Bhagavad - Gita in English Script
Bhagavad - Gita in English Script
saṁjaya uvāca |
arjuna uvāca |
senayor ub hayor madhye r atha ṁ sthāpaya me'cyuta | | 1 . 21||
saṁjaya uvāca |
arjuna uvāca |
saṁjaya uvāca |
saṁjaya uvāca |
taṁ tathā k ṛ payāvi ṣṭamaśrupūr ṇākulekśa ṇam |
vi ṣīdantamidaṁ vākyamuvāca madhusūdana ḥ | | 2 . 1| |
śrīb hagavānuvāca |
arjuna uvāca |
kathaṁ b hīṣmamahaṁ sāṅk hye dro ṇaṁ ca madhusūda na |
iṣub hi ḥ pr atiyo tsyāmi pūjārhāvar isūdana | | 2 . 4| |
na hi pr apaśyāmi mamāpanudyād
yacchokamuccho ṣaṇamindriyā ṇām |
avāpya b hūmāvasapatnam ṛ ddhaṁ
rājyaṁ sur āṇāmapi cādhipatyam | | 2 . 8||
saṁjaya uvāca |
śrīb hagavānuvāca |
avyakto'yamacintyo'yamavikār yo'yamucyate |
tasmādeva ṁ viditvaina ṁ nānuśo citumar hasi || 2 . 25||
arjuna uvāca |
sthitapr ajñasya kā b hā ṣā samādhisthasya keśava |
sthitadhī ḥ kiṁ pr ab hā ṣeta kimāsīta vr ajeta kim | | 2 . 54| |
śrīb hagavānuvāca |
arjuna uvāca |
arjuna uvāca |
śrīb hagavānuvāca |
śrīb hagavānuvāca |
śrīb hagavānuvāca |
ṁ tatpar a ḥ saṁyatendriya ḥ |
jñānaṁ lab dhvā par ā ṁ śāntimacire ṇādhigacchati | | 4 . 39| |
arjuna uvāca |
śrīb hagavānuvāca |
śrīb hagavānuvāca |
arjuna uvāca |
śrīb hagavānuvāca |
arjuna uvāca |
śrīb hagavānuvāca |
śrīb hagavānuvāca |
arjuna uvāca |
kiṁ tad br ahma kimadhyātma ṁ ki ṁ karma pur u ṣo ttama |
adhib hūta ṁ ca ki ṁ pro ktamadhidaiva ṁ kimucyate || 8 . 1||
śrīb hagavānuvāca |
śrīb hagavānuvāca |
idaṁ tu te guhyatama ṁ pr avakśyāmyanasūyave |
jñānaṁ vijñānasahita ṁ yajjñātvā mo kśyase'śub hāt || 9 . 1| |
śrīb hagavānuvāca |
b hūya eva mahāb āho ś ṛ ṇu me par ama ṁ vacaḥ |
yatte'ha ṁ prīyamā ṇāya vakśyāmi hitakāmyayā || 10 . 1| |
arjuna uvāca |
śrīb hagavānuvāca |
arjuna uvāca |
madanugr ahāya par ama ṁ guhyamadhyātmasa ṁjñitam |
yattvayokta ṁ vacastena moho 'ya ṁ vigato mama | | 11 . 1| |
śrīb hagavānuvāca |
saṁjaya uvāca |
arjuna uvāca |
śrīb hagavānuvāca |
saṁjaya uvāca |
arjuna uvāca |
śrīb hagavānuvāca |
saṁjaya uvāca |
arjuna uvāca |
śrīb hagavānuvāca |
sudur dar śamida ṁ r ūpaṁ dṛṣṭvānasi yanmama |
devā apyasya r ūpasya nitya ṁ dar śanakā ṅkśi ṇaḥ || 11 . 52| |
arjuna uvāca |
evaṁ satatayuktā ye b haktāstvā ṁ par yupāsate |
ye cāpyakśar amavyakta ṁ teṣāṁ ke yo gavittamā ḥ | | 12 . 1| |
śrīb hagavānuvāca |
arjuna uvāca |
prakṛ tiṁ pur uṣaṁ caiva kśetr a ṁ kśetr ajñameva ca |
etadveditumicchāmi jñāna ṁ jñeyaṁ ca keśava | | 13 . 1||
śr īb hagavānuvāca |
śrīb hagavānuvāca |
ar juna uvāca |
śr īb hagavānuvāca |
śrīb hagavānuvāca |
ūrdhvamūlamadha ḥśākham aśvattha ṁ pr āhur avyayam |
chandāṁsi yasya par ṇāni yasta ṁ veda sa vedavit | | 15 . 1||
arjuna uvāca |
ye śāstr avidhimuts ṛ jya yajante śr addhayānvitā ḥ |
teṣāṁ niṣṭhā tu kā k ṛ ṣṇa sattvamāho r ajastama ḥ | | 17 . 1| |
śr īb hagavānuvāca |
arjuna uvāca |
saṁnyāsasya mahāb āho tattvamicchāmi veditum |
tyāgasya ca h ṛṣīkeśa pṛ thakkeśini ṣūdana | | 18 . 1| |
śr īb hagavānuvāca |
sve sve kar ma ṇyab hir ata ḥ saṁsiddhi ṁ lab hate nar a ḥ |
svakar manir ata ḥ siddhi ṁ yathā vindati tacch ṛ ṇu || 18 . 45| |
ahaṁkār aṁ balaṁ dar paṁ kāmaṁ kro dhaṁ par igr aham |
vimucya nir mama ḥ śānto brahmab hūyāya kalpate | | 18 . 53||
ar juna uvāca |
saṁjaya uvāca |