6


navipul

ncarya jravayaso yajjagmu prthiv vanam |

apatyebhya riya dattv bhuktocchimiva srajam || 12.7

ida me matamcarya nave vayasi yadbhavn |

abhuktveva riya prpta sthito viayagocare || 12.8

tadvijtumima dharma parama bhjana bhavn |

jnaprvamadhihya ghra dukhrava tara || 12.9

The pathy form of the metre should be presumed in the loka verses unless otherwise
indicated.
Written pivanniva in the text, which must be a misprint.
97

Buddha-carita

iye yadyapi vijte stra klena vartate |

gbhrydvyavasycca suparkyo bhavn mama || 12.10

iti vkyamarasya vijya sa nardhipa |

babhva paramaprta provcottarameva ca || 12.11


navipul

viraktasypi yadida saumukhya bhavata param |

aktrtho 'pyanensmi ktrtha iva saprati || 12.12

didkuriva hi jyotiryiysuriva daiikam |

tvaddarandaha manye titruriva ca plavam || 12.13

tasmdarhasi tadvaktu vaktavya yadi manyase |

jarmaraarogebhyo yathya parimucyate || 12.14

ityara kumrasya mhtmydeva codita |

sakipta kathay cakre svasya strasya nicayam || 12.15

ryatmayamasmka siddhta vat vara |

yath bhavati sasro yath vai parivartate || 12.16

praktica vikraca janma mtyurjaraiva ca |

tattvatsattvamityukta sthirasattva parehi na || 12.17

tatra tu praktirnma viddhi praktikovida |

paca bhtnyahakra buddhimavyaktameva ca || 12.18

vikra iti buddhi tu viaynidriyi ca |

pipda ca vda ca pypastha tath mana || 12.19

98

Buddha-carita

asya ketrasya vijnt ketraja iti saji ca |

ketraja iti ctmna kathayatytmacitak || 12.20

saiya kapilaceha pratibuddha iti smti |

saputra pratibuddhaca prajpatirihocyate || 12.21

jyate jryate caiva budhyate mriyate ca yat |

tadvyaktamiti vijeyamavyakta tu viparyayt || 12.22

ajna karma t ca jey sasrahetava |

sthito 'smistritaye yastu tatsattva nbhivartate || 12.23

vipratyaydahakrtsadehdabhisaplavt |

avienupybhy sagdabhyavaptata || 12.24

tatra vipratyayo nma viparta pravartate |

anyath kurute krya matavya manyate 'nyath || 12.25

bravmyahamaha vedmi gacchmyahamaha sthita |

ithaivamahakrastvanahakra vartate || 12.26

yastu bhvena sadigdhnekbhvena payati |

mtpiavadasadeha sadeha sa ihocyate || 12.27

ya evha sa eveda mano buddhica karma ca |

yacaiva sa gaa so 'hamiti ya so 'bhisaplava || 12.28

aviea vieaja pratibuddhprabuddhayo |

praktn ca yo veda so 'viea iti smta || 12.29

99

Buddha-carita

namaskravaakrau prokabhyukadaya |

anupya iti prjairupyaja pravedita || 12.30

sajjate yena durmedh manovkkarmabuddhibhi |

viayevanabhivaga so 'bhivaga iti smta || 12.31

mamedamahamasyeti yaddukhamabhimanyate |

vijeyo 'bhyavapta sa sasre yena ptyate || 12.32

ityavidy hi vidvsa pacaparv samhate |

tamo moha mahmoha tmisradvayameva ca || 12.33

tatrlasya tamo viddhi moha mtyu ca janma ca |

mahmohastvasamoha kma ityavagamyatm || 12.34

yasmdatra ca bhtni pramuhyati mahtyapi |

tasmdea mahbho mahmoha iti smta || 12.35

tmisramiti ckrodha krodhamevdhikurvate |

vida cdhatmisramavida pracakate || 12.36

anayvidyay bla sayukta pacaparvay |

sasre dukhabhyihe janmasvabhiniicyate || 12.37

dra rot ca mat ca krya karaameva ca |

ahamityevamgamya sasre parivartate || 12.38

ityebhirhetubhirdhman tamasrota pravartate |

hetvabhve phalbhva iti vijtumarhasi || 12.39

100

Buddha-carita

tatra samyagmatirvidynmokakma catuayam |

pratibuddhprabuddhau ca vyaktamavyaktameva ca || 12.40


mavipul

yathvadetadvijya ketrajo hi catuayam |

rjava javat hitv prpnoti padamakaram || 12.41

ityartha brhma loke paramabrahmavdina |

brahmacarya caratha brhman vsayati ca || 12.42

iti vkyamida rutv munestasya nptmaja |

abhyupya ca papraccha padameva ca naihikam || 12.43

brahmacaryamida carya yath yvacca yatra ca |

dharmasysya ca paryata bhavn vykhytumarhati || 12.44

ityaro yathstra vispartha samsata |

tamevnyena kalpena dharmamasmai vyabhata || 12.45

ayamdau ghnmuktv bhaikka ligamrita |

samudcravistra lamdya vartate || 12.46

satoa paramsthya yena tena yatastata |

vivikta sevate vsa nirdvadva stravitkt || 12.47

tato rgdbhaya dv vairgycca para ivam |

nighannidriyagrma yatate manasa rame || 12.48


mavipul

atho vivikta kmebhyo vypddibhya eva ca |

vivekajamavpnoti prvadhyna vitarkavat || 12.49

101

Buddha-carita

tacca dhyna sukha prpya tattadeva vitarkayan |

aprvasukhalbhena hriyate blio jana || 12.50

amenaivavidhenya kmadveavigarhi |

brahmalokamavpnoti paritoea vacita || 12.51

jtv vidvn vitarkstu manasakobhakrakn |

tadviyuktamavpnoti dhyna prtisukhnvitam || 12.52

hriyamastay prty yo viea na payati |

sthna bhsvarampnoti devevbhsurevapi || 12.53

yastu prtisukhttasmdvivecayati mnasam |

ttya labhate dhyna sukha prtivivarjitam || 12.54

tatra kecidvyavasyati moka ityapi mnina |

sukhadukhaparitygdavyprcca cetasa || 12.55 (57)

yastu tasminsukhe magno na vieya yatnavn |

ubhaktsnai sa smnya sukha prpnoti daivatai || 12.56 (55)

tda sukhamsdya yo na rajyannupekate |

caturtha dhynampnoti sukhadukhavivarjitam || 12.57 (56)


navipul

asya dhynasya tu phala sama devairvhatphalai |

kathayati bhatkla vhatprajparkak || 12.58

Cowell's edition reads: vhatphala, which would give an Anuubh variation, which is not
acceptable in Avaghoa's prosody.
102

Buddha-carita

samdhervyutthitastasmddv docharrim |

jnamrohati prja arravinivttaye || 12.59

tatastaddhynamutsjya viee ktanicaya |

kmebhya iva satprjo rpdapi virajyate || 12.60

arre khni ynyasya tnydau parikalpayan |

ghanevapi tato dravyevkamadhimucyate || 12.61

kasamamtmna sakipya tvaparo budha |

tadaivnatata payan vieamadhigacchati || 12.62

adhytmakualevanyo nivartytmnamtman |

kicinnstti sapayannkicanya iti smta || 12.63

tato mujdikeva akuni pajardiva |

ketrajo nisto dehnmukta ityabhidhyate || 12.64

etattatparama brahma nirliga dhruvamakaram |

yanmoka iti tattvaj kathayati mania || 12.65

ityupyaca mokaca may sadaritastava |


navipul

yadi jta yadi rucir yathvatpratipadyatm || 12.66


navipul

jaigavyo 'tha janako vddhacaiva parara |

ima pathnamsdya mukt hyanye ca mokia || 12.67

Cowell's edition reads: ruci, which would give a light syllable at the end of the pda, but
navipul needs a heavy syllable after the three light ones.
103

Buddha-carita

iti tasya sa tadvkya ghtv na vicrya ca |

prvahetubalaprpta pratyuttaramuvca sa || 12.68

ruta jnamida skma parata parata ivam |

ketrevasyparitygdavaimyetadanaihikam || 12.69

vikrapraktibhyo hi ketraja muktamapyaham |

manye prasavadharma vjadharmameva ca || 12.70

viuddho yadyapi hytm nirmukta iti kalpyate |1 (ab = 12.71ab)

bhya pratyayasadbhvdamukta sa bhaviyati || 12.71

navipul

tubhmyabuvirahdyath bja na rohati |

rohati pratyayaistaistaistadvatso 'pi mato mama || 12.72

yatkarmjnatn tygnmokaca kalpyate |

atyatastatparityga satytmani na vidyate || 12.71 (cd = 12.73cd)


navipul

hitv hitv trayamida vieastpalabhyate |

tmanastu sthitiryatra tatra skmamida trayam || 12. 72 (12.74)

skmatvccaiva domavyprcca cetasa |

drghatvdyuacaiva mokastu parikalpyate || 12.73 (12.75)

ahakraparitygo yacaia parikalpyate |

satytmani paritygo nhakrasya vidyate || 12.74 (12.76)

Johnson inserts 2 extra verses inserted at this point, written in italics here. The rest of the
verse numbers in this chapter in Johnson's edition are affected by this, and are placed in
brackets in this edition henceforth.
104

Buddha-carita

sakhydibhiramuktaca nirguo na bhavatyayam |

tasmdasati nairguye nsya moko 'bhidhyate || 12.75 (12.77)

guino hi gun ca vyatireko na vidyate |


navipul

rpobhy virahito na hyagnirupalabhyate || 12.76 (12.78)

prgdehnna bhaveddeh prgguebhyastath gu |

kasmddau vimukta saarr badhyate puna || 12.77 (12.79)

ketrajo viarraca jo v sydaja eva v |

yadi jo jeyamasysti jeye sati na mucyate || 12.78 (12.80)

athja iti siddho va kalpitena kimtman |

vinpi hytmanjna prasiddha khakuyavat || 12.79 (12.81)

parata paratastygo yasmttu guavn smta |

tasmtsarvaparitygnmanye ktsn ktrthatm || 12.80 (12.82)

iti dharmamarasya viditv na tutoa sa |

aktsnamiti vijya tata pratijagma ha || 12.81 (12.83)

vieamatha ururudrakasyrama yayau |

tmagrhcca tasypi jaghe na sa daranam || 12.82 (12.84)

sajsajitvayordoa jtv hi munirudraka |

kicinytpara lebhe sajsajtmik gatim || 12.83 (12.85)

yasmcclabane skme sajsaje tata param |

nsaj naiva sajti tasmttatra gataspha || 12.84 (12.86)

105

Buddha-carita
mavipul

yataca buddhistatraiva sthitnyatrpracri |

skmpdi tatastatra nsajitva na sajit || 12.85 (12.87)

yasmcca tamapi prpya punarvartate jagat |

bodhisattva para prepsustasmdudrakamatyajat || 12.86 (12.88)

tato hitvrama tasya reyo 'rth ktanicaya |

bheje gayasya rjarernagarsajamramam || 12.87 (12.89)

atha nairajantre ucau uciparkrama |

cakra vsamektavihrbhivrat muni || 12.88 (12. 90)

<xxx> tatprva pacedriyavaoddhatn |

tapa <xx> vratino bhikn paca niraikata || (12.91)


mavipul

pacopatasthurdvtra bhikavasta mumukava |

puyrjitadhanrogyamidriyrth ivevaram || 12.89 (12.92)


mavipul

sapjyamnastai prahvairvinaynatamrtibhi |

tadvaasthyibhi iyairlolairmana ivedriyai || 12.90 (12.93)


navipul

mtyujanmtakarae sydupyo 'yamityatha |

dukari samrebhe tapsyanaanena sa || 12.91 (12.94)

upavsavidhn nekn kurvan naradurcarn |


mavipul

vari akarmaprepsurakarotkryamtmana || 12.92 (12.95)

Ed: This line could be either pathy or mavipul. The next line could be either navipul or
bhavipul.
Johnson's edition inserts this verse here, along with the translation. The numbering in
Johnson's edition is again affected by this change.
106

Buddha-carita

annakleu caikaikai sakolatilataulai |

apraprasasrapra prepsuraprayat || 12.93 (12.96)

dehdapacayastena tapas tasya ya kta |

sa evopacayo bhyastejassya kto 'bhavat || 12.94 (12.97)

ko 'pyakakrtirrhlda cakre 'nyacakuam |


navipul

kumudnmiva aracchuklapakdicadram || 12.95 (12.98)


mavipul

tvagasthieo nieairmedapiitaoitai |

ko 'pyakagbhrya samudra iva sa vyabht || 12.96 (12.99)

atha kaatapaspaavyarthakliatanurmuni |

bhavabhrurim cakre buddhi buddhatvakkay || 12.97 (12.100)

nya dharmo virgya na bodhya na muktaye |

jabumle may prpto yastad sa vidhirdhruva || 12.98 (12.101)

na csau durbalenptu akyamitygatdara |

arrabalavddhyarthamida bhyo 'nvacitayat || 12.99 (12.102)

kutpipsramaklta ramdasvasthamnasa |

prpnuynmanasvpya phala kathamanirvta || 12.100 (12.103)

nirvti prpyate samyaksatatedriyatarpat |


navipul

satarpitedriyatay manasvsthyamavpyate || 12.101 (12.104)


navipul

svasthaprasannamanasa samdhirupapadyate |

samdhiyuktacittasya dhynayoga pravartate || 12.102 (12.105)

107

Buddha-carita

dhynapravartanddharm prpyate yairavpyate |


navipul

durlabha tamajara para tadamta padam || 12.103 (12.106)

tasmdhramlo 'yamupya itinicaya |

asrikarae dhra ktvmitamatirmatim || 12.104 (12.107)

snto nairajantrduttatra anai ka |

bhaktyvanatakhgrairdattahastastaadrumai || 12.105 (12.108)


navipul

atha gopdhipasut daivatairabhicodit |

udbhtahdaynad tatra nadabalgamat || 12.106 (12.109)


navipul

sitaakhojjvalabhuj nlakabalavsin |
mavipul

sapheamlnlburyamuneva saridvar || 12.107 (12.110)

s raddhvardhitaprtirvikasallocanotpal |

iras praipatyaina grhaymsa pyasam || 12.108 (12.111)

ktv tadupabhogena prptajanmaphal sa tm |

bodhiprptau samartho 'bhtsatarpitaaidriya || 12.109 (12.112)

paryptpynamrtaca srdha suyaas muni |

ktidhairyaikabhraika akravavalbabhau || 12.110 (12.113)

vtta iti vijya ta jahu pacabhikava |

maniamivtmna nirmukta pacadhtava || 12.111 (12.114)

vyavasyadvityo 'tha dvalstrabhtalam |


bhavipul

so 'vatthamla prayayau bodhya ktanicaya || 12.112 (12.115)

108

Buddha-carita
Vaastha

tatastadn gajarjavikrama padasvanennupamena bodhita |

mahmunergatabodhinicayo jagda klo bhujagottama stutim || 12.113 (12.116)


Vaastha

yath mune tvaccaravapit muhurmuhurnianatva medin |

yath ca te rjati sryavatprabh dhruva tvamia phalamadya bhokyase ||


12.114 (12.117)
Vaastha

yath bhramatyo divi vyapaktaya pradakia tv kamalka kurvate |

yath ca saumy divi vti vyavastvamadya buddho niyata bhaviyasi || 12.115


(12.118)
Vaastha

tato bhujagapravarea sastutastnyupdya ucni lvakt |

ktapratijo niasda bodhaye mahtarormlamuprita uce || 12.116 (12.119)


Vaastha

tata sa paryakamakapyamuttama babadha suptoragabhogapiitam |

bhinadmi tvadbhuvi naitadsana na ymi tvatktaktyatmiti || 12.117 (12.120)


,,

Rucir

tato yayurmudamatul divaukaso vavsire na mgagan na pakia |


,,

na sasvanurvanataravo 'nilhat ktsane bhagavati nicaltmani || 12.118


(12.121)
iti rbuddhacarite mahkvye 'vaghoakte 'radarano nma dvdaa sarga || 12
||

109

Buddha-carita

Book XIII [Mravijayo]


Upajti (Indravajr)

tasminca bodhya ktapratije rjarivaaprabhave mahrau |

tatropavie prajahara lokastatrsa saddharmaripustu mra || 13.1


Upajti (Indravajr)

ya kmadeva pravadati loke citryudha pupaara tathaiva |

kmapracrdhipati tameva mokadvia mramudharati || 13.2


Upajti (Bl)

tasytmaj vibhramaharadarpstisro ratiprtitaca kany |

papracchurena manaso vikra sa tca tcaiva vaco babhe || 13.3


Upajti (Has)

asau munirnicayavarma bibhrat sattvyudha buddhiara vikya |

jigurste viaynmadyn tasmdaya me manaso vida || 13.4


Upajti (Krti)

yadi hyasau mmabhibhya yti lokya ckhytyapavargamrgam |

nyastato 'ya viayo mamdya vttccyutasyeva videhabhartu || 13.5


Upajti (Indravajr)

tadyvadevaia na labdhacakurmadgocare tihati yvadeva |

ysymi tvadvratamasya bhettu setu nadvega ivbhivddha || 13.6


Upajti (Ml)

tato dhanu pupamaya ghtv arstath mohakarca paca |

so 'vatthamla sasuto 'bhyagacchadasvsthyakr manasa prajnm || 13.7


Upajti (Has)

atha prata munimsanastha pra titru bhavasgarasya |

viajya savya karamyudhgre kraareedamuvca mra || 13.8


Upajti (V)

uttiha bho katriya mtyubhta varasva dharma tyaja mokadharmam |


[]

vaica [yajaica]1 vinya lokn lokn parn prpnuhi vsavasya || 13.9

The lacuna in Cowell's text is supplied from Johnson's edition.


110

Buddha-carita
Upajti (Indravajr)

path hi nirytumaya yaasyo yo vhita prvatamairnaredrai |

jtasya rjarikule vile bhaikkamalghyamida prapattum || 13.10


Upajti (Chy)

athdya nottihasi nicittm bhava sthiro m vimuca pratijm |

mayodyato hyea ara sa eva ya sryake mnaripau vimukta || 13.11


Upajti (Sl)

pa sa cnena kathacidaia somasya naptpyabhavadvicitta |

sa cbhavacchtanurasvatatra ke yuge ki vata durbalo 'nya || 13.12


Upajti (Sl)

tatkipramuttiha labhasva saj vo hyaya tihati lelihna |

priybhidheyeu ratipriyeu ya cakravkevapi notsjmi || 13.13


Upajti (Sl)

ityevamukto 'pi yad nirstho naivsana kyamunirbibheda |

ara tato 'smai visasarja mra kanyca ktv purata sutca || 13.14
Upajti (V)

tasmistu ve 'pi sa vipramukte cakra nsth na dhtecacla |

dv tathaina viasda mracitpartaca anairjagda || 13.15


Upajti (Sl)

ailedraputr prati yena viddho devo 'pi abhucalito babhva |

na citayatyea tameva va ki sydacitto na ara sa ea || 13.16


Upajti (V)

tasmdaya nrhati pupava na haraa npi raterniyogam |

arhatyaya bhtagaairaeai satrsantarjanatanni || 13.17


Upajti (Bl)

sasmra mraca tata svasainya vidhvasana kyamunecikran |

nnraycnucar paryu aradrumaprsagadsihast || 13.18


Upajti (Krti)

varhamnvakharoravaktr vyghrarkasihadviradnanca |

ekeka naikamukhstrir labodarcaiva podarca || 13.19

111

Buddha-carita
Upajti (Has)

ajsu sakt ghaajnavaca daryudhcaiva nakhyudhca |

kabadhahast bahumrtayaca bhagnrdhavaktrca mahmukhca || 13.20


Upajti (Indravajr)

tmrru lohitaviducitr khavgahast haridhmrake |

labasrajo vraalabakarcarmbarcaiva nirabarca || 13.21


Upajti (Bl)

vetrdhavaktr haritrdhakystmrca dhmr harayo 'sitca |

vyottarsagabhujstathaiva praghuaghakulamekhalca || 13.22


Upajti (Sl)

tlapramca ghtal darkarlca iupram |

urabhravaktrca vihagamca mrjravaktrca manuyaky || 13.23


Upajti (Has)

prakrake ikhino 'rdhamu rajjvabar vykulaveanca |

prahavaktr bhkumukhca tejoharcaiva manoharca || 13.24


Upajti (Indravajr)

kecidvrajato bhamvavalguranyo 'nyampupluvire tathnye |

cikrurkagatca kecitkecicca cerustarumastakeu || 13.25


Upajti (Krti)

nanarta kacidbhramayastrila kaciddha pusphrja gad vikaran |

harea kacidvavannanarta kacitprajajvla tanruhebhya || 13.26


Upajti (Sl)

evavidh bhtaga samatttadbodhimla parivrya tasthu |

jighkavacaiva jighsavaca bharturniyoga pariplayata || 13.27


Upajti (Bl)

ta prekya mrasya ca prvartre kyarabhasyaiva ca yuddhaklam |

na dyaucake pthiv cakape prajajvalucaiva dia saabd || 13.28


Upajti (Sl)

vivagvavau vyurudravegastr na rejurna babhau aka |

tamaca bhyo vitatra rtre sarve ca sacukubhire samudr || 13.29

112

Buddha-carita
Upajti (Ml)

mahbhto dharmaparca ng mahmunervighnamamyam |

mra prati krodhavivttanetr niavasucaiva jajbhire ca || 13.30


Upajti (Bl)

uddhdhivs vibudharayastu saddharmasiddhyarthamiva pravtt |

mre 'nukap manas pracakrurvirgabhvttu na roamyu || 13.31


Upajti (Bl)

tadbodhimla samavekya kra histman mrabalena tena |

dharmtmabhirlokavimokakmairbabhva hhktamatarkam || 13.32


Upajti (Has)

upapluta dharmavidastu tasya dv sthita mrabala mahri |

na cukubhe npi yayau vikra madhye gav siha ivopavia || 13.33


Upajti (Indravajr)

mrastato bhtacammudrmjpaymsa bhayya tasya |

svai svai prabhvairatha ssya sen taddhairyabhedya mati cakra || 13.34


Upajti (Sl)

keciccalannaikavilabijihvstkogradar harimaalk |

vidritsy sthiraakukar satrsayata kila nma tasthu || 13.35


Upajti (Sl)

tebhya sthitebhya sa tathvidhebhya rpea bhvena ca druebhya |

na vivyathe nodvivije mahri kran sublebhya ivoddhatebhya || 13.36


Upajti (Bl)

kacittato raudravivttadistasmai gadmudyamaycakra |

tastabha bhu sagadastato 'sya puradarasyeva pur savajra || 13.37


Upajti (V)

kecitsamudyamya ilstarca viehire naiva munau vimoktum |

petu savk sailstathaiva vajrvabhagn iva vidhyapd || 13.38


Upajti (V)

kaicitsamutpatya nabho vimukt ilca vkca paravadhca |

tasthurnabhasyeva na cvapetu sadhybhrapd iva naikavar || 13.39

113

Buddha-carita
Upajti (V)

cikepa tasyopari dptamanya kaagara parvatagamtram |

yanmuktamtra gaganasthameva tasynubhvcchatadh babhva || 13.40


Upajti (Indravajr)

kacijjvalannarka ivodita khdagravara mahadutsasarja |

crnni cmkarakadar kalptyaye meruriva pradpta || 13.41


Upajti (Bl)

tadbodhimle pravikryamamagravara tu savisphuligam |

maitrvihrdisattamasya babhva raktotpalapatravara || 13.42


Upajti (Krti)

arracittavyasantapaistairevavidhaistaica niptyamnai |

naivsancchkyamunicacla sva nicaya badhumivopaguhya || 13.43


Upajti (rdr)

athpare nirjagalurmukhebhya sarpnvijrebhya iva drumebhya |

te matrabaddh iva tatsampe na avasurnotsasjurna celu || 13.44


Upajti (V)

bhtvpare vridhar vhata savidyuta sanicaagho |

tasmin drume tatyajuramavara tatpupavara rucira babhva || 13.45


Upajti (Sl)

cpe 'tha vo nihito 'parea jajvla tatraiva na nipapta |

anvarasytmani dhryamo durmaraasyeva narasya manyu || 13.46


Upajti (Indravajr)

paceavo 'nyena tu vipramuktstasthurnayatyeva munau na petu |

sasrabhrorviayapravttau pacedriyva parkakasya || 13.47


Upajti (Ml)

jighsaynya prasasra ruo gad ghtvbhimukho mahre |

so 'prptaklo vivaa papta doevivnarthakareu loka || 13.48


Upajti (Bl)

str meghakl tu kaplahast kartu mahre kila mohacittam |

babhrma tatrniyata na tasthau caltmano buddhirivgameu || 13.49

114

Buddha-carita
Upajti (Indravajr)

kacitpradpta praidhya cakurnetrgninviavaddidhaku |

tatraiva nsttami dadara kmtmaka reya ivopadiam || 13.50


Upajti (Indravajr)

gurv ilmudyamayastathnya arma mogha vihataprayatna |

nireyasa jnasamdhigamya kyaklamairdharmamivptukma || 13.51


Upajti (Ml)

tarakusihktayastathnye praeduruccairmahata pradn |

sattvni yai sacukucu samatdvajrhat dyau phalatti matv || 13.52


Upajti (Prem)

mg gajcrttaravn sjato vidudruvucaiva nililyire ca |

rtrau ca tasymahanva digbhya khag ruvata paripeturrtt || 13.53


Upajti (Rm)

te pradaistu tathvidhaistai sarveu bhtevapi kapiteu |

munirna tatrsa na sacukoca ravairgarutmniva vyasnm || 13.54


Upajti (Chy)

bhayvahebhya pariadgaebhyo yath yath naiva munirbibhya |

tath tath dharmabht sapatna okcca rocca sasra mra || 13.55


Upajti (V)

bhta tata kicidadyarpa viiarpa gaganasthameva |

dvraye drugdhamavairarua mra babhe mahat svarea || 13.56


Upajti (Bl)

mogha rama nrhasi mra kartu hisrtmatmutsja gaccha arma |

naia tvay kapayitu hi akyo mahgirirmerurivnilena || 13.57


Upajti (Sl)

apyuabhva jvalana prajahydpo dravatva pthiv sthiratvam |

anekakalpcitapuyakarm na tveva jahydvyavasyamea || 13.58


Upajti (Bl)

yo nicayo hyasya parkramaca tejaca yady ca day prajsu |

aprpya notthsyati tattvamea tamsyahatveva sahasrarami || 13.59

115

Buddha-carita
Upajti (Indravajr)

kha hi mathnan labhate huta bhmi khanan vidati cpi toyam |

nirbadhina kica na nsya sdhya nyyena yukta ca kta ca sarvam ||


13.60
Upajti (Sl)

tallokamrtta karuyamno rogeu rgdiu vartamnam |

mahbhiagnrhati vighnamea jnauadhrtha parikhidyamna || 13.61


Upajti (ddhi)

hte ca loke bahubhi kumrgai sanmrgamanvicchati ya ramea |

sa daiika kobhayitu na yukta sudeika srtha iva pranae || 13.62


Upajti (Indravajr)

sattveu naeu mahdhakrairjnapradpa kriyama ea |

ryasya nirvpayitu na sdhu prajvlyamnastamasva dpa || 13.63


Upajti (Indravajr)

dv ca sasramaye mahaughe magna jagatpramavidamnam |

yacedamuttrayitu pravtta kacinnayettasya tu ppamrya || 13.64


Upajti (Krti)

kamipho dhairyavighamlacritrapupa smtibuddhikha |

jnadrumo dharmaphalapradt notpana hyarhati vardhamna || 13.65


Upajti (Indravajr)

baddh dhaicetasi mohapairyasya praj mokayitu man |

tasmin jighs tava nopapann rte jagadbadhanamokaheto || 13.66


Upajti (Bhadr)

bodhya karmi hi ynyanena ktni te niyato 'dya kla |

sthne tathsminnupavia ea yathaiva prve munayastathaiva || 13.67


Upajti (Indravajr)

e hi nbhirvasudhtalasya ktsnena yukt paramea dhmn |

bhmerato 'nyo 'sti hi na pradeo vea samdherviayo hitasya || 13.68


Upajti (Bl)

tanm kth okamupehi ti m bhnmahimn tava mra mna |

virabhitu na kamamadhruv rcale pade ki padamabhyupaii || 13.69

116

Buddha-carita
Vaastha

tata sa sarutya ca tasya tadvaco mahmune prekya ca niprakapatm |

jagma mro viman hatodyama arairjagaccetasi yairvihanyase || 13.70


Vaastha

gataprahar viphalktaram praviddhapakaagaradrum |

dia pradudrva tato 'sya s camrhatrayeva dviat dviaccam || 13.71


, Mlin

dravati saparapake nirjite pupaketau


,

jayati jitatamaske nrajaske mahrau |


,

yuvatiriva sahs dyaucake sacadr


,

surabhi ca jalagarbha pupavara papta || 13.72


tathpi ppyasi nirjite gate dia prasedu prababhau nikara |
divo nipeturbhuvi pupavayo rarja yoeva vikalma ni | 13.73*
iti rbuddhacarite mahkvye 'vaghoakte mravijayo nma trayodaa sarga || 13
||

117

Buddha-carita

Book XIV

pathy loka

tato mrabala jitv dhairyea ca amena ca |

paramrtha vijijsu sa dadhyau dhynakovida || 14.1

navipul

sarveu dhynavidhiu prpya caivaryamuttamam |

sasmra prathame yme prvajanmaparaparm || 14.2

amutrhamaya nma cyutastasmdihgata |

iti janmasahasri sasmrnubhavanniva || 14.3

smtv janma ca mtyu ca tsu tspapattiu |

tata sattveu kruya cakra karutmaka || 14.4

ktveha svajanotsarga punaranyatra ca kriy |

atra khalu loko 'ya paribhramati cakravat || 14.5

ityeva smaratastasya babhva niyattmana |

kadalgarbhanisra sasra iti nicaya || 14.6

dvitye tvgate yme so 'dvityaparkrama |

divya caku para lebhe sarvacakumat vara || 14.7

tatastena sa divyena pariuddhena caku |

dadara nikhila lokamdara iva nirmale || 14.8

sattvn payatastasya nikotkakarmam |

pracyuti copapatti ca vavdhe karutmat || 14.9

The pathy form of the metre should be presumed in the loka verses unless otherwise
indicated.
118

Buddha-carita

ime duktakarma prino yti durgatim |

ime 'nye ubhakarma pratihate tripiape || 14.10

navipul

upapann pratibhaye narake bhadrue |

navipul

am dukhairbahuvidhai pyate kpaa vata || 14.11

pyyate kvathita kecidagnivaramayorasam |

ropyate ruvato 'nye niaptastabhamyasam || 14.12

pacyate piavatkecidayaskubhvavmukh |

dahyate karua keciddptevagrariu || 14.13

kecittkairayodarairbhakyate druai vabhi |

keciddhairayastuairvyasairyasairiva || 14.14

keciddhaparirt tacchybhikkia |

asipatra vana nla baddh iva viatyam || 14.15

pyate druvat kecitkuhrairbahubhava |

dukhe 'pi na vipadyate karmabhirdhritsava || 14.16

sukha syditi yatkarma kta dukhanivttaye |

navipul

phala tasyedamavaairdukhamevopabhujyate || 14.17

sukhrthamaubha ktv ya ete bhadukhit |

svda sa kimete karoti sukhamavapi || 14.18

hasadbhiryatkta karma kalua kalutmabhi |

etatpariate kle kroadbhiranubhyate || 14.19

119

Buddha-carita

yadyeva ppakarma payeyu karma phalam |

navipul

vameyuruarudhira marmasvabhihat iva || 14.20


rrebhyo 'pi dukhebhyo nrakebhyo manasvina |
anryai saha savso mama kcchratamo mata || | 14.21*

ime 'nye karmabhicitraicittavispadasabhavai |

tiryagyonau vicitrymupapannstapasvina || 14.22 (14.21)

msatvagbladatrtha vairdapi maddapi |

hanyate kpa yatra badhn payatmapi || 14.23 (14.22)

bhavipul

aaknuvato 'pyava kuttararamapit |

go 'vabhtca vhyate pratodakatamrtaya || 14.24 (14.23)

vhyate gajabhtca balyso 'pi durbalai |

akuakliamrdhnastit pdapribhi || 14.25 (14.24)

satsvapyanyeu dukheu dukha yatra vieata |

parasparavirodhcca pardhnatayaiva ca || 14.26 (14.25)

khasth khasthairhi bdhyate jalasth jalacribhi |

sthalasth sthalasasthaistu prpyate cetaretarai || 14.27 (14.26)

upapannstath ceme mtsarykrtacetasa |

pitloke nirloke kpaa bhujate phalam || 14.28 (14.27)

navipul

scchidropamamukh parvatopamakukaya |

kuttarajanitairdukhai pyate dukhabhgina || 14.29 (14.28)

120

Buddha-carita

puruo yadi jnta mtsaryasyeda phalam |

sarvath ivivaddadyccharrvayavnapi || 14.30 (14.30)

ay samabhikrt ghryam svakarmabhi |

labhate na hyam bhoktu pravddhnyaucnyapi || 14.31 (14.29)

ime 'nye naraka prpya garbhasaje 'ucihrade |

upapann manuyeu dukhamarchati jatava || 14.32 (14.31)1

At this point the original section of Buddhacarita breaks off, it is supplemented by


Amtnanda's conclusion (in Sanskrit) in Cowell's edition; and the continuation in the
Tibetan and Chinese translations has been translated in Johnson's edition. But as these throw
no light on Avaghoa's prosody they are omitted here.
121

You might also like