Sundara
Sundara
\documentstyle[11pt,multicol,itrans]{article}
%\documentclass[11pt]{article}
%\usepackage{multicol}
#include=ijag.inc
#endwordvowel=.h
\portraitwide
\parindent=100pt
\let\usedvng=\Largedvng % for 1 column
\pagenumbering{itrans}
\def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}}
\def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule}
\def\endtitles{\medskip\obeyspaceslines}
%%
\begin{document}
श्रीमहादेव उवाच .
शतयोजनविस्तीर्ण समुद्रं मकरालयम् .
lila~N@@ghayiShurAnandasandoho मारुतात्मजः .. 1 ..
ध्यात्वा रामं परात्मानमिदं वचनमब्रवीत् .
पश्यन्तु वानराः सर्वे गच्छन्तं मां विहायसा .. 2 ..
अमोघं रामनिर्मुक्तं महाबाणमिवाखिलाः .
पश्याम्यद्यैव रामस्य पत्नीं जनकनन्दिनीम् .. 3 ..
कृतार्थोहं कृतार्थोहं पुनः पश्यामि राघवम् .
प्राणप्रयाणसमये यस्य नाम सकृत्स्मरन् .. 4 ..
नरस्तीर्वा भवाम्भोधिमपारं याति तत्पदम् .
किं पुनस्तस्य दूतोऽहं tada~N@@gA~N@@gulimudrika .. 5 ..
तमेव हृदये ध्यात्वा la~N@@ghyAmyalpavAridhim .
ityuk@@tvA हनुमान्बाहू प्रसार्यायतवालधिः .. 6 ..
ऋजुग्रीवोर्ध्वदृष्टिः सन्नाकुञ्चितपदद्वयः .
दक्षिणाभिमुखस्तूर्णं पुप्लुवेऽनिलविक्रमः .. 7 ..
आकशात्त्वरितं देवैर्वीक्ष्यमाणो जगाम सः .
दृष्ट्वानिलसुतं देवा गच्छन्तं वायुवेगतः .. 8 ..
परीक्षणार्थं सत्त्वस्य वानरस्येदमब्रुवन् .
गच्छत्येष महासत्त्वो वानरो वायुविक्रमः .. 9 ..
la~N@@kAM प्रवेष्टुं शक्तो वा न वा जानीमहे बलम् .
एवं विचार्य नागानां मातरं सुरसाभिधाम् .. 10 ..
abravId@@devatAvR^indaH कौतूहलसमन्वितः .
गच्छ त्वं वानरेन्द्रस्य किञ्चिद्विघ्नं समाचर .. 11 ..
ज्ञात्वा तस्य बलं बुद्धिं पुनरेहि त्वरान्विता .
इत्युक्ता सा ययौ शिघ्रं हनुमद्विघ्नकारणात् .. 12 ..
आवृत्य मार्गं पुरतः स्थित्वा वानरमब्रवीत् .
एहि मे वदनं शीघ्रं प्रविशस्व महामते .. 13 ..
देवैस्त्वं कल्पितो भक्ष्यः क्षुधासम्पीडितात्मनः .
तामाह हनुमान्मातरहं रामस्य शासनात् .. 14 ..
गच्छामि जानकीं द्रष्टुं पुनरागम्य सत्वरः .
रामाय कुशलं तस्याः कथयित्वा त्वदाननम् .. 15 ..
निवेक्ष्ये देहि मे मार्गं सुरसायै नमोऽस्तु ते .
ityuk@@tvA पुनरेवाह सुरसा क्षुधितास्म्यहम् .. 16 ..
प्रविश्य गच्छ मे vak@@traM नो चेत्त्वां भक्षयाम्यहम् .
इत्युक्तो हनुमानाह मुखं शीघ्रम् विदारय .. 17 ..
प्रविश्य वदनं तेऽद्य वच्छामि त्वरयान्वितः .
ityuk@@tvA योजनायामदेहो भूत्वा पुरः स्थितः .. 18 ..
दृष्ट्वा हनूमतो रूपं सुरसा पञ्चयोजनम् .
मुखं चकार हनुमान द्विगुणं रूपमादधत् .. 19 ..
ततश्चकार सुरसा पञ्च योजनानां च विंशतिम् .
vak@@traM चकार हनुमांस्त्रिंशद्योजनसम्मितम् .. 20 ..
ततश्चकार सुरसा पञ्चाशद्योजनायतम् .
वक्त्रं तदा हनूमांस्तु babhUvA~N@@guShThasannibhaH .. 21 ..
प्रविश्य वदनं तस्याः पुनरेत्य पुरः स्थितः .
प्रविष्टो निर्गतोऽहं ते वदनं देवि ते नमः .. 22 ..
एवं वदन्तं दृष्ट्वा सा हनूमन्तमथब्रवीत् .
गच्छ साधय रामस्य कार्यं बुद्धिमतां वर .. 23 ..
देवैः सम्प्रेषिताहं ते बलं जिज्ञासुभिः कपे .
दृष्ट्वा सीतां पुनर्गत्वा रामं द्रक्ष्यसि गच्छ भोः .. 24 ..
ityuk@@tvA सा ययौ देवलोकं वायुसुतः पुनः .
जगाम वायुमार्गेण गरुत्मानिव पक्षिराट् .. 25 ..
समुद्रोऽप्याह मैनाकं मणिकाञ्चनपर्वतम् .
गच्छत्येष महासत्त्वो हनूमान्मारुतात्मजः .. 26 ..
रामस्य कार्यसिद्ध्यर्थं तस्य त्वं सचिवो भव .
सगरैर्वर्द्धितो यस्मात्पुराहं सागरोऽभवम् .. 27 ..
तस्यान्वये बभूवासौ रामो दाशरथिः प्रभुः .
तस्य कार्यार्थसिद्ध्यर्थं गच्छत्येष महाकपिः .. 28 ..
त्वमुत्तिष्ठ जलात्तूर्णं त्वयि विश्रम्य गच्छतु .
स तथेति प्रादुरभूज्जलमध्यान्महोन्नतः .. 29 ..
नाना मणिमयैः shrR^i~N@@gaistasyopari नरकृतिः .
प्राह यान्तं हनूमन्तं मैनाकोऽहं महाकपे .. 30 ..
समुद्रेण समादिष्टस्त्वद्विश्रामाय मारुते .
आगच्छामृतकल्पानि जग्ध्वा पक्वफलानि मे .. 31 ..
विश्रमात्र क्षणं pashcAd@@gamiShyasi यथासुखम् .
एवमुक्तोऽथ तं प्राह हनूमान्मारुतात्मजः .. 32 ..
गच्छतो राम कार्यार्थं भक्षणं मे कथं भवेत् .
विश्रामो वा कथं मे syAd@@gantavyaM त्वरितं मया .. 33 ..
ityuk@@tvA स्पृष्टशिखरः कराग्रेण ययौ कपिः .
किञ्चिद्दूरं गतस्यास्य छायां छायाग्रहोऽग्रहीत् .. 34 ..
सिंहिका नाम सा घोरा जलमध्ये स्थिता सदा .
आकाशगामिनां छायामाक्रम्याकृष्य भक्षयेत् .. 35 ..
तया गृहीतो हनूमांश्चिन्तयामास वीर्यवान् .
केनेदं मे कृतं वेगरोधेन विघ्नकारिणा .. 36 ..
दृश्यते नैव कोऽप्यत्र विस्मयो मे प्रजायते .
एवं विचिन्त्य हनूमानधो दृष्टिं प्रसारयत् .. 37 ..
तत्र दृष्ट्वा महाकायां सिंहिकां घोररूपिणीम् .
पपात सलिले tUrNaMpad@@bhyAmevAhanadruShA .. 38 ..
पुनरुत्प्लुत्य हनूमान्दक्षिणाभिमुखो ययौ .
ततो दक्षिणमासाद्य कूलं नानाफलद्रुमम् .. 39 ..
नानापक्षिमृगाकीर्णं नानापुष्पलतावृतम् .
ततो ददर्श नगरं त्रिकुटचलमूर्धनि .. 40 ..
प्राकारौर्बहुभिर्युक्तं परिखाभिश्च सर्वतः .
प्रवेक्ष्यामि कथं la~N@@kAmiti चिन्तापरोऽभवत् .. 41 ..
रात्रौ वेक्ष्यामि सूक्ष्मोऽहं la~N@@kAM रावणपालिताम् .
एवं विचिन्त्य तत्रैव स्थित्वा la~N@@kAM जगाम सः .. 42 ..
धृत्वा सूक्ष्मं वपुर्द्वारं प्रविवेश प्रतापवान् .
तत्र la~N@@kApurI साक्षात्राक्षसीवेषधारिणी . .. 43 ..
प्रविशन्तं हनूमन्तं दृष्ट्वा la~N@@kA व्यतर्जयत् .
कस्त्वं वानररूपेण मामनादृत्य la~N@@kinIm .. 44 ..
प्रविश्य चोरवद्रात्रौ किं भवान्कर्तुमिच्छति .
ityuk@@tvA रोषताम्राक्षी पदेनाभिजघान तम् .. 45 ..
हनूमानपि तां वाममुष्टिनावज्ञयाहनत् .
तदैव पतिता भूमौ रक्तमुद्वमती भृशम् .. 46 ..
उत्थाय प्राह सा la~N@@kA हनूमन्तं महाबलम् .
हनूमन् गच्छ भद्रं ते जिता la~N@@kA त्वयानघ .. 47 ..
पुराहं ब्रह्मणा प्रोक्ता ह्यष्टविंशतिपर्यये .
त्रेतायुगे दाशरथी रामो नारायणोऽव्ययः .. 48 ..
जनिष्यते योगमाया सीता जनकवेश्मनि .
भूभारहरणार्थाय प्रार्थितोऽयं मया क्वचित् .. 49 ..
सभार्यो राघवो भ्राता गमिष्यति महावनम् .
तत्र सीतां महाकायां रवणोऽपहरिष्यति .. 50 ..
पश्चातरामेण साचिव्यं सुग्रीवस्य भविष्यति .
सुग्रीवो जानकीं द्रष्टुं वानरान्प्रेषयिष्यति .. 51 ..
तत्रैको वानरो रात्रावागमिष्यति तेऽन्तिकम् .
त्वया च भर्सितः सोऽपि त्वां हनिष्यति मुष्टिना .. 52 ..
तेनाहता त्वं व्यथिता भविष्यसि यदानघे .
तदैव रावणस्यान्तो भविष्यति न संशयः .. 53 ..
तस्मात् त्वया जिता la~N@@kA जितं सर्वं त्वयानघ .
रावणान्तःपुरवरे क्रीडाकाननमुत्तमम् .. 54 ..
तन्मध्येऽशोकवनिका divyapAdapasa~N@@kulA .
अस्ति तस्यां महावृक्षः शिंशपा नाम मध्यगः .. 55 ..
तत्रास्ते जानकी घोरराक्षसीभिः सुरक्षिता .
दृष्ट्वैव गच्छ त्वरितं राघवाय निवेदय .. 56 ..
धन्याहमप्यद्य चिराय राघव smR^itirmamAsId@@bhavapAshamocinI .
tad@@bhaktasa~N@@go.apyatidurlabho मम प्रसीदतां दाशरथिः सदा
हृदि .. 57 ..
ulla~N@@ghite.abdhau पवनात्मजेन धरासुतायाश्च दशाननस्य .
पुस्फोर वामाक्षि भुजश्च तीव्रं रामस्य daxA~N@@gamatIndriyasya .. 58 ..
.. अध्यात्मरामायणे सुन्दरकाण्ड ..
द्वितीयः सर्गः ..
श्रीमहादेव उवाच .
.. अध्यात्मरामायणे सुन्दरकाण्ड ..
तृतीयः सर्गः ..
श्रीमहादेव उवाच .
.. अध्यात्मरामायणे सुन्दरकाण्ड ..
चतुर्थः सर्गः ..
श्रीमहादेवउवाच .
यान्तंकपीन्दं धृतपाशबन्धनं
विलोकयन्तं नगरं विभीतवत् .
अताडयन्मुष्टितलैः सुकोपनाः
पौराः समन्तादनुयान्त ईक्षितुम् .. 1 ..
ब्रह्मास्त्रमेनं xaNamAtrasa~N@@gamaM
कृत्वा गतं ब्रह्मवरेण सत्वरम् .
ज्ञात्वा हनूमानपि फल्गुरज्जुभि-
र्धृतो ययौ कार्यविशेषगौरवात् .. 2..
सभान्तरस्थस्य च रावणस्य तं
पुरो निधायाह बलारिजित्तदा .
बद्धोः मया ब्रह्मवरेण वानरः
समागतोऽनेन हता महासुराः .. 3 ..
यदुक्तमत्रार्य विचार्य मन्त्रिभि-
र्विधीयतामेष न लौकिको हरिः .
ततो विलोक्याह स राक्षसेश्वरः
प्रहस्तमग्रे स्थितमञ्जनाद्रिभम् .. 4 ..
प्रहस्त पृच्छैनमसौ किमागतः
किमत्र कार्यं कुत एव वानरः .
वनं किमर्थं सकलं विनाशितं
हताः किमर्थं मम राक्षसा बलात् .. 5 ..
ततः प्रहस्तो हनूमन्तमादरात्
पप्रच्छ केन प्रहितोऽसि वानर .
भयं च ते मास्तु विमोक्ष्यसे मया
सत्यं वदस्वाखिलराजसन्निधौ .. 6 ..
ततोऽतिहर्षात्पवनात्मजो रिपुं
निरीक्ष्य लोकत्रयकण्टकासुरम् .
वक्तुं प्रचक्रे रघुनाथसत्कथां
क्रमेण रामं मनसा स्मरन्मुहुः .. 7 ..
श्रृणु स्फुटं देवगणाद्यमित्र हे
रामस्य दूतोऽहमशेषहृत्स्थितेः .
यस्याखिलेशस्य हृताधुना त्वया
भार्या स्वनाशाय शुनेव सद्धविः .. 8 ..
स राघवोऽभेत्य मतङ्पर्वतं
सुग्रीवमैत्रीमनलस्य सन्निधौ .
कृत्वैकबाणेन निहत्य वालिनं
सुग्रीवमेवाधिपतिं चकार तम् .. 9 ..
स वानराणामधिपतो महाबली
महाबलैर्वानरयूथकोटिभिः .
रामेण सार्धं सह लक्ष्मणेन भोः
प्रवर्षणेऽमर्षयुतोऽवतिष्ठते .. 10 ..
सञ्चोदितास्तेन महाहरीश्वरा
धरायुतां मार्गयितुं दिशो दश .
तत्राहमेकं पवनात्मजः कपिः
सीतां विचिन्वञ्छजकैः समागतः .. 11 ..
दृष्ट्वा मया पद्मपलाशलोचना
सीता कपित्वाद्विपिनं विनाशितम् .
दृष्ट्वा ततोऽहं रभसा समागता
न्मां हन्तुकामान् धृतचापसायकान् .. 12 ..
मया हतास्ते परिरक्षितं वपुः
प्रियो हि देहोऽखिलदेहिनां प्रभो .
ब्रह्मास्त्रपाशेन निबध्य मां ततः
समागमन्मेघनिनादनामकः .. 13 ..
स्पृष्ट्वैव मा ब्रह्मवरप्रभावत
styak@@tvA गतं सर्वमवैमि रावण .
तथाप्यहं बद्ध इवागतो हितं
प्रवक्तुकामः करुणारसार्द्रधीः ... 14 ..
विचार्य लोकस्य विवेकतो गतिं
न राक्षसीं बुद्धिमुपैहि रावण .
दैवीं गतिं संसृतिमोक्षहइतुकीं
समाश्रयात्यन्तहिताय देहिनः .. 15 ..
त्वं ब्रह्मणो ह्युत्तमवंशसम्भवः .
पौलस्त्यपुत्रोऽसि कुबेरबान्धवः .
देहात्मबुद्ध्यापि च पश्य राक्षसो
नास्यात्मबुद्ध्या किमु राक्षसो नहि .. 16 ..
शरीरबुद्धीन्द्रियदुःखसन्तति
र्न ते न च त्वं तव निर्विकारतः .
अज्ञानहेतोश्च तथैश्च सन्तते
रसत्त्वमस्या स्वपतो हि दृश्यवत् .. 17 ..
इदं तु सत्यं तव नास्ति विक्रिया
विकारहेतुर्न च तेऽद्वयत्वतः .
यथा नभः सर्वगतं न लिप्यते
तथा भवान्देहगतोऽपि सूक्ष्मकः .
dehendriyaprANasharIrasa~N@@gata-
स्त्वात्मेति bad@@dhvAkhilabandhabhAgbhavet .. 18 ..
चिन्मात्रमेवाहमजोऽहमक्षरो
ह्यानन्दभावोऽहमिति प्रमुच्यते .
देहोऽप्यनात्मा पृथिवीविकारजो
न प्राण आत्मानिल एष एव सः .. 19 ..
mano.apyaha~N@@kAravikAra एव नो
न चापि बुद्धिः प्रकृतेर्विकारजा .
आत्मा चिदानन्दमयोऽविकारवा-
ndehAdisa~N@@ghAdvayatirikta ईश्वरः .. 20 ..
निरञ्जनो मुक्त उपाधितः सदा
ज्ञात्वैवमात्मानमितो विमुच्यते .
अतोऽहमात्यन्तिकमोक्षसाधनं
वक्ष्ये श्रृणुस्वावहितो महामते .. 21 ..
विष्णोर्हि भक्तिः सुविशोधन धिय-
स्ततो भवेज्ज्ञानमतीव निर्मलम् .
विशुद्धतत्त्वानुभवो भवेत्ततः
सम्यग्विदित्वा परमं पदं व्रजेत् .. 22 ..
अतो भजस्वाद्य हरिं रमापतिं
रामं पुराणं प्रकृते परं विभुम् .
विसृज्य मौख्यं हृदि शत्रुभावनां
भजस्व रामं शरणागतप्रियम् .
सीतां पुरस्कृत्य सपुत्रबान्धवो
रामं नमस्कृत्य विमुच्यसे भयात् .. 23 ..
रामं परात्मानमभावयञ्जनो
भक्त्या हृदिस्थं सुखरूपमद्वयम् .
कथं परं तीरमवाप्नुयाज्जनो
bhavAmbudherduHkhatara~N@@gamAlinaH .. 24 ..
नो चेत्त्वमज्ञानमयेन वह्निना
ज्वलन्तमात्मानमरक्षितारिवत् .
नयस्यधोऽधः स्वकृतैश्च पातकै-
rvimoxasha~N@@kA न च ते भविष्यति .. 25 ..
श्रुत्वामृतास्वादसमानभाषितं
तद्वायुसूनोर्दशकन्धरोऽसुरः .
अमृष्यमाणोऽतिरुषा कपीश्वरं
जगाद रक्तांतविलोचनो ज्वलन् ..26..
कथं ममाग्रे विलपस्यभीतवत्
plava~N@@gamAnAmadhamo.asi दुष्टधीः .
क एष रामं कतमो वनेचरो
निहन्मि सुग्रीवयुतं नराधमम् .. 27 ..
त्वां चाद्य हत्वा जनकात्मजां ततो
निहन्मि रामं सहलक्ष्मणं ततः .
सुग्रीवमग्रे बलिनं कपीश्वरं
सवानरं हन्म्यचिरेण वानर .
श्रुत्वा दशग्रीववचः स मारुति-
र्विवृद्धकोपेन दहन्निवासुरम् .. 28 ..
न मे समा रावणकोटयोऽधम
रामस्य दासोऽहमपारविक्रमः .
श्रुत्वातिकोपेन हनूमतो वचो
दशाननो राक्षसमेवमब्रवीत् .. 29 ..
पार्श्वे स्थितं मारय खण्डशः कपिं
पश्यन्तु सर्वेऽसुरमित्रबान्धवाः .
निवारयामास ततो विभीषणो
महासुरं सायुधमुद्यतं वधे .
राजन्वधार्हो न भवेत्कथञ्चन
प्रतापयुक्तैः परराजवानरः .. 30..
हतेऽस्मिन्वानरे दुते वार्ता को वा निवेदयेत्
रामाय त्वं यमुद्दिश्य वधाय समुपस्थितः .. 31 ..
अतो वधसमं किञ्चितन्यच्चिन्तय वानरे .
सचिह्नो गच्छतु हरिर्यं दृष्ट्वायास्यति द्रुतम् .. 32 ..
रामः सुग्रीवोसहितस्ततो युद्धं भवेत्तव .
विभीषणवचः श्रुत्वा रावणोऽप्येतदब्रवीत् .. 33 ..
वानराणां हि lA~N@@gUle महामानो भवेत्किल .
अतो वस्त्रादिभिः पुच्छं वेष्टयित्वा प्रयत्नतः ..34 ..
वह्निना योजयित्वैनं भ्रामयित्वा पुरेऽभितः .
विसर्जयत पश्यंतु सर्वे वानरयूथपाः .. 35..
तथेति शणपट्टैश्च वस्त्रैरन्यैरनेकशः .
tailAktairveShTayAmAsurlA~N@@gUlaM मारुतेर्दृढम् .. 36 ..
पुच्छाग्रे किञ्चिदनलं दीपयित्वाथ राक्षसाः .
रज्जुभिः सुदृढं bad@@dhvA धृत्वा तं बलिनोऽसुराः .. 37..
समन्ताद् भ्रामयामासुश्चोरोऽयमिति वादिनः .
तूर्यघोषैर्घोषयन्तस्ताडयन्तो मुहुर्मुहुः .. 38 ..
हनूमतापि तत्सर्वं सोढं किञ्चिच्चिकिर्षुणा .
गत्वा तु पश्चिमद्वारसमीपं तत्र मारुतिः .. 39 ..
सूक्ष्म बभूव बन्धेभ्यो निःसृतः पुनरप्यसौ .
बभूव पर्वताकारस्तत उत्प्लुत्य गोपुरम् .. 40 ..
तत्रिकं स्तम्भमादाय हत्वा तान् रक्षिणः क्षणात् .
विचार्य कार्यशेषं स प्रासादाग्राद् गृहाद् गृहम् .. 41 ..
उत्प्लुत्योप्लुत्य सन्दीप्तपुच्छेन महता कपिः .
ददाह la~N@@kAmakhilAM साट्टप्रासादतोरणाम् .. 42 ..
हा तात पुत्र नाथेति क्रंदमानाः समन्ततः .
व्याप्ताः प्रासादशिखरेऽप्यारूढा दैत्ययोषितः .. 43 ..
देवता इव दृश्यन्ते पतन्त्यं पावकेऽखिलाः .
विभीषणगृहं tyak@@tvA सर्वं भस्मीकृतं पुरम् .. 44 ..
तत उत्प्लुत्य जलधौ हनूमान्मारुतात्मजः .
lA~N@@gUlaM मज्जयित्वान्तः स्वस्थचित्तो बभूव सः .. 45 ..
वायोः प्रियसखित्वाच्च सीतया प्रार्थितोऽनलः .
न ददाह हरेः पुच्छं बभूवात्यन्तशीतलः .. 46 ..
यन्नामसंस्मरणधूतसमस्तपापा-
स्तापत्रयानलमपीह तरन्ति सद्यः .
तस्यैव किं रघुवरस्य विशिष्टदूतः
सन्तप्यते कथमसौ प्रकृतानलेन .. 47 ..
इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे सुन्दरकाण्डे
चतुर्थः सर्गः .. 4 ..
\medskip\hrule\medskip
.. अध्यात्मरामायणे सुन्दरकाण्ड ..
पञ्चमः सर्गः ..
श्रीमहादेव उवाच .