0% found this document useful (0 votes)
300 views68 pages

Bhagavad - Gita in English Script

The document appears to be describing a dialogue between Arjuna and Krishna on the battlefield just before the start of the Kurukshetra war. Arjuna expresses doubt and sorrow upon seeing his friends and family assembled for battle. He questions Krishna on whether it is right to kill his own kinsmen for the sake of the kingdom. Krishna counsels Arjuna not to lose heart and explains that it is his duty as a warrior to fight.

Uploaded by

rujupreet
Copyright
© Attribution Non-Commercial (BY-NC)
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
300 views68 pages

Bhagavad - Gita in English Script

The document appears to be describing a dialogue between Arjuna and Krishna on the battlefield just before the start of the Kurukshetra war. Arjuna expresses doubt and sorrow upon seeing his friends and family assembled for battle. He questions Krishna on whether it is right to kill his own kinsmen for the sake of the kingdom. Krishna counsels Arjuna not to lose heart and explains that it is his duty as a warrior to fight.

Uploaded by

rujupreet
Copyright
© Attribution Non-Commercial (BY-NC)
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 68

dhṛ tar āṣṭr a uvāca |

dhar makśetre kur ukśetre samavetā yuyutsava ḥ |


māmakā ḥ pāṇ ḍavāścaiva kimakur vata sa ṁjaya || 1 . 1||

saṁjaya uvāca |

dṛṣṭvā tu pā ṇḍavānīka ṁ vyūḍhaṁ dur yodhanastadā |


ācār yamupasa ṁgamya r ājā vacanamab r avīt || 1 . 2||

paśyaitā ṁ pāṇḍuputr ā ṇāmācār ya mahatī ṁ camūm |


vyūḍhāṁ dr upadaputre ṇa tava śi ṣyeṇa dhīmatā | | 1 . 3| |

atra śūr ā mahe ṣvāsā b hīmārjunasamā yudhi |


yuyudhāno vir ā ṭaśca dr upadaśca mahār atha ḥ | | 1 . 4| |

dhṛ ṣṭaketuścekitāna ḥ kāśir ājaśca vīr yavān |


pur ujitkuntibh o jaśca śaibyaśca nar apu ṁgavaḥ | | 1 . 5| |

yudhāmanyuśca vikr ānta uttamaujāśca vīr yavān |


saub hadro draupadeyāśca sar va eva mahār athā ḥ || 1 . 6| |

asmāka ṁ tu viśi ṣṭā ye tānnib o dha dvijo ttama |


nāyakā mama sainyasya sa ṁjñār tha ṁ tānbr avīmi te || 1 . 7||

b havānb h īṣmaśca kar ṇaśca kṛ paśca samiti ṁjayaḥ |


aśvatthāmā vikar ṇaśca saumadattistathaiva ca || 1 . 8||

anye ca b ahava ḥ śūr ā madarthe tyaktajīvitā ḥ |


nānāśastr apr ahar a ṇāḥ sar ve yuddhaviśār adā ḥ | | 1 . 9| |

apar yāpta ṁ tadasmāka ṁ b alaṁ b hīṣmāb hir akśitam |


paryāpta ṁ tvidamete ṣāṁ b alaṁ b hīmāb hir akśitam || 1 . 10||

ayane ṣu ca sar ve ṣu yathāb hāgamavasthitā ḥ |


b hīṣmamevābhir akśantu b havanta ḥ sar va eva hi || 1 . 11| |
tasya sa ṁjanayanhar ṣaṁ kur uvṛ ddhaḥ pitāmaha ḥ |
si ṁhanādaṁ vinadyo ccai ḥ śaṅkhaṁ dadhmau pr atāpavān | |
1 . 12||

tataḥ śaṅkhāśca b heryaśca pa ṇavānakagomukhā ḥ |


sahasaivābhyahanyanta sa śab dastumulo'b havat || 1 . 13| |

tataḥ śvetair hayair yukte mahati syandane sthitau |


mādhava ḥ pāṇḍavaścaiva divyau śa ṅkhau pr adaghmatu ḥ ||
1 . 14||

pāṁcajanyaṁ hṛ ṣīkeśo devadatta ṁ dhana ṁjayaḥ |


pauṇḍr aṁ dadhmau mahāś a ṅkhaṁ b hīmakar mā v ṛ ko dar aḥ ||
1 . 15||

anaṁtavijaya ṁ r ājā kuntīputro yudhi ṣṭhir aḥ |


nakula ḥ sahadevaśca sugho ṣamaṇipuṣpakau || 1 . 16||

kāśyaśca par ame ṣvāsaḥ śikhaṇḍī ca mahār atha ḥ |


dhṛ ṣṭadyumno vir ā ṭaśca sātyakiścāpar ājit aḥ | | 1 . 17||

drupado dr aupadeyāśca sarvaśa ḥ pṛ thivīpate |


saub hadr aśca mahāb āhu ḥ śaṅkhāndadhmu ḥ pṛ thakpṛ thak ||
1 . 18||

sa gho ṣo dhārtar ā ṣṭr āṇāṁ hṛ dayāni vyadār ayat |


nab haśca p ṛ thivī ṁ caiva tumulo'b hyanunādayan | | 1 . 19| |

atha vyavasthitānd ṛ ṣṭvā dhār tar ā ṣṭr ān kapidhvaja ḥ |


pravṛ tte śastrasa ṁpāte dhanur udyamya pā ṇḍavaḥ | | 1 . 20||

hṛ ṣīkeśaṁ tadā vākyamidamāha mahīpat e |

arjuna uvāca |
senayor ub hayor madhye r atha ṁ sthāpaya me'cyuta | | 1 . 21||

yāvadetānnirikśe'ha ṁ yo ddhukāmāna vast hitān |


kair mayā saha yo ddhavyamasminr a ṇasamudyame | | 1 . 22| |

yotsyamānānavekśe'ha ṁ ya ete'tr a samāgatā ḥ |


dhār tar ā ṣṭr asya durb uddher yuddhe priyacikīr ṣavaḥ || 1 . 23||

saṁjaya uvāca |

evamukto h ṛ ṣīkeśo gu ḍākeśena b hār ata |


senayor ub hayor madhye sthāpayitvā r atho ttamam | | 1 . 24||

b hīṣmadro ṇapr amukhata ḥ sar ve ṣāṁ ca mahīkśitām |


uvāca pār tha paśyaitānsamavetānkur ūniti | | 1 . 25||

tatr āpaśyatsthitānpār tha ḥ pitṛ natha pitāmahān |


ācār yānmātulānb hr āt ṛ nputrānpautr ānsakhī ṁstathā | | 1 . 26||

śvaśur ānsuh ṛdaścaiva senayor ub hayo r api |


tānsamīkśya sa kaunteya ḥ sar vānb andhūnavasthitān || 1 . 27||

kṛpayā parayāvi ṣṭo vi ṣīdannidamabr avīt |

arjuna uvāca |

dṛṣṭvemaṁ svajana ṁ kṛ ṣṇa yuyutsu ṁ samupasthitam | |


1 . 28||

sīdanti mama gātr ā ṇi mukha ṁ ca pariśu ṣyati |


vepathuśca śar īre me ro mahar ṣaśca jāyate || 1 . 29| |

gāṇḍīvaṁ str aṁsate hastāttvakcaiva paridahyate |


na ca śakno myavasthātu ṁ b hr amatīva ca me mana ḥ | | 1 . 30||
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo 'nupaśyāmi hatvā svajanamāh ave || 1 . 31||

na kāṅkśe vijaya ṁ kṛ ṣṇa na ca r ājya ṁ sukhāni ca |


kiṁ no r ājyena go vinda ki ṁ b ho gairjīvitena vā | | 1 . 32| |

yeṣāmar the kāṅkśitaṁ no r ājya ṁ b hogāḥ sukhāni ca |


ta ime'vasthitā yuddhe pr ā ṇāṁstyaktvā dhanāni ca || 1 . 33||

ācār yā ḥ pitar aḥ putr āstathai va ca pitāmahā ḥ |


mātulā ḥ śvaśur āḥ pautr ā ḥ śyālāḥ samb andhinastathā ||
1 . 34||

etānna hantumicchāmi ghnato 'pi madhusūdana |


api tr ailo kyarājyasya heto ḥ kiṁ nu mahīkṛ te || 1 . 35||

nihatya dhār tar ā ṣṭr ānnaḥ kā pr īti ḥ syājanār dana |


pāpamevāśr ayedasmānhatvaitānātatāyina ḥ || 1 . 36| |

tasmānnār hā vaya ṁ hantuṁ dhār tar ā ṣṭrānsvab āndhavān |


svajana ṁ hi kathaṁ hatvā s ukhina ḥ syāma mādhava | | 1 . 37||

yadyapyete na paśyanti lo bho pahatacetasa ḥ |


kulakśayak ṛ taṁ do ṣaṁ mitradr o he ca pātakam | | 1 . 38||

kathaṁ na jñeyamasmāb hi ḥ pāpādasmānnivar titum |


kulakśayak ṛ taṁ do ṣaṁ prapaśyadb hir janār dana || 1 . 39| |

kulakśaye pr a ṇaśyanti kuladhar mā ḥ sanātanā ḥ |


dhar me na ṣṭe kula ṁ kṛ tsnamadhar mo 'b hib havatyuta ||
1 . 40||

adhar māb hib havātk ṛ ṣṇa pr adu ṣyanti kulast riyaḥ |


strī ṣu duṣṭāsu vār ṣṇeya jāyate var ṇasaṅkar aḥ || 1 . 41||
saṅkar o nar akāyaiva kulaghnānā ṁ kulasya ca |
patanti pitar o hye ṣāṁ luptapi ṇḍo dakakriyā ḥ || 1 . 42| |

do ṣairetai ḥ kulaghnānā ṁ var ṇasaṅkar akārakai ḥ |


utsādyante jātidhar mā ḥ kuladhar māśca śāśvat āḥ | | 1 . 43| |

utsannakuladhar mā ṇāṁ ma nuṣyāṇāṁ janār dana |


narake niyataṁ vāso b havatītyanuśuśr uma | | 1 . 44| |

aho b ata mahatpāpa ṁ kar tu ṁ vyavasitā vayam |


yadr ājyasukhalob hena hantu ṁ svajanamudyatā ḥ || 1 . 45| |

yadi māmapr atīkār amaśastra ṁ śastr apā ṇayaḥ |


dhār tar ā ṣṭr ā raṇe hanyustanme kśematara ṁ b havet || 1 . 46||

saṁjaya uvāca |

evamuktvār juna ḥ saṅkhye ratho pastha upāviśat |


visṛ jya saśar aṁ cāpaṁ śo kasaṁvignamānasa ḥ | | 1 . 47||

saṁjaya uvāca |
taṁ tathā k ṛ payāvi ṣṭamaśrupūr ṇākulekśa ṇam |
vi ṣīdantamidaṁ vākyamuvāca madhusūdana ḥ | | 2 . 1| |

śrīb hagavānuvāca |

kutastvā kaśmalamida ṁ vi ṣame samupasthitam |


anār yaju ṣṭamasvar gyamakīr tikar amar juna | | 2 . 2| |

klaibya ṁ mā sma gama ḥ pārtha naitattvayyupapadyate |


kśudr a ṁ hṛ dayadaurb alya ṁ tyaktvo tti ṣṭha par a ṁtapa ||
2 . 3||

arjuna uvāca |
kathaṁ b hīṣmamahaṁ sāṅk hye dro ṇaṁ ca madhusūda na |
iṣub hi ḥ pr atiyo tsyāmi pūjārhāvar isūdana | | 2 . 4| |

gurūnahatvā hi mahānub hāvān


śreyo b ho ktu ṁ b haikśyamapīha lo ke |
hatvār thakāmā ṁstu gur unihaiva
b huñjīya b ho gān r udhir apr adigdhān | | 2 . 5| |

na caitadvidma ḥ katar anno gar īyo


yadvā jayema yadi vā no jayeyu ḥ |
yāneva hatvā na jijīvi ṣāmaḥ
te'vasthitā ḥ pr amukhe dhārtar ā ṣṭr āḥ || 2 . 6||

kārpa ṇyado ṣopahatasvab hāva ḥ


pṛ cchāmi tvāṁ dhar masa ṁmūḍhacetā ḥ |
yacchr eya ḥ syānniścita ṁ brūhi tanme
śi ṣyaste'ha ṁ śādhi mā ṁ tvāṁ pr apannam | | 2 . 7| |

na hi pr apaśyāmi mamāpanudyād
yacchokamuccho ṣaṇamindriyā ṇām |
avāpya b hūmāvasapatnam ṛ ddhaṁ
rājyaṁ sur āṇāmapi cādhipatyam | | 2 . 8||

saṁjaya uvāca |

evamuktvā hṛṣīkeśa ṁ guḍākeśaḥ par aṁtapaḥ |


na yo tsya iti go vindamuktvā tū ṣṇīṁ b ab hūva ha | | 2 . 9||

tamuvāca h ṛ ṣīkeśaḥ pr ahasanniva b hār ata |


senayor ub hayor madhye vi ṣīdantamida ṁ vacaḥ | | 2 . 10||

śrīb hagavānuvāca |

aśocyānanvaśo castva ṁ pr ajñāvādā ṁśca b hāṣase |


gatāsūnagatāsū ṁśca nānuśo canti pa ṇḍitāḥ | | 2 . 11| |

natvevāha ṁ jātu nāsa ṁ na tvaṁ neme janādhipā ḥ |


na caiva na b havi ṣyāmaḥ sarve vayamata ḥ par am || 2 . 12| |

dehino'sminyathā dehe kaumār a ṁ yauvanaṁ jar ā |


tathā dehāntar apr āptir dhīrastatr a na muhyati | | 2 . 13| |

mātr āspar śāstu kaunteya śīto ṣṇasukhadu ḥkhadāḥ |


āgamāpāyino'nityāstā ṁstitikśasva b hār ata | | 2 . 14| |

yaṁ hi na vyathayantyete pur u ṣaṁ pur uṣar ṣab ha |


samadu ḥkhas ukha ṁ dhīr aṁ so 'mṛ tatvāya kalpate | | 2 . 15||

nāsato vidyate b hāvo nāb hāvo vidyate sata ḥ |


ub hayo r api d ṛṣṭo 'ntastvanayo stattvadar śib hi ḥ || 2 . 16||

avināśi tu tadviddhi yena sar vamida ṁ tatam |


vināśamavyayasyāsya na kaścitkar tumar hati || 2 . 17||

antavanta ime dehā nityasyo ktā ḥ śar īr i ṇaḥ |


anāśino'pr ameyasya tasmādyudhyasva bhār ata || 2 . 18| |

ya ena ṁ vetti hantār a ṁ yaścaina ṁ manyate hatam


ub hau tau na vijānīto nāya ṁ hanti na hanyate | | 2 . 19| |

na jāyate mr iyate vā kadācin


nāyaṁ b hūtvā b havitā vā na b hūya ḥ |
ajo nitya ḥ śāśvato 'ya ṁ pur āṇo
na hanyate hanyamāne śar īre || 2 . 20||

vedāvināśinaṁ nityaṁ ya enamajamavya yam |


kathaṁ sa puru ṣaḥ pār tha ka ṁ ghātayati hanti kam || 2 . 21||

vāsāṁsi jīr ṇāni yathā vihāya


navāni gṛ hṇāti naro'par ā ṇi |
tathā śar īr ā ṇi vihāya jīr ṇāni
anyāni sa ṁyāti navāni dehī | | 2 . 22| |

nainaṁ chindanti śastr ā ṇi nainaṁ dahati pāvakaḥ |


na caina ṁ kledayantyāpo na śo ṣayati māruta ḥ | | 2 . 23||

acchedyo'yamadāhyo 'yamakledyo'śo ṣya eva ca |


nityaḥ sarvagata ḥ sthāṇur acalo 'ya ṁ sanātana ḥ | | 2 . 24| |

avyakto'yamacintyo'yamavikār yo'yamucyate |
tasmādeva ṁ viditvaina ṁ nānuśo citumar hasi || 2 . 25||

atha caina ṁ nityajāta ṁ nityaṁ vā manyase m ṛ tam |


tathāpi tva ṁ mahāb āho naiva ṁ śo citumar hasi || 2 . 26||

jātasya hi dhruvo m ṛ tyur dhr uva ṁ janma m ṛ tasya ca |


tasmādapar ihār ye'r the na tva ṁ śo citumar hasi || 2 . 27||

avyaktādīni bhūtāni vyaktamadhyāni b hār ata |


avyaktanidhanānyeva tatr a kā paridevanā || 2 . 28| |

āścar yavatpaśyati kaścidenam


āścar yavadvadati tathaiva cānya ḥ |
āścar yavaccainamanya ḥ śṛ ṇo ti
śrutvā'pyenaṁ veda na caiva kaścit || 2 . 29||

dehī nityamavadhy o'yaṁ dehe sar vasya bhār ata |


tasmātsar vā ṇi b hūtāni na tva ṁ śo citumarhasi || 2 . 30||

svadhar mamapi cāvekśya na vikampitumar hasi |


dhar myāddhi yuddhācchr eyo 'nyatkśatr iyasya na vidyate ||
2 . 31||

yadṛ cchayā copapanna ṁ svar gadvār amapāv ṛ tam |


sukhina ḥ kśatriyāḥ pār tha lab hante yuddhamīd ṛ śam || 2 . 32||

atha cettvamima ṁ dhar mya ṁ saṁgr āmaṁ na kari ṣyasi |


tataḥ svadhar ma ṁ kīr ti ṁ ca hitvā pāpamavāpsyasi || 2 . 33||

akīr ti ṁ cāpi bhūtāni kathayi ṣyanti te'vyayām |


saṁb hāvitasya cākīr tir mar a ṇādatiricyate | | 2 . 34| |

b hayādr a ṇādupar ata ṁ maṁsyante tvā ṁ mahār athā ḥ |


yeṣāṁ ca tvaṁ b ahumato bhūtvā yāsyasi lāghavam || 2 . 35||

avācyavādā ṁśca b ahūnvadi ṣyanti tavāhitāḥ |


nindantastava sāmar thya ṁ tato du ḥkhataraṁ nu kim | |
2 . 36||

hato vā pr āpsyasi svar ga ṁ jitvā vā b hokśyase mahīm |


tasmādutti ṣṭha kaunteya yuddhāya k ṛ taniścaya ḥ || 2 . 37| |

sukhadu ḥkhe same k ṛ tvā lāb hālāb hau jayājayau |


tato yuddhāya yujyasva naiva ṁ pāpamavāpsyasi || 2 . 38| |

eṣā te'b hihitā sā ṅkhye b uddhiryoge tvimā ṁ śṛ ṇu |


b uddhyā yukto yayā pār tha kar mab andha ṁ pr ahāsyasi | |
2 . 39||

nehāb hikr amanāśo 'sti pr atyavāyo na vidyate |


svalpamapyasya dhar masya tr āyate mahato b hayāt || 2 . 40||

vyavasāyātmikā b uddhir ekeha kur unandana |


b ahuśākhā hyanantāśca b uddhayo'vyavasāyinām || 2 . 41| |

yāmimā ṁ puṣpitāṁ vācaṁ pr avadantyavipaścita ḥ |


vedavādar atāḥ pār tha nānyadastīti vādina ḥ | | 2 . 42||

kāmātmāna ḥ s var gapar ā janmakar maphalapr adām |


kriyāviśe ṣab ahulā ṁ b ho gaiśvar yagati ṁ pr ati || 2 . 43||

b hogaiśvaryapr asaktānā ṁ tayāpah ṛ tacetasām |


vyavasāyātmikā b uddhi ḥ samādhau na vidhīyate || 2 . 44| |

traigu ṇyavi ṣayā vedā nistr aigu ṇyo b havār juna |


nirdvandvo nityasattvastho niryogakśema ātmavān | | 2 . 45||

yāvānar tha udapāne sarvata ḥ saṁpluto dake |


tāvānsar ve ṣu vede ṣu br āhma ṇasya vijānata ḥ | | 2 . 46||

karma ṇyevādhikār aste mā phale ṣu kadācana |


mā kar maphalaheturb hūr mā te sa ṅgo 'stvakar ma ṇi || 2 . 47| |

yogastha ḥ kuru kar mā ṇi saṅgaṁ tyaktvā dhana ṁjaya |


siddhyasiddhyo ḥ samo b hūtvā samatva ṁ yoga ucyate | |
2 . 48||

dūre ṇa hyavar a ṁ kar ma b uddhiyo gāddhana ṁjaya |


b uddhau śar a ṇamanviccha k ṛpaṇāḥ phalahetava ḥ || 2 . 49| |

b uddhiyukto jahātīha ub he suk ṛ tadu ṣkṛ te |


tasmādyo gāya yujyasva yoga ḥ kar masu kauśalam || 2 . 50| |

karmaja ṁ b uddhiyuktā hi phala ṁ tyaktvā manī ṣi ṇaḥ |


janmab andhavinir muktā ḥ padaṁ gacchantyanāmayam | |
2 . 51||

yadā te mohakalila ṁ b uddhirvyatitari ṣyati |


tadā gantāsi nir veda ṁ śro tavyasya śrutasya ca || 2 . 52||

śrutivipr atipannā te yadā sthāsyati niścalā |


samādhāvacalā b uddhistadā yogamavāpsyasi || 2 . 53||

arjuna uvāca |
sthitapr ajñasya kā b hā ṣā samādhisthasya keśava |
sthitadhī ḥ kiṁ pr ab hā ṣeta kimāsīta vr ajeta kim | | 2 . 54| |

śrīb hagavānuvāca |

prajahāti yadā kāmānsar vānpār tha mano gatān |


ātmanyevātmanā tu ṣṭaḥ sthitapr ajñastadocyate || 2 . 55| |

duḥkhe ṣvanudvignamanā ḥ sukhe ṣu vigatasp ṛ haḥ |


vītar āgab hayakro dha ḥ sthitadhīr munir ucyate | | 2 . 56||

yaḥ sar vatr ānab hisnehastattatpr āpya śubhāśub ham |


nāb hinandati na dve ṣṭi tasya pr ajñā pr ati ṣṭhitā || 2 . 57| |

yadā sa ṁhar ate cāya ṁ kūrmo ' ṅgānīva sar vaśa ḥ |


indriyā ṇīndriyār the'b hyastasya pr ajñā prati ṣṭhitā || 2 . 58| |

vi ṣayā vinivartante nir āhār asya dehina ḥ |


rasavarja ṁ r aso 'pyasya para ṁ dṛ ṣṭvā nivar tate || 2 . 59| |

yatato hyapi kaunteya pur u ṣasya vipaś citaḥ |


indriyā ṇi pr amāthīni har anti pr asab ha ṁ manaḥ | | 2 . 60| |

tāni sar vā ṇi saṁyamya yukta āsīta matpar a ḥ |


vaśe hi yasyendr iyā ṇi tasya pr ajñā pr ati ṣṭhitā || 2 . 61| |

dhyāyato vi ṣayānpu ṁsaḥ saṅgaste ṣūpajāyate |


saṅgātsaṁjāyate kāma ḥ kāmātkr odho'b hijāyate | | 2 . 62| |

kro dhādb havati sa ṁmo haḥ saṁmo hātsm ṛ tivib hr ama ḥ |


smṛ tib hr aṁśād b uddhināśo b uddhināśātpr a ṇaśyati || 2 . 63||

rāgadve ṣavimuktaistu vi ṣayānindriyaiścaran |


ātmavaśyair vidheyātmā pr asādamadhigacchati | | 2 . 64||
prasāde sar vadu ḥkhānāṁ hānir asyo pajāyate |
prasannacetaso hyāśu b uddhi ḥ par yavati ṣṭhate || 2 . 65||

nāsti b uddhirayuktasya na cāyuktasya b hāvanā |


na cāb hāvayata ḥ śāntir aśāntasya kuta ḥ sukham | | 2 . 66|

indriyā ṇāṁ hi car atā ṁ yanmano 'nuvidhīyate |


tadasya har ati pr ajñā ṁ vāyur nāvamivāmbhasi || 2 . 67||

tasmādyasya mahāb āho nig ṛ hītāni sar vaśa ḥ |


indriyā ṇīndriyār theb hyastasya pr ajñā pr ati ṣṭhitā || 2 . 68| |

yā niśā sar vabhūtānā ṁ tasyāṁ jāgar ti saṁyamī |


yasyāṁ jāgr ati b hūtāni sā niśā paśyato mune ḥ || 2 . 69||

āpūr yamā ṇamacalap r ati ṣṭhaṁ


samudr amāpa ḥ pr aviśanti yadvat |
tadvatkāmā ya ṁ pr aviśanti sar ve
sa śāntimāpnoti na kāmakāmī || 2 . 70| |

vihāya kāmānya ḥ sar vānpumā ṁścar ati ni ḥspṛ haḥ |


nirmamo nir aha ṅkār aḥ sa śāntimadhigacchati | | 2 . 71||

eṣā br āhmī sthiti ḥ pār tha nainā ṁ pr āpya vimuhyati |


sthitvāsyāmantakāle'pi br ahmanir vā ṇamṛ cchati | | 2 . 72| |

arjuna uvāca |

jyāyasī cetkarma ṇaste matā b uddhirjanārdana |


tatki ṁ kar maṇi ghor e mā ṁ niyo jayasi keśava | | 3 . 1| |

vyāmiśr e ṇeva vākyena b uddhi ṁ mo hayasīva me |


tadeka ṁ vada niścitya yena śreyo 'hamāpnuyām | | 3 . 2||
śrīb hagavānuvāca |

loke'smin dvividhā ni ṣṭhā pur ā pro ktā mayānagha |


jñānayo gena sā ṅkhyānā ṁ kar mayogena yoginām || 3 . 3||

na kar ma ṇāmanār amb hānnai ṣkar mya ṁ pur uṣo 'śnute |


na ca sa ṁnyasanādeva siddhi ṁ samadhigacchati | | 3 . 4| |

na hi kaścitkśa ṇamapi jātu ti ṣṭhatyakar mak ṛ t |


kāryate hyavaśa ḥ kar ma sarva ḥ pr akṛ tijair gu ṇaiḥ || 3 . 5| |

karmendriyā ṇi saṁyamya ya āste manasā smar an |


indriyār thānvimū ḍhātmā mithyāc ār aḥ sa ucyate || 3 . 6| |

yastvindr iyā ṇi manasā niyamyār ab hate'rjuna |


karmendriyai ḥ kar mayo gamasakta ḥ sa viśi ṣyate || 3 . 7| |

niyata ṁ kur u kar ma tva ṁ kar ma jyāyo hyakar ma ṇaḥ |


śarīr ayātr āpi ca te na pr asiddhyedakar ma ṇaḥ | | 3 . 8||

yajñār thātkarma ṇo 'nyatr a lo ko'ya ṁ kar mab andhana ḥ |


tadar tha ṁ karma kaunteya muktasa ṅgaḥ samācar a || 3 . 9||

sahayajñā ḥ prajāḥ sṛ ṣṭvā puro vāca pr ajāpati ḥ |


anena pr asavi ṣyadhvame ṣa vo'stvi ṣṭakāmadhuk || 3 . 10| |

devānb hāvayatānena te devā b hāvayantu va ḥ |


paraspar a ṁ bhāvayanta ḥ śr eyaḥ par amavāpsyatha || 3 . 11||

iṣṭānb ho gānhi vo devā dāsyante yajñab hāvitā ḥ |


tair dattānapr adāyaib hyo yo b hu ṅkte stena eva sa ḥ || 3 . 12| |

yajñaśi ṣṭāśinaḥ santo mucyante sar vakilbi ṣaiḥ |


b huñjate te tvagha ṁ pāpā ye pacantyātmakār a ṇāt || 3 . 13| |
annādb havanti b hūtāni parjanyādannasa ṁb havaḥ |
yajñādb havati par janyo yajña ḥ kar masamudb hava ḥ || 3 . 14||

karma b r ahmodb hava ṁ viddhi b r ahmākśarasamudb havam |


tasmātsar vagata ṁ b r ahma nitya ṁ yajñe pr ati ṣṭhitam || 3 . 15||

evaṁ pr avar tita ṁ cakr a ṁ nānuvar tayatīha ya ḥ |


aghāyurindr iyār āmo mo gha ṁ pār tha sa jīvati | | 3 . 16||

yastvātmar atir eva syādātmat ṛ ptaśca mānava ḥ |


ātmanyeva ca sa ṁtuṣṭastasya kār ya ṁ na vidyate || 3 . 17| |

naiva tasya k ṛtenār tho nāk ṛ teneha kaścana |


na cāsy a sar vab hūte ṣu kaścidar thavyapāśr aya ḥ | | 3 . 18| |

tasmādasakta ḥ satata ṁ kār yaṁ kar ma samācar a |


asakto hyācarankar ma par amāpno ti pūr u ṣaḥ | | 3 . 19||

karma ṇaiva hi sa ṁsiddhimāsthitā janakādaya ḥ |


lokasa ṁgr ahamevāpi sa ṁpaśyankar tumarhasi || 3 . 20||

yadyadāca r ati śre ṣṭhastattadevetaro jana ḥ |


sa yatpr amā ṇaṁ kur ute lokastadanuvar tate | | 3 . 21||

na me pār thāsti kar tavya ṁ tri ṣu lo ke ṣu kiṁcana |


nānavāptama vāptavya ṁ var ta eva ca karma ṇi || 3 . 22||

yadi hyaha ṁ na var teya ṁ jātu kar ma ṇyatandr ita ḥ |


mama var tmānuvar tante manu ṣyāḥ pār tha sar vaśa ḥ || 3 . 23||

utsīdeyurime lokā na kur yā ṁ kar ma cedaham |


saṅkar asya ca kar tā syāmupahanyāmimā ḥ pr ajāḥ || 3 . 24| |

saktāḥ kar maṇyavidvā ṁso yathā kurvanti b hār ata |


kuryādvidvā ṁstathā'saktaścikīr ṣurlo kasa ṁgr aham || 3 . 25||
na b uddhib heda ṁ janayedajñānā ṁ kar masa ṅginām |
jo ṣayetsarvakar mā ṇi vidvānyukta ḥ samācar an | | 3 . 26| |

prakṛ teḥ kriyamāṇāni gu ṇaiḥ kar mā ṇi sar vaśa ḥ |


ahaṅkār avimūḍhātmā kar tāhamiti manyate | | 3 . 27||

tattvavittu mahāb āho gu ṇakar mavib hāgayo ḥ |


guṇā guṇeṣu var tanta iti matvā na sajjate || 3 . 28| |

prakṛ ter gu ṇasaṁmūḍhāḥ sa jjante gu ṇakarmasu |


tānak ṛ tsnavido mandānk ṛ tsnavinna vicālayet | | 3 . 29||

mayi sarvā ṇi kar mā ṇi saṁnyasyādhyātmacetasā |


nirāśīr nir mamo b hūtvā yudhyasva vigatajvar a ḥ || 3 . 30| |

ye me matamida ṁ nityamanuti ṣṭhanti mānavā ḥ |


śraddhāvanto'nasūyanto mucyante te'pi kar mab hi ḥ || 3 . 31||

ye tvetadab hyasūyanto nānuti ṣṭhanti me matam |


sarvajñānavimū ḍhāṁstānv iddhi na ṣṭānacetasa ḥ || 3 . 32| |

sadṛ śaṁ ce ṣṭate svasyā ḥ pr ak ṛ ter jñānavānapi |


prakṛ tiṁ yānti b hūtāni nigraha ḥ ki ṁ kar iṣyati | | 3 . 33||

indriyasyendriyasyār the r āgadve ṣau vyavasthitau |


tayor na vaśamāgacchettau hyasya paripanthinau || 3 . 34| |

śreyānsvadhar mo vigu ṇaḥ par adhar mātsvanu ṣṭhitāt |


svadhar me nidhana ṁ śr eyaḥ par adhar mo b hayāvaha ḥ | |
3 . 35||

arjuna uvāca |

atha kena pr ayukto 'ya ṁ pāpaṁ car ati pūr u ṣaḥ |


anicchannapi vār ṣṇeya b alādiva niyo jita ḥ || 3 . 36| |

śrīb hagavānuvāca |

kāma e ṣa kr o dha e ṣa r ajo guṇasamudb hava ḥ |


mahāśano ma hāpāpmā viddhyenamiha vairi ṇam | | 3 . 37| |

dhūmenāvriyat e vahnir yathādar śo malena ca |


yatholbenāvṛ to garb hastathā tenedamāv ṛ tam | | 3 . 38||

āvṛ taṁ jñānametena jñānino nityavairi ṇā |


kāmar ūpe ṇa kaunteya du ṣpūre ṇānalena ca | | 3 . 39| |

indriyā ṇi mano b uddhir asyādhi ṣṭhānamucyate |


etair vimo hayatye ṣa jñānamāv ṛ tya dehinam | | 3 . 40||

tasmāttvamindriyā ṇyādau niyamya b haratar ṣab ha |


pāpmāna ṁ prajahi hyena ṁ jñānavijñānanāśanam | | 3 . 41| |

indriyā ṇi par āṇyāhurindriyeb hya ḥ par aṁ manaḥ |


manasastu parā b uddhiryo b uddhe ḥ par atastu sa ḥ | | 3 . 42||

evaṁ b uddheḥ par aṁ b uddhvā sa ṁstab hyātmānamātm anā |


jahi śatr u ṁ mahāb āho kāmar ūpa ṁ dur āsadam | | 3 . 43||

śrīb hagavānuvāca |

imaṁ vivasvate yo ga ṁ pro ktavānahamav yayam |


vivasvānmanave pr āha manurikśvākave'br avīt || 4 . 1||

evaṁ par ampar āpr āptamima ṁ r ājar ṣayo vidu ḥ |


sa kāleneha mahatā yo go na ṣṭaḥ par aṁtapa | | 4 . 2| |

sa evāya ṁ mayā te'dya yoga ḥ pro kta ḥ pur ātana ḥ |


b hakto 'si me sakhā ceti r ahasya ṁ hyetaduttamam | | 4 . 3| |
arjuna uvāca |

apar aṁ b havato janma par a ṁ janma vivasvata ḥ |


kathametadvijānīyā ṁ tvamādau pro ktavāniti || 4 . 4||

śrīb hagavānuvāca |

b ahūni me vyatītāni janmāni tava cār juna |


tānyaha ṁ veda sar vā ṇi na tvaṁ vettha par a ṁtapa || 4 . 5| |

ajo'pi sannavyayātmā b hūtānāmīśvar o'pi san |


prakṛ tiṁ svāmadhi ṣṭhāya saṁb havāmyātmamāyayā | | 4 . 6||

yadā yadā hi dhar masya glānirb havati bhār ata |


ab hyutthānamadhar masya tadātmāna ṁ sṛ jāmyaham | | 4 . 7||

paritr ā ṇāya sādhūnā ṁ vināśāya ca du ṣkṛ tām |


dhar masa ṁsthāpanār thāya sa ṁb havāmi yuge yuge | | 4 . 8||

janma kar ma ca me divyameva ṁ yo vetti tattvata ḥ |


tyaktvā dehaṁ punar janma naiti māmeti so 'rjuna || 4 . 9| |

vītar āgab hayakro dhā manmayā māmupāśritā ḥ |


b ahavo jñānatapasā pūtā madb hāvamāgatā ḥ | | 4 . 10||

ye yathā mā ṁ pr apadyante tā ṁstathaiva b hajāmyaham |


mama var tmānuvar tante manu ṣyāḥ pār tha sar vaśa ḥ || 4 . 11||

kāṅkśantaḥ kar maṇāṁ siddhi ṁ yajanta iha devatā ḥ |


kśipr a ṁ hi mānu ṣe lo ke siddhirb havati kar majā || 4 . 12| |

cātur var ṇyaṁ mayā s ṛ ṣṭaṁ guṇakar mavibhāgaśa ḥ |


tasya kar tār amapi mā ṁ viddhyakar tār amavyayam || 4 . 13||
na māṁ kar māṇi limpanti na me kar maphale sp ṛ hā |
iti mā ṁ yo'b hijānāti kar mabhir na sa b adhyate | | 4 . 14||

evaṁ jñātvā kṛ taṁ kar ma pūr vair api mumukśub hi ḥ |


kuru kar maiva tasmāttva ṁ pūr vai ḥ pūr vatar a ṁ kṛ tam ||
4 . 15||

kiṁ kar ma kimakar meti kavayo'pyatr a mo h itāḥ |


tatte kar ma pravakśyāmi yajjñātvā mo kśyase'śub hāt | | 4 . 16||

karma ṇo hyapi b o ddhavya ṁ bo ddhavya ṁ ca vikar ma ṇaḥ |


akar ma ṇaśca b o ddhavya ṁ gahanā kar ma ṇo gati ḥ || 4 . 17| |

karma ṇyakarma ya ḥ paśyedakar ma ṇi ca kar ma ya ḥ |


sa b uddhimānmanu ṣyeṣu sa yuktaḥ kṛ tsnakar mak ṛ t | | 4 . 18||

yasya sar ve samār amb hā ḥ kāmasa ṅkalpavar jitā ḥ |


jñānāgnidagdhakar mā ṇaṁ tamāhu ḥ paṇḍitaṁ b udhāḥ ||
4 . 19||

tyaktvā kar maphalāsa ṅgaṁ nityatṛ pto nirāśr aya ḥ |


karma ṇyab hipr avṛ tto'pi naiva ki ṁcitkaroti sa ḥ || 4 . 20| |

nirāśīryat acittātmā tyaktasar vaparigr aha ḥ |


śārīr a ṁ kevalaṁ kar ma kurvannāpno ti kilbi ṣam | | 4 . 21| |

yadṛ cchālāb hasa ṁtuṣṭo dvandvātīto vimatsar a ḥ |


samaḥ siddhāvasiddhau ca k ṛ tvāpi na nibadhyate || 4 . 22| |

gatasa ṅgasya muktasya jñānāvasthitacetasa ḥ |


yajñāyācar ata ḥ kar ma samagr a ṁ pr avilīyate || 4 . 23||

brahmār pa ṇaṁ br ahma havi ḥ b r ahmāgnau br ahma ṇā hutam |


brahmaiva tena gantavya ṁ br ahma kar ma samādhinā ||
4 . 24||
daivamevāpare yajña ṁ yo ginaḥ par yupāsate |
brahmāgnāvapare yajña ṁ yajñenaivo pajuhvati || 4 . 25| |

śrotr ādīnīndriyā ṇyanye sa ṁyamāgni ṣu juhvati |


śab dādīnvi ṣayānanya indriyāgni ṣu juhvati || 4 . 26| |

sarvāṇīndriyakar mā ṇi pr āṇakar mā ṇi cāpar e |


ātmasa ṁyama yo gāgnau juhvati jñānadīpite | | 4 . 27||

dravyayajñāstapo yajñā yogayajñāstathāpar e |


svādhyāyajñānayaj ñāśca yataya ḥ saṁśitavr atā ḥ || 4 . 28| |

apāne juhvati pr ā ṇaṁ pr āṇe'pānaṁ tathāpar e |


prāṇāpānagatī r uddhvā pr ā ṇāyāmapar āyaṇāḥ | | 4 . 29||

apar e niyatāhār ā ḥ pr āṇānprāṇeṣu juhvati |


sarve'pyete yajñavido yajñakśapitakalma ṣāḥ | | 4 . 30||

yajñaśi ṣṭāmṛ tab hujo yā nti br ahma sanātanam |


nāyaṁ loko'styayajñasya kuto 'nya ḥ kur usattama | | 4 . 31| |

evaṁ b ahuvidhā yajñā vitatā br ahma ṇo mukhe |


karmajānviddhi tānsar vāneva ṁ jñātvā vimo kśyase || 4 . 32||

śreyāndr avyamayādyajñājjñānayajña ḥ par aṁtapa |


sarvaṁ kar mākhila ṁ pār tha jñāne parisamāpyate | | 4 . 33| |

tadviddhi pr aṇipātena paripr aśnena sevayā |


upadekśyanti te jñāna ṁ jñāninastattvadar śina ḥ || 4 . 34| |

yajjñātvā na punar mo hameva ṁ yāsyasi pāṇḍava |


yena b hūtānyaśe ṣāṇi dr akśyasyātmanyatho mayi || 4 . 35| |

api cedasi pāpeb hya ḥ sar vebhya ḥ pāpakṛ ttamaḥ |


sarvaṁ jñānaplavenaiva v ṛjinaṁ saṁtar i ṣyasi | | 4 . 36||

yathaidhā ṁsi samiddho'gnirb hasmasātkur ute'r juna |


jñānāgni ḥ sarvakar mā ṇi b hasmasātkur ute tathā || 4 . 37| |

na hi jñānena sad ṛ śaṁ pavitr amiha vidyate |


tatsvaya ṁ yogasaṁsiddhaḥ kālenātmani vindati || 4 . 38| |

ṁ tatpar a ḥ saṁyatendriya ḥ |
jñānaṁ lab dhvā par ā ṁ śāntimacire ṇādhigacchati | | 4 . 39| |

ajñaścāśr addadhānaśca sa ṁ śayātmā vinaśyati |


nāyaṁ loko'sti na par o na sukha ṁ saṁśa yātman aḥ | | 4 . 40||

yogasa ṁnyastakar mā ṇaṁ jñānasaṁchinnasa ṁśayam |


ātmavanta ṁ n a kar mā ṇi nibadhnanti dhana ṁjaya | | 4 . 41| |

tasmādajñāna sa ṁb hūtaṁ hṛtsthaṁ jñānās inātmana ḥ |


chittvaina ṁ saṁśayaṁ yo gamāti ṣṭho tti ṣṭha b hār ata | | 4 . 42||

arjuna uvāca |

saṁnyāsaṁ kar maṇāṁ kṛ ṣṇa punar yo ga ṁ ca śaṁsasi |


yacchr eya etayoreka ṁ tanme b r ūhi suniścitam || 5 . 1||

śrīb hagavānuvāca |

saṁnyāsaḥ kar mayogaśca ni ḥśr eyasakar āvub hau |


tayo stu kar masa ṁnyāsātkar mayo go viśi ṣyate || 5 . 2||

jñeyaḥ sa nityasa ṁnyāsī yo na dve ṣṭi na kāṅkśati |


nirdvandvo hi mahāb āho sukha ṁ b andhātpr amucyate || 5 . 3||

sāṅkhyayogau p ṛ thagb ālā ḥ pr avadanti na pa ṇḍitāḥ |


ekamapyāsthita ḥ samyagubhayor vindate phalam || 5 . 4| |
yatsāṅkhyai ḥ pr āpyate sthāna ṁ tadyo gair ap i gamyate |
ekaṁ sāṅkhyaṁ ca yoga ṁ ca yaḥ paśyati sa paśyati || 5 . 5||

saṁnyāsastu mahāb āho du ḥkhamāptumayo gata ḥ |


yogayukto munirbr ahma nacir e ṇādhigacchati || 5 . 6||

yogayukto viśuddhātmā vijitātmā jitendriya ḥ |


sarvab hūtātmab hūtātmā kur vannapi na lipyate || 5 . 7||

naiva ki ṁcitkar o mīti yukto manyeta tattvavit |


paśyañśr u ṇvansp ṛ śañjighr annaśna ṁgacchansvapanśvasan | |
5 . 8||

pralapanvisṛjang ṛ hṇannunmi ṣannimi ṣannapi |


indriyā ṇīndriyār the ṣu var tanta iti dhār ayan || 5 . 9||

brahma ṇyādhāya kar mā ṇi saṅgaṁ tyaktvā karo ti ya ḥ |


lipyate na sa pāpena padmapatr amivāmbhasā | | 5 . 10||

kāyena manasā b uddhyā kevalairindriyair api |


yoginaḥ kar ma kur vanti sa ṅgaṁ tyaktvātmaśuddhaye | |
5 . 11||

yukta ḥkar maphala ṁ tyaktvā śāntimāpno ti nai ṣṭhikīm |


ayukta ḥ kāmakāre ṇa phale sakto nib adhyate || 5 . 12||

sarvakar mā ṇi manasā sa ṁn yasyāste sukha ṁ vaśī |


navadvār e pur e dehī naiva kur vanna kārayan | | 5 . 13||

na kar tṛ tvaṁ na kar mā ṇi lokasya s ṛjati prab hu ḥ |


na kar maphalasa ṁyo gaṁ svab hāvastu pravar tate || 5 . 14| |

nādatte kasyac itpāpa ṁ na caiva suk ṛ taṁ vib hu ḥ |


ajñānenāv ṛ taṁ jñānaṁ tena muhyanti jantava ḥ | | 5 . 15| |
jñānena tu tadajñāna ṁ yeṣāṁ nāśitamātmana ḥ |
teṣāmādityavajjñāna ṁ pr akāśayati tatparam | | 5 . 16||

tadb uddhayastadātmānasta nni ṣṭhāstatparāya ṇāḥ |


gacchantyapunar āv ṛ ttiṁ jñānanir dhūtakalma ṣāḥ | | 5 . 17| |

vidyāvinayasaṁpanne br āhma ṇe gavi hastini |


śuni caiva śvapāke ca pa ṇḍitāḥ samadar śina ḥ | | 5 . 18||

ihaiva tair jita ḥ sar go ye ṣāṁ sāmye sthitaṁ manaḥ |


nirdo ṣaṁ hi sama ṁ b r ahma tasmād b r ahma ṇi te sthitāḥ | |
5 . 19||

na pr ahṛ ṣyetpriya ṁ pr āpya no dvijetpr āpya cāpriyam |


sthir ab uddhirasa ṁmūḍho br ahmavid br ahma ṇi sthita ḥ ||
5 . 20||

b āhyaspar śe ṣvasaktātmā vindatyātmani yatsukham |


sa br ahmayo gayuktātmā sukhamakśayamaśnute || 5 . 21| |

ye hi sa ṁsparśajā b hogā du ḥkhayo naya ev a te |


ādyantavanta ḥ kaunteya na te ṣu r amate budha ḥ | | 5 . 22| |

śakno tīhaiva ya ḥ so ḍhuṁ pr ākśar īr avimokśa ṇāt |


kāmakro dho db hava ṁ vegaṁ sa yukta ḥ sa sukhī nar a ḥ | |
5 . 23||

yo'nta ḥsukho'ntar ār āmastathāntar jyo tireva ya ḥ |


sa yo gī b r ahmanir vā ṇaṁ b rahmab hūto' dhigacchati | | 5 . 24||

lab hante br ahmanir vā ṇamṛ ṣayaḥ kśīṇakalmaṣāḥ |


chinnadvaidhā yatātmāna ḥ sar vab hūtahite r atā ḥ || 5 . 25| |

kāmakro dhaviyuktānā ṁ yatīnāṁ yatacetasām |


ab hito br ahmanir vā ṇaṁ var tate viditātmanām | | 5 . 26| |

spar śānkṛ tvā b ahirb āhyā ṁścakśuś caivāntar e b hr uvo ḥ |


prāṇāpānau samau k ṛ tvā nāsāb hyantar acāri ṇau || 5 . 27| |

yatendr iyamano b uddhir munir mo kśapar āya ṇaḥ |


vigatecchāb hayakro dho ya ḥ sadā mukta eva sa ḥ | | 5 . 28| |

b hoktār a ṁ yajñatapasā ṁ sar valokamaheśvar am |


suhṛ daṁ sar vab hūtānā ṁ jñātvā mā ṁ śān timṛcchati || 5 . 29||

śrīb hagavānuvāca |

anāśr ita ḥ karmaphala ṁ kāryaṁ kar ma karo ti ya ḥ |


sa saṁnyāsī ca yo gī ca na nir agnir na cākriya ḥ | | 6 . 1| |

yaṁ saṁnyāsamiti pr āhur yo ga ṁ taṁ viddhi pā ṇḍava |


na hyasa ṁnyastasa ṅkalpo yo gī b havati kaścana | | 6 . 2||

ārur ukśor muneryo ga ṁ kar ma kār a ṇamucyate |


yogār ū ḍhasya tasyaiva śama ḥ kār aṇamucyate | | 6 . 3| |

yadā hi nendriyār the ṣu na kar masvanu ṣajjate |


sarvasa ṅkalpasa ṁnyāsī yo gār ū ḍhastado cyate | | 6 . 4| |

uddhar edātmanātmāna ṁ n ātmānamavas ādayet |


ātmaiva hyātmano b andhur ātmaiva ripur ātmana ḥ | | 6 . 5||

b andhur ātmātmanastasya yenātmaivātmanā jita ḥ |


anātmanastu ś atr utve var tetātmaiva śatr uvat || 6 . 6||

jitātmana ḥ praśāntasya paramātmā samā hita ḥ |


śīto ṣṇasukhadu ḥkhe ṣu tathā mānāpamāna yo ḥ || 6 . 7||

jñānavijñānat ṛ ptātmā kūṭastho vijitendriya ḥ |


yukta ityucyate yo gī samalo ṣṭāśmakā ṁcanaḥ | | 6 . 8| |

suhṛ nmitr ār yudāsīnamadh yasthadve ṣyab andhu ṣu |


sādhu ṣvapi ca pāpe ṣu samab uddhir viśi ṣyate || 6 . 9||

yogī yuñjīta satatamātmān a ṁ r ahasi sthita ḥ |


ekākī yatacittātmā nir āśīr aparigr aha ḥ || 6 . 10||

śucau deśe prati ṣṭhāpya sthir amāsanamāt mana ḥ |


nātyucchr ita ṁ nātinīca ṁ cailājinakuśo ttaram | | 6 . 11||

tatr aikāgr a ṁ manaḥ kṛ tvā yatacittendriyakriyā ḥ |


upaviśyāsane yuñjyādyo gamātmaviśuddhaye | | 6 . 12||

samaṁ kāyaśiro gr īva ṁ dhār ayannacala ṁ sthir aḥ |


saṁpr ekśya nāsikāgr a ṁ svaṁ diśaścānavalokayan || 6 . 13||

praśāntātmā vigatab hīrbr ahmacār ivr ate sthita ḥ |


manaḥ saṁya mya maccitto yukta āsīta matpar a ḥ || 6 . 14| |

yuñjanneva ṁ sadātmāna ṁ y o gī niyatamānasa ḥ |


śānti ṁ nir vāṇapar amā ṁ matsaṁsthāmadh igacchati | | 6 . 15||

nātyaśnatastu yogo'sti na caikāntamanaśnata ḥ |


na cātisvapnaśīlasya jāgr ato naiva cārjuna | | 6 . 16| |

yuktāhār avihār asya yuktace ṣṭasya kar masu |


yuktasvapnāvab o dhasya yogo b havati du ḥkhahā | | 6 . 17| |

yadā viniyataṁ cittamātmanyevāvati ṣṭhate |


ni ḥspṛ haḥ sarvakāmeb hyo yukta ityucyate tadā | | 6 . 18||

yathā dīpo nivātastho ne ṅgate sopamā sm ṛ tā |


yogino yatacittasya yuñjato yo gamātmana ḥ | | 6 . 19| |
yatro par amate citta ṁ nir uddha ṁ yo gasevayā |
yatr a caivātmanātmāna ṁ p aśyannātmani tu ṣyati || 6 . 20| |

sukhamātyantika ṁ yattad buddhigr āhyamatīndr iyam |


vetti yatr a na caivāya ṁ sthitaścalati tattvata ḥ | | 6 . 21||

yaṁ lab dhvā cāpar a ṁ lāb haṁ manyate nādhika ṁ tataḥ |


yasminsthito na du ḥkhena gur u ṇāpi vicālyate || 6 . 22||

taṁ vidyād du ḥkhasaṁyogaviyo ga ṁ yo gasaṁjñitam |


sa niścayena yo ktavyo yogo'nirvi ṇṇacetasā | | 6 . 23| |

saṅkalpapr abhavānkāmā ṁs tyaktvā sarvānaśe ṣataḥ |


manasaivendriyagr āma ṁ viniyamya samantata ḥ | | 6 . 24| |

śanai ḥ śanairupar amed b uddhyā dh ṛ tigṛhītayā |


ātmasa ṁstha ṁ manaḥ kṛ tvā na ki ṁcidapi cintayet || 6 . 25||

yato yato niścar ati manaśca ṁcalamasthiram |


tatastato niyamyaitadātmanyeva vaśa ṁ nayet | | 6 . 26||

praśāntamanasa ṁ hyenaṁ yo ginaṁ sukhamuttamam |


upaiti śāntar ajasa ṁ b r ahmab hūtamakalma ṣam | | 6 . 27||

yuñjanneva ṁ sadātmāna ṁ y o gī vigatakalma ṣaḥ |


sukhena b r ahmasa ṁspar śamatyanta ṁ sukhamaśnute || 6 . 28||

sarvab hūtasthamātmāna ṁ s ar vab hūtāni cātmani |


īkśate yogayuktātmā sar vatr a samadar śana ḥ | | 6 . 29||

yo māṁ paśyati sar vatr a sarva ṁ ca mayi paśyati |


tasyāha ṁ na pr aṇaśyāmi sa ca me na pr a ṇaśyati | | 6 . 30| |

sarvab hūtasthita ṁ yo māṁ b hajatyekatvamāsthita ḥ |


sarvathā var tamāno 'pi sa yogī mayi var tate || 6 . 31||
ātmaupamyena sar vatr a sama ṁ paśyati yo'r juna |
sukhaṁ vā yadi vā du ḥkhaṁ sa yo gī paramo mata ḥ | | 6 . 32||

arjuna uvāca |

yo'ya ṁ yo gastvayā pr okta ḥ sāmyena madhusūdana |


etasyāha ṁ na paśyāmi ca ṁcalatvātsthiti ṁ sthir ām || 6 . 33| |

caṁcalaṁ hi mana ḥ kṛ ṣṇa pr amāthi b alavad d ṛ ḍham |


tasyāha ṁ nigrahaṁ manye vāyor iva sudu ṣkar am || 6 . 34| |

śrīb hagavānuvāca |

asaṁśayaṁ m ahāb āho mano dur nigr aha ṁ calam |


ab hyāsena tu kaunteya vairāgye ṇa ca gṛ hyate | | 6 . 35||

asaṁyatātman ā yo go du ṣpr āpa iti me mati ḥ |


vaśyātmanā tu yatatā śakyo 'vāptumupāyata ḥ | | 6 . 36||

arjuna uvāca |

ayati ḥ śr addhayo peto yo gāccalitamānasa ḥ |


aprāpya yo gasa ṁsiddhi ṁ kāṁ gati ṁ kṛ ṣṇa gacchati || 6 . 37||

kaccinnob hayavib hr a ṣṭaśchinnāb hr amiva naśyati |


aprati ṣṭho mahāb āho vimū ḍho b r ahma ṇaḥ pathi || 6 . 38| |

etanme sa ṁśayaṁ kṛ ṣṇa chettumar has yaśe ṣataḥ |


tvadanya ḥ saṁśayasyāsya chettā na hyupapadyate || 6 . 39||

śrīb hagavānuvāca |

pārtha naiveha nāmutr a vināśastasya vidyate |


na hi kalyā ṇakṛ tkaścid durgati ṁ tāta gacchati | | 6 . 40||
prāpya pu ṇyak ṛ tāṁ lokānu ṣitvā śāśvatī ḥ samāḥ |
śucīnā ṁ śr īmatāṁ gehe yogab hr a ṣṭo'b hijāyate | | 6 . 41| |

athavā yo gināmeva kule b havati dhīmatām |


etaddhi durlab hatar a ṁ loke janma yadīd ṛśam | | 6 . 42||

tatr a ta ṁ b uddhisa ṁyogaṁ lab hate paurvadehikam |


yatate ca tato b hūya ḥ saṁsiddhau kur unandana | | 6 . 43| |

pūr vāb hyāsena tenaiva hriyate hyavaśo'pi sa ḥ |


jijñāsur api yogasya śab dab rahmātivar tate || 6 . 44| |

prayatnādyatamānastu yogī sa ṁśuddhakilb i ṣaḥ |


anekajanmasa ṁsiddhastato yāti par ā ṁ gatim || 6 . 45||

tapasvib hyo 'dhiko yo gī jñānib hyo'pi mato 'dhika ḥ |


karmib hyaścādhiko yo gī tasmādyo gī b havār juna | | 6 . 46| |

yogināmapi sar ve ṣāṁ madgatenāntar ātmanā |


śraddhāvānb hajate yo mā ṁ sa me yuktatamo mata ḥ || 6 . 47||

śrīb hagavānuvāca |

mayyāsaktamanā ḥ pār tha yo ga ṁ yuñjanmadāśr aya ḥ |


asaṁśayaṁ sa magr a ṁ māṁ yathā jñāsyasi tacch ṛ ṇu || 7 . 1||

jñānaṁ te'haṁ savijñānamida ṁ vakśyāmyaśe ṣataḥ |


yajjñātvā neha b hūyo'nyajjñātavyamavaś i ṣyate || 7 . 2||

manuṣyāṇāṁ sahasr e ṣu kaścidyatati siddhaye |


yatatāmapi siddhānā ṁ kaścinmā ṁ vetti tattvata ḥ | | 7 . 3| |

b hūmir āpo'nalo vāyu ḥ khaṁ mano b uddhireva ca |


ahaṁkār a itīya ṁ me b hinnā pr ak ṛ tir aṣṭadhā | | 7 . 4| |
apar eyamitastvanyā ṁ pr akṛtiṁ viddhi me par ām |
jīvab hūtā ṁ mahāb āho yayeda ṁ dhār yate jagat || 7 . 5||

etadyo nīni b hūtāni sar vā ṇītyupadhār aya |


ahaṁ kṛ tsnasya jagata ḥ pr ab hava ḥ pr alayastathā | | 7 . 6| |

mattaḥ par atar a ṁ nānyatki ṁcidasti dhana ṁjaya |


mayi sarvamida ṁ pro taṁ sūtre ma ṇigaṇā iva | | 7 . 7| |

raso'hamapsu kaunteya pr abhāsmi śaśisūryayo ḥ |


praṇavaḥ sarvavede ṣu śab da ḥ khe paur u ṣaṁ nṛ ṣu || 7 . 8| |

puṇyo gandha ḥ pṛ thivyā ṁ ca tejaścāsmi vib hāvasau |


jīvana ṁ sar vab hūte ṣu tapaścāsmi tapasvi ṣu || 7 . 9||

b ījaṁ māṁ sar vab hūtānā ṁ viddhi pār tha sanātanam |


b uddhirb uddhimatāmasmi tejastejasvināmaham | | 7 . 10| |

b alaṁ b alavatāṁ cāhaṁ kāmar āgavivar jitam |


dhar māvir uddho b hūte ṣu kāmo 'smi b har atar ṣab ha | | 7 . 11|

ye caiva sāttvikā b hāvā r ājasāstāmasāśca ye |


matta eveti tānviddhi na tvaha ṁ te ṣu te mayi || 7 . 12||

trib hir gu ṇamayair b hāvairebhi ḥ sar vamidaṁ jagat |


mohita ṁ nāb hijānāti māmebhya ḥ par amavyayam || 7 . 13| |

daivī hye ṣā guṇamayī mam a māyā dur atyayā |


māmeva ye prapadyante māyāmetā ṁ tar anti te || 7 . 14| |

na māṁ duṣkṛtino mū ḍhāḥ pr apadyante nar ādhamā ḥ |


māyayāpah ṛ tajñānā āsur a ṁ b hāvamāśritā ḥ | | 7 . 15| |

catur vidhā b hajante mā ṁ janāḥ suk ṛ tino'rjuna |


ārto jijñāsur arthār thī jñānī ca b har atar ṣabha | | 7 . 16||

teṣāṁ jñānī nityayukta ekabhaktir viśi ṣyate |


priyo hi jñānino 'tyar thamaha ṁ sa ca ma ma priya ḥ | | 7 . 17||

udār āḥ sar va evaite jñānī tvātmaiva me matam |


āsthita ḥ sa hi yuktātmā māmevānuttamā ṁ gatim || 7 . 18| |

b ahūnā ṁ janmanāmante j ñānavānmā ṁ p r apadyate |


vāsudeva ḥ sarvamiti sa mahātmā sudur labha ḥ | | 7 . 19||

kāmaistaistairh ṛ tajñānā ḥ prapadyante'nyadevatā ḥ |


taṁ taṁ niyamamāsthāya pr ak ṛ tyā niyatāḥ svayā || 7 . 20| |

yo yo yā ṁ yāṁ tanu ṁ b haktaḥ śr addhayār citumicchati |


tasya tasyācalā ṁ śr addhā ṁ tāmeva vidadhāmyaham | | 7 . 21||

sa tayā śr addhayā yuktastasyār ādhanamīhate |


lab hate ca tata ḥ kāmānmay aiva ḥ vihitānhitān || 7 . 22| |

antavattu phala ṁ te ṣāṁ tadb havatyalpamedhasām |


devāndevayajo yānti madb haktā yānti māmapi || 7 . 23||

avyakta ṁ vyaktimāpanna ṁ manyante māmab uddhaya ḥ |


paraṁ b hāvamajānanto mamāvyayamanuttamam | | 7 . 24| |

nāhaṁ pr akāśa ḥ sar vasya yo gamāyāsamāv ṛ taḥ |


mūḍho 'yaṁ nāb hijānāti loko māmajamavyayam || 7 . 25| |

vedāhaṁ samatītāni var tamānāni cārjuna |


b havi ṣyāṇi ca b hūtāni mā ṁ tu veda na kaścana | | 7 . 26| |

icchādve ṣasamutthena dvandvamo hena b hār ata |


sarvab hūtāni sa ṁmo haṁ sa r ge yānti par a ṁtapa | | 7 . 27| |
yeṣāṁ tvantagata ṁ pāpaṁ janānāṁ puṇyakar ma ṇām |
te dvandvamohanir muktā bhajante mā ṁ dṛ ḍhavr atā ḥ ||
7 . 28||

jarāmar aṇamokśāya māmāśr itya yatanti ye |


te b r ahma tadvidu ḥ kṛ tsnamadhyātma ṁ kar ma cākhilam | |
7 . 29||

sādhib hūtādhidaiva ṁ māṁ sādhiyajña ṁ ca ye vidu ḥ |


prayā ṇakāle'pi ca mā ṁ te vidur yuktacetasa ḥ | | 7 . 30||

arjuna uvāca |
kiṁ tad br ahma kimadhyātma ṁ ki ṁ karma pur u ṣo ttama |
adhib hūta ṁ ca ki ṁ pro ktamadhidaiva ṁ kimucyate || 8 . 1||

adhiyajña ḥ kathaṁ ko 'tr a dehe'sminmadhusūdana |


prayā ṇakāle ca katha ṁ jñeyo 'si niyatātmab hi ḥ || 8 . 2||

śrīb hagavānuvāca |

akśar a ṁ br ahma par ama ṁ svab hāvo'dhyātmamucyate |


b hūtab hāvo dbhavakar o visar ga ḥ kar masa ṁjñitaḥ || 8 . 3| |

adhib hūta ṁ kśar o b hāva ḥ pur uṣaścādhidaivatam |


adhiyajño 'hamevātr a dehe dehab h ṛ tāṁ var a || 8 . 4||

antakāle ca māmeva smar anmuktvā kalevar am |


yaḥ pr ayāti sa madb hāva ṁ yāti nāstyatr a sa ṁśayaḥ | | 8 . 5||

yaṁ yaṁ vā'pi smar anb hāva ṁ tyajatyante kalevar am |


taṁ tamevaiti kaunteya sadā tadb hāvab hāvita ḥ || 8 . 6| |

tasmātsar ve ṣu kāle ṣu māmanusmar a yudhya ca |


mayyar pitamano b uddhir māmevai ṣyasyasa ṁśayaḥ | | 8 . 7||
ab hyāsayo gayuktena cetasā nānyagāminā |
parama ṁ puruṣaṁ divyaṁ yāti pār thānucintayan | | 8 . 8| |

kavi ṁ pur āṇamanuśāsitār a ṁ


aṇo r aṇīyaṁsamanusmar edya ḥ |
sarvasya dhātār amacintyarūpa ṁ
ādityavar ṇaṁ tamasa ḥ par astāt | | 8 . 9| |

prayā ṇakāle manasā'calena


b haktyā yukto yogab alena caiva |
b hruvor madhye pr ā ṇamāveśya samyak
sa taṁ par aṁ pur u ṣamupaiti divyam | | 8 . 10||

yadakśar a ṁ vedavido vadanti


viśanti yadyatayo vītar āgā ḥ |
yadicchanto br ahmacar ya ṁ car anti
tatte pada ṁ saṁgr ahe ṇa pravakśye || 8 . 11| |

sarvadvār ā ṇi saṁyamya ma no h ṛdi nir udhya ca |


mūdhnyā| r dhāyātmana ḥ prāṇamāsthito yo gadhār a ṇām | |
8 . 12||

omityekākśara ṁ b r ahma vyāhar anmāman usmar an |


yaḥ pr ayāti tyajandeha ṁ sa yāti par amā ṁ gatim | | 8 . 13| |

ananyacetā ḥ satata ṁ yo māṁ smar ati nityaśa ḥ |


tasyāha ṁ sulab haḥ pār tha nityayuktasya yo gina ḥ | | 8 . 14| |

māmupetya punar janma du ḥkhālayamaśāśvatam |


nāpnuvanti mahātmāna ḥ sa ṁsiddhi ṁ paramāṁ gatāḥ | |
8 . 15||

āb rahmab huvanāllo kā ḥ punar āvar tino 'rjuna |


māmupetya tu kaunteya punar janma na vidyate | | 8 . 16| |
sahasr ayugapar yantamaharyad br ahma ṇo vidu ḥ |
rātr i ṁ yugasahasr āntā ṁ te'ho r ātr avido janā ḥ | | 8 . 17||

avyaktād vyaktaya ḥ sar vāḥ pr ab havantyahar āgame |


rātr yāgame pralīyante tatr aivāvyaktasa ṁjñake | | 8 . 18||

b hūtagr āma ḥ sa evāya ṁ b hūtvā b hūtvā pr alīyate |


rātr yāgame'vaśa ḥ pār tha prab havatyaharāgame || 8 . 19| |

parastasmāttu b hāvo 'nyo'vyakto'vyaktātsanātana ḥ |


yaḥ sa sar ve ṣu b hūte ṣu naśyatsu na vinaśyati | | 8 . 20||

avyakto'kśar a ityuktastamāhu ḥ par amā ṁ gatim |


yaṁ pr āpya na nivar tante taddhāma par ama ṁ mama | | 8 . 21||

pur u ṣaḥ sa par a ḥ pār tha b haktyā lab hyastvananyayā |


yasyānta ḥsthāni b hūtāni yena sar vamida ṁ tatam | | 8 . 22| |

yatr a kāle tvanāv ṛ ttimāvṛ ttiṁ caiva yo gina ḥ |


prayātā yānti ta ṁ kālaṁ vakśyāmi b har at ar ṣab ha | | 8 . 23| |

agnir jo tir aha ḥ śukla ḥ ṣaṇmāsā uttar āya ṇam |


tatr a pr ayātā gacchanti brahma b r ahmavido janā ḥ || 8 . 24| |

dhūmo r ātristathā k ṛ ṣṇaḥ ṣaṇmāsā dakśi ṇāyanam |


tatr a cāndr amasa ṁ jyo tiryogī pr āpya nivar tate || 8 . 25| |

śuklakṛ ṣṇe gatī hyete jagata ḥ śāśvate mate |


ekayā yātyanāv ṛ ttimanyayāvar tate puna ḥ || 8 . 26| |

naite sṛ tī pārtha jānanyo gī muhyati kaścana |


tasmātsar ve ṣu kāle ṣu yo gayukto b havār juna | | 8 . 27||

vede ṣu yajñe ṣu tapa ḥsu caiva


dāne ṣu yatpuṇyaphala ṁ pradi ṣṭam |
atyeti tatsar vamida ṁ viditvā
yogī par a ṁ sthānamupaiti cādyam | | 8 . 28 | |

śrīb hagavānuvāca |
idaṁ tu te guhyatama ṁ pr avakśyāmyanasūyave |
jñānaṁ vijñānasahita ṁ yajjñātvā mo kśyase'śub hāt || 9 . 1| |

rājavidyā r ājaguhya ṁ pavitr amidamuttamam |


pratyakśāvagama ṁ dhar mya ṁ susukha ṁ kar tumavyayam | |
9 . 2||

aśraddadhānā ḥ pur u ṣā dharmasyāsya para ṁtapa |


aprāpya mā ṁ nivar tante mṛtyusaṁsār avar tmani || 9 . 3| |

mayā tatamida ṁ sar vaṁ jagadavyaktamūrtinā |


matsthāni sarvab hūtāni na cāhaṁ teṣvavasthita ḥ || 9 . 4| |

na ca matsthāni b hūtāni paśya me yo gamaiśvar am |


b hūtab hṛ nna ca b hūtastho mamātmā b hūtab hāvana ḥ || 9 . 5||

yathākāśasthito nitya ṁ vāyuḥ sar vatr ago mahān |


tathā sar vā ṇi b hūtāni matsthānītyupadhār aya | | 9 . 6| |

sarvab hūtāni kaunteya pr ak ṛ tiṁ yānti māmikām |


kalpakśaye punastāni kalpādau vis ṛ jāmyaham | | 9 . 7||

prakṛ tiṁ svāmavaṣṭab hya visṛ jāmi punaḥ punaḥ |


b hūtagr āmamima ṁ kṛ tsnamavaśa ṁ pr akṛ tervaśāt || 9 . 8| |

na ca mā ṁ tān i kar mā ṇi nibadhnanti dhana ṁjaya |


udāsīnavadāsīnamasakta ṁ t eṣu kar masu | | 9 . 9| |

mayādhyakśe ṇa pr akṛ tiḥ sūyate sacar ācaram |


hetunānena kaunteya jagadviparivar tate | | 9 . 10| |
avajānanti mā ṁ mūḍhā mān u ṣīṁ tanumāśritam |
paraṁ b hāvamajānanto mama b hūtamaheśvar am || 9 . 11| |

moghāśā mo ghakar māṇo mo ghajñānā vicetasa ḥ |


rākśasīmāsurī ṁ caiva pr ak ṛtiṁ mo hinī ṁ śr itāḥ || 9 . 12| |

mahātmānast u māṁ pār tha daivī ṁ pr akṛtimāśritā ḥ |


b hajantyananyamanaso jñātvā b hūtādimavyayam || 9 . 13| |

satata ṁ kīr tayanto mā ṁ yatantaśca d ṛ ḍhavr atāḥ |


namasyantaśc a mā ṁ b haktyā nityayuktā upāsate | | 9 . 14| |

jñānayajñena cāpyanye yajanto māmupāsate |


ekatvena p ṛ thaktvena b ahudhā viśvato mukham | | 9 . 15| |

ahaṁ kr atur aha ṁ yajñaḥ svadhāhamaha m au ṣadham |


mantr o'hamahamevājyamahamagnir aha ṁ hutam | | 9 . 16| |

pitāhamasya jagato mātā dhātā pitāmaha ḥ |


vedyaṁ pavitr amo ṁkār a ṛ ksāma yajureva ca || 9 . 17||

gatirb har tā prab hu ḥ sākśī nivāsa ḥ śar aṇaṁ suhṛ t |


prab hava ḥ pralaya ḥ sthānaṁ nidhāna ṁ bījamavyayam | |
9 . 18||

tapāmyahama ha ṁ var ṣaṁ nigṛ ṇhāmyutsṛ jāmi ca |


amṛ taṁ caiva m ṛ tyuśca sadasaccāhamar juna | | 9 . 19||

traividyā mā ṁ so mapā ḥ pūtapāpā


yajñair i ṣṭvā svar gati ṁ pr ārthayante |
te pu ṇyamāsādya surendr alo ka ṁ
aśnanti divyāndivi devab hogān || 9 . 20| |

te taṁ b huktvā svar galoka ṁ viśālaṁ


kśīṇe puṇye mar tyalo ka ṁ viśanti |
evaṁ tr ayīdh ar mamanupr apannā
gatāgata ṁ kāmakāmā lab hante || 9 . 21||

ananyāścintayanto mā ṁ ye janā ḥ par yupāsate |


teṣāṁ nityāb hiyuktānā ṁ yogakśema ṁ vahāmyaham | | 9 . 22||

ye'pyanyadevatāb haktā yajante śr addhayānvitā ḥ |


te'pi māmeva kaunteya yajantyavidhipūrvakam | | 9 . 23| |

ahaṁ hi sar vayajñānā ṁ b hoktā ca pr ab hur eva ca |


na tu māmab hijānanti tattvenātaścyavanti te | | 9 . 24||

yānti devavr atā devānpit ṝ nyānti pitṛ vr atāḥ |


b hūtāni yānti b hūtejyā yānti madyājino 'pi mām | | 9 . 25||

patr a ṁ puṣpaṁ phalaṁ toyaṁ yo me b haktyā pr ayacchati |


tadahaṁ b haktyupah ṛ tamaśnāmi pr ayatātmana ḥ | | 9 . 26| |

yatkaro ṣi yadaśnāsi yajjuho ṣi dadāsi yat |


yattapasyasi kaunteya tatkur u ṣva madarpa ṇam | | 9 . 27| |

śub hāśub haphalaireva ṁ mokśyase kar mab andhanai ḥ |


saṁnyāsayo gayuktātmā vimukto māmupai ṣyasi | | 9 . 28||

samo 'ha ṁ sarvab hūte ṣu na me dve ṣyo'sti na priya ḥ |


ye b hajanti tu mā ṁ b haktyā mayi te te ṣu cāpyaham || 9 . 29||

api cetsudur ācāro b hajate māmananyab hāk |


sādhur eva sa mantavya ḥ samyagvyavasito hi sa ḥ || 9 . 30| |

kśipr a ṁ b havati dhar mātmā śaśvacchānti ṁ nigacchati |


kaunteya pr atijānīhi na me b hakta ḥ pr aṇaśyati | | 9 . 31||

māṁ hi pār tha vyapāśritya ye'pi syu ḥ pāpayo naya ḥ |


striyo vaiśyāstathā śūdr āste'pi yānti par ā ṁ gatim || 9 . 32| |
kiṁ punarbr āhma ṇāḥ puṇyā b haktā r ājar ṣayastathā |
anityamasukha ṁ lo kamima ṁ pr āpya b hajasva mām | | 9 . 33||

manmanā b ha va madb hakto madyājī mā ṁ namaskur u |


māmevai ṣyasi yuktvaivamātmāna ṁ matpa r āya ṇaḥ || 9 . 34| |

śrīb hagavānuvāca |
b hūya eva mahāb āho ś ṛ ṇu me par ama ṁ vacaḥ |
yatte'ha ṁ prīyamā ṇāya vakśyāmi hitakāmyayā || 10 . 1| |

na me vidu ḥ sur aga ṇāḥ pr ab hava ṁ na mahar ṣayaḥ |


ahamādir hi devānā ṁ maharṣīṇāṁ ca sarvaśa ḥ | | 10 . 2| |

yo māmajamanādi ṁ ca vetti lo kamaheśvar am |


asaṁmūḍhaḥ sa mar tye ṣu sar vapāpai ḥ pramucyate | | 10 . 3||

b uddhirjñānamasa ṁmo haḥ kśamā satya ṁ damaḥ śamaḥ |


sukhaṁ duḥkhaṁ b havo'b hāvo b haya ṁ cāb hayameva ca | |
10 . 4||

ahi ṁsā samatā tu ṣṭistapo dāna ṁ yaśo 'yaśa ḥ |


b havanti b hāvā b hūtānā ṁ matta eva p ṛ thagvidhā ḥ | | 10 . 5||

mahar ṣayaḥ sapta pūrve catvāro manavastathā |


madb hāvā mānasā jātā ye ṣāṁ loka imā ḥ pr ajāḥ | | 10 . 6||

etāṁ vib hūtiṁ yo gaṁ ca mama yo vetti tattvata ḥ |


so'vikampena yo gena yujyate nātr a sa ṁśayaḥ || 10 . 7| |

ahaṁ sar vasya pr ab havo matta ḥ sar vaṁ pr avar tate |


iti matvā b hajante mā ṁ b udhā b hāvasamanvitā ḥ || 10 . 8| |

maccittā madgatapr ā ṇā b o dhayanta ḥ par aspar am |


kathayantaśca mā ṁ nityaṁ tuṣyanti ca r amanti ca || 10 . 9||
teṣāṁ satatayuktānā ṁ b hajatā ṁ pr ītipūrvakam |
dadāmi b uddhiyo ga ṁ taṁ yena māmupayānti te || 10 . 10||

teṣāmevānukampār thamahamajñānaja ṁ t amaḥ |


nāśayāmyātm ab hāvastho jñānadīpena b hāsvatā | | 10 . 11| |

arjuna uvāca |

paraṁ b r ahma par a ṁ dhāma pavitr a ṁ paramaṁ b havān |


pur u ṣaṁ śāśvataṁ divyamādidevamaja ṁ vib hum || 10 . 12||

āhustvām ṛ ṣayaḥ sar ve devar ṣir nār adastathā |


asito devalo vyāsa ḥ svayaṁ caiva br avī ṣi me || 10 . 13||

sarvametadṛ taṁ manye yanmā ṁ vadasi keśava |


na hi te b hagavanvyakti ṁ vidur devā na dānavā ḥ | | 10 . 14| |

svayamevātmanātmāna ṁ vettha tva ṁ puruṣo ttama |


b hūtab hāvana b hūteśa devadeva jagatpate || 10 . 15||

vaktumar hasyaśe ṣe ṇa divyā hyātmavib hūtaya ḥ |


yāb hirvib hūtib hirlo kānimā ṁstvaṁ vyāpya ti ṣṭhasi || 10 . 16||

kathaṁ vidyāmaha ṁ yo gi ṁstvāṁ sadā paricintayan |


keṣu ke ṣu ca b hāve ṣu cintyo 'si b hagavanmayā | | 10 . 17| |

vistar e ṇātmano yo ga ṁ vib hūti ṁ ca janārdana |


b hūyaḥ kathaya t ṛptir hi śṛ ṇvato nāsti me'm ṛ tam || 10 . 18| |

śrīb hagavānuvāca |

hanta te kathayi ṣyāmi divyā hyātmavib hūtaya ḥ |


prādhānyata ḥ kuruśre ṣṭha nāstyanto vistar asya me || 10 . 19||
ahamātmā gu ḍākeśa sarvabhūtāśayasthita ḥ |
ahamādiśca madhya ṁ ca b hūtānāmanta eva ca || 10 . 20| |

ādityānāmaha ṁ vi ṣṇur jyotiṣāṁ r avir a ṁśumān |


mar īcir mar utāmasmi nakśatr ā ṇāmahaṁ śa śī || 10 . 21| |

vedānāṁ sāmavedo'smi devānāmasmi vāsava ḥ |


indriyā ṇāṁ manaścā smi b hūtānāmasmi cetanā || 10 . 22| |

rudr ā ṇāṁ śaṅkar aścāsmi vitteśo yakśar akśasām |


vasūnāṁ pāvakaścāsmi meru ḥ śikhar i ṇāmaham | | 10 . 23| |

puro dhasā ṁ ca mukhya ṁ māṁ viddhi pārtha b ṛ haspatim |


senānīnāmaha ṁ skanda ḥ sar asāmasmi sāgar a ḥ | | 10 . 24| |

mahar ṣīṇāṁ bhṛ gur aha ṁ gir āmasmyekamakśar am |


yajñānā ṁ japayajño'smi sthāvar ā ṇāṁ himālaya ḥ || 10 . 25| |

aśvattha ḥ sar vav ṛ kśāṇāṁ devar ṣīṇāṁ ca nār ada ḥ |


gandhar vā ṇāṁ citr ar atha ḥ siddhānā ṁ kapilo muni ḥ ||
10 . 26||

uccai ḥśr avasamaśvānā ṁ viddhi māmam ṛto db havam |


air āvata ṁ gajendr ā ṇāṁ narāṇāṁ ca nar ādhipam || 10 . 27||

āyudhānāmah a ṁ vajr aṁ dhenūnāmasmi kāmadhuk |


prajanaścāsmi kandar pa ḥ sar pāṇāmasmi vāsuki ḥ | | 10 . 28| |

anantaścāsmi nāgānā ṁ var uṇo yādasāmaham |


pitṛ ṇāmar yamā cāsmi yama ḥ saṁyamatā maham | | 10 . 29| |

prahlādaścāsmi daityānā ṁ kālaḥ kalayatāmaham |


mṛ gāṇāṁ ca mṛ gendro'haṁ vainateyaśca pakśi ṇām || 10 . 30| |

pavana ḥ pavatāmasmi r āma ḥ śastr ab hṛ tāmaham |


jhaṣāṇāṁ mak ar aścāsmi sro tasāmasmi jāhnavī || 10 . 31| |

sargāṇāmādirantaśca madh ya ṁ caivāhamar juna |


adhyātmavidyā vidyānā ṁ vādaḥ pr avadatāmaham | | 10 . 32||

akśar ā ṇāmakāro 'smi dvandva ḥ sāmāsikasya ca |


ahamevākśaya ḥ kālo dhātā'ha ṁ viśvato mukha ḥ || 10 . 33| |

mṛ tyuḥ sar vahar aścāhamudb havaśca b havi ṣyatām |


kīr ti ḥ śr īr vākca nār ī ṇāṁ smṛtir medhā dhṛ tiḥ kśamā ||
10 . 34||

bṛ hatsāma tathā sāmnā ṁ gā yatr ī chandasāmaham |


māsānāṁ mār gaśīr ṣo'hamṛ tūnāṁ kusumākar a ḥ | | 10 . 35| |

dyutaṁ chalayatāmasmi tejastejasvināmaham |


jayo'smi vyavasāyo 'smi sattva ṁ sattvavatāmaham | | 10 . 36||

vṛṣṇīnāṁ vāsudevo 'smi pā ṇḍavānāṁ dh anaṁjayaḥ |


munīnāmapyaha ṁ vyāsaḥ kavīnāmuśanā kavi ḥ | | 10 . 37| |

daṇḍo damayatāmasmi nītir asmi jigī ṣatām |


maunaṁ caivāsmi guhyānā ṁ jñānaṁ jñānavatāmaham ||
10 . 38||

yaccāpi sarvab hūtānā ṁ b ījaṁ tadahamar juna |


na tadas ti vinā yatsyānmayā b hūta ṁ car ācar am || 10 . 39| |

nānto 'sti mama divyānā ṁ vib hūtīnā ṁ paraṁtapa |


eṣa tūddeśataḥ pro kto vib hūter vistaro mayā || 10 . 40||

yadyadvib hūtimatsattva ṁ śr īmadūr jitameva vā |


tattadevāvagaccha tva ṁ mama tejo ṁśasaṁb havam || 10 . 41||

athavā b ahunaitena ki ṁ jñātena tavārjuna |


vi ṣṭab hyāhamida ṁ kṛ tsnamekā ṁśena sthito jagat || 10 . 42| |

arjuna uvāca |
madanugr ahāya par ama ṁ guhyamadhyātmasa ṁjñitam |
yattvayokta ṁ vacastena moho 'ya ṁ vigato mama | | 11 . 1| |

b havāpyayau hi b hūtānā ṁ śr utau vis tar aśo mayā |


tvatta ḥ kamalapatr ākśa māhātmyamapi cāvyayam || 11 . 2||

evametadyathāttha tvamāt māna ṁ par ameśvar a |


draṣṭumicchāmi te r ūpamaiśvar a ṁ pur uṣo ttama || 11 . 3| |

manyase yadi tacchakya ṁ mayā dr a ṣṭumiti pr ab ho |


yogeśvar a tato me tva ṁ darśayātmānama vyayam || 11 . 4||

śrīb hagavānuvāca |

paśya me pār tha r ūpā ṇi śataśo 'tha sahasr aśa ḥ |


nānāvidhāni divyāni nānāvar ṇākṛ tīni ca || 11 . 5||

paśyādityānvasūnr udr ānaśvinau mar utastathā |


b ahūnyadṛ ṣṭapūr vā ṇi paśyāścar yā ṇi b hārata | | 11 . 6||

ihaikas thaṁ jagatk ṛ tsnaṁ paśyādya sacarācar am |


mama dehe gu ḍākeśa yaccānyad dr a ṣṭumicchasi | | 11 . 7| |

na tu mā ṁ śa kyase dr a ṣṭumanenaiva svacakśu ṣā |


divyaṁ dadāmi te cakśu ḥ paśya me yo gamaiśvar am || 11 . 8||

saṁjaya uvāca |

evamuktvā tato r ājanmahāyo geśvaro hari ḥ |


darśayāmāsa pār thāya par ama ṁ r ūpamaiśvar am || 11 . 9| |

anekavaktr anayanamanekādb hutadar śanam |


anekadivyāb har a ṇaṁ divyāneko dyatāyudham | | 11 . 10| |

divyamālyāmb ar adhar a ṁ divyagandhānulepanam |


sarvāścar yamaya ṁ devamananta ṁ viśvato mukham || 11 . 11||

divi sūr yasahasr asya b havedyugapadutthitā |


yadi b hā ḥ sadṛ śī sā syādb hāsastasya mahā tmana ḥ | | 11 . 12| |

tatr aikastha ṁ jagatkṛ tsnaṁ pr avib haktamanekadhā |


apaśyaddevadevasya śar īr e pā ṇḍavastadā || 11 . 13| |

tataḥ sa vismayāvi ṣṭo hṛ ṣṭaro mā dhana ṁjayaḥ |


praṇamya śir asā deva ṁ kṛ tāñjalir ab hā ṣata || 11 . 14| |

arjuna uvāca |

paśyāmi devāṁstava deva dehe


sarvāṁstathā b hūtaviśe ṣasaṅghān |
brahmā ṇamīśaṁ kamalāsanastha ṁ
ṛ ṣīṁśca sar vānur agā ṁśca divyān | | 11 . 15| |

anekab āhūdaravaktr anetr a ṁ


paśyāmi tvā ṁ sar vato'nantar ūpam |
nāntaṁ na ma dhya ṁ na punastavādi ṁ
paśyāmi viśveśvar a viśvarūpa || 11 . 16| |

kir ī ṭinaṁ gadinaṁ cakri ṇaṁ ca


tejo r āśi ṁ sar vato dīptimantam |
paśyāmi tvā ṁ dur nir īkśya ṁ samantād
dīptānalār kadyutima pr ameyam | | 11 . 17| |

tvamakśar a ṁ par ama ṁ veditavya ṁ


tvamasya viśvasya par a ṁ nidhānam |
tvamavyaya ḥ śāśvatadhar mago ptā
sanātanastva ṁ pur u ṣo mato me || 11 . 18| |
anādimadhyāntamanantavī r yam
anantab āhu ṁ śaśisūryanetram |
paśyāmi tvā ṁ dīptahutāśavaktr a ṁ
svatejasā viśvamida ṁ tapantam | | 11 . 19||

dyāvāp ṛ thivyor idamantar a ṁ hi


vyāpta ṁ tvayaikena diśaśca sar vā ḥ |
dṛṣṭvādb huta ṁ r ūpamugr aṁ tavedaṁ
lokatr aya ṁ pravyathita ṁ mahātman | | 11 . 20||

amī hi tvā ṁ sur asa ṅghā viśanti


kecidb hītā ḥ pr āñjalayo g ṛ ṇanti |
svastītyuktvā mahar ṣisiddhasa ṅghāḥ
stuvanti tvā ṁ stutib hi ḥ puṣkalāb hi ḥ || 11 . 21||

rudr ādityā vasavo ye ca sādhyā


viśveśvinau mar utaśco ṣmapāśca |
gandhar vayakśāsur asiddhasa ṅghā
vīkśante tvā ṁ vismitāścaiva sar ve || 11 . 22| |

rūpaṁ mahatte b ahuvaktranetr a ṁ


mahāb āho b ahub āhūrupādam |
b ahūdar a ṁ b ahuda ṁṣṭr ākarāla ṁ
dṛṣṭvā lokāḥ pr avyathitāstathāham | | 11 . 23||

nab haḥspṛ śaṁ dīptamanekavar ṇaṁ


vyāttānana ṁ dīptaviśālanetr am |
dṛṣṭvā hi tvāṁ pr avyathitāntar ātmā
dhṛ tiṁ na vindāmi śama ṁ ca vi ṣṇo || 11 . 24| |

daṁṣṭr ākar ālāni ca te mukhāni


dṛṣṭvaiva kālānalasannib hāni |
diśo na jāne na lab he ca śarma
prasīda deveśa jagannivāsa | | 11 . 25||
amī ca tvā ṁ dhṛ tar āṣṭr asya putr ā ḥ
sarve sahaivāvanipālasa ṅghai ḥ |
b hīṣmo dro ṇaḥ sūtaputr astathāsau
sahāsmadīyairapi yo d hamukhyai ḥ | | 11 . 26| |

vaktr ā ṇi te tvar amā ṇā viśanti


daṁṣṭr ākar ālāni b hayānakāni |
kecidvilagnā daśanāntar e ṣu
saṁdṛ śyante cūr ṇitair uttamā ṅgai ḥ || 11 . 27| |

yathā nadīnā ṁ b ahavo'mbuvegā ḥ


samudr amevāb himukhā dr avanti |
tathā tavāmī nar alo kavīr ā
viśanti vaktr āṇyab hivijvalanti || 11 . 28||

yathā pr adīpta ṁ jvalana ṁ pataṅgā


viśanti nāśāya sam ṛ ddhavegāḥ |
tathaiva nāśāya viśanti lokā ḥ
tavāpi vaktr āṇi samṛ ddhavegā ḥ | | 11 . 29| |

lelihyase gr asamāna ḥ sama ntāt


lokānsamagr ānvadanair jvaladb hi ḥ |
tejo b hir āpūr ya jagatsamagra ṁ
b hāsastavo gr āḥ pr atapanti vi ṣṇo || 11 . 30| |

ākhyāhi me ko b havānugr ar ūpo


namo 'stu te devavar a pr asīda |
vijñātumicchāmi b havantamādya ṁ
na hi pr ajānāmi tava pr av ṛ ttim || 11 . 31||

śrīb hagavānuvāca |

kālo 'smi lokakśayak ṛ tpr avṛddho


lokānsamāhar tumiha pr av ṛttaḥ |
ṛ te'pi tvā ṁ na b havi ṣyanti sar ve
ye'vasthitā ḥ pr atyanīke ṣu yo dhāḥ || 11 . 32| |

tasmāttvamut ti ṣṭha yaśo lab hasva


jitvā śatr ūn bhu ṅkśva r ājya ṁ samṛ ddham |
mayaivaite nihatā ḥ pūr vameva
nimitta mātr aṁ b hava savyasācin || 11 . 33| |

dro ṇaṁ ca b hīṣmaṁ ca jayadr atha ṁ ca


kar ṇaṁ tathānyānapi yo dhavīr ān |
mayā hatā ṁst vaṁ jahi māvyathi ṣṭhā
yudhyasva jetāsi r a ṇe sapatnān | | 11 . 34||

saṁjaya uvāca |

etacchr utvā vacana ṁ keśavasya


kṛ tāñjalir vepamāna ḥ kir īṭī |
namask ṛ tvā bhūya evāha k ṛṣṇaṁ
sagadgada ṁ bhītab hīta ḥ pr aṇamya | | 11 . 35| |

arjuna uvāca |

sthāne h ṛ ṣīkeśa tava pr akīr tyā


jagatpr ah ṛ ṣyatyanur ajyate ca |
rakśāṁsi b hītāni diśo dr avanti
sarve namasyanti ca siddhasa ṅghāḥ | | 11 . 36||

kasmācca te na namer anmahātman


garīyase br ahma ṇo 'pyādikar tr e |
ananta deveśa jagannivāsa
tvamakśar a ṁ sadasattatpar a ṁ yat || 11 . 37| |

tvamādideva ḥ puru ṣaḥ pur āṇaḥ


tvamasya viśvasya par a ṁ nidhānam |
vettāsi vedyaṁ ca par a ṁ ca dhāma
tvayā tata ṁ viśvamanantar ūpa || 11 . 38| |
vāyuryamo'gnir var u ṇaḥ śaśāṅkaḥ
prajāpatistva ṁ pr apitāmahaśca |
namo namaste'stu sahasr ak ṛtvaḥ
punaśca b hūyo 'pi namo namaste || 11 . 39| |

namaḥ pur astādatha p ṛ ṣṭhataste


namo 'stu te sar vata eva sar va |
anantavīr yāmitavikr amastva ṁ
sarvaṁ samāpno ṣi tato'si sar va ḥ | | 11 . 40| |

sakheti matvā pr asab ha ṁ yadukta ṁ


he kṛ ṣṇa he yādava he sakheti |
ajānatā mahimāna ṁ tavedaṁ
mayā pr amādātpr a ṇayena vā'pi | | 11 . 41||

yaccāvahāsār thamasatk ṛ to'si


vihār aśayyāsanab ho j ane ṣu |
eko 'thavāpyacyuta tatsamakśa ṁ
tatkśāmaye tvāmahamapr ameyam || 11 . 42| |

pitāsi lo kasya car ācar asya


tvamasya pūjyaśca gur ur gar īyān |
na tvatsamo 'styab hyadhika ḥ kuto'nyo
lokatr aye'pyapr atimapr ab hāva | | 11 . 43||

tasmātpr a ṇamya pr a ṇidhāya kāya ṁ


pr asādaye tvāmahamīśamī ḍ yam |
piteva putr asya sakheva sakhyu ḥ
priyaḥ priyāyār hasi deva so ḍhum | | 11 . 44| |

adṛṣṭapūr vaṁ hṛ ṣito'smi d ṛṣṭvā


b hayena ca pravyathita ṁ mano me |
tadeva me darśaya deva r ūpa ṁ
prasīda deveśa jagannivāsa | | 11 . 45||
kir ī ṭinaṁ gadinaṁ cakr ahasta ṁ
icchāmi tvā ṁ dr aṣṭumahaṁ tathaiva |
tenaiva r ūpe ṇa caturb hujena
sahasr ab āho bhava viśvamūr te || 11 . 46||

śrīb hagavānuvāca |

mayā pr asannena tavār juneda ṁ


rūpaṁ par aṁ dar śitamātmayo gāt |
tejo maya ṁ viśvamanantamā dya ṁ
yanme tvadanyena na d ṛ ṣṭapūr vam || 11 . 47||

na veda yajñādhyayanair na dānai ḥ


na ca kriyāb hir na tapo b hir ugr ai ḥ |
evaṁr ūpaḥ śakya aha ṁ nṛloke
draṣṭuṁ tvadanyena kur upr avīr a | | 11 . 48| |

mā te vyathā mā ca vimū ḍhab hāvo


dṛṣṭvā r ūpa ṁ ghor amīd ṛ ṅmamedam |
vyapetab hīḥ pr ītamanā ḥ punastva ṁ
tadeva me r ūpamida ṁ pr apaśya || 11 . 49||

saṁjaya uvāca |

ityar juna ṁ vāsudevastatho ktvā


svakaṁ r ūpaṁ dar śayāmāsa b hūya ḥ |
āśvāsayāmāsa ca b hītamena ṁ
b hūtvā puna ḥ saumyavapurmahātmā | | 11 . 50||

arjuna uvāca |

dṛṣṭvedaṁ mānuṣaṁ r ūpaṁ tava saumya ṁ janār dana |


idānīmasmi saṁvṛ ttaḥ sacetāḥ pr akṛ tiṁ gataḥ | | 11 . 51| |

śrīb hagavānuvāca |
sudur dar śamida ṁ r ūpaṁ dṛṣṭvānasi yanmama |
devā apyasya r ūpasya nitya ṁ dar śanakā ṅkśi ṇaḥ || 11 . 52| |

nāhaṁ vedairna tapasā na dānena na cejyayā |


śakya eva ṁvidho dr a ṣṭuṁ dṛ ṣṭavānasi mā ṁ yathā | | 11 . 53||

b haktyā tvananyayā śakya ahameva ṁvidho 'rjuna |


jñātu ṁ dr aṣṭuṁ ca tatvena pr ave ṣṭuṁ ca par a ṁtapa | |
11 . 54||

matkar mak ṛ nmatpar amo madb hakta ḥ saṅgavar jit aḥ |


nirvair a ḥ sarvab hūte ṣu yaḥ sa māmeti pāṇḍava | | 11 . 55| |

arjuna uvāca |
evaṁ satatayuktā ye b haktāstvā ṁ par yupāsate |
ye cāpyakśar amavyakta ṁ teṣāṁ ke yo gavittamā ḥ | | 12 . 1| |

śrīb hagavānuvāca |

mayyāveśya mano ye mā ṁ nityayuktā upāsate |


śraddhayā parayo petā ḥ te me yuktatamā matā ḥ | | 12 . 2| |

ye tvakśar amanir deśya ṁ avyakta ṁ paryupāsate |


sarvatr agamaci ṁtyaṁca kūṭasthaṁ acalaṁdhr uvam || 12 . 3||

saṁniyamyendriyagr āma ṁ sar vatr a samab uddhayā ḥ |


te pr āpnuvanti māmeva sarvab hūtahite ratā ḥ | | 12 . 4||

kle śo'dhikataraste ṣāṁ avyaktāsaktacetasām | |


avyaktāhi gatir du ḥkhaṁ dehavadb hir avāpyate || 12 . 5| |

ye tu sar vā ṇi kar mā ṇi mayi sa ṁnyasya matpar a ḥ |


ananyenaiva yo gena mā ṁ dhyāyanta upāsate || 12 . 6||
teṣāmahaṁ sa muddhar tā m ṛtyusaṁsār asāgar āt |
b havāmi na ci r ātpār tha mayyāveśitacetasām | | 12 . 7||

mayyeva mana ādhatsva ma yi b uddhi ṁ niveśaya |


nivasi ṣyasi mayyeva ata ūrdhva ṁ na saṁ śayaḥ | | 12 . 8| |

athacitta ṁ samādhātu ṁ na śakno ṣi mayi sthir am |


ab hyāsayo gena tato māmicchāptu ṁ dhanaṁjaya || 12 . 9| |

ab hyāse'pyasamar tho'si matkar mapar amo b hava |


madar thamapi kar mā ṇi kurvansiddhimavāpsyasi || 12 . 10| |

athaitadapyaśakto'si kar tu ṁ madyo gamāśr ita ḥ |


sarvakar maphalatyāga ṁ tataḥ kur u yatātmavān | | 12 . 11| |

śreyo hi jñānamab hyāsājjñānāddhyāna ṁ viśi ṣyate |


dhyānātkar maphalatyāgastyāgācchā ṁtir anantar am | | 12 . 12||

adve ṣṭā sar vab hūtānā ṁ maitr a ḥ kar u ṇa eva ca |


nirmamo nir aha ṅkār aḥ samadu ḥkhasukha ḥ kśamī || 12 . 13||

saṁtuṣṭaḥ sat ataṁ yo gī yatātmā d ṛ ḍhaniścaya ḥ |


mayyar pitamano b uddhir yo madb hakta ḥ sa me pr iya ḥ ||
12 . 14||

yasmānno dvijate lo ko lo kānno dvijate ca ya ḥ |


har ṣāmar ṣab hayo dvegair mukto ya ḥ sa ca me pr iya ḥ ||
12 . 15||

anapekśa ḥ śucir dakśa udāsīno gatavyatha ḥ |


sarvār amb hapar ityāgī yo madb hakta ḥ sa me pr iya ḥ || 12 . 16||

yo na hṛ ṣyati na dve ṣṭi na śo cati na kāṅkśati |


śub hāśub haparityāgī b haktimānya ḥ sa me priya ḥ || 12 . 17| |
samaḥ śatr au ca mitr e ca tathā mānāpamā nayo ḥ |
śīto ṣṇasukhadu ḥkhe ṣu samaḥ saṅgavivar jita ḥ | | 12 . 18||

tulyanindāstutir maunī sa ṁtuṣṭo yena kenacit |


aniketa ḥ sthiramatirb haktimānme priyo nar a ḥ || 12 . 19| |

ye tu dhar myām ṛ tamida ṁ yatho kta ṁ par yupāsate |


śraddadhānā matpar amā b haktāste'tīva me priyā ḥ | | 12 . 20||

arjuna uvāca |
prakṛ tiṁ pur uṣaṁ caiva kśetr a ṁ kśetr ajñameva ca |
etadveditumicchāmi jñāna ṁ jñeyaṁ ca keśava | | 13 . 1||

śr īb hagavānuvāca |

idaṁ śar īr aṁ kaunteya kśetr amityab hidhīyate |


etadyo vetti ta ṁ pr āhu ḥ kśetr ajña iti tadvida ḥ || 13 . 2| |

kśetr ajña ṁ cāpi mā ṁ viddhi sarvakśetre ṣu b hār ata |


kśetr akśetr ajñayor jñāna ṁ yattajjñāna ṁ m ataṁ mama | |
13 . 3||

tatkśetr a ṁ yacca yādṛ kca yadvikār i yataśca yat |


sa ca yo yatprab hāvaśca tatsamāsena me ś ṛ ṇu | | 13 . 4||

ṛ ṣib hir b ahudhā gīta ṁ chando b hir vividhai ḥ pṛ thak |


brahmasūtr apadaiścaiva hetumadb hir viniścitai ḥ || 13 . 5| |

mahāb hūtānyaha ṁkār o b uddhir avyaktameva ca |


indriyā ṇi daśaika ṁ ca paṁca cendriyagocar ā ḥ | | 13 . 6| |

icchā dve ṣaḥ sukha ṁ duḥkhaṁ saṁghātaś cetanā dh ṛ tiḥ |


etatkśetr a ṁ samāsena savikār amudāh ṛ tam | | 13 . 7||

amānitvamadamb hitvamahi ṁsā kśāntir ār javam |


ācār yo pāsanaṁ śauca ṁ sthairyamātmavinigr aha ḥ || 13 . 8||

indriyār the ṣu vair āgyamanaha ṁkār a eva ca |


janmam ṛ tyujar āvyādhidu ḥkhado ṣānudar śanam | | 13 . 9| |

asaktir anab hi ṣvaṅgaḥ putr adār ag ṛ hādi ṣu |


nityaṁ ca samacittatvami ṣṭāni ṣṭopapatti ṣu || 13 . 10| |

mayi cānanyayo gena b haktir avyab hicāri ṇī |


viviktadeśasevitvamar atir janasa ṁsadi | | 13 . 11||

adhyātmajñān anityatva ṁ tattvajñānār thadar śanam |


etajjñānamiti pro ktamajñāna ṁ yadato 'nyathā | | 13 . 12| |

jñeyaṁ yattatpr avakśyāmi yajjñātvā'm ṛ tamaśnute |


anādimatpar aṁ br ahma na sattannāsaduc yate | | 13 . 13| |

sarvata ḥ pāṇipādaṁ tatsar vato 'kśiśiro mukham |


sarvata ḥ śr utimallo ke sarvamāv ṛ tya ti ṣṭhati || 13 . 14||

sarvendriyagu ṇāb hāsa ṁ sar vendriyavivar jitam |


asakta ṁ sar vab h ṛccaiva nirgu ṇaṁ guṇab ho ktṛ ca || 13 . 15| |

b ahir antaśca b hūtānāmacara ṁ car ameva ca |


sūk śmatvāttadavijñeya ṁ dūr astha ṁ cāntike ca tat || 13 . 16||

avib hakta ṁ ca b hūte ṣu vib haktamiva ca sthitam |


b hūtab har tṛ ca tajjñeya ṁ grasi ṣṇu pr ab havi ṣṇu ca || 13 . 17||

jyoti ṣāmapi tajjyo tistamasa ḥ par amucyate |


jñānaṁ jñeyaṁ jñānagamya ṁ hṛ di sar vasya vi ṣṭhitam ||
13 . 18||

iti kśetr a ṁ tathā jñāna ṁ jñeyaṁ co ktaṁ sanāsata ḥ |


madb hakta etadvijñāya madb hāvāyo papadyate | | 13 . 19| |
prakṛ tiṁ pur uṣaṁ caiva vidyanādi ub hāvapi |
vikār ā ṁśca gu ṇāṁścaiva viddhi pr ak ṛ tisaṁb havān || 13 . 20||

kāryakār a ṇakar tṛ tve hetu ḥ pr akṛ tir ucyate |


pur u ṣaḥ sukhadu ḥkhānāṁ b hoktṛ tve hetur ucyate || 13 . 21||

pur u ṣaḥ pr ak ṛtistho hi b hu ṅkte pr ak ṛ tijāngu ṇān |


kāraṇaṁ guṇasaṅgo'sya sadasadyo nijanmasu | | 13 . 22||

upadr a ṣṭānumantā ca b har tā b ho ktā maheśvar a ḥ |


paramātmeti cāpyukto dehe'sminpur u ṣaḥ par aḥ | | 13 . 23| |

ya eva ṁ vetti pur u ṣaṁ pr akṛ tiṁ ca gu ṇaiḥ saha |


sarvathā var tamāno 'pi na sa b hūyo'b hijāyate || 13 . 24||

dhyānenātmani paśyanti kecidātmānamātmanā |


anye sā ṅkhyena yo gena karmayo gena cāpar e || 13 . 25||

anye tvevamajānant aḥ śr utvānyeb hya upāsate |


te'pi cātitar antyeva m ṛ tyuṁ śr utipar āya ṇāḥ | | 13 . 26||

yāvatsa ṁjāyate ki ṁcitsattva ṁ sthāvar aja ṅgamam |


kśetr akśetr ajñasa ṁyo gāttadviddhi b har atar ṣab ha | | 13 . 27||

samaṁ sar ve ṣu b hūte ṣu ti ṣṭhantaṁ par ameśvar am


vinaśyatsvavinaśyanta ṁ yaḥ paśyati sa paśyati | | 13 . 28| |

samaṁ paśyanhi sar vatr a samavasthitamīśvar am |


na hinastyātmanātmāna ṁ ta to yāti par ā ṁ gatim | | 13 . 29| |

prakṛ tyaiva ca kar mā ṇi kr iyamā ṇāni sarvaśa ḥ |


yaḥ paśyati tathātmānamak ar tār a ṁ sa paśyati | | 13 . 30| |

yadā b hūtap ṛ thagb hāvamekasthamanupaś yati |


tata eva ca vistār a ṁ br ahma sa ṁpadyate tadā | | 13 . 31||

anāditvānnir gu ṇatvātpar amātmāyamavyaya ḥ |


śarīr astho'pi kaunteya na kar o ti na lipyate || 13 . 32||

yathā sar vagata ṁ saukśmyādākāśa ṁ no palipyate |


sarvatr āvasthito dehe tathātmā no palipyate || 13 . 33||

yathā pr akāśayatyeka ḥ kṛ tsnaṁ lo kamima ṁ r avi ḥ |


kśetr a ṁ kśetrī tathā k ṛ tsnaṁ pr akāśayati b hār ata || 13 . 34||

kśetr akśetr ajñayor evamantar a ṁ jñānacakśu ṣā |


b hūtapr akṛ timo kśa ṁ ca ye vidur yānti te par am | | 13 . 35| |

śrīb hagavānuvāca |

paraṁ b hūyaḥ pr avakśyāmi jñānānā ṁ jñā namuttamam |


yajjñātvā munaya ḥ sar ve par ā ṁ siddhimito gatā ḥ | | 14 . 1| |

idaṁ jñānamupāśritya mama sādhar myamāgatā ḥ |


sarge'pi nopajāyante pr alaye na vyathanti ca || 14 . 2||

mama yo nir mahad b r ahma tasmingarb ha ṁ dadhāmyah am |


saṁb havaḥ sar vab hūtānā ṁ tato b havati bhār ata || 14 . 3| |

sarvayo ni ṣu kaunteya mūr taya ḥ saṁb havanti yā ḥ |


tāsāṁ b r ahma mahadyo nir aha ṁ b ījapr adaḥ pitā || 14 . 4| |

sattva ṁ r ajastama iti gu ṇāḥ pr ak ṛ tisamb havā ḥ |


nib adhnanti mahāb āho dehe dehinamavyayam || 14 . 5| |

tatr a sattva ṁ nir malatvātprakāśakamanā mayam |


sukhasa ṅgena b adhnāti jñānasa ṅgena cānagha || 14 . 6| |

rajo r āgātmaka ṁ viddhi tṛ ṣṇāsaṅgasamu db havam |


tannib adhnāti kaunteya karmasa ṅgena dehinam || 14 . 7| |

tamastvajñāna ja ṁ viddhi mo hana ṁ sar vadehinām |


pramādālasyanidr āb histannib adhnāti b hār ata || 14 . 8||

sattva ṁ sukhe sa ṁjayati r aja ḥ kar ma ṇi b hār ata |


jñānamāv ṛ tya tu tama ḥ pramāde sa ṁjayatyuta || 14 . 9| |

rajastamaścābhib hūya sattva ṁ b havati b hār ata |


rajaḥ sattvaṁ tamaścaiva tama ḥ sattvaṁ r ajastathā | | 14 . 10||

sarvadvāre ṣu dehe'sminpr akāśa upajāyate |


jñānaṁ yadā tadā vidyādviv ṛ ddhaṁ sattvamityuta || 14 . 11||

lob haḥ pr avṛ ttir ār amb ha ḥ kar maṇāmaśam a ḥ spṛ hā |


rajasyetāni jāyante viv ṛ ddhe b har atar ṣabha | | 14 . 12||

aprakāśo 'pr av ṛ ttiśca pr amādo mo ha eva ca |


tamasyetāni jāyante viv ṛ ddhe kur unandana | | 14 . 13||

yadā sattve prav ṛ ddhe tu pralaya ṁ yāti dehab hṛ t |


tado ttamavidā ṁ lo kānamalānpr atipadyate || 14 . 14||

rajasi pr alaya ṁ gatvā kar masa ṅgiṣu jāyate |


tathā pr alīnastamasi mū ḍhayo ni ṣu jāyate | | 14 . 15||

karma ṇaḥ sukṛ tasyāhu ḥ sāttvika ṁ nir mala ṁ phalam |


rajasastu phala ṁ duḥkhama jñāna ṁ tamas aḥ phalam ||
14 . 16||

sattvātsa ṁjāyate jñāna ṁ r ajaso lob ha eva ca |


pramādamo hau tamaso b havato 'jñānameva ca || 14 . 17| |

ūrdhva ṁ gacchanti sattvasthā madhye ti ṣṭhanti r ājasā ḥ |


jaghanyagu ṇavṛ ttisthā adho gacchanti tāmasā ḥ | | 14 . 18| |
nānyaṁ guṇeb hyaḥ kar tār a ṁ yadā dr a ṣṭānupaśyati |
guṇeb hyaśca par a ṁ vetti madb hāva ṁ so'dhigacchati ||
14 . 19||

guṇānetānatītya tr īndehī dehasamudb havān |


janmam ṛ tyujar ādu ḥkhair vimukto'm ṛ tamaśnute || 14 . 20| |

ar juna uvāca |

kair li ṅgaistr īngu ṇānetānatīto b havati pr ab ho |


kimācār a ḥ kathaṁ caitāṁstrīngu ṇānativartate || 14 . 21||

śr īb hagavānuvāca |

prakāśa ṁ ca pr avṛ tti ṁ ca mo hameva ca pā ṇḍava |


ta dve ṣṭi saṁpr avṛ ttāni na nivṛ ttāni kā ṅkśati || 14 . 22||

udāsīnavadāsīno gu ṇairyo na vicālyate |


guṇā var tanta ityeva yo'vati ṣṭhati ne ṅgate || 14 . 23| |

samadu ḥkhas ukha ḥ svasthaḥ samalo ṣṭāśmakāṁcanaḥ |


tuly apriyāpriyo dhīr astulyanindātmasa ṁstuti ḥ || 14 . 24||

mānāpamānay o stulyastulyo mitr āripakśayo ḥ |


sarvār amb hapar ityāgī gu ṇātītaḥ sa ucyate || 14 . 25| |

māṁ ca yo'vyab hicāre ṇa b haktiyo gena sevate |


sa gu ṇānsama tītyaitānbr ahmab hūyāya kalpate || 14 . 26| |

brahma ṇo hi pr ati ṣṭhāhamam ṛ tasyāvyayasya ca |


śāśvatasya ca dhar masya sukhasyaikāntikasya ca || 14 . 27| |

śrīb hagavānuvāca |
ūrdhvamūlamadha ḥśākham aśvattha ṁ pr āhur avyayam |
chandāṁsi yasya par ṇāni yasta ṁ veda sa vedavit | | 15 . 1||

adhaśco r dhvaṁ pr asṛ tāstasya śākhā


guṇapr av ṛ ddhā vi ṣayapr avālā ḥ |
adhaśca mūlānyanusa ṁtatā ni
kar mānub andhīni manu ṣyalo ke || 15 . 2||

na r ūpamasyeha tatho palabhyate


nānto na cādir na ca sa ṁpr ati ṣṭhā |
aśvatthamena ṁ suvir ū ḍhamūlaṁ
asaṅgaśastr e ṇa dṛ ḍhena chittvā | | 15 . 3||

tataḥ padaṁ tatparimār gitavya ṁ


yasmingatā na nivar tanti b hūya ḥ |
tameva cādyaṁ pur u ṣaṁ prapadye |
yataḥ pravṛ tti ḥ pr asṛ tā pur ā ṇī || 15 . 4||

nirmānamo hā jitasa ṅgado ṣā


adhyātmanityā viniv ṛ ttakāmā ḥ |
dvandvairvimuktā ḥ sukhadu ḥkhasaṁjñai ḥ
gacchantyamū ḍhāḥ padamavyaya ṁ tat | | 15 . 5| |

na tadb hāsayate sūr yo na śaśā ṅko na pāvaka ḥ |


yadgatvā na nivar ta ṁte taddhāma par ama ṁ mama | | 15 . 6||

mamaivā ṁśo jīvalo ke jīvab hūta ḥ sanātana ḥ |


manaḥṣaṣṭhān īndriyā ṇi pr ak ṛ tisthāni kar ṣati || 15 . 7||

śarīr a ṁ yadavāpno ti yaccāpyutkr āmatīśvar a ḥ |


gṛ hitvaitāni sa ṁyāti vāyurga ṁdhānivāśayāt || 15 . 8||

śrotr a ṁ cakśuḥ spar śana ṁ ca r asana ṁ ghrāṇameva ca |


adhi ṣṭhāya manaścāya ṁ vi ṣayānupasevate || 15 . 9||

utkr āmanta ṁ sthita ṁ vā'pi b hu ṁjānaṁ vā guṇānvitam |


vimū ḍhā nānupaśyanti paśyanti jñānacakśu ṣaḥ || 15 . 10| |

yatanto yo ginaścaina ṁ paśyantyātmanyavasthitam |


yatanto 'pyak ṛtātmāno naina ṁ paśyaṁtyacetasa ḥ || 15 . 11| |

yadādityagataṁ tejo jagadbhāsayate'khil am |


yaccandr amasi yaccāgnau tattejo viddhi māmakam | | 15 . 12||

gāmāviśya ca b hūtāni dhār ayāmyahamo jasā |


puṣṇāmi cau ṣadhīḥ sar vāḥ so mo b hūtvā rasātmaka ḥ | |
15 . 13||

ahaṁ vaiśvānar o b hūtvā prā ṇināṁ dehamāśr ita ḥ |


prāṇāpānasamāyukta ḥ pacāmyanna ṁ cat ur vid ham || 15 . 14||

sarvasya cāhaṁ hṛ di sannivi ṣṭo


mattaḥ smṛ tir jñānamapo hana ṁca |
vedaiśca sar vair ahameva vedyo
vedāntakṛ dvedavideva cāham | | 15 . 15| |

dvāvimau puru ṣau lo ke kśar aścākśar a eva ca |


kśar aḥ sarvāṇi b hūtāni kū ṭastho 'kśar a ucyate || 15 . 16||

uttama ḥ pur uṣastvanya ḥ par amātmetyudhāh ṛ taḥ |


yo lo katr ayamāviśya b ib har tyavyaya īśvara ḥ | | 15 . 17||

yasmātkśar amatīto'hamakśar ādapi co ttama ḥ |


ato'smi loke vedeca pr athita ḥ pur u ṣo ttamaḥ | | 15 . 18||

yo māmevamasa ṁmūḍho jānātipur u ṣottamam |


sa sar vavidb hajati mā ṁ sarvab hāvena b hār ata || 15 . 19| |

iti guhyatama ṁ śāstr amidamukta ṁ mayā'nagha |


etatb uddhvā b uddhimānsyātk ṛ takṛ tyaśca b hār ata || 15 . 20||
śr īb hagavānuvāca |
ab haya ṁ sattvasa ṁśuddhirjñānayo gavyavasthiti ḥ |
dānaṁ damaś ca yajñaś ca svādhyāyastapa ār javam || 16 . 1||

ahi ṁsā satyamakr o dhastyāga ḥ śāntir apaiśunam |


dayā b hūte ṣvaloluptva ṁ mār dava ṁ hrīr acāpalam || 16 . 2| |

tejaḥ kśamā dh ṛ tiḥ śaucamadro ho nātimānitā |


b havanti sa ṁpadaṁ daivīmab hijātasya b hār ata || 16 . 3||

damb ho dar po 'b himānaśca kro dha ḥ pār uṣyameva ca |


ajñānaṁ cāb hijātasya pār tha sa ṁpadamās ur īm | | 16 . 4||

daivī sa ṁpadvimokśāya nib andhāyāsurī matā |


mā śuca ḥ saṁpadaṁ daivīmab hijāto'si pā ṇḍava | | 16 . 5| |

dvau b hūtasargau lo ke'smindaiva āsur a eva ca |


daivo vistar aśa ḥ pro kta āsur a ṁ pār tha me śṛ ṇu || 16 . 6| |

pravṛ tti ṁ ca nivṛ tti ṁ ca janā na vidur āsur ā ḥ |


na śauca ṁ nāpi cācāro na satya ṁ teṣu vidyate | | 16 . 7| |

asatyamapr ati ṣṭhaṁ te jagadāhur anīśvar am |


apar aspar asa ṁb hūtaṁ kimanyatkāmahaitukam || 16 . 8| |

etāṁ dṛ ṣṭimavaṣṭab hya na ṣṭātmāno 'lpabuddhaya ḥ |


prab havantyugr akar mā ṇaḥ kśayāya jagato 'hitā ḥ | | 16 . 9| |

kāmamāśr itya du ṣpūr aṁ damb hamānama dānvitā ḥ |


mohādg ṛ hītvāsadgr āhānpr avar tante'śucivr atā ḥ || 16 . 10| |

cintāmaparimeyā ṁ ca pr alayāntāmupāśr itā ḥ |


kāmo pab hogapar amā etāvaditi niścitā ḥ || 16 . 11| |

āśāpāśaśatairb addhā ḥ kāmakro dhapar āya ṇāḥ |


īhante kāmabho gār thamanyāyenār thasa ṁcayān || 16 . 12| |

idamadya mayā lab dhamima ṁ pr āpsye mano r atham |


idamastīdamapi me b havi ṣyati punar dhanam | | 16 . 13||

asau mayā hata ḥ śatr ur hani ṣye cāpar ānapi |


īśvaro 'hamaha ṁ b ho gī siddho 'ha ṁ b alavānsukhī || 16 . 14||

āḍhyo'b hijanavānasmi ko'nyo sti sad ṛ śo mayā |


yakśye dāsyāmi mo di ṣya ityajñānavimo hitā ḥ || 16 . 15||

anekacittavibhr āntā mo hajālasamāv ṛ tāḥ |


prasaktā ḥ kāmab ho ge ṣu patanti nar ake'śucau || 16 . 16||

ātmasa ṁb hāvitāḥ stab dhā dhanamānam ad ānvitā ḥ |


yajante nāmayajñaiste dambhenāvidhipūrvakam | | 16 . 17| |

ahaṁkār aṁ balaṁ dar paṁ kāmaṁ kro dhaṁ ca saṁśr itāḥ |


māmātmaparadehe ṣu pr adviṣanto 'b hyasūyakā ḥ | | 16 . 18| |

tānahaṁ dvi ṣataḥ kr ur ānsa ṁsār e ṣu nar ādhamān |


kśipāmyajasr amaśub hānāsurī ṣveva yo ni ṣu | | 16 . 19||

āsur ī ṁ yo nimāpannā mū ḍhā janmanijanmani |


māmapr āpyaiva kaunteya tato yāntyadhamā ṁ gatim ||
16 . 20||

trividha ṁ narakasyeda ṁ dvār aṁ nāśanam ātmana ḥ |


kāmaḥ kro dhastathā lob hastasmādetattr aya ṁ tyajet | | 16 . 21||

etair vimukta ḥ kaunteya tamo dvār aistrib hir nar a ḥ |


ācar atyātmana ḥ śr eyastato yāti par ā ṁ gatim || 16 . 22||

yaḥ śāstr avidhimuts ṛjya var tate kāmakārata ḥ |


na sa siddhimavāpno ti na sukha ṁ na parāṁ gatim || 16 . 23||
tasmācchāstr a ṁ pr amā ṇaṁ te kār yākār yavyavasthitau |
jñātvā śāstr avidhāno kta ṁ kar ma kar tumihār hasi | | 16 . 24| |

arjuna uvāca |
ye śāstr avidhimuts ṛ jya yajante śr addhayānvitā ḥ |
teṣāṁ niṣṭhā tu kā k ṛ ṣṇa sattvamāho r ajastama ḥ | | 17 . 1| |

śr īb hagavānuvāca |

trividhā b havati śr addhā dehinā ṁ sā svabhāvajā |


sāttvikī r ājasī caiva tāmasī ceti tā ṁ śṛ ṇu || 17 . 2||

sattvānur ūpā sar vasya śr addhā b havati bhār ata |


śraddhāmayo'ya ṁ pur uṣo yo yacchr addha ḥ sa eva sa ḥ | |
17 . 3||

yajante sāttvikā devānyakśar akśā ṁsi r ājasā ḥ |


pretānb hūtaga ṇāṁścānye yajante tāmasā janā ḥ | | 17 . 4| |

aśāstr avihitaṁ ghor a ṁ tapyante ye tapo janā ḥ |


damb hāha ṁkār asaṁyuktāḥ kāmar āgab alānvitā ḥ || 17 . 5||

kar ṣayantaḥ śar īr astha ṁ b hūtagr āmamacetasa ḥ |


māṁ caivāntaḥśar īr astha ṁ tānviddhyāsur aniścayān || 17 . 6||

āhār astvapi sar vasya trividho b havati priya ḥ |


yajñastapastathā dāna ṁ teṣāṁ b hedamima ṁ śṛ ṇu | | 17 . 7| |

āyuḥsattvab alār ogyasukhapr ītivivar dhanā ḥ |


rasyāḥ snigdhāḥ sthir ā hṛ dyā āhār ā ḥ sāttvikapriyā ḥ | | 17 . 8||

kaṭvamlalavaṇātyu ṣṇatīkśṇar ūkśavidāhina ḥ |


āhār ā r ājasasye ṣṭā du ḥkhaśokāmayapr adā ḥ | | 17 . 9| |
yātayāma ṁ gatar asa ṁ pūti par yu ṣitaṁ ca yat |
ucchi ṣṭamapi cāmedhya ṁ bho janaṁ tāmasapriyam || 17 . 10||

aphalā ṅkśib hir yajño vidhid ṛ ṣṭo ya ijyate |


yaṣṭavyameveti mana ḥ samādhāya sa sāttvika ḥ | | 17 . 11| |

ab hisa ṁdhāya tu phala ṁ damb hār thamapi caiva yat |


ijyate b har ataśr e ṣṭha taṁ yajñaṁ viddhi r ājasam || 17 . 12||

vidhihīnamas ṛ ṣṭānnaṁ mantr ahīnamadakśi ṇam |


śraddhāvirahita ṁ yajñaṁ tāmasaṁ par icakśate | | 17 . 13| |

devadvijagurupr ājñapūjana ṁ śaucamār javam |


brahmacar yamahi ṁsā ca śār īr a ṁ tapa ucyate | | 17 . 14| |

anudvegakar aṁ vākyaṁ satyaṁ priyahitaṁ ca yat |


svādhyāyāb hyasana ṁ caiva vā ṅmayaṁ ta pa ucyate || 17 . 15||

manaḥ pr asādaḥ saumyatva ṁ maunamāt mavinigr aha ḥ |


b hāvasa ṁśuddhirityetattapo mānasamucyate | | 17 . 16| |

śraddhayā parayā tapta ṁ tapastattrividha ṁ nar ai ḥ |


aphalākā ṅkśibhiryuktai ḥ sāttvika ṁ paricakśate | | 17 . 17| |

satkār amānapūjār tha ṁ tapo damb hena caiva yat |


kriyate tadiha pro kta ṁ r ājasaṁ calamadhruvam | | 17 . 18| |

mūḍhagr āhe ṇātmano yatpī ḍayā kriyate tapa ḥ |


parasyo tsādanār tha ṁ vā tattāmasamudā h ṛ tam || 17 . 19| |

dātavyamiti yaddāna ṁ dīyate'nupakār i ṇe |


deśe kāle ca pātr e ca taddāna ṁ sāttvika ṁ smṛ tam || 17 . 20| |

yattu pr attyupakār ār tha ṁ phalamuddiśya vā puna ḥ |


dīyate ca par ikli ṣṭaṁ taddānaṁ r ājasa ṁ smṛ tam || 17 . 21| |
adeśakāle yaddānamapātr ebhyaśca dīyate |
asatk ṛ tamavajñāta ṁ tattāma samudāh ṛ tam | | 17 . 22||

omtat saditi nir deśo br ahma ṇastr ividha ḥ smṛ taḥ |


brāhma ṇāstena vedāśca yajñāśca vihitā ḥ pur ā || 17 . 23| |

tasmādo mityudāh ṛ tya yajñadānatapa ḥkr iyāḥ |


pravar tante vidhāno ktā ḥ satataṁ b r ahmavādinām || 17 . 24| |

tadityanab hisa ṁdhāya phala ṁ yajñatapa ḥkriyāḥ |


dānakr iyāśca vividhā ḥ kr iyante mo kśakā ṅkśib hi ḥ || 17 . 25||

sadb hāve sādhub hāve ca sadityetatpr ayujyate |


praśaste kar ma ṇi tathā sacchab da ḥ pār tha yujyate || 17 . 26||

yajñe tapasi dāne ca sthiti ḥ saditi cocyate |


karma caiva tadar thīya ṁ sadityevāb hidhīyate | | 17 . 27| |

aśraddhayā huta ṁ dattaṁ tapastapta ṁ kṛtaṁ ca yat |


asadityucyate pār tha na ca tatprepya no iha | | 17 . 28||

arjuna uvāca |
saṁnyāsasya mahāb āho tattvamicchāmi veditum |
tyāgasya ca h ṛṣīkeśa pṛ thakkeśini ṣūdana | | 18 . 1| |

śr īb hagavānuvāca |

kāmyānā ṁ kar maṇāṁ nyāsaṁ saṁnyāsa ṁ kavayo vidu ḥ |


sarvakar maphalatyāga ṁ pr āhustyāga ṁ vicakśa ṇāḥ | | 18 . 2||

tyājya ṁ do ṣavadityeke kar ma pr āhur manī ṣiṇaḥ |


yajñadānatapa ḥkar ma na tyājyamiti cāpare || 18 . 3||

niścaya ṁ śṛ ṇu me tatr a tyāge b har atasattama |


tyāgo hi puru ṣavyāghr a trividha ḥ samprakīr tita ḥ | | 18 . 4||

yajñadānatapa ḥkar ma na tyājya ṁ kāryameva tat |


yajño dāna ṁ tapaścaiva pāvanāni manī ṣiṇām | | 18 . 5||

etānyapi tu kar mā ṇi saṅgaṁ tyaktvā phalāni ca |


kartavyānīti me pār tha niścita ṁ matamuttamam | | 18 . 6| |

niyatasya tu sa ṁnyāsaḥ karmaṇo no papadyate |


mohāttasya par ityāgastāmasa ḥ parikīr titaḥ | | 18 . 7| |

duḥkhamityeva yatkar ma kāyakleśab hayāttyajet |


sa k ṛ tvā r ājasa ṁ tyāga ṁ naiva tyāgaphala ṁ lab het || 18 . 8||

kāryamityeva yatkar ma niyata ṁ kriyate' r juna |


saṅgaṁ tyaktvā phala ṁ caiva sa tyāga ḥ sāttviko mata ḥ ||
18 . 9||

na dve ṣṭyakuśala ṁ kar ma kuśale nānu ṣajjate |


tyāgī sattvasamāvi ṣṭo medhāvī chinnasa ṁśayaḥ | | 18 . 10| |

na hi dehab hṛtā śakya ṁ tyaktu ṁ kar mā ṇyaśe ṣataḥ |


yastu kar maphalatyāgī sa tyāgītyab hidhīyate | | 18 . 11| |

ani ṣṭami ṣṭaṁ miśr a ṁ ca trividha ṁ kar maṇaḥ phalam |


b havatyatyāginā ṁ pr etya na tu sa ṁnyāsināṁ kvacit ||
18 . 12||

paṁcaitāni mahāb āho kār a ṇāni nibo dha me |


sāṅkhye kṛ tānte pro ktāni siddhaye sar vakar ma ṇām || 18 . 13||

adhi ṣṭhānaṁ tathā kar tā kara ṇaṁ ca p ṛ thagvidham |


vividhāśca p ṛ thakce ṣṭā daiva ṁ caivātr a pa ṁcamam | | 18 . 14||

śarīr avā ṅmano b hir yatkar ma pr ār ab hate nar a ḥ |


nyāyya ṁ vā vipar īta ṁ vā paṁcaite tasya hetava ḥ || 18 . 15||

tatr aiva ṁ sati kar tār amātmāna ṁ kevalaṁ tu yaḥ |


paśyatyak ṛ tabuddhitvānna sa paśyati durmati ḥ || 18 . 16| |

yasya nāha ṁkṛ to b hāvo b uddhiryasya na lipyate |


. 17| |
jñānaṁ jñeyaṁ parijñātā trividhā kar maco danā |
karaṇaṁ kar ma kar teti trividha ḥ kar masa ṁgr ahaḥ || 18 . 18||

jñānaṁ kar ma ca kar tāca tridhaiva gu ṇabhedata ḥ |


pro cyate gu ṇasaṅkhyāne yathāvacch ṛ ṇu tānyapi || 18 . 19| |

sarvab hūte ṣu yenaika ṁ b hāvamavyayamīkśate |


avib hakta ṁ vib hakte ṣu tajjñāna ṁ viddhi sāttvikam | | 18 . 20||

pṛ thaktvena tu yajjñāna ṁ nānāb hāvānp ṛ thagvidhān |


vetti sar ve ṣu b hūte ṣu tajjñāna ṁ viddhi r ājasam | | 18 . 21| |

yattu kṛ tsnavadekasminkārye saktamahaitukam |


atattvār thavadalpa ṁ ca tattāmasamudāh ṛ tam | | 18 . 22||

niyata ṁ saṅgar ahitamar āgadve ṣataḥ kṛ tam |


aphalapr epsunā kar ma yattatsāttvikamucyate | | 18 . 23||

yattu kāmepsunā kar ma sāha ṁkār e ṇa vā puna ḥ |


kriyate b ahulāyāsa ṁ tadr ājasamudāh ṛ tam | | 18 . 24||

anub andha ṁ kśayaṁ hi ṁsāmanapekśya ca paur u ṣam |


mohādār ab hyate kar ma yattattāmasamucyate || 18 . 25||

muktasa ṅgo'nahaṁvādī dh ṛ tyutsāhasama nvita ḥ |


siddhyasiddhyor nir vikār a ḥ kar tā sāttvika ucyate || 18 . 26| |
rāgī kar maphalapr epsurlubdho hi ṁsātmako'śuci ḥ |
har ṣaśo kānvita ḥ kar tā r ājasa ḥ parikīr titaḥ | | 18 . 27||

ayukta ḥ pr ākṛtaḥ stab dha ḥ śaṭho nai ṣkṛ tiko'las aḥ |


vi ṣādī dīrghasūtr ī ca kar tā tāmasa ucyate | | 18 . 28||

b uddherb heda ṁ dhṛ teścaiva gu ṇatastrividha ṁ śṛ ṇu |


pro cyamānam aśe ṣe ṇa pṛ thaktvena dhana ṁjaya || 18 . 29| |

pravṛ tti ṁ ca nivṛ tti ṁ ca kāryākārye b hayāb haye |


b andhaṁ mo kśaṁ ca yā vetti b uddhi ḥ sā pār tha sāttvikī ||
18 . 30||

yayā dhar mamadhar ma ṁ ca kār ya ṁ cākār yameva ca |


ayathāvatpr ajānāti b uddhi ḥ sā pār tha r ājasī || 18 . 31| |

adhar ma ṁ dhar mamiti yā manyate tamasāv ṛ tā |


sarvār thānvipar ītā ṁśca b uddhi ḥ sā pār tha tāmasī | | 18 . 32||

dhṛ tyā yayā dhār ayate manaḥpr āṇendriyakriyā ḥ |


yogenāvyab hicāri ṇyā dhṛ tiḥ sā pār tha sāttvikī || 18 . 33||

yayā tu dharmakāmār thāndh ṛ tyā dhār ayate'r juna |


prasaṅgena phalākā ṅkśī dhṛ tiḥ sā pār tha r ājasī || 18 . 34| |

yayā svapna ṁ b hayaṁ śokaṁ vi ṣādaṁ madameva ca |


na vimu ṁcati dur medhā dhṛtiḥ sā pār tha tāmasī | | 18 . 35| |

sukhaṁ tvidānī ṁ trividha ṁ śṛ ṇu me b haratar ṣab ha |


ab hyāsādr amate yatr a du ḥkhāntaṁ ca nigacchati | | 18 . 36| |

yattadagre vi ṣamiva pari ṇāme'mṛ topamam |


tatsukha ṁ sāttvika ṁ pro ktamātmab uddhipr asādajam ||
18 . 37||
vi ṣayendriyasa ṁyo gādyattadagre'm ṛ to pamam |
pari ṇāme vi ṣamiva tatsukha ṁ r ājasa ṁ smṛ tam || 18 . 38| |

yadagre cānub andhe ca sukha ṁ mo hanamātmana ḥ |


nidr ālasyapr amādo ttha ṁ tattāmasamudā h ṛ tam || 18 . 39| |

na tadasti p ṛ thivyāṁ vā divi deve ṣu vā puna ḥ |


sattva ṁ pr akṛtijair mukta ṁ yadeb hi ḥ syāttrib hir gu ṇaiḥ | |
18 . 40||

brāhma ṇakśatriyaviśā ṁ śūdr āṇāṁ ca par a ṁtapa |


karmā ṇi pr avib haktāni svabhāvapr ab havair gu ṇai ḥ || 18 . 41||

śamo damastapa ḥ śauca ṁ kśāntir ār javameva ca |


jñānaṁ vijñānamāstikya ṁ br ahmakar ma svab hāvaja m ||
18 . 42||

śaur ya ṁ tejo dh ṛ tir dākśyaṁ yuddhe cāpyapalāyanam |


dānamīśvar abhāvaśca kśātra ṁ kar ma svab hāvajam || 18 . 43||

kṛ ṣigaur akśyavā ṇijyaṁ vaiśyakar ma svabhāvajam |


paricar yātmaka ṁ kar ma śūdr asyāpi svab hāvajam | | 18 . 44| |

sve sve kar ma ṇyab hir ata ḥ saṁsiddhi ṁ lab hate nar a ḥ |
svakar manir ata ḥ siddhi ṁ yathā vindati tacch ṛ ṇu || 18 . 45| |

yataḥ pr avṛ ttirb hūtānā ṁ yena sar vamida ṁ tatam |


svakar ma ṇā tamab hyar cya siddhi ṁ vindati mānava ḥ ||
18 . 46||

śreyānsvadhar mo vigu ṇaḥ par adhar mātsvanu ṣṭhitāt |


svab hāvaniyata ṁ kar ma kurvannāpno ti kilbi ṣam | | 18 . 47| |

sahajaṁ kar ma kaunteya sado ṣamapi na tyajet |


sarvār amb hā hi do ṣeṇa dhūmenāgnirivāv ṛ tāḥ || 18 . 48| |
asaktab uddhi ḥ sar vatr a jitātmā vigatasp ṛhaḥ |
nai ṣkar myasiddhi ṁ par amā ṁ saṁnyāsenādhigacchati ||
18 . 49||

siddhi ṁ pr āpto yathā br ahma tathāpno ti nibo dha me |


samāsenaiva kaunteya ni ṣṭhā jñānasya yā par ā | | 18 . 50| |

b uddhyā viśuddhayā yukto dh ṛ tyātmāna ṁ niyamya ca |


śab dādīnvi ṣayāṁstyaktvā r āgadve ṣau vyudasya ca || 18 . 51||

viviktasevī laghvāśī yatavākkāyamānasa ḥ |


dhyānayo gapar o nitya ṁ vair āgya ṁ samupāśrita ḥ || 18 . 52||

ahaṁkār aṁ balaṁ dar paṁ kāmaṁ kro dhaṁ par igr aham |
vimucya nir mama ḥ śānto brahmab hūyāya kalpate | | 18 . 53||

brahmab hūtaḥ pr asannātmā na śo cati na kā ṅkśati |


samaḥ sar ve ṣu b hūte ṣu madb hakti ṁ labhate par ām || 18 . 54| |

b haktyā māmab hijānāti yāvānyaścāsmi tattvata ḥ |


tato mā ṁ tattvato jñātvā viśate tadana ṁtar am || 18 . 55| |

sarvakar mā ṇyapi sadā kur vā ṇo madvyapāśr ay aḥ |


matpr asādādavāpno ti śāśvata ṁ padamavyayam || 18 . 56| |

cetasā sarvakar mā ṇi mayi saṁnyasya matpar a ḥ |


b uddhiyo gamupāśritya maccitta ḥ satataṁ b hava || 18 . 57| |

maccitta ḥ sarvadur gā ṇi matpr asādāttari ṣyasi |


atha cettvamaha ṁkār ānna śro ṣyasi vina ṅkśyasi || 18 . 58| |

yadaha ṁkār amāśr itya na yo tsya iti manyase |


mithyai ṣa vyavasāyaste pr ak ṛ tistvāṁ niyo kśyati | | 18 . 59| |
svab hāvajena kaunteya nib addha ḥ svena kar ma ṇā |
kartu ṁ necchasi yanmo hātkari ṣyasyavaśo pi tat | | 18 . 60| |

īśvar a ḥ sar vab hūtānā ṁ hṛ ddeśe'r jun a ti ṣṭhati |


b hr āmayansarvab hūtāni yantr ār ū ḍhāni māyayā || 18 . 61| |

tameva śar a ṇaṁ gaccha sar vab hāvena b hār ata |


tatpr asādātpar ā ṁ śānti ṁ sthānaṁ pr āpsyasi śāśvatam ||
18 . 62||

iti te jñānamākhyāta ṁ guhyādguhyatar a ṁ mayā |


vimṛ śyaitadaśe ṣeṇa yathecchasi tathā kuru || 18 . 63| |

sarvaguhyatama ṁ b hūyaḥ śṛ ṇu me par ama ṁ vacaḥ |


iṣṭo'si me d ṛ ḍhamiti tato vakśyāmi te hitam | | 18 . 64||

manmanā b ha va madb hakto madyājī mā ṁ namaskur u |


māmevai ṣyasi satya ṁ te pr atijāne pr iyo'si me || 18 . 65||

sarvadhar mān parityajya māmeka ṁ śar aṇaṁ vr aja |


ahaṁ tvāṁ sa r vapāpeb hyo mo kśyayi ṣyāmi mā śuca ḥ | |
18 . 66||

idaṁ te nātapaskāya nāb haktāya kadācana |


na cāśuśr ū ṣave vācya ṁ na ca mā ṁ yo 'b hyasūyati | | 18 . 67| |

ya ida ṁ par ama ṁ guhya ṁ madb hakte ṣvab hidhāsyati |


b hakti ṁ mayi par ā ṁ kṛ tvā māmevai ṣyatyasaṁśayaḥ | |
18 . 68||

na ca tasmān manu ṣyeṣu kaścinme pr iyak ṛ ttamaḥ |


b havitā na ca me tasmādanya ḥ priyatar o bhuvi | | 18 . 69| |

adhye ṣyate ca ya ima ṁ dharmyaṁ saṁvād amāvayo ḥ |


jñānayajñena tenāhami ṣṭaḥ syāmiti me mati ḥ || 18 . 70||
śraddhāvānanasūyaśca ś ṛ ṇuyādapi yo nara ḥ |
so'pi mukta ḥ ṇyakar ma ṇām | |
18 . 71||

kaccidetacchruta ṁ pār tha tvayaikāgre ṇa cetasā |


kaccidajñānasa ṁmo haḥ pr anaṣṭaste dhana ṁjaya | | 18 . 72| |

ar juna uvāca |

naṣṭo mo haḥ smṛ tirlab dhā tvatpr asādānmayā'cyuta |


sthito'smi gatasa ṁdehaḥ kari ṣye vacana ṁ tava || 18 . 73| |

saṁjaya uvāca |

ityaha ṁ vāsudevasya pār thasya ca mahātmana ḥ |


saṁvādamima maśr au ṣamadb huta ṁ ro mahar ṣaṇam | | 18 . 74||

vyāsapr asādācchr utavān etadguhyamaha ṁ par am |


yogaṁ yogeśvar ātk ṛ ṣṇātsākśātkathayata ḥ svayam || 18 . 75||

rājansa ṁsmṛ tya saṁsmṛ tya saṁvādamima madb hutam |


keśavār junayo ḥ puṇyaṁ hṛ ṣyāmi ca muhur muhu ḥ || 18 . 76||

tacca sa ṁsmṛ tya sa ṁsmṛ tya r ūpamatyadbhuta ṁ har e ḥ |


vismayo me mahānr ājanhṛ ṣyāmi ca puna ḥ punaḥ || 18 . 77| |

yatr a yo geśvar a ḥ kṛ ṣṇo yatra pār tho dhanur dhar a ḥ |


tatr a śrīr vijayo b hūtir dhr uvā nītir matir mama | | 18 . 78| |

You might also like