0% found this document useful (0 votes)
1K views159 pages

Shree Govinda Lilamrita - Krsnadasa Kaviraja

1) The document introduces a text called Sri Govinda Lilamrta, which will describe the daily pastimes of Sri Krishna in Vrindavana. It begins with an invocation to Sri Krishna Caitanya and the deities of Vrindavana. 2) It states that the pastimes of Krishna in Vrindavana bring supreme bliss, and are very difficult for even great souls like Brahma to understand fully due to their profound sweetness and Krishna's emotions of love for Radha. 3) It gives a brief overview of Krishna's daily routine, mentioning his activities at different times of day and night like visiting the cow herding grounds,

Uploaded by

DivyaK007
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
1K views159 pages

Shree Govinda Lilamrita - Krsnadasa Kaviraja

1) The document introduces a text called Sri Govinda Lilamrta, which will describe the daily pastimes of Sri Krishna in Vrindavana. It begins with an invocation to Sri Krishna Caitanya and the deities of Vrindavana. 2) It states that the pastimes of Krishna in Vrindavana bring supreme bliss, and are very difficult for even great souls like Brahma to understand fully due to their profound sweetness and Krishna's emotions of love for Radha. 3) It gives a brief overview of Krishna's daily routine, mentioning his activities at different times of day and night like visiting the cow herding grounds,

Uploaded by

DivyaK007
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
You are on page 1/ 159

r-govinda-llmtam

r-r-gaura-gaddharau vijayetm
r-r-rdh-govindau jayatm
(1)

prathama sarga
r-govinda vrajnandasandohnanda-mandiram |
vande vndvannanda
r-rdh-saga-nanditam ||1||
r-ka-caitanya-candrya nama |
vande vndvandhau priya-varga-samanvitau |
tal-llka-cittebhyas tebhyo namo nama ||
natv guru ka-deva vivantha narottamam |
lokantha namasktya ka-caitanyam raye ||
nitynanda prabhu vande advaitcryam varam |
gaddhara praamytha gaura-bhaktn nammy aham ||
santana namasktya r-rpa-caraa bhaje |
yad-rayd ayogyopi ll-sindhau nimajjati ||
rmad-govinda-llmtam atulatama kea-edy-agamya
svsvdya rla-vndvana-jana-nikarai rla-caitanya-bhaktai |
yokrt kvyam asmin sucaritam amta rla-caitanya-vio
stra ca r-yuta ta kavi-npatim aha ka-dskhyam e ||
govinda-llmta-nmakasya
k mah-kvya-maer maysya |
rabhyate tat-kpaystu pr
nmn sad-nanda-vidhyinyam ||
vaiduy kaikpi yadyapi na me kurve tathpda
paguccdri-vilaghanodyamam iva svnte mah-shasam |
kruyena sudurlabhepsita-tater dtr nijenpy am
r-santa patitaika-pvanatam saodhayantu dhruvam ||
atha grantha-kart dau granthasya nirvighna parisampty-artha sva-

granthe varitavya-lldhikartari r-govinda-deve namaskriyate-rpa


magalam carati r-govindam iti | riy obhay yukta | eknta-dhma
yaasa riya aivaryasya iti | trailokya-lakmy-eka-pada vapur dadhat iti |
trailokya-saubhagam ida ca nirkya rpam ity dy ukte | riy sampatty
v yukta | rayata indir avad atra hi ity dy ukte | cintmae caraabhaam agannm ity dy ukte ca | riy lakmy vaka-stha-svararekh-rpay v yukta, svara-rekheva te ntha vastum icchmi vakasi ity
dy ukte | abdhir vraja-sundarbhir v yukta | riya knt knta
parama-purua iti brahma-sahitokte | evambhta csau govinda,
vara parama ka sac-cid-nanda-vigraha |
andir dir govinda sarva-kraa-kraam ||
kas tam aha vande namaskaromi staumi v | vadi abhivdana-stutyo |
kda ? vrajnanda-sandohmanda-mandiram | vraja-padena vraja-bhmer
vraja-stha-sthvara-jagamn vnandasya sandoha samha samyagdoha prapraa v tasymanda sa pra mandiram rayam |
ki v, vraja evnanda-sandohnanda-mandira yasya1 tam | kasya
pratamat vyaktbhd gokulntare [bha.ra.si. 2.1.223] ity ukte |
puna kda ? vndvannandam | tatra2 r-vraja-maald apy adhikam
nandayati iti tam | 3yad v, vndvanasynandam nanda-rpam | yad v,
vndvanasynando yasmt tam |3 yad v, vndvane nando yasya tam |
ll prem priydhikya mdhurya veu-rpayo |
ity asdhraa prokta govindasya catuayam || [bha.ra.si. 2.1.43]
caturdh mdhur tasya vraja eva virjate || [la.bh. 1.5.526] ity ukte |
atra vraja-abdena lokrtha-sagatyai r-vndvanam eva jeyam |
puna kda ? r-rdh-saga-nanditam | tatra r-vndvana-madhye tu
tasmt vndvannandt adhika r-rdhay sagena nandita jtnanda
rdh-sage yad bhti tad madana-mohana [go.l. 13.32] ity asmin granthe
vakyamdy-ukte | e vieaa-traym uttarottaram dhikya jeyam
||1||

yojna-matta bhuvana daylur4


ullghayann apy akarot pramattam |
sva-prema-sampat-sudhaydbhuteha
r-ka-caitanyam amu prapadye ||2||
1

evnanda-mandirasya tam. (HD)


tatra r-vraja-maala-madhye tu vndvana nma parama-mdhurya-viea-pradeas
(HD)
3-3
Not in Bengali edition.
4
kplur (HD)
2

atha sva-vchita-siddhy-artha nijbha r-ka-caitanya-deva stauti


yojna-mattam iti | amu r-ka-caitanya prapadye aham iti ea |
adbhut h ce yasya tam | atra adbhutatve hetuya kplu kppra san sva-prema-sampat-sudhay ajnena matta bhuvanam ullghayan
sasra-roga-rahita kurvann api pramattam anavahitam akarod iti | ullgho
nirgato gadt ity amara ||2||

r-rdh-pra-bandho caraa-kamalayo
kea-edy-agamy
y sdhy prema-sev vraja-carita-parair
gha-laulyaika-labhy |
s syt prpt yay t prathayitum adhun
mnasm asya sev
bhvy rgdhva-pnthair vrajam anu carita
naityika tasya naumi ||3||
atha grantha-kart svbha-deva sastutya r-rdh-kayor nitya-llvarana-grantham rabhama san r-rpa-gosvmi-kta-sakipta-nityall-smaraa-magala-stotram avalambya sva-granthdau tat-prathamalokena r-kasya vraja-kta-nitya-ll-carita stautir-rdh-prabandhor iti | r-rdh6 pra-bandhu r-rdhaiva pra-bandhur yasyeti v,
sa r-rdh-pra-bandhu r-kas tasya caraa-kamalayo pdapadma-dvayasya y prema-sev, prema-svarpbhir nitya-siddhbhi rlalit-vikhdi-rpa-majar-rati-majary-dibhis tat-tad-gaa-pravia-tat-tadanugdibhi ca pratidina pratikaa samayocita prem kriyama-sev |
kea-edy-agamy ko brahm o mahea eonanta ity dibhi
santata ravrcana-smaraa-krtandi-bhakt kurvadbhir apy agamy
ajey | adhiktatvc chuddha-mdhuryopsakatvbhvd ity abhiprya,
anyasya k vrtety artha | tathpi vraja-carita-parai vraja-caritam eva para
sarvotka ye tai | vraja-cariteu pariar saktair v janai sdhy
sdhayitu yogy, tair vinnyai sdhayitu na yujyata iti bhva |
atra tu gha-laulyaika-labhy, lola cala-satayo nand lolasya bhva
laulya, gha ca tat laulya ceti gha-laulya, sanniptin divyapnakev ivtiaya-t-ccalya prema-sevym atyutkahay vyagrat
v, tat gha-laulyam evaika mukhya ye te | tasmin gha-laulye ek
advity mukhy reh any bhinn asdhra v keval viral v te
gha-laulyaik lola cala-satayo nand, tair labhy labdhu yogy s
prema-sev yay prpt syt tm | asya r-kasya mnas sev
sdhaka-bhaktair manas bhvit r-gurvjta gopikkra-tanv
kriyateam sat s prema-sev mnas sevocyate | t kd ?
rgdhva-pnthai rga-mrga-pathikair bhvy bhvan-viay, adhun

prathayitu prakhypayitu tasya r-kasya vrajam anu vraje naityika


carita pratidina-bhava ceita naumi staumty artha ||3||

kujd goha ninte praviati kurute


dohannnandy
prta sya ca ll viharati sakhibhi sagave crayan
g |
madhyhne ctha nakta vilasati vipine
rdhayddhparhne
goha yti pradoe ramayati suhdo ya sa kovatn
na ||4||
atha-kla-nirpaa-prvakam aa-kla-kta r-kasya naityika
carita stra-rpea smaraa-magala-lokenhakujd iti | tatra-kl
ninta prta prvhno madhyhna cparhnaka |
sya pradoo nakta cety aau kl prakrtit ||
catvrohni prtar dy e e nii smt |
tu-da am kintu ttyau msa-daake || iti kla-niraya |
atha kujd iti lokrtha | ya r-ka ninte rtri-ee kujt preyasbhi
saha vividha-madhura-vilsa-ayydi-viia-latdy-vta-ramya-sthnt
goha nandvarya-nija-mandira praviatty eka kla | nikuja-kujau v
klbe latdi-pihitodare ity amara | prta-kle sya-kle ca go-dohanabhojandya ll kurute iti dvau | sagave prvhna-kle g crayan
sakhibhi saha viharatty eka | madhyhne nakta rtrau ca vipine rpatay
saha addh skt vilasatti dvau | aparhne goha ytty eka | pradoe
rajan-mukhe suhdo ramayatty eka | pradoo rajan-mukham ity amara |
sa r-ko na asmn avatd rakatu ity rvda scita ||4||

yat pta ruti-v-manobhir ania t-pradam adbhuta


sasrmaya-hry api praayajonmdndhya-mohdi-kt |
avac carvitam apy analpa-rasada dehdi-ht-puida
taj jyd amta-sph-haram ida govinda-llmtam ||5||
athsya granthasya nma-kathana-prvakam adbhutatvam hasasreti
dhiht tad ida govinda-llmta r-govindasya llaivmta sva-nmasiddha-mah-kvya-rpa jyt sarvotkarea vartatm | ki-bhta ?
adbhutam | adbhutatvam hasasra-rpasymayasya rogasya hry api
haraa-la bhtvpi praaya-jn ka-premobhavnunmdndhyamohdn rogasya dharmn karotty adbhutatvam |
punas tad haavac carvitam apku-dadivan nlpa-rasada, npy
arasada, ki tu dsya-sakhya-vtsalya-madhurdy-analpa-rasadam iti | ki v,

carvitam api sakd carvitam api avat puna punar bahu prema-rasadam iti
cdbhutatvam | sakd iti padam api-abdohya carvaam atra pahanarpsvda | rutydibhi pta dehdi-ht-puidam api sad t-pradam
| ki v, ruty-di-pta sat sad t-pradam api dehdi-ht-puidam | loke
dehdi puida vastu sad t-prada na bhavati, sad t-prada vastu
dehdi-puida na bhavati | atodbhutatvam | pnam atrsakti-prvakaravadikam asyaikasypi vastuno carvitatva, peya ca nityatva-rpa
ghan-bhtatvd dravbhtatvc cetdam apy adbhutatvam |
punas tat svayam amta bhtv amte devai pyamna-pye muktai
prpyame moke ca y sph ta harati nivrayatti tat | ity adbhutatva
ca yad iti sarvatra vieae yojyam ||5||

apaur atitaasthas tuccha-buddhym aptra


puru-rasa-kalanecchu ka-llmtbdhe |
niravadhi hi tad-anta krat vaiavn
kim u na hi bhavitha hsya-hetur garyn ||6||
atha sarvottamopi td api sunceti svbhvika-gua dainya prakya
ka-llmta-mayy api sva-vca srthaat sadbhya prrthayate
apaur iti dvbhym | aha ka-llmtbdhe puru-rasasya kalanecchu
samagra-rasasya kalane grahae varane icchvn san, tasya kallmtbdher antar madhye hi nicita niravadhi santataya krat
vaiavn garyn utko hsya-hetur na hi bhavit kim u bhavitaiva ?
bhaviteti kartr-artha t-lrtha-tpi v vkya-sampti | yath mahnake r-st prati rvaabhavitr rambhoru tridaa-vadana-glnir
adhun [ha.n. 10.12] iti | r-vidagdha-mdhave cavidhtr siddhrthn
hari-gua-may va ktir iya [vi.m. 1.6] iti | arthn na bhaviymi kim u
bhaviymy eva |
aha kda ? apaur etal-llmta-varanenipua | taastha prkta |
tuccha-buddhym aptra tuccha-buddhy hetun apakva-ptra | tucchabuddhi csv ma-ptra ceti v | na hy apakva-ptremtharaa sidhyati
|
parama-bhgavatasyaiva dainya jtv vg-adhihtr sarasvat
svpardha-bhayt asahamn tai padai ta prastauti, yatharuta-card
adbhuta-ll-ravaena premnanda-hsya-hetur bhavit, yatopau llvarane na paur yasmt | atitaastha atiayena ka-llmtbdhi-tae
sthita | tuccha-buddhym aptras tuccha-ptra yasmt ka-llmtagrahae hy uttama-ptra ity artha | patra-ptra-pavitra-stra-cchatr pasi
ceti lignusanam ||6||

r-rpa-san-naa-vikita-ka-lllsymtpluta-dhiy vraja-vaiavnm |

hsa-prakana-kar pramada-prad v
mandasya me bhavatu bhaatarasya yadvat ||7||
vidagdha-mdhava-lalita-mdhava-nakdi-kart-r-rpa-gosvmy eva sannaas tena vikita-ka-llaiva lsymtam | tatrplut magn dhr ye
te vraja-stha-vaiavn mandasya mrkhasya me mama vk hsyaprakin hsynanda-prad bhavatv ity artha | yath bhaatarasya
atibhaasya vk prkta-jann hsya-kar pramada-prad ca bhavati,
tath |
sarasvat-pake manda-abdo bhaatara-abdasya vieaam | mandasya
bhaatarasyety artha | tath ca nye bhaopy ag r-rpa-kta-rrdh-ka-varana-nya-stre bhaa asalagna-hsa-janaka-vkprayog kopi na sthita, aham evdhan jta | tathpi tad-agatvn
mameda vacanam api grhyam eveti svasya tat-sagitva jpita sakhyarase r-madhumagala iveti ||7||

tad-vg-visargo janatgha-viplavo
yasmin pratty di sad-uktinodita |
mandopi govinda-vilsa-varane
mand gira sv vidadhe saddtm ||8||
nanu manda katha bhagaval-ll-varane pravttosti cet, tatrhatad-vg
iti r-bhgavate
tad-vg-visargo janatgha-viplavo
yasmin prati-lokam abaddhavaty api |
nmny anantasya yaokitni yat
vanti gyanti ganti sdhava || [bh.pu. 1.5.11] iti |
sat vysa-ukdnm uktvy vkyena nodita prerita san nuda prerae
mandopy aha ka-ll-varanair mandm api svy gira sadbhir dt
vidadhe karomi vidhysymti bhaviyad-arthetyutshena vidadhe iti la ||8||

mad-sya-maru-sacra-khinn g gokulonmukhm |
santa puantv im snigdh kara-ksra-sannidhau ||
9||
man mamsya dukham eva marur nirjal bhmis tatra sacrea
bhramaena khinn kheda-yukt g, gaur v, leea saiva paus tm |
kd ? gokulonmukh gokula r-vndvana tad eva, gokula go-gaa
sa-ta-jala-bhmi-sacr, tatra sacaritu r-vndvana-carita-varanam
eva tatra sacaraa tat kartum unmukhm | ata santo mahnta snigdh
snehavanta santa kara-rpa-sarovara-nikae im g puantu | ksra

sar sara ity amara | sarovaro yath sata-jaldin g puti, tath


sdara-ravaena v srthayantm ity artha ||9||

rtry-ante trasta-vnderita-bahu-viravair bodhitau krarpadyair hdyair ahdyair api sukha-ayand utthitau tau
sakhbhi |
dau hau tadtvodita-rati-lalitau kakkha-gsaakau
rdh-kau sa-tv api nija-nija-dhmny pta-talpau
smarmi ||10||
idn tan-naityika-carita-rpa-ll nintdy-aasu kleu vibhjya
smaraa-magala-lokai sakipya varayiyama sann dau ninta-klall tac-chlokena sakipatirtry-anta iti | r-rdh-kau smarmti |
kdau ? rtry-ante rtry-anta-kle trastay vnday vnd-devy divase jte
sati, nigh r-rdh-kayo gra-ll anyair eva jt bhaviyatti
bhtay ritn preritn bahn v paki ravai abdai sakhibhi
saha bodhitau | puna kdau ? hdyair vacana-cturyea ruti-ramyatvena
ca priyai ahdyair viyoga-hetutay apriyai ca r ukn ca padyai
lokai sukha-ayand utthitau | paraspara dau hau sakhbhir dau
v | tadtvoditay tat-klotpannay raty lalitau manohr | tat-kla tu
tadtva syd ity amara | tatra sthitv punar vilse sa-tau ca | kakkhay
kakkha-nma-vnary grbhi saakau bhtv tato gatv nija-nija-dhmni
sva-sva-ghe pta-talpau sva-talpe yitv ity artha ||10 ||

nivasna samavekya vnd


vnda dvijn nija-sana-stham |
niyojaymsa sa-rdhikasya
prabodhanrtha madhusdanasya ||11||
atha ll vistrayati nivasnam ity didibhi | nivasna rtri-ea
dv rdhay saha kasya prabodhanrtha vnd dev nijj-vartipaki vnda niyojaymsa ||11||

san yad-artha prathama dvijendr


sev samutkaha-dhiyopi mk |
vnd-nidea tam avpya hart
kr-nikuja parita cukju ||12||
dvijendr paki-reh yad-artha vnd-nidertha prathama mk
abda-rahit san | eva vnd-nidea prpya kr-nikujasya catur-diku
cukju abda cakru ||12||

drksu srya karakeu kr


jagu pikbhi ca pik rasle |
plau kapot priyake mayr
latsu bhg bhuvi tmrac ||13||
drksu srya jagu | karakeu dimeu kr, rasle mra-vke
pikbhi saha pik kokil | bhuvi pthivy tmrac kukku | pilau
vka-viee kapot prvat ghk | priyake kadambe mayr | latsu
mdhav-mlaty-diu bhg | prva jtv eka-vacanatvepi latsu iti
bhulyd bahu-vacanam ||13||

tathli-vnda makaranda-lubdha
ratitur magala-kambu-tulyam |
praphulla-vall-caya-maju-kuje
juguja talpkta-kaja-puje ||14||
ratitu kmasya magala-akha-tulyam ali-vnda bhramara-samho juguja
| kutra ? praphulla-vall-samhena manoja-kuje | kde ? talpkta kajasya
padmasya puja yatra tasmin ||14||

jhaktim agkurute rati-magala-jhallarva govindam |


bodhayitu madhu-matt madhup-tatir udbhanand ||
15||
pika-re manojasya veva vyakta-pacamam |
lalpa svara tra kuhr iti muhur muhu ||16||
pika-re kmasya veva vyakta-pacama pacama-vyajaka-kaha-svara
kuhr iti tra svaram ucca-svaram lalpa |
nidarabha-gndhra-aja-madhyama-dhaivat |
pacama cety am sapta tantr-kathotthit svar || iti |
trotyuccair ity amara ||16||

rati-madhura-vipac nda-bhag dadhn


madana-mada-vikjat-knta-prve nia |
mdula-mukula-jlsvda-vispaa-kah
kalayati ca rasle kkal kokill ||17||
kokill sahakre rasle iti ca pha | mra-vke kkal madhursphuaskma-dhvani kalayati karoti |

kkal tu kale skme dhvanau tu madhursphue |


kalau mandras tu gambhre trotyuccais trayas triu || ity amara |
kalihali-dht kma-dhenuvat sarvrthdau | kd ? raty madhura-vipac
tasya nda-bhag dadhn | v tu vallak vipac s tu tantrbhi
saptabhi parivdin ity amara | madana-madena vikjata kntasya prve
nia sthit | mrasya mukulsvda vin kokilasya spaa kahadhvanir na bhavatti prasiddham ||17||

vidrvya gop-dhti-dharma-cary
lajj-mgr mna-vkev amar |
kapota-ghutkra-miea ake
garjjaty aya kma-taraku-rja ||18||
kma eva tarakur mga-bhakaka | gopjijs dhti ca dharma-cary ca
dharma-viayik ce ca lajj ca et eva mgyas t vidrvya drkt mnarpa-vkev vyghra-vieeu amar krodhvia san kapotasya ghutkra
chalena garjati | tarakus tu mgdana ity amara ||18||

rdh-dhairya-dhardharoddhti-vidhau kenye samarth


vin
ka ka-sumatta-kujara-vakrepy ala khal |
any k vabhnujm iha vin dhanym atvdt
ke-k ki samudrayanti ikhinas tau bodhayanta prage ||
19||
prage nivaee tau rdh-kau bodhyantia | ikhino mayr kek
abda samudrayanti kurvanti | kek v mayrasya ity amara | ity
atrrthntara-nysenhardhy dhairya-rpa-parvatasyoddhti-vidhau
ka vinnye ke jan kenye samarth ? na kepty arthe ke | ka-rpamatta-hastino vakre dhany vabhnuj vin atvdt any k
striya ? dt iti phe dt sarva-janai | ke-k-v dt ikhina iti
v | ka vinnya ka ? vabhnuj vinny k ? itva ki
samudrayant, anyath karmbhva syt | khal niga na kopty
arthe k | khale anduko nigaostr syd ity amara||19||

hrasva-drgha-plutair yukta ku-k-k-k iti svaram |


kukkuopy apahat prtar vedbhys baur yath ||20||
baur brhmaa-blako vedbhysa-para | hrasvdi-svarair yath pahati
tath | atra prathama-ku-abdo hrasvo, dvitya k-abdo drgha, ttya
k-abda pluta | ity udhtodttnudtta-svaritkhya svara kukkuopi
prtar apahat ||20||

atha paki kalakalai prabodhitv api


tau mithovidita-jgarau tad |
niviopaghana-vibhaga-ktarau
kapaena mlita-dv atihatm ||21||
paki kalakalai abdai prabodhitau nidr-rahitau prabodhitv api tad
mitha paraspara niviopaghanasya dhliganasya bhagena ktarau tau
rdh-kau kapatena mlita-dau mudrita-netrau atihatm ||21||

atha tau sphurat-kanaka-pijarasthit vabhnujtidayit supait |


avadan ni-nikhila-keli-ski
gha-srikpy uasi majubhi ||22||
athnantaram uasi ua-kle tau rdh-kau | majubhi nmn ghasrikpy avadat | kd ? sphurat-kanaka-pijare sthit rdhiktipriy | ata
nii rtrau nikhily lly ski jtr ||22||

gokula-bandho! jaya rasa-sindho!


jghi talpa tyaja ai-kalpam |
prty-anukl rta-bhuja-ml
bodhaya knt rati-bhara-tntm ||23||
ai-kalpa candra-tulyam | ayy tyajety atra tale copam prtyanukla rta-bhuja-ml raty-atiayena k ca knt rdh bodhaya
||23||

udaya prajavd ayam ety aruas


taru-nicaye sahajkarua |
nibhta nilaya vraja-ntha tatas
tvaritoa kalinda-sut-taata ||24||
he vraja-ntha ! arua prajavt prakarea vegena udayam eti tat tasmt
yamun-tat nilaya sva-gham aa gaccha | svodayasya priya-viyogadttvena taruu sahajkarua ||24||

kamala-mukhi vilsysa-ghlasg
svapii sakhi ninte yat tavya na doa |
dig iyam aruitaindr kintu payvirst
tava sukham asahiu sdhvi candr-sakhva ||25||

tava sukham asahiu candrvaly sakh tava sukha dv yath aruavar sat virbhavati, tath iyam aindr dig arua-var bhtv virst |
atas tavdhun ayane doa utthnam evocitam iti bhva ||25||

yt rajan prtar jta


saura maalam udaya prptam |
samprati tala-pallava-ayane
rucim apanaya sakhi pakaja-nayane ||26||
prva-lokokta vyaktam hayteti | rajan gat prtar st sryamaalam udaya prptam | tala-ayyy rucim apanaya drkuru ||26||

knurga-garimtha vicakakhya
krotidhra-matir udbhaa-vg-variha |
dpta-prasanna-madhurkara-sagha-hdy
padyval pahati mdhava-bodha-dakm ||27||
atha knurgasya garim gaurava yasya sa | ki v, knurgagarim yatra sa | atotidhr matir yasya sa | udbhaa-vc variha ca
vicakakhya kra padyval pahati | kd ? dpta prasanna
prasda-gua-yukta ca (varntarair anliai ca) madhurkara-saghas
tena hdym | puna mdhavasya bodha-viaye dakm ||27||

jaya jaya gokula-magala-kanda !


vraja-yuvat-tati-bhgy-aravinda !
pratipada-vardhita-nandnanda !
r-govindcyuta ! nata-anda ! ||28||
he gokulasya magaln ubhn kanda mla ! te vivad vitaran
megha v | he vraja-yuvat-samha-rpa-bhramar mahotpala !
pratikaa vardhito nandasynando yena he tda ! natn a sukha
dadsti he nata-anda ! tva jaya jaya sarvotkarea vartasvety dare vps
||28||

prabhtam ytam aea-ghoatrta-netra-bhramarravinda !


gariha-bhyiha-viia-niha
goha pratihasva daviam iam ||29||
he aea-ghoasya ghoa bhra-pall vraja samasta-tad-vsinm ity artha
| trta-netra-rpa-bhramarm aravinda ! r-ka ! prabhtam ytam,
ato goha pratihasva gaccha | kda goha ? garihna
gurutar bhyiheu bahuu ye ye vii uttam, te nih sthitir

yatra | davia dratara, ia priya ca | ata ghram avaya-gantavyam


| ata evtra vilambe sati guru-jangre tava lajj bhaviyaty eveti bhva ||29||

sarasija-nayanena vyakta-rgtirakta
dig iyam udayam aindr paya vkyrurukum |
ghana-ghusa-viliptevoha-raktmbarsd
iha nibhta-nikuje ka nidr jahhi ||30||
he sarasija-nayana ka ! atirakta-mati-rgiam ina sryam udaya girim
ruruku vkya iyam aindr dik ghana-keara-liptoha-raktmbar nyikeva
vyakta-rgst, yath nyik ina prabhu patim gacchanta dv eva
vii bhavati, tath iyam api ghanai sndrai ghsair iva ghusnir
arua-kiraair vilipt sat ha svkta parihita tair arua-kiraai raktam
ambaram kam eva raktmbara rakta-vastra yay ssd ity artha |
satya na cet tva paya, tat tasmt nidr jahhi | sarasija-nayaneti
sambodhane asminn arunodaya-kle sarasijni vikasanti, tava nayane mudrite
sta iti nocitam iti scitam ||30||

vidhun sahit savitu cakit


rajan vanit calit tvarit |
anay samay priyay tvaray
sahita saritas taatoa tata ||31||
savitu sryc cakit bht vidhun sahit rajan vanit tvarit calit gat |
tatas tvam api anay samay tulyay priyay avakra-svabhvay v priyay
rdhay sahitas tvaray ghra yamun-tad aa gaccha ||31||

eka prcym arua-kiraa-paly vidhatte


caku knte tvaritam apara drage cakravk |
akkrnts taru-kuharag mkat ynti ghk
ake bhsvn udayam udagt ka nidr jahhi ||32||
he ka ! bhsvn srya udaya parvatam udagt iti ake | ak-hetum
hartrau priya-virahi cakravk eva cakur arua-kiraena at
pala-vary prcym apara cakur drage knte cakravk nidhatte |
ghk ulk divndh kkdibhya akkrnt santas tar kuhurag bhtv mkat ynti | atas tva nidr jahhi ||32||

vnd-vaktrd adhigata-vidy
sr hr-kta-bahu-pady |
rdh-snehoccaya-madhu-matt
tasy nidrpanayana-yatt ||33||

kala-vk skma-dh nmn premotphulla-tanruh |


sva-rasaj raga-bhmau tato vm anartayat ||34||
tata uka-bodhnantara, kal madhur vk yasy s skmadh-nmn
sr premotphulla-tanuruh sat svasy rasaj jihvaiva raga-bhmis tatra
vm anartayat | kd ? vnd-vaktrd adhigat pahit vidy yay s |
hr-ktni hravat kahe ktni bahni padyni lok yay s | rdh5
snehoccaya sneha-samhas tad-rpa-madhun matt, tatas tasy rdh6
nidrpanayane nidr-dr-karae yatt yatnavat svadhn v ||33-34||

vrajanti sarvato jan na yvad adhvani vraje |


vrajendra-nandana-priye vraju tvad layam ||35||
he rdhe ! vraje yvat sarvatodhvani mrge jan na vrajanti, tvad u
ghram laya vraja gaccha ||35||

sumukhi tatas tvaritam itas


tyaja ayana vraja bhavanam |
udaya-dhara sarati para
tvarita-gatir divasa-pati ||36||
he sumukhi ! divasa-pati srya udaya-parvata tvarita-gati san sarati
gacchati | srye tam rhe sarvatrojjvale sati tava gamana dusdhya
bhaviyatti | tata ayana tyaja, ita kujd bhavana vraja ||36||

nidr jahhi vijahhi nikuja-ayy


vsa prayhi sakhi nlasat prayhi |
knta ca bodhaya na bodhaya loka-lajj
klocit hi ktina ktim unnayanti ||37||
he sakhi rdhe ! nidr jahhti tyaja | knta ca bodhaya jgaraya | nikujaayy tyaja | alasatm lasya na prpnuhi | vsa gha yhi | loka-lajj na
bodhaya na prakaya | hi yata ktina kual klocit kti ce
kurvanti ||37||

kopy anidra priyayopagha


kntpy anidrpy amunopagh |
talpt prabhtkulam apy analpn
notthtum etan mithuna aka ||38||
r-konidro nidr-rahitopi priyayopagha ligita | kntpy anidrpy
amun priyea ligitnte | ata prabhtena hetun kulam api vyagra-cittam

api mithuna talpd utthtu na aka | kdt ? analpt, kr-sukhair


mahata ||38||

kasya jnpari-yantrita-san-nitamb
vaka-sthale dhta-kuc vadanerpitsy |
kahe niveita-bhujsya bhujopadhn
knt na hgati mang api labdha-bodh ||39||
knt r-rdh labdha-bodhpi mang alpam api ngati na calati | igi gatyartha | hi yata | r-kasya jnbhy pari-yantritau san-nitambau yasy
| vaka-sthalerpitau kucau yay | vadanerpitam sya yay | kahe
niveitau bhujau yay | asya r-kasya bhuja evopadhna yasy s ||39||

gohyana-tvarita-dh ayant samutkopy


utthtum ekam api rigayati svam agam |
rdhga-gha-parirambhaa-raga-bhagaak-vikhala-man na mank priyopi ||40||
priya r-kopi gohyane goha-gamane tvarit buddhir yasya sa
evam-bhta san ayand utthtum utsukopi ekam api agam api na rigayati
na clayati | kda ? rdhgasya gha-parirambhae yo ragas tasya
bhage y ak tay vikhala-man vykula-man ||40||

r-ka-ll-racan-sudakas
tat-premajnanda-viphulla-paka |
dakkhya ha rita-kuja-kaka
uka samadhypita-kra-laka ||41||
sr probodhntaram apy evam ukta-prakra r-rdh-kayo
parasparsaktatvd anutthna dv dakkhya uka ha | kda ?
samadhypita phita kr laka laka-sakhy yena | rita kujasya
kaka pradeo yena sa | ata eva r-ka-ll-racany sunipua | tasya
r-kasya premajnandena vieea phullau pakau yasya sa ||41||

rntyoraya-bhramaa-bharata suhu nidrti vatsas


tasmd uccair na dadhi-mathana dsik savidheyam |
nettha yvad gham adhi janany lapanty utthit te
tvat tra pravia nibhta ka ayy-niketam ||42||
vatsa putroraya-bhramatiayena rnta san suhu nidrti ete |
tasmt he dsik ! uccair dadhi-manthana yumbhir na vidheyam | evam
lapant vadant sat gham adhi ghate tava janan r-yaod yvad
utthit nsti, tvat he r-ka ! tva ayy-niketa nibhta yath syt

tath tra pravia | prema prbalydn nidr-bhage saty eva rudanty


uttihatti bhva ||42||

klindy-dys tava surabhaya stabdha-karordhva-vaktr


hamb-rvair uasi titn nhvayantya sva-vatsn |
yuman-mrge nihita-nayans tvan-mukhlokanotk
sdanty dho-bhara-janitay payeti prathi ||43||
tava klindy-dy surabhayo dhenavas tvan-mukhlokanotkahit | satyo
yuman-mrge niyukta-netr, stabdh uccbht sthir kar rdhva
vaktri ca ys tath-bht dhr bhtv uasi hamb-rvais titn svavatsn hvayantya | ki v, tits tn hamb-rvair hvayantya satya
dhas stann bhayo bhras taj-janitay pay sdantti prathi ||43||

sampya vaibhtika-ktyam utk


s paurams saha te janany |
drau bhavanta pravien na yvac
chayylaya tvad upaihi tram ||44||
bhavanta draum utk utsuk paurams vaibhtika-ktya prta-ktya
sampya te janany saha te ayylaya yvan na praviet, tvat tra ayygham upaihi yhi ||44||

atha kra-gir goha-gamane satvaro hari |


uttasthau nibhta svgny apakya priygata ||45||
na vykhytam |

prva prabuddh atha tad-vayasy


nikuja-jldhva-samarpitsy |
vnd-samet dadur mdni
tayo prabhtodgata-ceitni ||46||
tad-vayasy lalitdaya | tayo rdh-kayor mdni prabhtodgataceitni dadu ||46||

rdhik-rati-bharair athoddhat sva-priya priyakata


kalpin |
sundarti vidit visjya tarhy jagma rati-mandirganam
||47||

atha sundarti nmn vidit kalpin mayr priyakata kadambt sva-priya


mayra visjya rati-mandirganam jagma | kd ? r-rdhy ratyatiayair uddhat | loka-jti ca rathoddhat ||47||

tata kadambd avaruhya tram


unmaal-ktya kalpa-vndam |
puro narnarti mud parto
nmn hares tavika kalp ||48||
yath prva-loke rdhik rati-bharair uddhat mayr, tathtra ka-ratibharair uddhato nmn tavika kalp mayra kalpa-vnda pucchasamham unmaal-ktya harea vypta san puro narnarti, puna punar
atiaya v ntyati ||48||

sapadi hari ragiy-khy vihya nija-priya


mudita-hday kuja-dvra rasla-talt tad |
drutatara-gatir gatv premn vilola-vilocana
vinihitavat vaktrmbhoje sva-jvita-nthayo ||49||
rasla-tald mra-vka-mlt ragiy-khy hari kuja-dvra gatv rdhkayor mukhmbhoje sva-lola-netra premrpitavat tasthau ||49||

yayau nikuja sa hare kuraga


knane prerita-dk-taraga |
nmn suraga kta-ka-ragas
tadmra-mld alasvaga ||50||
suraga-nmn kuraga knane datta-netra san nikuja yayau ||50||

utthyea sanniviotha talpe


vyjn nidr-lin mlitkm |
dorbhy knt svkam nya tnt
payaty asy mdhur sdhu-rti ||51||
atha a r-ka sdhu-rti yath syt tath talpe sannivia san vyjt
nidr-lin tnt k knt svkam nya asy mdhur payati |
asty-arthe lim ||51||

ghryamnekaa-khajara
lala-lollaka-bhga-jlam |
mukha prabhtbja-nibha priyy
papau deat-smitam acyutosau ||52||

acyuta priyy mukham at-smita yath syt tath papau | kda ?


prabhtbja-nibha prabhta-padma yath nava-phullatvta bhgair
abhuktatvn madhu-pra tath | mdhur-pra smye vieaa-dvayam
haghryeti | ghryamnekae netre eva khajarau khajanau tv
iva yatra tat | lale lollak eva bhramara-samho yatra tan mukham ||52||

salia-sarvguli-bhu-yugmam
unmathya5 deha parimoayantm |
udbuddha-jmbh-sphua-danta-kntim
lokya knt mumude mukunda ||53||
sali paraspara-milit sarv agulayo yatra tath-bhta bhu-yugmam
unmathya | utthpyeti v pha | deha parimoayant kntm lokya
mukundo mumude | kd ? udbuddhay jmbhay hi ity-khyay
sphu vyakt dantn kntir yasys tm ||53||

svykottna-suptm uasi mdu m rodaneatsmitsym


ardhonmuktgra-ke vimdita-kusuma-srag-dhar
chinna-hrm |
unmlyonmlya ghrlasa-nayana-yuga
svnanlokanotk
knt t keli-tnt mudam atulatamm pa payan
vrajendu ||54||
vrajendu t knt payan atulatam mudam pa | kd ? kelau tnt
glnm utphull v bhye glnm antare phullm ity artha | tanu-glnau
tanu-vistre | svye ake kroe uttna rdhva-mukha yath syt tath
suptm | mdu komala ca tat m rodanena mithy-rodanena saha atsmita ceti tad sye yasys tm | ardhonmuktam agra-bhgo yasmd tathbht ke ve-kta-ke yasys tm | vieea mdit mardit
kusumn sraja ml dharayati iti tm | chinno hro mukt-ml anyaratna-hro v yasys tm | ghray alasa nayana-yugam unmlyonmlya
svasya kasya mukhvalokane utkm utkahitm ||54||

hembjgy prabala-suratysa-jtlasy 6
kntasyke nihita-vapua snigdha-tpicha-knte |
sampkamp nava-jaladhare sthsnut ced adhsyat
r-rdhy sphuam iha tad smya-kakm avpsyat ||
55||
5
6

utthpya
ghlasy

iha jagati ced yadi samp vidyut akamp sat nava-jaladhare sthsnut
sthairyam adhsyat, tad iha jagati r-rdhy smya-kak tulyatm
avpsyat | kdy ? snigdho ya tpichas tamla-vkas tat-tuly kntir
yasmd tasmd kntasyke nihita-vapua | kge nihita-vapuastve
hetum ha prabala-suratt ya ysas tena jtam lasam alasa-bhvo yasys
tasy | atra bhvena ghlasy iti phe tena gha yath syt
tathlasy ||55||

sphuran-makara-kuala madhura-manda-hsodaya
madlasa-vilocana kamala-gandhi-lollakam |
mukha sva-daana-katjana-malmasauha hare
samkya kamaleka punar abhd vilsotsuk ||56||
kamaleka harer mukha vkya punar vilsotsuk abht | mukha kda
? svasy daanair daair dantn v kata yatra tath-bhta csv
ajanena tena ktt | svasy netra-cumbant salagnjanena malmaso
malin ceti tdo oho yatra tat | malmasa tu malinam ity amara |
anyat sphurtham ||56||

parasparlokana-jta-lajjnivtta-cacad-dara-kucitkam |
at smita vkya mukha priyy
uddpta-ta punar sa ka ||57||
r-ka priyy mukha vkya puna rati-viayakoddpta-ta sa |
parasparlokanena jt y lajj tay nivtte cacat cacale daram at kucite
aki yatra tat ||57||

vmena cdha-ira unnamayya


karea tasy cibuka parea |
vibhugna-kaha smita-obhi-gaa
mukha priyy sa muhu cucumba ||58||
sa ka vieea namratay saha bhugno vakra kaho yasya sa | bhujakauilye vieotra namrat | tath-bhta san priyy adha-ira irodha
vmena karea unnamayyotthpya, parea dakiena karea cibukam
unnamayya smitena obhinau gaau yatra tan mukha muhu cucumba ||
58||

kntdhara-spara-sukhbdhi-magn
kara dhunndara-kucitk |
m meti mandkara-sanna-kah
sakh d s mudam tatna ||59||

vm-bhvena niadha-vcakammeti mandkarea sanna-kah s sakh


d mudam tatna | anyat spaam ||59||

athsy vayasy pramodt smitsy


sakh t hasantyo mitha prerayantya |
sa-ak samantt prabhtd durantt
pravi nikuja sa-abdli-pujam ||60||
athsy rdhy vayasy sakhya durantt prabhtt durantam atipprakt
bhayada prabhta dv sa-ak api (lyab-lope pacam) rdhy
kena saha vilst pramodt smitsy | t rdh sakhtvt hasantya
satyo mitha paraspara tvam agresara tvam agresara iti tan-nikaa
prerayantya satyo nikuja pravi babhvur iti ea ||60||

abhilakya sakhr vihasad-vadan


savidhopagat vicalan-nayan |
dayitya muda dvigu dadat
dayitoru-yugd udatihad iyam ||61||
iya r-rdh sakhr abhilakya dv | kd ? vihasanti vadanni ys
t | vihasant ca t vadantti vadan ceti, kart-arthena savidha nikaam
upgat | vicalanti mdhur-daranya sphuranti nayanni ys t |
dayitasya ru-yugt udatihat | ki kurvat ? dayitya tasmai ayand
dvigu muda dadat sat | dayitya dayitoru-yugd iti vibhakty-arthabhedd atra punar uktir na ||61||

tvarotthit sambhrama-saghta
ptottaryea vapu pidhya |
prve priyasyopavivea rdh
sa-lajjam s mukham kyam ||62||
rdh tvarotthit sat sambhramea vegena samyag-ghtena kasya
ptottaryea sva-vapur cchdya sa-lajja yath syt tath sakhn
mukha payant sat tasya priyasya prve upavivea ||62||

mitho-daana-vikatdhara-puau vilslasau
nakhkita-kalevarau galita-patra-lekh-riyau |
lathmbara-sukuntalau truita-hra-pupa-srajau
muhur mumudire pura samabhilakya t sva-priyau ||63||
t sakhya sva-priyau samyak dv mumudire | kdau ? mitho radanair
dantair vieea katdhara-puau yayos tau | vilsd alasau | nakhair akite

kalevare yayos tau | lathmbare suhu kuntal ca yayos tau | truit hr


mukt-mai-ml pupa-sraja ca yayos tau ||63||

madhyecyutga-ghana-kukuma-paka-digdha
rdhghri-yvaka-vicitrita-prva-yugmam |
sindra-candana-kajana-bindu-citra
talpa tayor diati keli-vieam bhya ||64||
bhya sakhbhya talpa ayy tayo keli-viea diati kathayati | talpa
kda ? madhye ity di vieaa-traya viiam ||64||

pramlia-pupoccaya-sannive
tmbla-rgjana-citritgm |
vyaktbhavat-knta-vilsa-cihn
ayym apayan sva-sakhm ivlya ||65||
lya sakhya sva-sakh rdhm iva ayym apayan | ayy-rdhayo
smyam hapramliety-di-vieaa-trayea pramardita-pupa-samhasya
sannivea sthitir yatra tm ||65||

pramitkarcita-parihsa-tati
gaditu hare cala-rada-cchadanam |
sutano ca namram abhitas trapay
vadanmbuja papur am sva-d ||66||
am sakhya sva-d hare pramitkarcinm alpkara-yukt parihsatati vaktu cala-rada-cchadana cacalauhdharam | auhdharau tu
radana-cchadau daana-vsas ity amara | sutano rdhys trapay namra
vadanmbuja papu | papur iti mdhurya-vadanayor abhedt ||66||

vaka sva darayas tbhyo


dg-bhagyovca t hari |
didku sva-priy-vaktrabhva-valya-mdhurm ||67||
sva-priy-vaktrasya bhvn valyena milanena y mdhur t didkur
haris tbhyo dg-bhagy sva vaka darayann uvca ||67||

vidhu prayasyantam avekya


knta vilea-bhtoasi payatlya |
didkayevmbara-citra-pay
rdhendu-lekh-atam lilekha ||68||

uasi prta-kle vidhu knta prayasyantam avekya vilea-bht rdhnmn tr rdh vikh ity amara | knta didkay ivmbara-rpa-citrapae indu-lekh-atam lilekha ity uktv leea rdh-ktni sva-vakasthala-cihnny adarayat | meghntarita-teja-puja gagane indulekheva ||
68||

iti nigadati ke vkya sgre vayasy


prahasita-vadans t sakucal-lola-netr |
vikasad-amala-gaa dolitrecita-bhr
priyam anju-kakai payati sma ghnatva ||69||
t prahasita-vadan vayasy agre vkya vikasad-amala-gaa yath syt
tath dolitrecita-bhrr dolite clite samyak recite kipte ca bhrvau yay s
| sakucant lole netre yasy s | priya ghnatva vakra-kakai payati
sma ||69||

helolls dara-mukulit bpa-sndrrunt


lajj-ak-capala-cakit bhagurery-bharea |
smera-smerd dayita-vadanlokanotphulla-tr
rdh-dir dayita-nayannandam uccair vyatnt ||70||
rdh-di ka-nayannandam uccair vyatnt | kd di ?
helolls helay gra-bhvajay kriyay ullso yatra s | daram an
mukulit mudrit | bpea netra-jalena sndr pr | aruonto yasy s |
lajjay akay ca capal cacal csau cakit caryavat cet s | rybharea bhagur smera-smer atyullsd dheto ka-mukhvalokane
viaye utphull tr yatra ||70||

ittha mitha prema-sukhbdhi-magnayo


pragetan vibhrama-mdhur tayo |
nipya sakhya pramadonmads tad
tadtva-yogycaraa visasmaru ||71||
tad ittham anena prakrea tayo pragetan rtri-eotpann vibhramamdhur nipya nandonmatt sakhya tadtva-yogya tat-kla-yogyam
caraa sva-sva-gha-gamana visasmaru ||71||

vilokya llmta-sindhu-magnau
tau t sakh ca praayonmadndh |
vnd prabhtodaya-jtaak
nijegitaj nididea rm ||72||

vnd tau rdh-kau ll-samudra-magnau t sakh ca


praayonmadndh vkya nijegitaj r nididea ||72||

guru-lajj-bhart-bhti-loka-hsa-nivrik |
ubhkhy srik prha rdhik bodha-sdhik ||73||
rdhiky bodha-sdhik ubhkhy srik prha ||73||

gant grhayitv tava patir adhun gohata krabhrn


uttihottiha rdhe tad iha kuru ghe magal vstupjm |
ittha yvad dhavmb tava na hi ayand utthit
vvadant
tvac chayy-niketa vraja sakhi nibhta kujata kajanetre ||74||
guru-lajj-bhart-bhti-nivraam hahe sakhi rdhe ! tava dhavasya
svmina amb mt jail tasy vkyam hahe rdhe ! tava pati krabhrn grhayitv gohd adhun gant gamiyati, tat tasmt tvam
uttihottiha, ghe magal vstu-pj kuru | ittha vvadant atiayena
puna punar v vadant sat yvac chayann na hi utthitstti ea | he
kaja-netre ! tvan nibhta yath syt tath kujata ayy-niketa vraja ||74||

tr-patin saha sakhi tr


nikhila-nikta-vividha-vihr |
ln sampraty ambara-paale
tvam api ca kujd gham aya sarale ||75||
he sakhi ! tr-patin candrea saha tr | kdya ? nikhila-niy kt
vividha-vihr ybhis t | ambara-paale ke samprati ln | tvam api
kujd gham aya gaccha | ayam udayati ity divat parasmaipada mah-kaviprayogt ||75||

candra-vartma-kapia ravi-kiraai
rja-vartma-milita jana nicayai |
kuja-vartma-kutuka tyaja sarale
ghoa-vartma-gamana hitam adhun ||76||
ravi-kiraai candrasya vartma kapia pta-varam abhd iti jana-samhai
rja-vartma-milita kuja-vartmani kutuka kauthala tyaja | ata gohagamana tava hitam ||76||

ak-pakkalita-hday akatesy dhavmb


chidrnve patir atikau srtha-nmbhimanyu |
rubhka parivadati s h nanandpi mand
prtar jta tad api saral ka nain jahsi ||77||
he ka ! prtar jta tad api saralm en na jahsi | saral bhavati uddhapremavat | atra hetum haasy dhavmb var ak-rpapakenkalita vypta hdaya yasy s akate srtha-nm patir
abhimanyu | abhi sarvato-bhvena manyu krodha-rpa | atikau
krodhasya kautva svarpam eva puna chidrnve | s prasiddh mand
nanand ru saty abhka parivadati kalaka karoti ||77||

r-vaco-mandara-aila-ptasakubdha-hd-dugdha-payodhir e |
athodbhraman-netra-navna-mn
viyoga-dn ayand udastht ||78||
atha r-vkya-rpa-mandara-ailasya ptena sakubdho hdaya-rpadugdha-samudro yasy s | ata udbhramantau netra-rpa-navna-mnau
blaka-matsyau yasy s | eva-bht sat e rdh viyoga-dn kasaga-vicchede rtpi ayand udasthd utthitavat ||78||

kopi knta vabhnujy


payan mukha bhta-vilola-netram |
nla sucna dayit-nicola
ghan sva-talpt tvarayodatihat ||79||
kopi rdhy knta kamanya mukha payan | dayitys tasy nla
sucnam atiskma nicola vastra ghan udatihad utthitavn ||79||

parivartita-savynau mithas tv atha akitau |


paraspara-karlambau niragt nikujata ||80||
atha tau rdh-kau akitau santau mitha paraspara karlambau bhtv
nikujn niragtm | kdau ? parivartita-savyne uttarya-vastre yayos tau
||80||

rdh-pi savyesavye pau bibhrad-veu ka |


reje kujn niryan yadvad vidyun-ml-limbhoda ||81||
savye vme pau rdh-pi, asavye dakie pau veu bibhrat ka
kujn niryan nirgacchan vidyun-mlligita-meghavad reje ||81||

haima bhgram ek vyajanam atha par svara-daa


dadhn
kpy dara sudara ghusa-malayajmatram any
vicitram |
kcit tmbla-ptra mai-citam apar rik pajarasthm
ittha sakhya kiyatya pramudita-hday niryayu kujageht ||82||
ek sakh haima sauvara bhgra jhr jala-ptra-viea, apar any
svara-nirmito dao yasya tat vyajana, kpi suhu daro darana yatra
tam dara darpaa, any vicitra kukuma-candannm amatra ptram |
kcin mai-yukta tmbla-ptra, apar pijara-sth rik dadhn | ittha
kiyatya sakhya kuja-ghn niryayu | kdya ? pramudita prakarea
hita hdaya ys t ||82||

mhendra-knta-cchadana sa-kcana
dnta sa-sindra-samudgaka par |
panna-sattv kuca-kumalopama
kujd ghtv niragn mdu-smit ||83||
indranla-mae chadanam cchdana yatra sa-kcana svara-sahita
dnta-hasti-danta-jta sa-sindra-samudgaka sindra-sahita tad-dhrasampuam | kda sampua? panna-sattvy sa-garbhy striya
kuca-kumalopamam | kuca-kumalasyety atra kucasya sa-gaura-uklatvt
svara-dnta-sampuena stanopari klimna | indranla-mai-ktacchadanena ca sdyam | str garbhe jte sati kucayo sauklagauratva, tad-upari nlasydhikya ca bhavati iti jeyam | panna-sattv syd
gurviy antarvatn ca garbhin ity amara ||83||

lea-sachinna-gut paricyuta
hrl lasan-mauktika-sacaya mud |
vicitya kcit sva-pacale dha
nibadhnat kuja-ght viniryayau ||84||
liganena sachinna-strt hrt paricyuta lasan-mauktika-samha vicitya
||84||

taka-keli-vibhraa talpd dya satvar |


nirgatya svevar-kare yuyoja rati-majar ||85||
taka kara-bhaam ||85||

talpa-prntd updya kacul rpa-majar |


priya-narma-sakh sakhyai nirgatya nibhta dadau ||86||
priya-narma-sakh rpa-majar sakhyai rdh4 ||86||

patad-graham updya dsik gua-majar |


tmbla carvita tbhyo vitarant bahir yayau ||87||
gua-majar patad-graha tmbla-carvitdhra-ptram ||87||

majull tayor agc cyuta-mlynulepanam |


talpd dya sarvbhya prayacchant vinirgat ||88||
majull tayo rdh-kayor agt ||88||

vilokygre meghmbara-vta-arra priyatama


vayasy t ptmbara-parivtg pramuditm |
hasantyas t sakhya kara-pihita mukhya pratidia
diantya cnyonya kuila-cala-dgbhir mumudire ||89||
nla-vastrrvta ka, pta-vastrvt rdh vilokya anyonya capaladgbhir diantya sakhyo mumudire ||89||

samkya ts parihsa-bhagm
anyonya-vaktrrpita-phulla-netrau |
samucchalat-prema-sukhbdhi-magnau
citrrpitgv iva tv abhtm ||90||
tau rdh-kau | ts sakhnm | parihsa-bhag dv anyonya
vaktre arpite phulla-netre ybhy tau | samucchalat-prema-sukhbdhau
magnau santau citre citra-pae arpite likhitegegginor abhedn mrt
yayos tv ivbhtm | yayor iti sambandhotra sthnadea iti yau artht tau
eva citra-pae likhitv ivbhtm iti jeyam ||90||

ghana-yma cna vasanam abhilna7 priya-tanau


kam nst knt svam api paricetu ghana-rucau |
svam ajst sphta harir api na pta priyatamtanau lna kanaka-ruci kambv iva paya ||91||
knt r-rdh ghana-rucau priyasya tanau atinla cna skma ghanayma svam api vasana paricetu kam samarth nst | harir api
kanakasya rug iva ruk kntir yasys tasy priyatam-tanau lna yukta
7

atinlam

sphta prakita cna skma svam api pta vastra njst | kasmin
kim iva ? kambau akhe paya dugdham iva akha-dugdhayor vara-smyd
iva tayo vara-vastrayo smyd ajnam ||91||

tayor ll-sudh-pna-pratyhmara-sakul |
nindanty aruam udyantam athha lalit sakhm ||92||
ll-sudh-pnasya pratyhena virodhenmara krodhas tena sakul lalit
udyantam arua nindanty ha | vighnontarya ity amara ||92||

uasi vara-vadhn paya rdheruoya


ramaa-sahita-ll-bhagata ppa-rugbhi |
galita-pada-yugopy adypi tan no jahti
dhruvam iti vacana yad dustyaja sva-svabhva ||93||
ayam arua, uasi vara-vadhn ramaa-sahita-ll-bhagata ppa
tasmt rugbhi kuha-rogair galita-pada-yugopy adypi tat tat ll-bhaga
na jahtti heto sva-svabhvo dustyaja iti vacana dhruva satyam ||93||

arurue nidadhat tatombare


rati-keli-bhagaja-ruru dam |
lalitopahsa-janita-smitnan
vabhnujha mdu majubhi ||94||
tatoruenrua-vare ambare gagane rati-keli-bhagaja-ruru da
nidadhat | lalitopahsena janita-smitam nanam asy s majubhi ha ||
94||

anrur apy astam ayan kardhn


nabho vilaghyodayam eti soyam |
cet sorum ena sa vidhir vyadhsyad
vrtpi rtrer na tadbhaviyat ||95||
soyam arua, anrur ru-rahitopi astam ayan kardht kardha-klam
abhivypya kam ullaghya udayam eti | adypi arua aighaiknantara punar udayati, tad api kardha-kathana tasy anurgabhulyt | vidhi ced yadi enam arua soru vyadhsyat, tad rtrer vrtpi
nbhaviyat | anena vidhtu obhana-si-karttva vara-str
bhgyavattva ca dhvanitam ||95||

manoram vkya vibhta-lakm


nipya tasy vacansava ca |
mudonmado vismta-goha-yna

prevar tm avadan mukunda ||96||


vibhta-lakm prta-obh vkya rdhy vacanmta ca ptv
hareonmada san vismta-goha-gamano mukundas t rdhm avadat ||
96||

ina prabhtopagata samkya


knteva kntntara-bhukta-kntam |
paynya-dik-saga-kayitga
prcyam ryruiteva jt ||97||
ina srya prabhte upa sampe prpta vkyeya prc dik ryay
evruit jt | kda ? any dia sagena kayitam aga yasya tam | ka
keva ? kntntara-bhukta kntam anya-nyikntara-bhukta knta vkya
knteva ||97||

payonmatte dvijeopy akhila-jana-tama-stoma-hantpi


nta
kntoya te samantt sapadi nipatito vru sannievya |
ittha svyena saga-pramudita-nalin-hsa-sajta-lajj
ake vaktra pidhatte hy uasi kumudini sakucadbhir
dalai svai ||98||
he unmatte ! kumudini ! tva paya te knto dvijea candra sa eva dvijeo
brhmaa-rehopi akhila-jann tamsy andhakr eva tamsi ppni
te samhasya hantpi nta tala sa eva nta nti-gua-yuktopi
bhtv vru-dig eva vru madir t sannievya | atra sev gamana
saiva pna tat ktv sapadi nipatitas te jti-bhraobhd iti ea | ittha
svyena svasya kntasya sryasya sagena pramudity naliny hsena
sajta-lajj kumudin uasi sakucadbhi svair dalair vaktra pidhatte ity aha
ake ||98||

dv tama kayam am vidhunnya-pu


nakta tama-caya-nibh cakit prabhte |
mitra tad-rayatay tamas carant
grasta kuhr iti kuh sva-girhvayanti ||99||
am tama-caya-nibh andhakra-samha-var anya-pu kokil nakta
rtrau vidhun kartr tama-kayam andhakra-na dv cakit |
tamas-tulynm asmkam api kaya syd iti bht santa prabhte kuhr
iti sva-gir kuhv sambodhana-rpay sva-vy kuhm amvasym
hvayanti | kd ? tamas rhu kartr tad-rayatay jyoti-stre
candrasym kal amvasyy srye tihatti hetos tasya

candrasyrayatay grasta mitra srya carant gacchant prpnuvant


kuhv-gamane sati tay prpte ghte candra-yukta-srye gacchati sati |
tayor grsini rhau gatya tau grasati sati andhakrm asmkam api rak
bhaviyati iti bhva | tamas tu rhu svar-bhnu saihikeyo vidhuntada iti |
s dendu sinvl s naendu-kal kuhr iti cmara ||99||

vasanta-knta-sasarga-jtnanda-bharav |
kapot-ghtkti-mit tkarotva sonmad ||100||
vasante kntasya sasargea jta nandtiayo yasy s aav sonmadena
kapot-ghtkti-mit tkaroti | utko yo mado madana-madas tena sahit,
arthn nyik yath knta-sasarga-jtnanda-bhar sat tkaroti, tath |
tkras tu knta-sasarga-samaye p-janya-sukha-kta-abda-viea ||
100||

paynusarati cacala-bhga
kairavi-kula-keli-piaga |
nalin-koe nii kta-sag
bhg aimukhi kta-nati-bhagm ||101||
kairavi-kuleu kelin piagas tat-pargai pta-vara cacala-bhga
madhu-pnrtha nalin-koe sthit bhg rtrau padmasya mudritatve
tatra kta-sagm idn tu kto nati-bhag yay tm anusarati paya ||101||

kntam yntam akyruu-dviguruam |


kok kokanada cacv cumbaty nanda-vihval ||102||
kok cakravk arua-kiraena dvigurua kokanada raktotpalam yntam
gata kntam akya cumbati ||102||

kalasvankhya kala-kahi hasa


samkya nau sanmada-phulla-paka |
rirasum apy ea visjya has
taa tainy purata sameti ||103||
he kala-kahi ! ea kalasvana-nm hasa nau v samkya rirasu
ramaecchum api has visjya tainy yamunys taa puratogre sameti
samyak ha samgacchati ||103||

sva-sahacara-visa svmi-bhukta mla


mada-kala-kalakah bibhrat paya cacv |
ramaam anu sameti tvan-mukhbjrpitk
sarasija-mukhi nmn tuiker marl ||104||

he sarasija-mukhi ! mada-kal madotka kalo madhursphua-dhvani


kahe yasy s | tuiker nmn has sva-sahacarea hasena visa
tyakta svmi-bhuktam ardha-bhukta mla cacv bibhrat tvanmukhbjerpiteki yay sthitbhv sat ramaam anu ramaasya pact
sameti samyak calati paya | madotkao mada-kala iti dhvanau tu
madhursphue kala ity amara ||104||

malaya-ikhara-cr pakajmoda-dhr
vratati-naa-kumr lsya-ikdhikr |
vahati jala-vihr vyur ysa-dr
sa-ramaa-vara-nr sveda-jlpahr ||105||
vyur vahati | vyu kda ? malaya-ikhara-crty di vieaa-dvayena
sugandha | vratatir lataiva naa-kumr, tasy lsya-ikym adhikrty
anena manda | jala-vihrty anena tala | ata ysa drayitu la yasya
sa | ramaayo sveda-samha-hr ||105||

itayo sumadhura-vg-vilsayo
samkya t sva-bhavana-yna-vismtim |
sakh ca t smita-rucir mudonmad8
vanevar divasa-bhiysa sonman ||106||
s vanevar vnd ayos t sva-bhavana-gamana-vismti madonmad
sakh ca samkya unman sa ||106||

atha vndegitbhij samaya-j taru-sthit |


padyam uddyotaymsa kakkha vddha-marka ||107||
vndegita-j kakkha nmn vddha-marka vnar sadya papha ||
107||

raktmbar sat vandy prta-sandhy tapasvin |


rdhva-prasarpad-arkur jaileyam upasthit ||108||
iya prta-sandhyaiva tapasvin sopasthit | kd ? raktmbar kiraai
raktkam eva rakta-vastra yasy | rdhva prasarpantorkava eva
jas tad-yukt rdhve prasarpann arkur yasy s csv iya jail |
kd raktmbar ? rakta gairika-rajitam ambara vastra sntv
paridhnrtha skandhe sthita yasy | sat gopn vandy
prcnataratvt jti-rehatvc ca virodha-bhayena v | yad v, asat
kalaha-racakn vandy kalaha-ik-gurutvt | puna kd ? prtasandhyy yamuny sntv japdi tapaskri ||108||
88

madonmad

atha jaily atikuily


ravaa-saakau rita-bhaya-pakau |
vara-tanu-kv atirati-tv
api niritas tau vraja-pura-astau ||109||
atha vraja-purasya astau magala-rpau tau vara-tanu-kau kuily
kauilyavaty jaily jaileti nma-ravaa-mtrea sa-akau rita-bhayapakau antau nirita nirgacchata ||109||

bhrayad-dukla-cikura-srajam unnayantau
bhtau pthag-gahana-vartmani cpayntau |
tau vkya bhti-taralau jaileti nmn
sakhyas tatas tata ita cakit niryu ||110||
jaileti nmn bhti-taralau bhtv bhrayant dukla-cikura-srajau vastrakea-ml unnayantau rdhva nayantau pthag bhtv gahana-vartmani
vana-mrge gha-mrge cpayntau palyantau ca tau rdh-kau vkya
sakhyas tatas tata sthnt itas tato niryu nirjagmur aplayan | ninilyur iti
phe tatonyatra ln babhvu ||110||

vme candrvali parijann ghoa-vddhn purastat


ka pact kuila-jailm gat manyamna |
ynt knt sa-bhaya-caul dakie draum
utka cacad-grva dii dii dau prerayan goham yt
||111||
vme purastd agre pact bandhu-parijandn manyamna ka dakie
pathi knt draum utka cacat grva yath syt tath dii dii dii dau
prerayan goham yt ||111||

anugat jailety abhiakin


guru-nitamba-kucodvahankul |
druta-vilambita-valgu yayau vraja
kara-dhtmbara-kea-cayevar ||112||
var r-rdh-pha-degat jaileti manyamn sat guru-nitambdi
vahanenkul karbhy dhtam ambara kea-samha ca yay s | gantum
udyamena druta-guru-nitambdi vahand asmarthyd vilambita tbhy
vastu manorama yath syt tath vraja yayau ||112||

bhaynurgoccaya-dhmra-lola-dk
tiraskariy pihite manorathe |

nije niveyaiva hi rpa-majar


gha ninu pathi t tad-anvayt ||113||
rpa-majar t rdh gha ninu sat nije manorathe mana eva rathas
tasmin niveyaiva pathi tad-anvayt tasy rdhy anu pacd ayt agacchat |
kde pathi ? bhaynurgayor atiayena dhmra-lola-dg eva tiraskari
ka-paas tay | hi nicitam | pihite cchdite ity anena tasy s
svadhna-man bhtv t ninu sat, tasy mrgasya prva-dvaye dkpta kurvat tasy pacd agd ity artha ||113||

itas tata kipta-calekaugair


bhr dustha-hd-vtti-cayair bhaair iva |
agresarais t rati-majar ca s
nivrayanty anya-jans tad-nvayt ||114||
itas tata kiptni calekany evug b yais tair agresarair bhaair iva
bhiy dusthai hd-vtti-cayair anya-jann nivrayanti sat s rati-majar ca
t rdh tadnvayt | caturdiku sa-bhaya mano-vttayo yatra yatra
patanti, tatra tatra dk-pta kurvat pact yayv iti bhva ||114||

cakita-cakita vinyasyantau padni nijgane


guru-jana-gha-dvri nyasttilola-vilocanau |
nibhta-nibhta vema sva sva praviya
visdhvasv api suupatu sve sve talpelaskula-mnasau
||115||
visdhvasv api rdh-kau cakita-cakita yath syt tath nijgane padni
vinyasyantau guru-jann gha-dvri nyastetilole viia-locane yayos tau,
sva sva vema praviya sve sve talpe suupatu | tatra hetum ha
alaskula-mnasau jgarelasa vicchedenkula mnasa yayo ||115||

nirvartya vibhrama-bhara samaye sva-dhmni


suptecyute prati-laye9 rutayo yatheam |
ll-vitna-nipu sagu samyu
sakhyopy alakya-gataya sadana yath-svam ||116||
alakya-gataya rutayo yathea sy-di-kartra purua samyu, tath
sakhyopy alakya-gataya sadana samyu | kad ? vibhrama-bhara
vilsa nirvartya sampya samaye prati-laye sva-dhmni acyute e r-ke
ca supte sati | a-pake jagat-plandi-vilstiaya sampya samaye
pralaydi-samaye, tatrpi prati-laye prati-pralaye sva-dhmni anantaayyym | ka-pake kuja-vilstiaya sampya samaye prta-kle,
9

supte harau prati-laya iti phntaram |

prati-pralaye prati-divasam eva gurv-di-bhty-laye, sva-dhmni nandlaye |


r-pake lly sy-di-lly vitne vistrya kathane nipu sugu
satvarajastamo-mayya | traiguy viay ved ity de | yad v, bhagavato
gua-mayya | sakh-pake kujdi-ll-vistre nipu, sagu saundaryavaidagdhy-di-gua-yukt ||116||10

r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
sarga kuja-ninta-keli-racana nmyam dir gata ||o||
govinda-llmta-nmni kvye kuje niy ante yat keli-racana tannmyam di-sarga gata |11 kde ? r-caitanya-padravindasya madhupo
yo rpa-gosvm tasya sevy phale sev-janye | r-raghuntha-dsagosvmin die prerite | r-jva-gosvmina sagd udgate udbuddhe | rraghuntha-bhaa-gosvmino varea jte | mat-prabho prabhu rvivantha-cakravarti-hakkurea sva-kta-bhvanmtkha-kvye tath
tenaiva sva-kta-stava-mlkhya-grantha-madhye, sakalpa-drume ca, evam
anyair api mahnubhvair mahadbhir sva-sva-kta-gta-padydau ca
varity etad-granthokta-ll-rasa-paripy yan nyndhikya ryate, tat
sarva divasa-bhedd iti jeyam ||117||
|| iti r-govinda-llmte sad-nanda-vidhyiny ky prathama-sarga ||
o)0(o

(2)
10

alakya-gataya rutayo yath a sy-di-kartra purua samyu, tath sakhyopy


alakya-gataya satyo yath-sva | yathcyute brahmdi-kartavydi-purue vibhramabhara brahma-racandi-rpa-vilstiaya nirvartya sampya prati-laye samaye svadhmni supte sati ll-vitna-nipu lly vitne vistrae visrya varane vicaka
sagu sattva-rajas-tamo-gua-mayya, traiguya-viay ved ity di | yad v, guair
bhagavato guair gua-varana-sahit alakya-gatayolaky gatir mrgo ys t itthambht rutaya | ki v, alakya-gataya satya a tam di-purua samyu samyak
pravieyu tathcyute r-e rsa-kujdi-vilstiaya sampya samaye prta-samaye svadhmni sva-mandire supte sati lln rsdi-lln vistrae nipu sagu sarva-sadgua-mayya sakhya alakya-gataya sva-gha-janai kair apy alaky gatir ys
tathbht satyo yath-sva sva sva sadana samyu samyak praviviu || iti pda-k
||
11
govinda-llmta-nmni kvye kvya ity ukte eka-dea-grahae sarva-grahaam iti nyyt
mah-kvyeyam di-sargo gata samptobhd iti ea | kibhta ? kuja-ninta-keliracana kuje niy ante ye kelayas te racana varana tad-rpam iti heto | ki v,
te racan yatra iti heto | ki v, tair updna-kraair aracti heto strcryea kujaninta-keli-racanam iti srth | tad-ajahad-Ba-vci-racanam iti abdena ekday jtasya
kasyacit putrasya pitrdi-datta nmaikdativat saketkta tan-nma iva nma
sambhvita ity artha |

dvitya sarga
rdh snta-vibhit vrajapayht sakhbhi prage
tad-gehe vihitnna-pka-racan kvaeanm |
ka buddham avpta-dhenu-sadana nirvyha-godohana
susnta kta-bhojana sahacarais t ctha ta craye ||
1||
atha prta-kla-ll varayitum dau smaraa-magala-lokena sakipati
rdh snta-vibhitm iti | t rdh ta ka craye | kd ? prage
prta-kle snt cai vibhit ca tm | vrajapay yaoday ht
sakhbhi tasy yaody ghe sakhbhi saha vihit kt anna-pkaracan yay t ka-bhuktvaeasya bhojana yasys tm | ka
kda ? buddha jgarita prpta-dhenu-gha nirvyha vtta sampta
go-dohanam | tata suhu snta sahacarai saha kta-bhojanam ity artha
||1||

atha prabhte kta-nitya-kty


prtycyutasyti-vihasta-citt |
premendu-pr kila paurams
tra vrajendrlayam sasda ||2||
premendun pr paurams nmn yogamy vrajendrlayam sasda |
acyutasya prtytivihastam ativyagra citta yasy s ||2||

manthnoddhta-gavya-bindu-nikarair vykraramygana
prema-snigdha-jannvita bahu-vidhai ratnair vicitrntaram
|
krormy-ucchalita mud hi vilasac-chayy prasuptcyuta
vetadvpam ivlaya vrajapater vkysa snandit ||3||
vetadvpam iva vrajapater laya vkya s prv nandit sa
babhva | vetadvpa kda ? kra-samudra-mathane manthnoddhtadugdha-bindu-samhair vykra vypta ramya manoharam agana taabhmir yasya tam | etat tu atra dadhi-mathanoddhta-dadhi-bindu-nikarair
vykra vypta ramyam agana yatra tam | prema-snigdha-janair anvitam
iti bahu-vidhai ratnair vicitrntaram ity ubhayatra smya kra-samudrasya
rmibhir ucchalitam | dugdhasya pka-janyormibhir ucchalitam eta mud
harea ahir ananta sa eva vilasat ayy tasy suptocyuto nryao yatra
ta hi nicita mud vilasac-chayyy suptocyuta r-ko yatra tam
etam ||3||

tm gatm abhiprekya skd iva tapa-riyam |


vraja-rj parbhij sthiti-jbhyudyayau mud ||4||
par cai abhij ca vraja-rj gat t prvm abhyudyayau ||4||

ehi bho bhagavati vraja-vandye


svgatsi bhavat praammi |
ity udrya savidhe praamant
s mukunda janan parirebhe ||5||
he vraja-vandye ! bhavat praammty uktv sampe praamant s
parirebhe ||5||

rbhir abhinandym govinda-daranotsuka |


papraccha kuala csy sa-dhavtmaja-go-tate ||6||
am yaodm rbhir abhinandya sa-pati-putra-go-tate | paty-dibhi
sahsy kuala papraccha ||6||

nivedya kuala csyai tayotkahitay saha |


utk ayy-gha sno pravivea vrajevar ||7||
utk utkahit vrajevar tay saha sno ayy-gha pravivea ||7||

tvad gobhaa-bhadrasena-subala-r-stokakrjunardmojjvala-dma-kikii-sudmdy sakhyo ght |


gatya tvarit mudbhimilit r-sri prgae
kottiha nijea-goham aya bho ity hvayanta
sthit ||8||
r-sri baladevena saha gobhadaya sakhyo ghd gatya
prgaetimud milit santa | bho ka ! nijea goham aya gaccha ity
hvayanta sthit ||8||

h h prabhta kim u12 bho vayasy


adypi nidrti katha sakh na |
tad bodhaymy enam itrayan svatalpd udasthn madhumagalopi ||9||

12

kila

h-hti hsya-janya-abda | prabhta bho vayasy ! adypi nosmka


sakh nidrti tad ena bodhaymi ||9||

samuttiha vayasyeti jalpas talplaya hare |


nidrlasa-skhalad-yna prvian madhumagala ||10||
nidrlasena skhalad-yna gamana yasya sa madhumagala ||10||

tad-vg-vigata-nidroyam uttihsur apvara |


utthtum varo nsd ghr-prekaa kaam ||11||
vara r-ka uttihsur utthtum icchur api kaam utthtum varo
samartho nst ||11||

sukra-ratnkara-mandirntar
ananta-ratnojjvala-talpa-madhye |
supta hari bodhayitu pravtt
mt rutir v pralayvasne ||12||
pralayasyvasne sukra-ratnkara-mandirnta sundara ca tat krasamudra-rpa-mandira ceti tasyntar madhye | ananta-ratnojjvala-talpamadhye eva ratnai phaa-ratnair ujjvala talpa ceti tasya madhye supta
hari nryaa bodhayitu rutir yath pravtt bhavati, tath nidr avasne
| suhu kr ratnn ckara ca tan-mandira ceti tasyntar madhye
ananta-ratnair ujjvala ca tat talpa ceti tasya madhye supta r-ka
bodhayitu mt pravttbht ||12||

paryake nyasya savya tad-upari nihita-svga-bhrtha


pi
kasyga spanttara-kara-kamalenead-bhugnamadhy |
sicanty nanda-bpai snuta-kuca-payas dhray csya
talpa
vatsottihu nidr tyaja mukha-kamala darayety ha
mt ||13||
atha pravenantara mt savya vma pi paryake nyasya tad-upari
paryakkita-vma-hastopari nihita svga-bhro yay s | itara-karakamalena dakia-karea kasyga spant nandrubhi standadugdha-dhray ca talpa sicant ha vatsety di ||13||

suciram api savatss tvm anlokayantyo


na khalu surabhayas t yadyapi prasnuvanti |

tad api tava pitgd goham eka sa nidrsukha-amana-bhayt te tvm asambodhya vatsa ||14||
t surabhaya savats api suciram api tvm adv yadyapi na prasnuvanti,
tad api tava pit te nidr-sukhasya amana-bhayt bhaga-bhayt tvm
asambodhya sa eko goham agt | ata uttiheti parenvaya ||14||

uttiha kury mukha-mrjana te


balasya vsa kim iha tvad-age |
iti bruvnpaninya nla
vsas tad-agd avadac ca srym ||15||
s yaod | he vatsa ! uttiha te mukha-mrjanam aha kurym | iha samaye
tvad-age baladevasya vsa ki ? kena prakrea ity uktv iha tad-agn
nla vsa sambhramd nta rdhikottaryam apaninya drcakra
prvm avadac ca ||15||

ayi bhagavati paycoita mesya sno


kamala-mdulam aga malla-llsu lolai |
khara-nakhara-ikhbhir dhtu-rgticitra
capala-iu-samhair h hat ki karomi ||16||
priya-sambodhane ayi | asya me sno kamald api mdula dhtu-rgair
gairikdibhir aticitram | manoharam aga malla-llsu lolai satai
capalai cacalai iu-samhai khara-nakhara-ikhbhir coita paita h
hatha ki karomi ? atra yvaka-sindrdiu dhtu-rga-jnam | nyik-ktanakha-katdiu iu-kta-nakha-katdi-jna ca tasy vtsalyj jtam ||16||

sneha-bharai sva-janany citra-padm api vm |


tm avadhrya murrir hr-cakitekaa st ||17||
snehtiayai sva-mtur ity anena prakrea citra-pad v rutv murrir
hriy lajjay cakitekaobht ||17||

ka sa-akam akya parihsa-paur bau |


sneha-klinnntarm ambm avadan madhumagala ||18||
baur brhmaa-blako madhumagala ||18||

satyam amba vayasyl vritpi mayniam |


remenentilubdhena kujeu keli-cacal ||19||

keli-cacal vayasyl may vritpy anentilubdhena reme | vayasylabdena sakhi-re leea sakh-re ca | ity ukte nyikbh ramaa na
jta vtsalya-vat sakhibhi kranam eva tay jtam ||19||

atha prakkta-blya-vibhramo
yatnt samunmlya vilocana muhu |
payan pura sv janan hari punar
nyamlayat sa-smita-vaktra-pakaja ||20||
atha r-ka prakkta-blya-vibhrama san yatnt vilocana muhu
samunmya janan payan hsya-mukha punar nyamlayat ||20||

karya vca vrajarja-patny


samkya kasya ca blya-cem |
bhvntarcchda-kar jananys
ta paurams smita-prvam ha ||21||
paurams janany bhvntarasya vtsalyetarasya bhvasycchdana-kar
v ta kam ha ||21||

sakhn sandohair niravadhi mah-keli-tatibhi


parirntas tva yat svapii sumate yogyam iha tat |
anlokya tv bho titam api no taraka-kula
dhayaty dha kintu vraja-kula-pate jghi tata ||22||
sakhnm ity atra sakhn preyasn samhai mah-keli-tatibhi, he
sumate ! tat svapana yogya kintu tvm adv titam api taraka-kula
vatsa-kula dha dugdha no dhayati na pibati | dhe pne ||22||

uttiha gohevara-nandanrt
paygrajoya saha te vayasyai |
goha pratihsur api pratkya
tvm agane tihati tarakai ca ||23||
te agrajoya vayasyais tarakai ca saha goha-gamanecchur api tv
pratkygane tihati paya | ata rt ghram uttiha ||23||

sa-mui-pi-dvayam unnamayya
vimoayan sotha rasla-sgam |
jmbh-visarpad-daanu-jlas
tamla-nla ayand udastht ||24||

sa tamla-nla ka | dau sa-mui-pi-dvaya rdhva ktv raslasga vimoayan ayand udastht ||24||

khaaika-dee tv atha13 sannivio


vinyasta-pdbja-yuga pthivym |
nammy aha tv bhagavaty ayti
jagda jmbhodgama-gadgada sa ||25||
sa khaaika-dea-stha | he bhagavati ! tvm aha nammti jagda ||25||

visrastam asyjana-puja-maju
galat-prasna mdu-kea-pam |
vipaktrima-sneha-bharkuleyam
udyamya c janan babandha ||26||
visrastam asyjana-puja-maju galat-prasna mdu-kea-pam |
vipaktrima-sneha-bharkuleyam udyamya c janan babandha ||26||

pra-stha-jmbnada-jharjharta
pnyam nya karea mt |
praklya snor amjan mudsya
ghrlaska sva-pacalena ||27||
mt pnya jala prastha-svara-jharjharta nya snor ghrlaskam
sya praklya svasya pacalenmjat ||27||

savyena pi madhumagalasya
karea vam itarea bibhrat |
mtrryay cnugatotha ka
ayylayt prgaam sasda ||28||
vmena karea madhumagalasya pi bibhrat | dakiena va bibhrat |
mtr ryay prvsky cnugata prgaam jagma ||28||

eke karv asya pare pantam


agni cnye yugapat spanta |
premn samutk parita sakhya
protphulla-netr parivavrur enam ||29||

13

dea-stha sa

eke sakhya asya karau pare pantam anyegni yugapad ekad spanta
ena parivavru | anena obh viea sakhya-rasa-svarpa ca dhvanita ||
29||

bho vatsa goha vraja pyayitv


ts tarakn sv surabh ca dugdhv |
tva prtar-ya punar niketa
tra samehti tam ha mt ||30||
mt hagoha go-sthna vraja, tn vatsn pyayitv sv surabh ca
dugdhv prtar-bhojanya gha tra samehi ||30||

atha tai sahita sa tay prahita


sva-gav tvarita sadana calita |
avadat sa bau parihsa-pau
pathi ta gagane ghaayan nayane ||31||
tay yaoday prahita sva-sva-gav sadana calita | pathi ta baur
avadat ||31||

vayasya paymbara-drghiky
prasrayanta kara-jla-ml |
ditya-kaivartam avekya bhts
tr-sapharya parito nililyu ||32||
ditya srya eva kaivarta matsya-dhart tam | kar kira eva jla-mls
t ambara-rpa-drghiky prasrayantam avekya tr eva sapharya
matsya-vie bht satya nililyu | he vayasya ! iti jnhi ||32||

mgatkara prekya prodyad-arka-mg-danam |


mgka sva-mga trtu viaty asta-girer guhm ||33||
mgka candra | prodyad-arka srya eva mgdano mga-bhakaka, ta
prekya | kda ? mgatkara mgeu y t, tasy kara khanim |
ki v, mgeu t karotti tam ||33||

visa-trdi-vibhaeya
kla-kramn nisarad-indu-garbh |
kapota-ghtkra-mid dyu-yo
ramea payoasi kunthatva ||34||

visa trdi-bhaa yay seya dyu-yo ka-str kla-kramn


nisarad-indu candro garbhd yasy, s uasi kapota-ghtkra-mit
ramea kunthatva paya | div-abdasya vaya utve dyu ||34||

tvan-mukha-sva-suhd paribhtam
abjam abja-mukha khd apayntam |
vkya bho sahajam apy ahitam
h lokaybjam adhun hasatdam ||35||
bhobja-mukha ! padma-mukha ! candra-mukha v | h iti caryam | tvanmukham eva svasya suhd padmasya tasya candrasya v suht tena tvanmukhena | ki v, tvan-mukham evbja-tulyd abja tasya suhd | ki v,
tvan-mukha ca sva-suht srya, ca samhre, tat tena tbhym ity artha |
tvan-mukhena sva-suhd sryea paribhta sahaja sahodaram apy ahita
akram abja candra khd kt patanta vkyedam abja kamala kart
adhun hasati | samnodaya sodara-sagarbha-sahaj sam ity amara ||35||

ittha giras t madhumagalasya


niamya te hsa-karr hasanta |
gopla-pl paupla-bl
gola-ml viviur yath-svam ||36||
madhumagalasya hsa-kars t giro niamya hasanto go-blak | yath-sva
sva-sva-gola-samha viviu | kd ? gopl pl plak ysm ||36||

goplopi sva-gol sa-rma-madhumagala |


sa-kvya-gpati sya avmbaram viat ||37||
ukrcrya bhaspatibhy saha a sya-kle yath ambara praviati
tath ukla-gaura-varbhy rma-madhumagalbhym | yad v, sa-ka
kvyeu gpati saha sva-gol gopla kopy viat ||37||

dadhra dyuad rmo dhavalvali-veita |


kaila-gaa-aill-madhya-sthairvata-bhramam ||38||
gobhir veito rma | kaila-sambandhi sthla-il-samha-madhyasthalasya airvata-hastino bhrama bhrnti dyuad devn dadhra |
ukla-vare sthlocca-saundarydy-ae copam ||38||

madhyecyutocan dhavalvalnm
udnann parita sthitnm |
dadhau jann sphua-puarkarey-antar-acad-bhramara-bhrama sa ||39||

ut rdhve nana mukha ys ts dhavalvaln madhyecan gacchan


sa ka sphua ca kamala-re-madhyecato gacchata krato
bhramarasya bhrama jann dadhau | atrpi ka-vara-ukla-vare
smyam ||39||

hih gage godvari abali klindi dhavale


hih dhmre tugi bhramari yamune hasi kamale |
hih rambhe campe karii hariti vraja-vidhur
muhur nma-grha nikhila-surabhr hvayad asau ||40||
vraja-bhmv adypi sarve hihty uktv pact g hvayanty ha hihty
uktv he gage ity di nma-grha nma ghtv vraja-vidhu r-ka
nikhila surabhr hvayanti ||40||

nyastga prapadopari praghaayan jnu-dvaye dohan


kcid dogdhi paya svaya tv atha par svair dohayaty
unmukh |
any pyayati sva-taraka-gan kayanai prayann
ittha nanda-suta prage sva-surabhr nandayan nandati
||41||
go-dohana-prakram haprage prta-kle nanda-suta sva-surabhr
nandayan nandati | prapadopari padgropari nyastga san jnu-dvaye
dohan prakaayan kurvan kcid g paya svaya dogdhi dvi-karmakoya
dhtu | any unmukh g svai svyair gopair dohayati | any g
kayanena prayan sva-sva-taraka-gan sva-vatsn pyayati ||41||

athnyata kalya-vibhagna-nidr
vinidra-vtsalya-sudh sravant |
utthya talpj jarat samyd
gha samutk mukhar sva-naptry ||42||
athnyatonyatra yvakhya-grme mukhar nmn jarat | kd ? kalye
pratye vibhagn gat nidr yasy s vinidra sad jgrad-rpa vtsalyam
eva sudh t sravant talpd utthya sva-naptry r-rdhy gha
samyt | pratyohar-mukha kalyam ity amara ||42||

svabhva-kuilpy tma-suta-sampatti-kkay |
vykul jailyt mukhar tm athbravt ||43||
svabhva-kuilpi jail sva-putra-sampad-kkay vykul yt t
mukharm abravt ||43||

sno prajyur-dhana-vddhayesau
tvay snu je niyata niyojy |
sumagala-snna-vibhadau
go-koi-hetos tapanrcanya ||44||
he je ! paite ! asau snu vadh rdh me sno prajdi-vddhaye go-koiheto ca sryrcanrtha niyata niyama-yukta yath syt tath snndau
tvay niyojyatm ||44||

jnavaj nija-goha-rjy
krynabhijoktiu tepy avaj |
ity diaty anvaham artha-vij
vijpit me kila paurams ||45||
artha-vij paurams sno prajdi-vddhaye may vijpit sat anvaha
pratidinam ity diati deam ha | nija-goha-rjy yaody j te tvay
anavaj kry avaj andaray na kry ity artha | anabhijn
mrkhnm uktiu avaj api kry soktir na mnyety artha ||45||

tasmt tvam rye sv naptr


sarva-magala-maitm |
vidhehi sarva-sampattir
yath snor bhaven mama ||46||
he rye mukhare ! tasmt mama sno sarva-sampattir yath bhavet tath
sv naptr sarva-magala-mait vidhehi kuru ||46||

vadhm athbhata putri talpd


uttiha tra kuru vstu-pjm |
tva magala-snna-vidhi vidhya
pjopahra savitur vidhehi ||47||
atha jail vadh rdhm abhatahe putri ! talpd uttihety di
sphurtha ||47||

prabhtam ytam aho tathpi


nidrti naptrti muhur vadant |
sneha-drutg mukhar praviya
ayylaya tm avadat tadedam ||48||

tad sneha-drutg mukhar aho carya prabhtam yta tathpi naptr


nidrti ete | iti puna punar vadant sat tasy ayylaya praviya t
rdhm idam avadat ||48||

uttiha vatse ayant pramugdhe


vyasmri vrodya raves tvay kim |
sntv prabhtrghya-vidhnam asmai
pjopahra racaysya cu ||49||
he pramugdhe ! adya raver vra tvay ki vyasmri ? asmai sryya
prabhtrghya-vidhna tath asya sryasya pjopahra cu racaya ||49||

tad-vaca-pratibuddhtha
vikhotthya slas |
sakhi tra samuttihottiheti prha satvar ||50||
tad-vacas pratibuddh jgarit s prasiddh vikhlaspi satvar sat
utthya he sakhi ! uttihottiheti prha ||50||

ts vacobhi ayanetha mugdh


muhu prajgarya punar nidadrau |
viclit vci-cayais tage s
rjahasva ratlasg ||51||
ts jail-mukhar-vikhn vacobhi ayane ayyy mugdh s
muhu prajgarya punar nidadrau | punar nidry heturatlasg |
tage vci-cayais taraga-samhai viclit rjahasva ||51||

tadaivvasarbhij jagrha rati-majar |


sakh vndvanevary rmac-caraa-pakajam ||52||
avasarbhij rati-majar sakh rdhy caraa jagrha ||52||

ittham iya bahubhi kta-bodh


svc chayand udatihad analpt |
tm atha vkya supta-pag
akita-hn mukharedam uvca ||53||
analpt bhulyt ayant ayyy udatihat | mukhar kasya suptapaenvtg t vkya
akita-hd idam uvca ||53||

druta-kanaka-savara syam etan murrer


vasanam urasi da yat sakh te bibharti |
kim idam ayi vikhe h pramda pramdo
vyavasitam idam asy paya uddhnvayy ||54||
kanaka-sadam etad vasana sya-kle murrer urasi may dam | tad
vasana te sakh bibharti | uddha-kulotpanny asy vyavasita ceita
paya | h khede | pramdonavadhnat | atvyogya-krydau pramdam
uktv kipati prja ||54||

tad-vaca-cakita-dhr hdi sakhy


vkya pta-vasana cala-dy |
h kim etad iti t ca diant
drg uvca jarat ca vikh ||55||
tad-vaca-cakita-dhr sakhy hdi pta-vasana vkya t jarat drk
ghra etat kim? iti diant vikh uvca ||55||

svabhvndhe jlntara-gata-vibhtodita-raviccha-jla-sparocchalita-kanakga-dyuti-bharai |
vayasyy yma vasanam api ptktam ida
kuto mugdhe ak jarati kurue uddha-matiu ||56||
he svabhvndhe ! vayasyy sakhy gavka-jla-madhya-gataprabhtodita-ravi-ccha-samhasya sparenocchalitn kanakga-dyutin
bharair atiayair ida ymam api vasana ptktam | ata he mugdhe !
mohite ! yata he jarati jartury buddhi-bhramo bhaved eva | uddhamatiu uddh matir ys tsu mat-sakhu bahu-vacana gauravea gaascanrtha kta | ak para-purua-vastra-dhradi-ak kurue ||56||

lalit-pramukhs tvat sakhyas t sva-sva-gehata |


jagmus tvarit sakhy praskhalad-gatayontikam ||57||
lalitdys t sakhy rdhy antikam jagmu | praskhalad-gatayo
veldhikya-jnena tvarit sakhya, ata praskhalant gatir ys t ||57||

dsyopi snna-sambhrn snna-ved-sampata |


pratkyam sasthpya svevar tasthur agrata ||
58||
dsyopi snna-sambhrn snna-ved-sampe sasthpya agrata utthnt
prve svevar pratkyams tasthu ||58||

utthytha varg dsy sthpitam agre |


adhystsana-varya s nn-mai-citram ||59||
r-lalitdi-sakhn danta-dhvana-snnlakrdikam api svasyvasare svasva-ds-kta-danta-dhvana-snna-bhadika kramea bodhyam | s
varg rdh dsy sthpitam sana-varya nn-mai-citram adhysta
adhiktya upavivea ||59||

svtrayad bharaa-nicaya
lalit sva-sakh-tanuta sa-dayam |
kanaka-vratater iva sa-praaya
pallava-kusuma-stavaka-pracayam ||60||
s lalit sva-sakhys tanuta bharaa-samham avatrayat | kanaka-vratate
svara-laty | pallavdi-samham ivety anena tanor lattvena alakr
patra-pupa-gucchatvena smya jeyam ||60||

tvad vssy updya rajakasya kiorike |


majih-ragavaty-khye svevarm upatasthatu ||61||
majih-ragavaty-khye dve rajakasya kanye vssy updya kiorike
svevarm upatasthatu ||61||

gandha-cra-paripra-vicradagray puikaymra-dalasya |
padmarga-khacita-sphakbhnindina sva-daann parimrjya ||62||
s rdh gandha-crai paripr ca s vicrad-agram agra-bhgo yasy
s ceti tay mra-dalasya puikay padmarga-main khacitasya
sphakbh knti ninditu la ye tn sva-dantn dau parimrjya ||
62||

haim jihv-odhan s karbhy


dhtv cdau odhayitv rasajm |
ds datta-svara-bhgra-vr
gaai saklaymsa vaktram ||63||
karbhy haim hema-nirmit jihv-odhan dhtv rasaj odhayitv
ca vr payas gaair vaktra saklaymsa ||63||

p prochya r-mukhendu ca tbhy


datta vsa snna-yogya ghtv |

kumbhair ambha-sambhtai takumbhair


vykr s snna-vedm ayst ||64||
p pi-dvaya mukha ca prochya samrjya tbhy rajaka-kiorbhy
datta snna-yogya vsa ghtv paridhya takumbhai svara-nirmitai
| ambha-sambhtair jala-prai kumbhair vypt snna-ved s ayst ||
64||

tatra kcana-maye mdu-phe


cna-cela-pihite vinivim |
sevane parijan nipu drk
tm upyana-kar parivavru ||65||
sevane nipu parijan upyana-kar upyana tailodvartandi-kareu
ys t dsya skma-celena pihite mdu-phe upavi t drk jhaiti
parivavru ||65||

mardanodvartanlakta-kea-saskra-kovide |
sugandh-nalin-nmnyv gate npittmaje ||66||
mardandau kovide sugandh-nalin-nmnyau npita-kanye gate ||66||

abhyajya nryaa-taila-prair
udvartanai snigdha-sugandhi-tai |
udvartaymstur agam asy
premn svabhvojjvala-tam ete ||67||
ete npittmaje asy svabhvojjvala-tam aga premn nryaa-tailaprair abhyajya snigdha-sugandhi-tair udvartanair udvartaymstur ||67||

gandhhya-pimalakai kacs te
sasktya cgny atha dhraypm |
cnukmrjana-prvam asy
praklaymsatur ujjvalni ||68||
te npittmaje gandha-yuktmalakai kacn sasktysy ujjvalni agni
ap dhray cnukena skma-vastrea samyak mrjana-prvaka
praklaymsatu ||68||

manda-pakva-parivsita-kumbharei-sambhta-jalair alam et |
takumbha-ghaiktta-vimuktais
t mud savayasa snapayanti ||69||

et savayasa sakhya t snapayanti kai manda-pakvnm alpa-pakvn


parivsitn kumbhn reu samyak dhtair jalai | puna kdai ?
pact takumbha-ghaiksu svara-kudra-ghaeu tta-muktai | ttair
ghtair muktais tyaktai ||69||

agni tasy mdu-cna-celai


sammrja ken apatoya-bindun |
vidhya pratyudgamanya-vsa
sakh sva-sakhya paridhpayanti ||70||
mdu komala cna skma ca cela vastra tair agni sammrja apagats
toya-bindavo yebhya | sthitbhvn ken vidhya ktv pratyudgamanyavsa paridheya-vastra-yuga paridhpayanti ||70||

athgat bhaa-vediky
sakhya prabhtocita-bhaais tm |
vibhaymsur anaga-ceas
truya-lakmm iva bhva-hvai ||71||
anaga-cea bhva-hvai arra-bhvajai kriybhis truya-lakmm iva
sakhyo bhaais t rdh vibhaymsu ||71||

dhpa-dhma-pariuka-sugandhn
snigdha-kucita-kacl lalitsy |
svastidkhya-bahu-ratna-virjaddnta-kakatikay pariodhya ||72||
aguru-dhpasya dhmena pariukn sugandh ca snigdha-kucita-kacn
svastidkhya-bahu-ratna-khacita-hasti-dnta-kta-kakatikay pariodhya ||72||

datta kena cmai-varam amala akhacd


ghta
vinyastneka-mukt-sraji dhta-bakule mrdhni vinyasya
vem |
14
or-sanaddha -ml mai-caya-khacita-svarabaddhnta-bhg
raktodyat-paa-tantccaya-vara-camar-rjad-agr
babandha ||73||

14

sambaddha- iti phntaram.

kena akhaca hatv akhacd ghta r-baladevena datta, tena


mhtmyerpite, tena r-vie-dvr r-rdhyai datta cmai-vara
syamantaka mrdhni vinyasya ve babandha | mrdhni kd ? vinyasta
aneka-muktn ml yatra, dhtni bakulni bakula-pupi yatra tasmin |
kd ve ? or-sanaddha-ml naha-bandheane punar mai-cayena
khacita-svarena jhp iti khyt bhaena baddhonta-bhgo yasy s
csv rakta samyak rakta-vara udyad-ujjvala-paa-tantn paasrm uccaya samhas tena y vara-camar ceti tay rjad-virjamnam
agram agra-bhgo yasys tm ||73||

svarsandhita-rakta-paa-camar-yugmnta-or-dvay
baddha-kucita-mui-sammita-lasan-madhya dukla
tata |
bhgl-ruci paryadhpayad ima meghmbarkhya mud
citrodyat-kuruvinda-kandala-gha ontaryopari ||74||
svarsandhit svarcchanna-ml y rakta-paa-camar thopaneti khyt
tasy yugmnte yasya tath-bhtena or-dvayena vraje ghgar ity
khysydho-vsasontarvarti-bandhana-rpebaddham kucita ca muisammitam | lasad dedpyamna madhya madhya-deo yasya tad dukla
ghgar ity khyam | tatas tasyodyant y kuruvinda-kandaln
pravlkur re tata oasyntaryasya ghgarkhyasya upari
bhgly bhramara-rey rucir iva rucir yasya tat meghmbarkhya
duklam im rdh citr sakh paryadhpayat | antaryopasavynaparidhnny adhouke ity amara ||74||

aneka-ratncita-mla-pacavarhya-paa-stavakoccayntm |
suvara-strcita-kikik
kc nitambe samudnayac ca ||75||
aneka-ratnair cita jaita mla yasy s csau paca-varai ukla-nlarakta-pta-haridbhir guair hy ye paa-stavak paa-gucchs tem
uccaya samhonte yasy s ceti tm | suvara-strair acit baddh
kikiya kudra-ghaik yasys t kc nitambe hara-yukt sat anayat
prpayan nyayojayac cety artha | n prpae | str-kay mekhal kc
saptak rasan tath ity amara ||75||

karprguru-kmra-paka-mirita-candanai |
samlipya vikhsy pha bhu-kucv ura ||76||
vikhsy phdika karprdibhi samlipya ||76||

kastr-patra-vall-samudaya-khacita prvayor kapola

bhle rkhaa-bindtkara-vtam abhita kmayantrbhidhnam |


anta-kastrikodyan-malayaja-aabhl-lekhaydha cita
s
cakre smanta-rekhnvitam atha tilaka sndra-sindrapakai ||77||
bhle lale s vie sndra-sindra-pakai kmayantrkhya tilaka cakre |
kda ? prva-dvaye kapola gaam abhivypya kastr-kta-patravally samyag-udayena khacita rkhaasya candanasya bindnm
utkarea samhenbhito vtam antar madhye kastrkay udyanty
malayajasya candanasya aabhc candras tasya rekhaydha citam | laltamadhya-deopari dvidh vibhaktasya keasya madhya-varti-rekh smantarekh, tad-anvitam ||77||

pupa-gucchendu-lekhbja-makar-cta-pallavam |
lilekha citra kastry citr tat-kucayos tae ||78||
pupa-gucchendu-lekhbja-makar-cta-pallavam | lilekha citra kastry citr
tat-kucayos tae ||78||

mn prasna-nava-pallava-candra-lekh
vyjt sva-cihna-ara-kunta-dhansi kma |
tad-bhr-dhanur-dhavana-mtra-nirasta-karm
manye nyadhatta nija-tat-kuca-koa-gehe ||79||
tasy bhr-dhanu-kampanena nirasta-karm kma mn makar taddn catas vyjt kramea makara makarkatvt sva-cihna ara
kumbha dhanu caitni catvri tasy stana-rpa-nija-bhra-gehe nidhatta
ity aha manye ||79||

citrrpitneka-vicitra-ratnamuktcit rakta-dukla-col |
kucau bha-jlendra-dhanur-vicitr
tastra ailv iva sndhya-knti ||80||
citray arpit aneka-citra-ratnair muktbhi ccit khacit rakta-duklasya col
kuca-paik kucau tastra cacchda | kau kv iva bhni nakatri te
jla samhas tena saha yat indra-dhanus tena vicitr sndhya-knti ailv
iva sndhya-knti-indra-dhanuor aneka-vara-smyena col indra-dhanuor
krea smyd upam ||80||

sauvara-tla-dala-savalanopapanna

rutyor masra-laghu-pupa-virjad-agram |
bhgsya-haka-saroruha-korakbha
taka-yugmam adadhd atha ragadev ||81||
ragadev taka-yugma kara-bhaa-dvaya rutyor adadht | kda ?
svara-nirmita-tla-patrasya samyak valanena padma-kalikkranirmenopapanna nirmitam | puna kda ? bhramara sye mukhe yayos
tda-svara-nirmita-padma-kalikayor bhevbh kntir yasya tat ||81||

haime vajrrua-mai-cita-sthla-nlma-madhye
tasy rutyor upari sutanor mauktikl-vtnte |
citr prodyad-dyumai-rucire cru-cakr-alke
muktsypada-kalasik-rjad-agre yuyoja ||82||
tasy sutano r-rdhy rutyor upari cru-cakr-alke citr sakh api
punar yuyoja | te kdyau ? haime hema-nirmite | vajrair hirakair aruamaibhir llkhya-maibhir mikyai ca citau khacitau sthla-nlamaimadhye yayos te | muktvalyvtau vtau anta-bhgo yayos te mukt sye
yasys tdy svara-kala-sikay rjad-agra yayos te | ata eva udyaddyumai suprakita-sryas tatopi rucire ||82||

rucira-cibuka-madhye ratna-rjac-chalk
kalita-kara-vikh-nirmitosy caksti |
nava-mgamada-bindu obhayan r-mukhendu
bhramara iva dalgre sannivia sarojam ||83||
dalgre sannivio bhramara saroja obhayann iva asy r-rdhy
rucira-cibuka-madhye ratnai rjac-chalkay kalito yukta karo yasys tasy
vikhay nirmito nava-mgamada-bindu r-mukhendum asy rmukhendu obhayan caksti ||83||

lalsa hemkuik-nibaddha
nsgra-mukt-phalam yatky |
uksya-daa tanu-vnta-lagna
nininda pakva laval-phala yat ||84||
yatky rdhy hemkuikay vakrgra-hema-guena nibaddha nsgramukt-phala lalsa | yan mukt-phala lalsa, yan mukt-phala
ukasysyena cacun daa skma-vnta-yukta pakva laval-phala
nininda ||84||

s vkya knana-pra-nirmal
sitendu-knty-camantillasm |

tad-dk-cakor vidadhetha tad-vapu


r-puja-majv-ajana-rekhaynvitm ||85||
s vikh r-ka-mukham eva pra-nirmala-nla-candras tasya knter
camanya pnytillas yasys t tasy rdhy dk-cakor vkya
tasya r-kasya vapua r obh tasy pujavan maju manoja yad
ajana tena rekhaynvit vidadhe | obhaynvit iti ca pha ||85||

upari-khacita-nn-ratna-jlai sphuranty
vimala-puraa-patry kaham asy vikh |
hari-kara-dara-cihna-r-hara pukarky
sapadi hari-bhiyeva cchdaymsa madhye ||86||
vikh asy pukarky madhye kaha kahasya madhya nn-ratnasamhai sphuranty vimala-svara-patry kahbharaena chdaymsa |
kda ? hari-kara-sthasya dara-rpa-cihnasya obh-hara sva-rekhrayea
ity h | cchdane hetum hahari-bhiyeva hari sva-kara-cihna-obhhara dv balt grahyatti bhayenevety artha ||86||

vajrcitkhaa-ratna-citra-susthlamadhyo gua-baddha-cacu |
lalsa tasy upakaha-kpa
dattas tay haka-citra-hasa ||87||
tasy upakaha-kpa kaha-kpa-nikae tay vikhay datto hakasya
svarasya citra-haso (hsulti khyta) lalsa | kda ? vajrea
hirakenvita yad khaa-ratnam indranla-ratna, tena citra susthla ca
madhya yasya sa guena baddha cacur mukha yasya sa ||87||

suvara-gol-yuga-madhyagollasanmasra-gol-gilitontarntar |
suskma-muktvali-gumphitas tay
nyayoji hro hdi gostanbhidha ||88||
tay vikhay gostankhyo hro hdi nyayoji | hra-bhedo yai-bhed
guccha-gucchrdha gostan ity amara | sa kda ? antarntar madhye
madhye suvarasya gol-yuga-madhyy ata udyanty indranla-mai-goly
gilita san suskma-muktvalir gumphita ca ||88||

masra-candropala-padmargasuvara-gol-grathitntarlai |
mukt-pravlai parigumphit s
ratna-sraja tad-dhdaye yuyoja ||89||

masrm indranla-man candraknta-man ca padmargaman ca suvarn ca golbhir grathitam antarla madhya ye tair
mukt-pravlai parigumphit ratna-sraja tasy hdaye s vikh yuyoja ||
89||

vaidrya-yugmcita-hema-dhtrikbjbha-gol-gilitontarntar |
vicitra-muktvali-citra-gucchako
rarja tasy hdayerpitas tay ||90||
vaidrya-mai-yugmencitay yuktay hema-nirmita-dhtrik-bja-tulyagoly antarntar madhye madhye gilito vicitra-muktvalibhi | citra csau
gucchako gucchkhyo hra-bheda ceti sa | tasy r-rdhy hdayenay
vikhayrpita san rarja svrthakai | yai-bhedd hra-bhedo guccheti ||
90||

rse nithe saha ntya-gnatuena datt hari sva-kaht |


tasyaiva skd iva rja-lakm
gujval tad-dhdi s yuyoja ||91||
rse rsotsave nithe ardha-rtre saha militv ntya-gndin tuena hari
sva-kaht tasyai r-rdhyai datt tasya r-kasya rja-lakmm iva
gujval tasy rdhy hdi s vikh yuyoja ||91||

sthla-trval ramy san-nyaka-vibhit |


tasy ekval jyotsn hd-ambaram amaayat ||92||
ekval tan-nma hra-bheda saiva jyotsn candrik-yukta-rtri, s tasy
hd-ambara hd-rpam kam amaayat | kd ? sthla-trvalir
viuddha-muktvali saiva trvali nakatra-re tay ramy | tr mukt
viuddh ca ity amara | puna kd ? san-nyaka uttama-hra-madhyaratna tad eva sannyaka prva-candra, tena vibhit jyotsn
candrikaynviteti | nyako hra-madhyage iti cmara ||92||

kanaka-khacita-vajrair veitai padmargai


cita-harimai-prbhyantar takaumbh |
pratanu-puraa-rjac-chkhallambamn
lasati hdi vikh yojitsy catuk ||93||
asy hdi vikhay yojit datt padaketi khyt catuk lasati | kd ?
takaumbh svara-nirmit kanaka-khacita-vajrair svara-jaita-hrakair

veitai padmarga-maibhi citena veitena harimainendranla-main


pram abhyantara madhya-deo yasy s | puna kd ? pratanubhir
skmbhi svara-rjac-chkhallambamn ||93||

phnta-krama-lambamnam amala grvnta-hrval


v-bandhana-paa-stra-camar-jla tad-sy babhau |
manye cru-nitamba-aila-kaakn mrdhdhirohrthaka
sopna vidhin kta karuay ve-bhujagy sphuam
||94||
tad asy r-rdhy phnta pha-deasya madhye kramea ekasy
camary upary ek camarti kramea lambamnam amala nirmala
grvnta-hrvaly v-bandhanena granthi-bandhanena paa-strasya
camar-jla babhau | yat tat asy ve-rpa-sarpy cru-nitamba-rpa-ailakaakt mrdhna mrdhana-rpa-parvatasydhirohrthakam adhirohrtha
vidhin sphua vyakta yath syt tath sopna ktam ity aha manye ||
94||

pralamba-gucchsita-paa-orikparyupta-rjan-nava-ratna-mlay |
liepi haime bhujayor vikhay
nyadhyit hari-ragadgade ||95||
atha vikhay hare r-kasya raga datta iti hari-ragade iti nmn
agade bjubandheti khyte bhujaor nyadhyitm | kde ? pralamb y
gucchasya thopan ity khyasysit k paa-or, tay paryupt
grathitay y rjan-nava-ratna-ml tay lie yukte haime hema-nirmite ||
95||

phullrubja-vigalan-madhu-lipta-nlasavia-bhga-paal-dyuti-taskari |
kntendra-nla-valayni kal-viyugme
tasys tad lalitay ghaitni reju ||96||
tasy kal-viyugme indranla-maer valayni lalitay ghaitni dattni reju |
kdni ? phullrua-kamalbhy vigaladbhir madhubhir liptayor nlayor
mlayo saveita-bhramara-samhn dyute kntes taskari cauri |
phullrubje atra rakta-vara-kara-yuga vigalan-madhu-lipta-nle mle,
atra kal-viyugma savea-bhramar, atra knti-yuktendra-nlamai-mayavalayni ||96||

muktval-khacita-haka-kakabhy
saveita sa valayvali-sannivea |

bimbair vidhor milita-bhskara-maalbhy


tasy caksti nitarm iva saihikeya ||97||
muktvaly jaita-svara-kakabhy sa prvokta-valayvali-sannivea
saveita san caksti kbhy ka iva ? vidhor bimbair militbhy sryamaalbhy saha saihikeyo rhur iva ||97||

haima-sphuran-mardalikli-mait
pralamba-paa-stavakvalambin |
aneka-ratnvali-llitntar lalsa
tasy maibandha-bandhan ||98||
tasy mai-baddha-bandhan lalsa, crbaddha-prakohayor astarlo
mai-baddhas tasya bandhan pohiy iti khyt | kd ? haima-sphuranmardaliklibhi mdul paucchti khytbhir mait pralamba-paastavakvalambin tena aneka-ratnvalibhir llita jaitam antara yasy ||
98||

nija-nmkit nn-ratna-dyuti-karmbit |
babhv aguli-mudrsy vipaka-mada-mardin ||99||
asy aguli-mudr babhau nijena rdhety anena nmkit vipak mada
mardayatti ||99||

caula-caaka-rvau hasakau kasa-atro


ruti-dhti-matihas-hrindau vikh |
kanaka-khacita-nn-ratna-jlu-citrau
laghu laghu nidadhe tat-pda-padmoparit ||100||
hasakau pda-kaakau tasy pdoparit pdayo sukumratay prem
ca laghu laghu yath syt tath vikh nidadhe | kdau ? cacalacaaknm iva rvo yayos tau | r-kasya ruti-dhti-mati-rpa-kasn
hr haraa-lo ndo yayos tau | kanaka-jaita-nn-ratna-samhnm
aubhi citrau manoharau ||100||

klind kalahasl svdhyydhypakau tath |


bhtas tat-padayor nyastau npurau ratna-gopurau ||101||
klindy kalahasn re saiva iya-bht tasy svdhyyaobhandhyyanedhypakau ratna-gopurkhyau ratnn gva kiras
te purau nagare iti v npurau padayor nyastau bhta ||101||

ratnval-knti-karambitni

vidht-vismpaka-ilpa-bhgi |
tasy sudev ghaitni reju
pdgulyni padgulu ||102||
vidht-siu tda-ilpbhvt vidhtur vismpaka-ilpa-yuktni
pdgulyni sudevy dattni tasy pdayor agulu reju ||102||

asy nyadhd uasi narmaday sva-sakhy


ml-ktas tanujayopahta vikh |
smerravinda-vadantha karravinde
llravindam aravinda-vilocany ||103||
vikh asy sva-sakhy kara-kamale ml-kta kanyay narmaday
uasy upahtam nta llravinda nyadht ||103||

tadaiva samaybhij purastn mai-bandhanam |


dara daraymsa sugandh npittmaj ||104||
sugandh-nmn npita-kany dara daraymsa | maibhir bandhana
dadara |||104||

s ka-netra-kutukocita-rpa-vea
varmvalokya mukure pratibimbita svam |
kopasatti-taralsa vargann
kntvalokana-phalo hi viea-vea ||105||
mukure darpae pratibimbita r-ka-netrayo kutukya kauthalya ucitarpo veo yatra tat | udcita-rpa vea ca v yatra tat sva nija varma
deham lokya s r-kasyopasattaye prptaye taral sa | atra hetum ha
yato vargann kntvalokana knta-kartkvalokana-rpa-phala
phala-svarpo viea-vea bhavati | phalo hti phe kntasyvalokana
phala yasya ity artha | viea-vea parama-vea | gtra vapu
sahanana gra varma vigraha ||105||

r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
sarga kalya-vilsa-varana-maya soya dvityo gata ||
106||
kalya-vilsa pratya-vilsa-varana-maya sarga dvityo gata | pratyua
ahar-mukha kalyam ua pratyuas ity amara ||106||

iti r-govinda-llmte sadnanda-vidhyiny ky dvitya sarga


sampta ||2||
o)0(o

(3)

ttya sarga

tvad gohevar goha gate gokula-nandane |


sarvn gha-jann ha tad-bhakyotpdankul ||1||
gokula-nandane gokula gokula-pura go-samha v nandayatiti gokulanandana r-ka tasmin goha go-gha gate sati tasya r-kasya
bhakyotpdane vykul gohevar yaod sarvn geha-jann ha ||1||

nija-nija-karaye karmai vyagra-citt


yad api gha-jans tat-prema-jlkuls te |
tad api suta-samudyat-sneha-pya-prasnapita-matir adh tn samdediti ||2||
yad api tat tasya r-kasya prema-jlkuls te gha-jan nija-kartavye
karmai vykuls tad api adh tn dediti puna punar diati | atra hetum
ha sutasya samudyat-sneha-pya-prea snapit matir yasy s ||2||

ds samhya jagda rj
vatss tvaradhva druta-pka-ktye |
vatsa krayn kudhita sarma
sa me sameyaty adhun sva-goht ||3||
he vats ! druta-pka-ktye yya tvaradhva ghra pka-kriyy tvaryukt bhavatha | sa-rmo me vatsa sa-ka krayn ka kudhita ca,
adhun goht sameyati ||3||

k mlni pupa-dvidala-phala-dalny rdraka piama


cukra uh marica-haridr-ai-sit-jraka kra-sra
|
cic-higu-trijta sumathita-vaik saindhava sriasya
taila godhma-cra ghta-dadhi-tulas-dhnya-sattaul ca ||4||
etac ca sarva pkya pkrtha pka-ghe nyatm iti | dvityalokennvaya | k vatsa-priyatay nyatm ity di mlni bahu-vidhni
pupam | mudgdn dvi-dalni phalni dalni rdraka vka dy-artha
pia-ma | cukram mla-dravyam | sahasra-vedh cukromla-vedhasa
ata-vedhypi | tintika ca cukra ca indrtma | uh haridr marica ai

karpra sit jraka krasya sra | cic tinti trijta teja-patra rasavso guru-tvaka iti kecit yai-madhu jt-phala jat-patrti ca sumathitavaik sumathit hasta-clanena pheyitv nirmit ys t | saindhava
lavaam | sri nrikelas tasya asyam | tulasy-khyasya skma-dhnyasya
sat-taul ||4||

pyasya vrajendrea prtar vakaya-paya |


prahita yat tad etac ca sarva pkya nyatm ||5||
pyasya paramnnrtha cira-prast bakaya tasy paya vrajendrea
prtar yat prahita tat ||5||

tayeti dis t sas tat-tat-kryeu satvar |


shya rohim ha sneha-vykula-mnas ||6||
ity anena prakrea yaodaydis t dsyas tat-tat-kryeu satvar san |
tathpi sneha-vykula-mnas sat s yaod rohim hya ity ha ||6||

sakhi rohii tv asmad-blakau mdulau tan |


pyete sa-balair blair bhu-yuddheticacalai ||7||
vayor blakau mdulau tan kau ca bhu-yuddhe sa-balair blair
aticacalai
pyete ||7||

kati santi na me gehe ds gops tathpy am |


vritv api ytas tau go-rakyai karomi kim ||8||
mama gehe kati gopa-ds na santi, api tu santy eva tathpi am tau rmakau vritv api go-rakrtha jta ||8||

durgraya-bhramaa-naanysata syam uccai


cakrte nanam api tath bhojanead-ruc tau |
vatsau jtau tad iha nitar durbalau ka-mrt
da hantodaram api tayo pha-lagna prabhte ||9||
durgraya-bhramaa-naanysata syam uccai cakrte nanam api
tath bhojanead-ruc tau | vatsau jtau tad iha nitar durbalau ka-mrt
a hantodaram api tayo pha-lagna prabhte ||9||

drutam aya rasavaty tat tath sdhaynna


pracura-ruci-yathemau prnata prjya-tau |
tad atirucira-p yatra yatrsti d

kuru sumukhi tad etat temana ctiyatnt ||10||


he sumukhi rohini ! rasavaty randhana-ghe drutam aya gaccha | tathnna
sdhaya prjya-tau imau putrau pracura-rucir yath syt tath prnata |
yatra yatrtirucistvay prva-dine d asti, tad etad idn kalpita ca
temana vyajanam atiyatnt kuru, s tad-ruci kd ? i asmka kmy
||10||

tayeti di rmasya mt ds susasktm |


sambhtea-sambhr prty rasavat yayau ||11||

rmasya mt dsbhi susaskt sambhto dhtoea-sambhro


randhana-smagr yatra t rasavat randhangra yayau ||11||

sutead-rucit vyagr minnotpdanotsuk |


r-rdhnayanysd vykul gokulevar ||12||
ad rucir yasya sa ad rucis tasya bhva ad rucit tay sutasya ad
rucitay vyagr atas tad-rucaye minnotpdane utsuk sat s, r-rdhy
nayanya r-rdhm netu r-yaod vykulst ||12||

upanande subhadrasya patn kundalatbhidhm |


yadcchaygatm agre praamantm athha s ||13||
upanandasypatyam aupanandis tasya subhadrkhyasya patn kundalat
s yaod ha | kd ? yadcchay gat praamantm ||13||

amta-madhuram st saskta yat tvaynna


bhavatu sa tu ciryur yad tad-annasya bhokt |
iti kalita-var durvsasas t viditv
sva-sadanam anu rdh randhanyhvymi ||14||
he kundalate ! tvay r-rdhay sasktam annam amtd api madhuram
st, tad-annasya yo bhokt, sa ciryur bhavatu iti durvsaso mune prptavar t r-rdh viditv aha sva-sadanam anu sva-sadane rdh
randhanyhvymi ||14||

mita-bhug api suto me svdu-vaiiya-lbht


pracura-ruci sa-ta tat-ktnna yad atti |
tad iha mama vacobhi prrthya tasy dhavmb
parijana-sahit t rdhikm nayu ||15||

me suta mita-bhug api tay rdhay ktnna yad yasmt pracura-ruci sata yath syt tathtti | ada bhakae dhtu | tasy dhavmb var
prrthya tm v naya ||15||

muhur iyam iha rdh s tayaivnayant


prathamam iva yad et ycate tan na doa |
vraja-bhuvi vasat yat ka-rgonmadn
nava-navam iva sarva nnusandhnam asti ||16||
seya yaod tay kundavally rdhm nayant muhur et jail
prathamam nayanam iva yad ycate tad doo na | ka-rgeonmattn
sarva nava-navam iva prva-divasepy evam ukta ktam ity anusandhna
nsti ||16||

tad-vaca-iirotphull kundavally atha rdhikm |


utksd bhramar kartu madhusdana-saginm ||17||
kundavally eva kundavall s tat tasy r-yaody vaca eva iira iirartus tenotphull haiva pupair vikasit sat rdhik bhramar rdhikrp bhramar madhusdana r-ka sa eva madhusdano bhramaras
tasya sagin kartum utk utkahit sd babhva ||17||

tata ssdya jail snuy kuilm api |


rvaymsa sandea vrajevary vicaka ||18||
s vicaka kundavall snuy putra-vadh-viaye kuilm api jailm api
sdygatya vrajevary sandea rvaymsa ||18||

karya sj vraja-rja-rjy
kt snuym api akamn |
vicintya ikm atha pauramsys
t kundavall praayd avdt ||19||
s jail vraja-rja-rjy jm karya vadhv kt akamn api
pauramsy ik vicintya tm avdt ||19||

snueya me sdhv gua-garima-mdhvka-madhur


jana chidrnve sa khalu capalo nanda-tanaya |
na cjvajey vraja-pati-ghiy bhagavatvaca plya vatse naati hdaya ki nu karavai ||20||
he vatse putri ! gua-garimaiva mdhvkas tena madhur me snu | ka
capala | jana chidrnveti | vadh-preae doa | yaodj nvajey iti

pauramsy vaca plyam iti hdaya sakan naati | aha ki karavai ||


20||

mta satya vadati bhavat ki ca gopendra-snur


nya jeya khala-samudayair yda rvitosti |
kintu prodyad-dyumair iva sad-dharma-padme khallghke cya vjina-timire ghoa-santoa-koke ||21||
kundavally hahe mta ! bhavat satya vadati | bhavaty khala-janai
yda r-ka rvitosti | tdoya ka bhavaty na jeya | kintu
prodyad-dyumair iva padydau vartate | yath prodyat-srya padmaprakaka ghkndhakara tamo-naka | koka toa-dt | tath rka sad-dharma-prakaka khalnm ndhya-kara vjinasya naka |
ghoa bhra-pall tasy santoaka | tasmt sad-dharma-l te snu
asy nanda-janaka eva sa syd iti bhva ||21||

mdhurya tnmadayati jagad yauvata tasya tasmd


bhtir ntis tava nava-vadh-plana cpi yuktam |
m akihas tad ayati yath dk-patha nsya sdhvy
chypy asy svayam aham im drk tath terpaymi ||
22||
tasya kasya mdhurya tu jagad yauvata jagati yuvat-samham
unmadayati, tu bhinno krame atas tasya doo nahi | tasmd dhetos tava bhtir
ntir eva | nava-vadh-planam api ca yukta tat tasmt kt makih
| tatra hetum haasy vadhv chypi tasya kasya dk, yath na yti
na yacchatitath te tubhyam imm arpaymi ||22||

tva putri sdhv prathitsi gohe


tvayy arpiteya saral vadhs tata |
sa lola-da kila nanda-snur
nain yath payati tad vidheyam ||23||
jail kundalatm hahe putri kundalate ! tva gohe sdhvti prathit
khytsi | iya saral vadhs tvayy tvayy arpitsti | nanda-snur lola-da |
tat tasmt yath en vadh sa na payati tath tvay vidheyam ||23||

vadhm athhya jagda vatse


vrajlayn nanda-vadh-sampam |
nipdya tasy priyam ehi tra
sahnayaivdya ravis tvayrcya ||24||

vadhm hyhahe vatse ! layt sva-ght nanda-vadhr yaod -sampa


nipdya tasy priyam ehi tra sahnayaivdya ravis tvayrcya ||24||

rdheti di hdi sbhinanditpy


anicchuvad gantum uvca t sakhm |
astha ktya na ca me yiysut
gha gha negati yat kulgan ||25||
s rdh ity anena di kathit sat hdy abhinanditpi gantum anicchuvat
t sakh kundavallm uvca | me mama ghe ktyam asti, tatra astha
ktya yiysut gantum icchat nsti tatra hetum hayasmt kala-vadh
gha gha negati na gacchati ||25||

ktgrahoccai punar ryaysau


kaundy babhe kta-hasta-karam |
bhtsi ki sdhvy aham asmy avitrty
ucclit phulla-tanu pratyasthe ||26||
ktgrahoccai punar ryaysau kaundy babhe kta-hasta-kara bhtsi
ki sdhvy aham asmy avitrty ucclit phulla-tanu pratyasthe ||26||

kasya prtar-ya saskta laukdikam |


dya lalit-mukhy sakhyopy anuyayu sakhm ||27||
r-kasya prtar-bhojanya lalitdy sakhya laukdika ntv sakh
r-rdhm anuyayu ||27||

vkydhvani parnanda-calad-vaka-pacalm |
sa-vayasy kundavall premn parijahsa tm ||28||
parnandena calac calyamna vaka pacala yasys t rdh
kundavall premn parijahsa ||28||

mlyntopasarys tri-catura-divasn proya sandhygatas


te
bhart gobhi sva-gohe ghaayitum akhil rtrim eva
nyavtst |
vaka prodyan-nakhkvali-citam adhara spaa-dantakato yat
tat sdhvys te sattva samucitam adhun vyaktam
ulllasti ||29||

te bhart tri-catura-divasn proya pravsa ktv sandhyym gata | svagohe akhil rtri nyavtst | kim-artha pravsa ktv ? mlyennt
ca t upasary ceti t prathama-garbha-dhrae dhenur gobhir vair
ghaayitu sagamayitum | klyopasary prajane ity amara | te vaka
nakha-cihnvalibhi cita vyptam adhara ca spaa dantn kata ghto
yatra tda yad yasmd eva tat tasmt te samucita sattvam adhun
vyakta sad atiayenollsa prpnoti ||29||

antar-gha-smitotphulla-kicit-kucita-locanm |
sva-sakh lalitlokya kundavallm athbravt ||30||
athntar anta-karae gha-smitena saha utphulle kicit-kucite ca locane
yasys tm | sva-sakh r-rdhm lokya lalit kundavallm abravt ||30||

karaka-phala-dhiysy knane dha-kra


stanam anu vinivia pakva-bimba-bhramea |
adaad adharam uccais tan-nakh-coita tad
dhdayam idam amuy ki vth akase tvam ||31||
asys tena karako dimas tasya phala-dhiy upavia kra pakva-bimbabhramedharam adaat | tat tasmdd amuy ida hdaya tan-nakhcoita bhavati tva ki vth akase ||31||

sakh-vaca-smrita-ka-sagallocchalat-kampa-taragitgm |
t vkya padmkaram kam
jagau puna kundalat sa-hsam ||32||
sakh-vacas ka-saga-smaraa-janita-kamp t r-rdhik vkya
padmkara tagam kam sat kundalat sa-hsa punar jagau ||32||

nanda-kampottaralsi mugdhe
ki bho vth padmini kundavally |
na devaras t madhusdanosau
bhrmyan puna psyati bhuktam uktm ||33||
he padmini mugdhe ! vth ki kim-artham nanda-kampottaralsi bhavasi ?
asau madhusdano bhramaro bhraman san punas t ki psyati, na psyaty
eva | kd ? tena bhramarea bhuktv mukt tyaktm | sa kda
kundavally kunda-pupa-laty devara deva knti obh rti tato
moda ghti v sa | divu kr vijig vyavahra-dyuti-stuti-moda-madasvapna-knti-gatiu | gha rl dna-grahaayo a-pratyaya | iyam uktir
vyagena r-rdh prati | he padmini ! mukha-netra-kara-caraa-rpa-

padmni | kara-dhta-ll-padma v santi yasys tasy sambodhanam |


artht he rdhe r-kena rtrau bhukta-mukt tvm adhunaiva sa rka ki psyati, na psyati, na bhokyaty eva | anyat spaam ||33||

kara-armada-san-narma-bharma-kuala-nirmitau |
karmah kundavall t vikhha vicaka ||34||
karasya armada sukhada yat san-narma obhana-parihsas tad eva
bharma-kuala svara-kuala tasya nirme karmah nipu t
kundalat vikh ha ||34||

svenenurga param udvahant


phullpi mdv bhramart sulolt |
sat-padminya sakhi kundavalli
bhgnujd bh-taral cakampe ||35||
yath padmin svena svya-srya paramnurgam udvahant sat phull api
mdv sulolt bhramart kampati | he sakhi ! iya sat padmin rdh
kundavallys tava svm bhga-subhadras tasynujt r-kt bhr bhaya
taral cakampe ||35||

ity uddma-lalma-narma-racan-bhag sutugbhavat


premollsa-vilsa-manthara-gatis tbhi sama rdhik |
bhvodbhva-vibhvitodbhaa-mah-ghnurgoday
klokana-llasottaralit prpt vrajendrlayam ||36||
ity anena prakrea uddmbhilalmbhir manoharbhi parihsa-racann
bhagbhi sutug-bhavata | premn ullsa-vilsena manthar gatir yasy s
bhvasyodbhvanodayena vibhvitasya sayuktasya janitasya udbhaa-mahghnurgasyodayo yasy s rdhik sakhbhi sama nanda-gha prpt
||36||

tatrgat caraayo praat sva-dorbhym


utthpya t hdi nidhya mukunda-mt |
ghrya mrdhni mudit janan parrdht
snigdh cucumba mukham aru-mukh tatosy ||37||
janan parrdht snigdh mukunda-mt sva-carae praat t rdh svabhujbhy dhtvotthpya hdi nidhya tato mrdhni ghrya tasy mukha
cucumbeti | vtsalya-rasnubhva ||37||

pratyekam ligya ca tad-vayasy


papraccha svyhata-bhavyam asy |

vyagr sutasyana-sdhane drk


sa-sneham et punar babhe ||38||
s yaod lalitdy vayasy pratyekam ligitsy rdhy avyhatabhavya magala papraccha sutasyana bhojana tasya vyagr s punar
et rdhdy babhe ||38||

vividha-madhura-bhakyotpdane labdhavar vraja-bhuvi kila yya virut mia-hast |


tad iha kuruta putrya sdhu-bhakyi yatnd
dara-rucir api vatsa sa-spha me yathtti ||39||
he putrya ! yya vividha-bhakyotpdane labdha-var vicaka virut
khyt | mia-hast dara-rucir svalpa-rucir api me vatsa sa-spha yath
atti tath bhakyi kuruta ||39||

upalvaika tv ek kacit kuruta ddhikam |


srpikam apar yya vats rkarika par ||40||
ek sakhya upalvaikam updhikyena lavaa-nirmita, ddhika dadhikta,
srpika ghta-pakva rkarika khaa-nirmita kurutety atra lavader
yath yogya-milanena nirma jeyam ||40||

sa-rasa-rasavat sat-prakriy-paitsi tvam


iha rasavat me yhi rdhe prayatnt |
janani bala-jananydhihit miam anna
racaya saha tayaiva vyajanny uttamni ||41||
he rdhe ! he janani ! bala-janany rohiydhihit rasavat pkal
tva yhi | iha jagati sarasa-rasavaty sarasa-pkasya sat-prakriyy
paitsi pait bhavasi | ata miam anna vyajanni ca yatnt racaya ||
41||

baakam amta-keli sdhayti-prayatnt


sarasa-masam anya putri karpra-kelim |
madhuram amta-koer yatra ka satas
trijagati na hi kacit tvm te yasya vett ||42||
amta-kely-khya karpra-kely-khya baaka sdhaya kuru | kda ?
amta-koer madhuram | masa cikkaa komala ca | yatra baake ka
sa-ta yasya baakasya vett trijagati tvm te kopi na | ya tvam eva
nirmtu jnmi ||42||

yasym uccair llashya suto me


t pya-granthi-pl ktv |
karpraildy-anvite pnake tva
yatnt vatse dhehi pacmtkhye ||43||
he vatse rdhe ! yasy pya-granthi-ply me suta llashya syt t
pya-granthi-pl ktv eldi-yukta pacmtkhye pnake dhehi kipa ||
43||

tva vidhehi lalitemba rasl


tva ca avam ihu vikhe |
tva ca bho ikhari ailekhe
putri campakalate mathita tvam ||44||
he amba mta ! lalite ! tva rasn ghana-dugdha arkar karprdi-milant
jt rasl iti | he vikhe ! tva ava pnakam | he ailekhe ! tva
ikharim | nivia-dadhi-arkar-karprdi-milant jteti ikhariti | he
campakalate ! tva mathita vidhehi ||44||

mik tva putri sasdhya tasys


tat-tad-dravyair yoga-pka-prabhedai |
tat-tad-bhedn tugavidye vidhehi tva
matsya-pnakny amba citre ||45||
he tugavidye ! mikm ua-dugdhe dadhi-yogt bhavati t sasdhya
ktv tasy miky tat-tad-dravyai saha yogena pkasya prabhedai
tat-tat-pknna-bhedt vidhehi | he citre ! he amba mta matsya mirti
khytasya khaa-vikrasya pnakni vidhehi ||45||

tva khaa-mani ca ragadevi


tva kra-srn vividhan sudevi |
vsanti ubhr mdu-pheiks tva
tva magale kualik vidhehi ||46||
he ragadevi ! khaa-mani, he sudevi ! tva krasrn | he vsanti !
ubhr ukla-var mdu-pheik | he magale ! tva kualik jilepti
khyt vidhehi ||46||

kdambari tva kuru candra-knts


tva lsike taula-cra-pi |
tva akul kaumudi-bhri-bheds
tvam indu-pini madlasemba ||47||

kdambari tva kuru candra-knts tva lsike taula-cra-pi tva


akul kaumudi-bhri-bheds tvam indu-pini madlasemba ||47||

aimukhi baakni tva vidhehi prayatnt


dadhi-baaka-mukhni prjya-mdhurya-bhji |
praaya sumukhi ramy arkar-patiks tva
maimati bahu-bheds tva ca pinna-ppn ||48||
he aimukhi ! tva prjyai pracurair mdhuryair yuktni dadhi-baakni
vidhehi | he sumukhi ! ramy arkary patik praaya kuru | he
maimati ! bahu-bhedn pinnai crnnai ppn piakn ||48||

vidhatsva bho kcanavalli vatse


godhma-crodbhava-laukni |
manoharkhyni manorame tva
tva mauktikkhyni ca ratnamle ||49||
bho vatse kcanavalli ! tva godhma-cra-sambandhi strkra-ghtapakva-V pakvkhyni vidhatsva kuru | he manorame ! tva manoharkhyni
laukni kuru | he ratnamle ! tva mauktikkhyni moticrkhyni laukni
kuru ||49||

subha-nistua-tilair modakn kuru mdhavi 15 |


tath tila-kadambkhyn sa-til khaa-paik ||50||
tilasya bheda-traya modaka kadambkhya tila-sahita-khaa-ktacatukoa ca ||50||

ljn dhn ca sambhn pthukn ghta-bharjitn |


ktv vindhye sit-kvthai samudgn kuru modakn ||51||
he vindhye ! sambhn ljn dhnya-vikrn dhnn yava-vikrn
pthuk cipin api ghtena bharjitn ktv sity khaasya kvthai
pke niptya modakn kuru | kdn ? samudga sampua tat-tulyn | ki
v, samudgai mudga-modakai saha kuru | tn mudga-modakn api kuru ity
artha ||51||

rambhe karambha kuru takumbhakuy surambh-phala-arkardyai |


15

mdhav-nmni ekdhik sakhyo gaoddee nirdi. tatra sammohana-tantroktasakhv antargat ek (1.255), priya-sakhv any (2.178, u.n. 4.53), vastra-sevik tty
(1.171), dvitya-maale sthit sakhu caturth (1.244).

nipya pakvmra-rasa manoje


sit-ghana-kra-yuta vidhehi ||52||
he rambhe ! takumbhasya svarasya kuy sukadal-phala-arkardyai
karambha kuru | karambho dadhi-saktava ity amara | pakvmrasya rasa
nipya manoje ta sit-ghana-kra-yuta vidhehi ||52||

utthpita yat tu may mathitv


prta sugandh payaso dadhni |
tad ia-gandha navanta-pia
haiyagavna kuru bho kilimbe ||53||
he kilimbe ! sugandh payaso dadhni may prtar mathitv yan navantapiam utthpita tat tva haiyagavna kuru | haiyagavna hyo-godohodbhava ghtam ity amara ||53||

svaya dugdhv vrajendrea prahita dhaval-paya |


pnrtham ambike manda tvam vartaya vatsayo ||54||
he ambike ! vatsayo rma-kayo pnrtha dhaval-paya manda yath
syt tath ta pakva kuru ||54||

ja-darv-nivahai part
md-dru-kuy-dika-bhjanai ca |
cull-cayhy mama sikta-lipt
tad-dugdha-l vrajatu bl ||55||
he bl ! yya mama tat t dugdha-l vrajata | kd ? ja piapacanam ity amara | tasy darv jhjhar iti prasiddh sac-chidra-darvti
ts nivahai samhai partm | mn-nirmita-dru-nirmita-kuy-dibhjanai part sikt lipt ca cull-cayenhy yuktm ||55||

nnopakarani tva tni tni dhanihike |


niksya tat-tad-bhebhya ptrev dya dpaya ||56||
he dhanihike ! tni tni prvoktni nnopakarani tat-tad-bhebhyo
niksya bahi-ktya ptrev dya dpaya ||56||

tat-tat-padrths tvarita tulasy


sahnay ragaamlike tvam |
nya kolayatosmadyd
ds-gaair dpaya tatra tatra ||57||

he ragaamlike ! anay tulasy saha asmadyt kolayt bhra-ght


ds-gaai karaai tat-tat-padrths tvaritam nya tatra tatra dpaya ||
57||

mrtakmra-phala-pra-karra-dhtr
limpka-koli-rucakdi-phalni kmam |
taile cira sa-lavae kila sandhitni
mlny athrdraka-mkhni ca rocakni ||58||
mrtako gaue ma iti khyta | mra prasiddha | mra cto
raslosau sahakrotisaurabha ity amara | phala-pro vraje bijjar16
khyta | phalapro bjapra ity amara | karro vraje ei iti karla
khyta | dhtr limpko lembu iti khyta | koli karkandhr badar koli
ity amara | rucakdir ye te phalni17 athrdrakdni mlni kma
yathepsita lavae taile cira cira-klt sandhitni cra ity khyni |
kdni ? rocakni ruci-kari ||58||

matsyaik rasa-ciroita-pakva-cic
dhtr-rasla-badar akalni tadvat |
niksya bhos tvam iha manthanikkulebhya
ktvnanendumukhi kcana-bhjaneu ||59||
tath matsyaik mirti khyte rase ciroitni cira-kla vypya sthitni
tinti cicmlik ity amara | pakva-dhtr pakvmra pakva-badar e
akalni khani manthanikn bhn kulebhya samhebhya
niksya kcana-bhjaneu ktv, he indumukhi ! tvam naya ||59||

ande ubhe bharai pvari mia-haste


cull-cayopari dhttula-manthanu |
dugdhni bhrika-gaopahtni gohd
vats anai rapayatu nidhya yyam ||60||
he ande ! he ubhe ! he bharai ! he pvari ! he mia-haste ! he vats !
yya goht bhrika-gaair ntni dugdhni cull-samhopari dhttulamanthanu dugdha-pka-ptreu nidhya ktv rapayata pacata ||60||

mudrikvpakdni bhany uttaryakam |


yathrham agd uttrya nidhaya tulas-kare ||61||
praklya pi-caraa salilair dhanih
16
17

bijur in Haridas Shastri edition.


te phalni not in Bengali edition.

dattair balasya jananm abhivandya mrdhn |


premn tay nava-vadhr iva llyamnagndharvik rasavatm atha s vivea ||62||
atha gndharvik rdh rasavat vivea | ki ktv ? yath-yogyam agt
mudrik vpako valayas tad-dni bhani, uttarya ca uttrya tulasy
kare nidhaya | vpaka prihrya kaako valayostriym ity amara | picaraa praklya rma-mtara mrdhnbhivandya, tay rohiy navavadhr iva llyamn sat ||61-62||

tat-tat-karmai lagnsu harotphullsu tsv atha |


tat-tat-krye svato vyagrn dsn ha vrajevar ||63||
vrajevar r-yaod tat-tat-prvokta-sarvi tsu rdhikdiu lagnsu svasva-krye svato vyagrn api dsn ha ||63||

sya kalinda-duhitur jala-bhra-vhair


nya baddha-vadansu navsu celai |
mandnilendkara-tala-vedi-madhye
syandlik dhta-ghaliu sambhta yat ||64||
kukumguru-himu-parais
tat-payoda-supaya parivsya |
sikta-ma-aiknta-iloccasnna-vedim abhito naya vatsa ||65||
he vatsa ! he payoda ! sya-kle yamuny yat supaya jala-bhra-vhair
nya manda-pavanena tathendu-kiraena tala-vedi-madhye syandlik
ghadhra-ptra-viea, teu dhta-ghaliu navsu celair baddhavadansu sambhta yat tat supaya kukuma-kguru-karpra-candanai
parivsya sugandha ktv dau jala-sikt pacn m mrjit
candraknta-nirmita-snna-vedm abhita catur-diku naya ||64-65||

ghaa-kuleguru-dhma-sudhpite
tvam api pna-kte sutayor mama |
vicakilendu-lavaga-palai
praaya-vrida vri suvsitam ||66||
he vrida ! tvam api sutayo pna-kte pnrtham aguru-dhmena sudhpite
sugandhite ghaa-kule vicakila mallik-pupam indu karpra, lavagapala-pupair vri suvsita kuru ||66||

bho npittmaja subandha-madya-geht

kalyadkhya-bhiaj cira-sdhita yat |


nryakhya-vara-tailam aea-doaoa supui-karam naya mardanrtham ||67||
he subandhkhya (he sugandhkhya) ! he npittmaja ! kalyadkhy yasya
tena bhiaj vaidyena cira-klena sdhita yan nryakhya-vara-tailam |
kda ? aneka-doa-naka supui-kara sutayor mardanrtha tad
naya ||67||

subandha-karpraka-npitau drg
vatsau yuvm nayata sutam |
gnam udvartanam ia-gandha
kaiya ca pimalakya-kalkam ||68||
he subandhkhya-karprakkhyau npitau ! vatsau ! yuv sutam gnam
ageu hitam ia-gandham udvartanam18 nayatam | kaiya kee deya
hita pimalakya-kalkam19 nayatam ||68||

snnya-cnendu-nibhuka-dvaya
ggeya-knty-udgamanyaka tath |
kaueya-yugma paa-vsa-vsita
sraga bho sakucita kuru drutam ||69||
bho sraga ! snnya snna-yogya cna skmam indu-nibha uklavaram auka-dvaya druta sakucita kuru | tath paa-vsena sugandhacrena vsita kaueya-yugma paa-vastra-yugma ggeya-knti svaravaram udgamanyaka snnntara paridheya dhauta-vastra-yugmam | tat
syd udgamanya yad dhautayor vastrayor yugam ity amara ||69||

uaka kacukam antaryaka


sa-tunda-bandha tv iti yan navnam |
blrka-hemrua-citra-vara
vsa catuka vraja-vea-yogyam ||70||
vikhaitkhaita-bhri-vara
syta ca yad raucika-saucikena |
bhyiham anyan naavea-yogya
18

udvartanam iti vilepana-dravya-viea, yena gtra-mrjana kriyate | ato gtra-mrjananmni prasiddham


udvartana vta-hara kapha-medo-vinanam |
sthir-karaam agn tvak-prasda-kara param ||
19
khali-khaila-kia-ita-nmabhi prasiddha |
dravya-mtra il-pia uka v jala-miritam |
tad eva suribhi prvai kalka ity abhidhyate ||

sakocya tadvad bakulnaya tvam ||71||


blrka-varam uaka mastaka-bandhana vsa eka, hema-varakacuka sarvga-paridheya dvitya, arua-varam antaryakam adhovsas ttya, citra-vara tunda-bandha caturtha, vrajetra grme veya
yogya navnam | he bakula ! tvam nayeti parea sambandha |
raucikkhya-saucikena sci-vttikena vieea khaitam akhaita ca tat
bhri-vara bahu-vara syta stra-dvr cturyea nirmita bhyiham
anyac ca naavad vea-yogya sakucynaya ||70-71||

kastrikendv-aguru-kukuma-candandyair
yatnc catu-sama-mukhni vilepanni |
sampdya praya suvsa-vilsa-gandhin
ratnval-khacita-mauktika-sampueu ||72||
kastrikendv-aguru-kukuma-candandyair yatnc catu-sama-mukhni
vilepanni sampdya praya suvsa-vilsa-gandhin ratnval-khacitamauktika-sampueu ||72||

pihi gorocan kartu tilaka tliklike |


sucitra kuru citrya girndra-dhtu-varik ||73||
he tlike ! alike lale tilaka kartu gorocan pihi cr kuru | he
sucitra ! citrya girndrasya dhtor gairikde ukla-rakta-pta-varde
peaa ktv varik kuru ||73||

he pupahsa sumano makaranda yya


cmpeya-puraka-sukcana-ythikdyai |
pupair vidhya vividh kurutu-ml
klguru-drava-himu-suvsits t ||74||
he pupahsa ! he sumana ! he makaranda ! yya cmpeya purako
mdhav, atimukta puraka syd vsant mdhav-lat ity amara |
svara-ythikdyai pupair ml vidhya vividh kguror dravai
karprai ca suvsit kuruta ||74||

ratnval-khacita-haka-bhani
snehn madgraha-bharea cirea yatnt |
nipdya syam iha kcana-kra-mukhyair
dattni yni mama ragaa-aka-ndyai ||75||

ragaa-agankhydyai kcana-kra-mukhyai snehn mamgrahabharea ratnval-khacita-svara-bhani cirea yatnn nipdya sya


samaya yni dattni tni ||75||

sairindhra mlin makaranda bhgin


niksya kolayato bhavadbhi |
puyea bhnor amtedya vre
tair eva vatsau mama bhayau ||76||
he sairindhra ! he mlin ! he makaranda ! he bhgin ! bhavadbhi niksya
kolayt niksydya puyea nakatrea saha bhne sryasya vra-yogd
amtedya divase tair bhaair eva mama vatsau vibhayau ||76||

vatsa lika vidhehy avatasa


nlakaha-nava-picha-samhai |
tva ca mlika-sitrua-gujpujakair vividha-hra-sugucchn ||77||
he vatsa lika ! nlakahasya mayrasya nava-piccha-samhair avatasa
iro-bhaa vidhehi | he mlika ! tva vetrua-vara-guj-samhai
vividha-hrea saha sugucchn vidhehi | prva-lokokta-ratnlakra
svecchay mayra-piccha-kta kecchay ||77||

jambula jmbnada-knti-miatmbla-vall-dala-sacaya tvam |


sukartar khaita-heya-bhga
vidhehi cnuka-mrjita drk ||78||
he jambula ! tva jmbnadasya svarasyeva kntir yasya tath-bhta
mia-tmbla-vally dala-samha sukartary kcti khytay khaito
heya-bhgas tyjya-bhgo yasya tath-bhta, cnukena skma-vastrea
mrjita ca vidhehi ||78||

dhtr-dalbha-khara-yantra-niktta-navyakrrdra-pga-phala-skma-dalni kmam |
nirmya tni ghanasra-suvsitni
snigdhni vatsa suvilsa vidhehi tram ||79||
he vatsa suvilsa ! dhtr-dalbhni dhtry patrva khara-yantrea
nikttni chinnni navyn krea payas rdr pga-phaln skmadalni nirmya yathea tni ghanasrea karprea suvsitni vidhehi ||79||

vastra-odhita-crail-lavaga-khadirdibhi |

bho rasla-vilkhya kuruta vik yuvm ||80||


bho rasla ! bho vilkhya ! yuv vastra-odhita elca-lavaga-khadirdayas
tai saha vik kurutam ||80||

ta karma-saktev atha teu mt


sutgamdhvrpita-netra-yugm |
ity ha gohgata-bhra-vhn
ka kim yti katha vilamba ||81||
teu dseu tat-tat-karma-sakteu satsu gohgata-dugdha-bhra-vhn
mt ity ha | kim ha ? ka kim yti ? tair nety ukte katha vilamba ity
ha ||81||

tm hur eke mdu-da-pallavn


navna-vatsn kila crayaty asau |
anye tadocu sa hi go-vair vn
sayodhayan krati blakair vta ||82||
eke t yaodm hu, asau ko navna-vatsn mdu-da-pallavn
komala-ghsa-pallavn crayati | dvala da-harite ity amara | anye govair vn sayodhayan kratty cu ||82||

athha putrnayanotsukotsuka
s raktaka aktam amuya sevane |
tva vatsa gatv madhumagala bala
ta cacala cnaya mat-suta drutam ||83||
putrnayane utsuk s amuya kasya sevane aktam utsuka ca
raktakkhya dsam hahe vatsa ! tva gatv madhumagala baladeva
cacala ta ka cnaya ||83||

prahitya ta stha mahnasa gat


ki ki tvay sdhitam etay saha |
sarva tad etan mama temandika
sandarayety ha balasya mtaram ||84||
atha s yaod mahnasa randhana-l gatv anay rp3 saha ki ki
temandika tvay sdhitam etat tat sarva mama m sandarayeti rohim
ha | tatra dvityy ah ||84||

tm ha sammrjita-vedikntare
navna-mdbhjana-pakti-sambhtam |

s darayant kta-temandika
rdh praasanty atha t ca rohi ||85||
s rohi t rp2 praasant tath sammrjita-vedik-madhye navnamttik-bhjana-paktiu sambhta samyag dhta kta-temandika
darayant t yaodm ha ||85||

sumadhura aitopi susaskta


nipuay pacane mdu rdhay |
pravara-manthaniksu susambhta
sumukhi paya pura sakhi pyasm ||86||
pacyant vividh pk spnt pyasdaya [bh.pu. 10.24.26] ity-dibhgavatokta-rtydau kta pyasa darayant hahe sumukhi ! he
sakhi ! pacane nipuay mdu rdhay iitopi sumadhura ubhe ca
tala-pyasasya mdhurydhikyt susaskta ca pravara-manthaniksu
bhan-md-bheu susambhta pyasa
paya | mt-ptre dhtasya vastuna u rasntarnutpdant ||86||

bala-pui-kara hdya madhura mdula sati |


manthan sambhta paya sayva ca may ktam ||87||
sayva dugdha-pakva-godhma-cra sa-khaa-sugandhi-dravya-sahitam
||87||

rambh-sri-krasra-akulr vividh sakhi |


paya pia-vikr ca nn-bhedn susamsktn ||88||
rambh kadal | sr nrikela | kra-sra etair bahuvidh akul
godhma-cra-susasktn nn-bhedn pia-vikr ca | paya
srasya krasrea akulr vividh par ity api pha ||88||

pya-granthi-karpra-kelikmta-kelik |
anay saskt paya yad-vidhir me na gocara ||89||
anay saskt pya-granthi-karpra-kely-amta-kelik paya yasya
vidhir mama na gocara ||89||

kevalo mathita-klinno maudgoya baako dvidh |


sit-lavaa-sayogn msyopi dvidh kta ||90||
sit-sayogt kevala | lavaa-sayogn mathite takre klinne magna ca eva
mudga-nirmita-baako dvidh msasypi dvidh militv catur-vidha ||90||

cicmrtaka-cukrmrais tat-tad-dravydi-yogata |
an madhura-ghmla-bhedd amlo dvia-vidh ||91||
cic tinti mrtaka gaue maeti cukra cukrkhya ka-viea |
cger cukrik danta-ambahmla-loik |
sahasra-vedh cukromla-vetasa ata-vedhy api || ity amara |
mra iti caturvidha svata | dravydi-yogt tat-tat-tvicdaya | anmadhura sity alpa-milant | atodhika-sitdi-milant gha-madhuro
bhavatti | evam agrepi di-abdnd bodhyam | yad v, tat-tad-dravya
mudga-msa-baakas tasya yogc caturvidha | dravya-yogc catur-vidhnm
eva | an-madhura-gha-madhura-bhedd bhedaka militv dvdaavidhomla ||91||

baddha-rambh-navya-garbha-tan-navya-mukulayo |
mna-kandmbu-kacvn mukhasylukasya ca ||92||
baddha-rambh rambh-phalasya kadal-phalasya nirgama-samaye mukha
baddhv garbha-madhye atiputi | komalasya navya-mukula-navyayo,
gaue moc-thokhy, tayo | tath mna, gaue mna-kacu-khyta
kanda skara-kanda | ambu-kacv, gaue pni-kacu-prasiddhn madhye
ye mukhy mukhs tem aasya khaasya | yad v, mukhasya, na tu
pacd-bhgasya lukasya, gaue lu iti khytasya ||92||

kuma-iin ca cakrbha-khaa-jlakam |
caaka-koda-pakkta ghta-bha pthak pthak ||
93||
kuma, gaue kumurkhya | iia, gaue igilkhya srya-kumu
iti khyta | ete cakrkra-khaa-samha caaka-dvidala-crapakenkta vypta ghtena bha pthak pthak paya ||93||

caaka-koda-baakny jya-bhni kevalam |


apary amla-sat-takra-kvtha-klinnni lokaya ||94||
vraje pkakhyni caaka-baakny ghta-bhni kevala
dravyntaryogt dravyntara-milanenha | mla-sat-takra-kvthayor milant
klinnny apari baakni paya ||94||

caaka-koda-pin svinnn kvatithmbhasi |

khani dravya-pkdi-bhedn nn-vidhni ca ||95||


kvatithmbhasi atyuodake svinnn caaka-cra-pin khani
dravya-pkdn bhedn nn-vidhni ||95||

baik phala-mln pthak sayoga-bhedata |


trijta-maricdyais tu prakrn bahudh ktn ||96||
trijta-maricdyai karaai baik phala-mln pthak sayoga-bhedt
bahudh ktn eka-dravyasya bahu-prakrn trijteti teja-patra-rasa-vsaguatvak iti | kecit jya-phala-drucin-jyatrti vadanti ||96||

karkru-jyotsniklbu-phalny li pthak pthak |


rjik dadhi-yogena sasktny anay ubhe ||97||
karkru kuma | kmakas tu karkrurur ity amara | jyotsnik gaue
jhig iti prasiddh | jyotsn paolik jl ndey bhmi-jambuk ity amara |
albur gaue lu iti | ghiy ity-dni ca phalni rjik ri ity khy kudrasarapa-bheda | dadhi-yogena anay sasktni vraje ryat ity khyni |
kava kutbhijanano rjik kiksur ity amara ||97||

vatsepsita-prasnni ghta-bhni kevalam |


ghta-bh dadhi-klinn kalik kovidraj ||98||
kevala ghtena bhni vatsepsitni | vatsa kas tasya psitni
prasnni vraje vacasty khyni kecit baka-pupi | kecid vraj kcanapupa-kalik dadhi-klinn | kovidr kovidre camarika kuddlo yugapatraka
ity amara ||98||

ghta-bh dadhi-klinn prasna-baik dvidh |


paolasya phalny jya-bhni rucidny alam ||99||
jyena ghtena bhni paola-phalni ||99||

vddha-kuma-baik kacv-mnlu-kandakai |
tikta-nlta-crhy cavikhy par kt ||100||
kacv gaue kacu ity khy | mno mna-kacu ity khy | lu kandaka
skarakand-khy, etai saha vddha-kuma-baik kt | ete
madhye kecit tikta-nlta-crair hy kt | kecic cavik gaue cai ity
khyaty-hy kt ||100||

sitail-maricair yogd dugdha-tumb ktnay |


tad-yogd apara mia kra-kuma-nmakam ||101||

sit-khaa, el elckhya maricai ca yogt dugdhena saha tumb anay


kt | tad-yogt sitail maricair yogt krea saha kumasya pkt ||101||

dadhi-raaka mia dhtr-raaka param |


dadhnaika bharjita cnyat kra-bilva-phala dvidh ||
102||
dadhi-raaka gaue ola ity khya mia sitdi-yogena | dhtr-phalena
saha para raaka dadhnaikam anyat ghtena bharjitam | kra-bilvaphala kathabela-khya phala dvidh sit-yogena eka dadhiyogenpara prvavat d jeyam | kecit tu kra-bilva-phala karal iti
khyta kudra-bhad-bhedena dvidh bharjitam ity hu ||102||

mdu-rambh-garbha-khaa-vddha-kuma-khaayo
|
sit-dadhi-yuta pko madhurmla sutala ||103||
mdu-rambh-garbha gaue garbha-thoa-khyasya khaa-vddhakuma-khaayo
sit-dadhi-yuta pko madhurmla ||103||

nlta-meth-ata-pupik-mipaola-vstka-vitunna-mri |
prakra-sayoga-vibhedatonay
k sudh-garva-hta susaskt ||104||
nlta gaue nlitkhya | meth prasiddha | ata-pupik gaue aluph
khya | ata-pup sita-cchatr ity amara | mi gaue mahuro ity khya
| paola paala-khya | vstka gaue bathu ity khya | vitunnamri prakra-sayoga-vibhedatonay k sudh-garva-hta
susaskt ||104||

kalamb-pakva-cicy rasa-pakv ruci-prad |


ka-nlta-koyam mmra-phala-yuk ubha ||105||
pakva-cic pakva-cinta, tasy rasena pakv | kalamb kamal ity khy
ruci-pradkhy v kt | ka-nlta-ka mmra apakvmra-phalena
yuta ubhkhya ubha-rpo v ||105||

mukuakasya mudgasya msasypy adhun may |


trividhoya sudh-kpa-nibha spo vipcyate ||106||

mukuakasya vraje mokhyasya, makuhaka-mayuhakau vana-mudge


ity amara | mudgasya msasya dvidala-pkena spa sudh-kpa-tulyas
trividhoya may vipcyate | msasya caakasya ca caturvidha sudh-kpanibha iti phntara ||106||

pakai sumana-crn dsbhir bha-marditai |


prendu-maalkr kriyante roik may ||107||
sumana-crn godhma-crn pakair dsbhir bha-marditair
mardandhikyena roik komaldi-gua-yut bhavanti | pra-candramaalkr ity anena ukla-suvartulkra ity anenhlda-janakatvdika
roik may kriyante | godhma sumana samau ity amara ||107||

klit cna-celeu nibaddhs tal ime |


gate gohata ke pcy me kvathitmbhasi ||108||
ime tal dau klit pacc cna-celeu skma-vastreu baddh
ke gohd gate sati kvathitmbhasi ua-toye kiptv may pcy ||
108||

ktni kriyamni kartavyni tu knicit |


ity anna-vyajanni tva sasiddhni prathi nau ||109||
anna-vyajanni siddhni nau vbhym ity anentra vilambo nstti prathi ||
109||

saurabhya-sad-vara-manohara tat
s vkya sarva mudit babhva |
jijsamnm atha tad vidhna
t rohi vismaya-prvam ha ||110||
tat sarva saurabhya-sad-vara-manohara ca s vkya muditbht | tad
vidhna kena prakrea etda saurabhydika jtam iti jijsamn t
yaod rohiy ha ||110||

smagr saiva smny pkasya prakriypy asau |


kintv aprva-gue hetur gndharv hasta-sauhavam ||
111||
asau pka-smagr pka-kriy ca smny sarva-sdhray eva, na tv
aticamatkri | tathpy atra saurabhydy-asdhraa-gue rdhik hastasauhava hetu ||111||

s t rdhm anna-saskra-sakt
prasvidyant lajjay namra-vaktrm |
dv rj sneha-viklinna-citt
dsm asy vjanydidea ||112||
sva-gua-strena svabhvata ca namra-vaktrm annasya saskre rdh
prasvidyant dv s rj yaod sneha-viklinna-citt asy vjanya et
vjitu dsm didea ||112||

tato gat dugdha-gha vrajevar


tatrpi tbhi parisasktny asau |
sarvi bhakyi vilokya nandit
sutgamotk laghu gopura yayau ||113||
tad-anantaram asau vrajevar dugdha-gha gat tatrpi tbhis tat-pkakartbhi parisasktni sarvi bhakyi dv nandit s kgame
utkahit sat labdha-nati-vistra gopuram | yad v, laghu ghra yath
syt tath gopura pura-dvra yayau | pura-dvra tu gopuram ity amara ||
113||

r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
sarga kalya-vilsa-varana-maya soya ttyo gata ||o||
iti r-govinda-llmte sad-nanda-vidhyiny
prta-kla-vilsa-varana-mayas ttya sarga
||3||
o)0(o

(4)

caturtha sarga
atha vrajendrea ktgrahotkarai
ka sva-goht prahito nijonmukhm |
stanyru-viklinna-payodharmbarm
amb milant purato dadara sa ||1||
athnantara vrajendrea nandena ktair grahotkarai sva-goht prahita
ka nijonmukh vilokanotkahay pura-dvrt payant stanadugdhenru-jalena ca klinnni payodharmbar ca yasys t purato
milantm amb mtara dadara ||1||

ehy ehi vatsa kudhitopi ghra


nysi geha kim u m dunoi |
rddha yad anndikam apy atvayatnena tac chtalat prayti ||2||
ehy ehty dare he vatseti vtsalye | kudhitopi ghra geha nysi kim u ?
ki m dunoti ca vtsalya-poakoya kheda | atva-yatnena yad
anndika rddha sasiddha tad anndikam ||2||

itrayitv tanaya tad-aga


sammrjayant kara-pallavena |
s tad-vayasyn sva-ghyanotkn
abhata sneha-vipka-digdh ||3||
iti tanaya kam rayitv uktv karea tad-aga sammrjayant sva-ghagamanotkhitn ka-vayasyn snehasya paripkena digdh yukt
abhata ||3||

vin bhavadbhi pracura na bhukte


drk sagamrtha bhavat samutka |
yac cacaloya tad anena vats
jagdhi sade mama mandire va ||4||
yad yasmd aya cacala ka bhavat drk ghra magalrtha
samutka yac oya tad anena vats jagdhi sade mama mandire va ||
4||

tad yta sva-ghn putr sntv bhaa-bhit |

kudhrt stha druta bhoktum gacchata mamlayam ||


5||
uktrtha spaam hakudhrt yyam api sva-sva-ghe sntv bhit
mamlaya
bhoktum gacchata ||5||

gateu teu heu sa-rma-madhumagalam |


sutam dya nilaya yayau vraja-kulevar ||6||
teu blakeu gateu yaod rma-madhumagala-sahita kam dya svagha yayau ||6||

tita-dg-ati-uyac-ctakr vallabn
nija-madhurima-dhr sra-varair niican |
nija-nayana-cakorau pyayas tan mukhendudyuti-madhura-sudh sva geham yn mukunda ||7||
tita-dg-ati-uyac-ctakr vallabn nija-madhurima-dhr sra-varair
niican |
nija-nayana-cakorau pyayas tan mukhendu-dyuti-madhura-sudh sva
geham yn mukunda ||7||

tam gata snpana-vedikntara


bhtya samuttrya vibhaa tano |
sukucita cna-navnam auka
sraga-nm laghu paryadhpayat ||8||
sraga-nm bhtya snpana-vedikntara madhyam gata ta dv
tasya tano arrt vibhaam uttrya navna-skma-sukucita vasana
laghu kipra kudra v paryadhpayat ||8||

tatropaviasya sukha varsane


praklya patr carambuje prabho |
gandhmbhas patraka-pi-visphuradbhgra-muktena mamrja vsas ||9||
patr-nm bhtya tatra snna-vediky varsane sukham upaviasya
prabho carambuje patraka-nm bhtyas tasya pau visphurad-bhgrt
jala-dhrt muktena gandhmbhas praklya vsas mamrja ||9||

abhyajya nryaa-taila-lepai
pratyaga-nn-mdu-bandha-prvam |

subandha-nm kuri-snur asya


premga-samardanam tatna ||10||
subandha-nm kuri-snur npita-putra nryaa-taila-samhair asya
.khalasya pratyagam agam aga prati-nn-mdu-bandha-prva nnvidha-taila-mardana-prakra-prvam abhyajya prem agasya mardanam
tatna ||10||

udvartanensya mud sugandha


tena ptena sad sutam |
snigdhena mugdho navanta-pid
udvartaymsa anais tad-agam ||11||
mugdha sundara sugandha-nm bhtya navanta-pit snigdhena
komalena ca tena talena ptena pta-varena ptkhyena v,
udvartanena satla-pteneti v pha | tasya nisarga-ta svabhva-tala
tad-agam udvartaymsa ||11||

dhtr-phalrdra-kalkena ken ta-sugandhin |


snigdha snigdhena susnigdhn karpropi samaskarot ||
12||
snigdha snigdha-nm karpra karpra-nm ca bhtya snigdhena (bhve
kta) snehena ta-sugandhin dhtr-phalrdra-kalkena snigdhn ken
samaskarot ||12||

praklayan tala-vri-dhray
anais tad-agni payoda-dattay |
svabhva-tojjvala-komalny ala
cnukentra mamrja raktaka ||13||
raktakotra samaye vediky v payoda-nmn dattay tala-vri-dhray
svabhvata eva talojjvala-komalni tad-agni praklayan cnukena
skma-vastrea mamrja ||13||

manda-pakva-parivsita-kumbharei-sambhta-jalair atha ds |
atakumbha-ghaiktta-vimuktai
svevara pramudit snapayanti ||14||
athnantara ds dau manda-pakvsu pact parivsita-kumbha-reiu
sambhtai samyak dhta-jalai, kdai ? pact takumbha suvara

tasya ghaiksu kudra-ghaeu ttair ghtair muktais tyaktai svevara


ka snapayanti ||14||

tac-chrmad-aga mdu-cna-vsas
sammrjya kean apatoya-bindukn |
ktv ca pratyudgamanyam auka
patr hiraya-dyuti paryadhpayat ||15||
patr rmad aga mdu skma-vsas sammrjya, apagat toya-bindavo
yasmt tath-bhtn kean ktv ca pratyudgamanya vastra dhautavastra-yugma pta paryadhpayat, tat tasmd udgamanya yad dhautayor
vastrayor yugam ||15||

tatropaviasya suma-vedikvinyasta-pheguru-dhma-vsitai |
ja kacai kakatik-viodhitair
vidhya dmn kumudopy aveayet ||16||
kumuda kumuda-nm dsopi mrjita-vediky vinyasta-phe
upaviasya r-kasydau aguru-dhpa-vsitai pact kakatikviodhitai kacair jam ekatrkta vidhya dmn aveayet ||16||

vidhya gorocanaysya bhle


tamla-patra mganbhi-madhyam |
gra-kr makaranda-nm
lilepa gtrni catu-samena ||17||
makaranda-nm gra-kr vea-kart asya bhle lale gorocanay
kastr-madhya tamla-patra tilaka vidhya catu-samena kastrkarprguru-kukumena gtrni lilepa ||17||

tasya rmad-bhuja-yugalayo kakae cakankhye


haime bhrjan makara-vadane karayo kuale dve |
majrau r-caraa-yugale hasa-hri-pradau hra
tr-maim atha hdi prema-kando yuyoja ||18||
tasya bhuja-yugalayo haime ca cakankhye kakae, karayo makara iva
vadane yayos tde dve kuale | r-caraa-yugale hasd api manoharau
pradau yayos tau majrau | hdi trvat praka-bahulo mair yatra
tda hra mukt-ml prema-kandkhyo yuyoja ||18||

tatra tatra suta mt payant prema-vihval |


tvarayant ktau dsn svaya ca vidadhe kriym ||19||

yatra yatra sthale pur taila-mrdandau prerit dss tatra tatra sthale
prema-viklav mt suta suta payant dsn ktau tat-tat-karmai
tvarayant svaya ca kriy taila-mardana-rp vidadhe ||19||

sntnuliptdta-bhitbhy
rmad-bala-r-madhumagalbhym |
tath-vidhais tatra tadaiva labdhai
sama vayasyair virarja ka ||20||
tath r-kavat sntnuliptdta-bhitbhy r-baladevamadhumagalbhy tadaiva labdhai prptair gatair vayasyai ca sama
tatra r-ko virarja ||20||

toyrdra-kacuka-suveita-toya-prabhgra-pli-vimalsana-pakti-yuktm |
sasikta-ma-vara-dhpa-vidhpit tn
ved ninya kila bhojayitu tadmb ||21||
amb mt tad tn r-rma-kdn bhojana-ved ninya | ved
kd ? toyenrdrai kacukai varaka-vastrai suveita-toya-prabhgra-plibhi jaldhra-ptra-samhai saha vimalsana-paktibhir yuktm
| dau sasikt klit pacn mrjit ca s vara-dhpena vidhpit suvsit
ca tm ||21||

rdma-subalau vme purosya madhumagala |


dakie r-bala cnye parita samupvian ||22||
asya r-kasya vme rdma-subalau purogre madhumagala, dakie
baladeva, anye parita | e vma-dakia-prve parita catur-diku iti
vykhyy puline bhojana-sthale iva te r-kbhimukhatva bodhyam
| ubhaya-pakte prva-dvaye v ||22||

tepaviev atha pnakni


svareu ptreu susambhtni |
pnya citropahtni mt
putrya tebhya ca dadau kramea ||23||
teu rma-kdiu upavieu mt putryeti putrbhym ity uktau tayor
abhedd eka-vacannta, artht putrbhy rma-kbhy tebhya
sakhibhya ca kramea pnakni nrikela-jala-sarvottameku-rasa-vikrajtdni pnya dadau ||23||

sva-sva-saskta-minna prtar opayogi yat |


upajahrus tayht mtre gopyo mudnvit ||24||
tay yaoday ht gopa sva-sva-kta-pakvnna minnam iti v pha
| prtar bhojanopayogi yat pakvnna tan-mtre tasyai yaoddai upajahrur
dadu ||24||

r-rdhay yatnata eva gehd


nta-khaodbhava-laukni |
gag-jalkhyny atha ragadev
tad-igitenopajahra mtre ||25||
rdhay geht sva-ghd nta-khaa-laukni tasy rdhy igitena
ragadev mtre upajahra ||25||

tni mt baldibhyo vibhajya snehato dadau |


prakra-svara-ptreu vinidhya pthak pthak ||26||
mt tni minnni vistta-svara-ptreu pthak pthak vibhajya
vinidhya baladevdibhyo dadau ||26||

svdayanta ghta-pakvam anna


sunarmabhis tn api hsayantam |
lokayanta nayancalena
rdhnana ta dadur mudlya ||27||
lya sakhya ta r-ka mud dadu | kda ta ? ghta-pakvam
annam svdayanta sunarmabhis tn sakhn hsayantam, nayancalena
rdhnanam lokayantam ||27||

ado bhadram ida miam etat snigdha sucru tat |


tarjany darayanty amb bhuksva vatsety abhata ||28||
tad tarjany darayant abhata | kim abhata ? adogre sthita
padvnna bhadra he vatsa ! tva bhuksva iti, idam annam iam ity di ||
28||

yad yad ia bhaved yasya jtv jtv hasan hari |


tasmai tasmai dadau tat tat sva-ptrt prakipan muhu ||
29||

harir yasya blakasya yad yad annam ia vchita bhavati, tat tat tasmai
tasmai sva-ptrt muhur hasan prakipan dadau ||29||

vkya yatnnvitm amb mandam anantam acyutam |


parihsa-paus tasmin vrajem avadad bau ||30||
manda-bhojina ka vkya yatnnvit mtara ca vkya tasmin ke
parihsa-paur bau vrajem ha ||30||

aya ced bhri ntty amba dehi me sarvam admy asau |


mayaivligita puo bhavit bhri-bhojin ||31||
aya r-ka ced bhri ntti, me mahya dehi, sarvam aham admi, bhribhojin may ligitosau ka puo bhaviyatti hsya-pautvam asya ||
31||

nsya manda-ruce aktir ghta-pakvnna-bhojane |


tad asmai laghu-rddhnna vyajanny amba dpaya ||32||
anyad api hsyam hamanda-rucer asya ghta-pakvnna-bhojane aktir
nsti | tat tasmt asmai laghu-rddhnna-vyajanni laghu yath syt tath
sasiddham anndika dpaya | rdh sdh sasiddhau dhtu ||32||

atha ka sva-ptrastha-pakvnnjalibhir hasan |


pacayai praymsa bhuksveti bau-bhjanam ||33||
r-ka tasya pakvnne graha jtv paca-ai sva-ptrasthapakvnnnm ajalibhir bhuksva ity uktv hasan baor bhjana praymsa
||33||

tato vma-kaphoi sva vdayan vma-prvake |


samyag bhoktu ktrambha praho baur ha tam ||
34||
tato vma-prvake sva vma-kaphoi vdayan samyag bhoktu
ktrambho baus ta r-kam ha ||34||

vayasya paya bhakyeham ity anan kavala-dvayam |


mtar me dadhi dehti prhiot t tadhtau ||35||
bho vayasya ! aha bhakye paya ity uktv kavala-dvaya grsa-dvayam
anan, he mta ! me dadhi dehi ity uktv t tad-htau dadhy-nayane
prhiot ||35||

gop payata ntyatha capala pakvnna-labdhay


keo dadhi-lampaoyam iti tn ktvonmukhs tad-dii |
te bhojana-bhjaneu anakair kipya bhakya nija
sarva bhuktam ida mayeti sa punar garvyamnovadat ||
36||
mtari dadhy-nayanrtha gaty saty, he gop ! dadhi-lampaa
capala keo vnara-reha pakvnna-labdhay ntyati payata ity
uktv, tn gopn tad-dii unmukhn ktv, nija sarva bhakya te
gopn bhojana-ptreu nikipya, sa puna garvyamna san ida sarva
may bhuktam ity avadat ||36||

athgat t dadhi-ptra-hastm
uvca paymba vinaiva dadhn |
mayopabhukta drutam eva sarva
tat pyasa dpaya bhri mahyam ||37||
hsya-kr sa tm ha day vinaiva may sarva bhuktam | bhri pyasa
mahya dpaya ||37||

haimeu ptreu nidhya rdhay


navna-rambh-dala-manda-mrutai
tkta sve pariveita kare
tebhyo dadau pyasam u rohi ||38||
bhojana madhurea sampayet iti gaue rti | vraje paramnndau
bhuktv pacd anna-vyajandika bhukte | atra dv ante ca madhura
madhye lvaa kahina ceti rty rdhay navna-kadal-patra-pavanena
tkta pyasa sve kare rohi-kare pariveita datta rohi tebhyo
rma-kdibhyo dadau ||38||

syandnikopari dhteu pura suvarasthl-cayev anucarair vimaldi-mukhyai |


rdhrpita nija-kare vara-modana s
tebhyas tata parivivea anair balmb ||39||
vimaldi-mukhyair anucarai purogre syandnik vraje parikhkhy sepy
tripad tad-upari suvara-sthl-samheu dhteu satsu s balmb rohi
nija-kare rdhrpita vara-modana tebhya anai parivivea ||39||

nynya gndharv dattni vyajanni s |

kdny amla-eni tebhyodt kramaa anai ||40||


nynya dattni kam rabhymlntni vyajanni s rohi tebhya
anair adt ||40||

rambhodarastha cchada-vara-lghav
sama-godhma-sucra-roik |
ghtbhiikt pariveits tay
tebhyonya-ptreu nidhya s dadau ||41||
tay rdhikay pariveit sama-godhma-crasya roik | kd ?
rambh kadal tad-udarasthasya cchadasya patrasyeva var ukl lghav
ca suma-godhma-cra-roik ity di vieaai komal svalpa-bhr
skm cnya-ptreu nidhya s rohi dadau ||41||

dhanihay yal lalitdi-saskta


tat tad rasldikam hta pura |
ktv pthak ptra-caye vrajevar
sa-sneham ebhyo dadat mumoda s ||42||
yal lalitdi-saskta tat tad rasldika pthak ptra-caye ktv dhanihay
purogre hta s vrajevar tebhyo dadat mumoda ||42||

hdaya-dayita-mukha-vkaa-hs
tad-ati-madhura-mdu-knti-vik |
mumudur udita-pthu-bhva-vihast
ramaa-bhavanam adhi t puru-ast ||43||
ramaa-bhavanam adhi r-ka-bhavane puru-ast pracra-magals t
rdhdy mumudu | kdya ? hdaya-dayitasya kasya mukhavkaena h | tasya kasytimadhura-mdu-kntibhir vik, uditapthu-bhvena vihast vykul ||43||

annny atho tni catur-vidhni


te pya-srodbhava-vikriy iva |
svdayanto madhuri sa-spha
t hsayanto jahasu ca narmabhi ||44||
athothnantara mathitv amtasya sra niksya tad-udbhav vikriy
vikri iva madhuri caturvidhnnni carvya-cuya-lehya-peyni te
sakhya sa-spha yath syt tath svdayanta narmbhi r-ka
hsayanta ca jahasu ||44||

carvanti carvyi mdni kecil


lehyni cnye caula lihanti |
pibanti peyni pare prah
cuyanti cyy aparevitpt ||45||
kecit mdni carvyi kra-srmik godhma-cra lja-bhraa cipiakabh-taldn ghtena bhn ktv arkardin pkena siddhni
carvanti | anye lehyni svdrhi cipiaka-lj-bha-taulnnapiakdni ghanvarta-dugdha-dadhy-di-madhye nikipya panasmrakadal-khadn nyndhika-sama-bhgasya prakepa-cturyea nnvidhni svdu-yuktni caula yath syt tath lihanti, liha svdane dhtu |
pare prah santa peyni dugdhdni pibanti | apare tpti-rahit
cyi pakvmrdni cuyanti ||45||

svdukra kamala-nayana sa-spha tat-tad-anna


hasta-spard amta-madhura manda-manda priyy |
tad-vktrbja-prahita-nayana-prnta-bhgo nigha
prnann amb-manasi nivia sa pramoda vyatnt ||46||
nigha yath syt tath tasy rdhy vktrbje prahito datto nayanasya
prnta-rpa-bhgo bhramaro yena sa kamala-nayana ka priyy hastaspard amtd api madhura tat-tad-anna sa-spha svdukra svdu
ktv prnann amb-manasi nivia pramoda vyatnt ||46||

prahita-cakita-netra-prnta-di-pral
milita-tad-atilvaymtsvda-pu |
prasarad-akhila-bhvollsam cchdayant
dayita-hdayam uccai rdhikpy jahra ||47||
prahitasya preritasya cakitasya netrasya prntena y dir darana saiva
pral tay militn tasya r-kasytilvaymtnm svdena pu |
tenaiva hetun prasarad-akhila-bhvnm ullsam cchdayant sat s
rdhpi dayita-hdayam jahra ||47||

atha bala-janan tm antarktya ntyanmadakala-madirkm arpayant karesy |


mdu mdu madhurnna preyas prekya
ka latha-rucir aanebhd unman ngarea ||48||
madotkao madakala iti madiro matta-khajana iti ca | ntyantau mada-kalau
madotkaau madirau matta-khajanv ivki yasys tm | baladeva-janan
tm antar madhye ktysy rohiy kare mdu mdu yath syt tath | yad

v, mdutopi mdu | madhurnnam arpayant preyas r-rdh prekya


ngarea r-ka unman san aane mdu-rucir abht ||48||

smi-bhukta kiyat tena kicit try-avaeitam |


bhakya vkyane manda ta csd vykul pras ||
49||
prasr mt tena kena kiyad bhakya smi-bhuktam ardha-bhuktam |
kicid bhakya try-avaeita vkya | ta ca kam aane bhojane
manda vkya vykul st ||49||

yatnt sasktam anndi sarva tyakta katha suta |


kudhitosi kiyad bhukva apatha iraso mama ||50||
he suta ! anndi sarva katha tyakta ? kudhitosi me irasa apatha
kiyad bhukva ||50||

nyya yatnd vabhnu-kanyak


saskrita sarvam ida sutnay |
anndi mia ca sudh-parrdhatas
tathpi nnsi karomi ki hat ||51||
yatnd rdhm nyya, tay saskrita sarvam ida sudh-parrdhatopi
minndi tva nnsi | hatha ki karomi ? ||51||

atha s rohim ha paya rohii cacala |


durbala kudhitopy ea kim apy atti na manda-bhuk ||52||
athaitat kathannantaram api bhojane tath-vidha dv s yaod rohim
haea putro durbala kudhitopi manda-bhuk san kim api ntti ||52||

ata sneha-partg llayanty agha-mardanam |


pralamba-hantur ambeya babhe ta pura-sthit ||53||
tad-anantara sneha-partg rohi agha-mardana llayant sat purasthit babhe ||53||

yatnd anna sdhita vatsa mia


mall-mdvy rdhayeda may ca |
kut-kmosi tva ca nnsi tat tm
ambm et m ca ki v dunoi ||54||

mall-pupatopi mdvy rdhay may ca yatnt sdhitam anna mia


kut-kma kudhay kas ta nnsi | tat tasmd bhojanbhvt t
rdhm etm amb m ca ki v dunoi ||54||

janan tava paya khidyate suta


nirmachanam atra ymi te |
bhramato bhavit vane rama
kiyad anhi vidhehi mad-vaca ||55||
he suta ! tava janan khidyate | vane bhramata te ramo bhavit kiyad
anhi ? mad-vaca vidhehi ||55||

bhukta may bhri gat bubhukety


uktv niyamyocchalita vikram |
ta vkya manda punar apy adas ta
nanandatur nanda-suta jananyau ||56||
r-kas tm hamay bhukta me bubhuk gat ity uktv ucchalita
vikra r-rdh-darana-nma-ravaa-janya niyamycchdya manda
yath syt tath punar apy bhujna ta nanda-nandana vkya jananyau
nanandatu ||56||

idam idam atimia vatsa bhuksveti mt


sa-apatham atha tat tad darayanty agulbhi |
sakalam abhilaant kartum aru-plutk
tad-udara-gatam anna stmaja vvadti ||57||
aru-plutk s yaod sa-apatha-dna-prvakam idam annam atimiam
agulbhir darayant sakalam anna tad-udara-gata kartum abhilaant
tmaja vvadti puna puna vadati ||57||

rasl-pakvmra-drava-ikhari-ava-paya
karambhmik-vyajana-dadhi-kal-ppa-baakn |
ktmre netra-stanaja-payas klinna-sicaypy atpt
ta tpta muhur atha suta prayad iyam ||58||
iya yaod netrajena jalena stanajena krea ca klinna-sicay mreit dviruktir yay s mreita dvis-trir-uktam ity amara | atpt ka bhojayitu
tpti-rahit | tpta ta suta muhu rasldn prayat | rasl ikhari
rasl-vtti-bhedayor iti viva | pakvmra-drava ikhari ava | rasldi
traya ca arkar karpra jaitr maricdi dravy vtta-bhedena dnabhedena dadhi-kta kvpi madhu-arkardi-milanena rasl ukt | paya
arkardi yuta dugdha, karambho dadhi-aktava mik ua-dugdhe

dadhi-kepea gaue chnkhy-vyajana, dadhi-phalni prasiddhni phalam


mrdi bahu-vidha, appa piakopy aneka-vidho baak ca bahu-vidhs
tn ||58||

bhakya bhojya bahutara-mia


lehya peya mdu madhura te |
bhuktv ptv rasabhara-tpt
sarvebhvan vana-gamanotk ||59||
te r-rma-kdaya | bhakya-bhojya-lehye-peya bhuktv ptv rasabhara-tpt santa vana-gamanotk abhvan ||59||

sarve suvsita-md mukha-pi-padmny


mjya sdhu mdu-leikay ca dantn |
dsai prata-kaakdika-kuiksu
tair datta-vribhir athcamana vyadhus te ||60||
atha te sarve suvsita-md sva-mukhni mjya sdhu mdu-leikay dantaodhikay skma-khy dantn mjya dsair nta-kaakdi-kuiksu
tair dsair datta-vribhir camana vyadhu ||60||

el-lavaga-ghanasra-vimiritbhir
jambla-datta-vara-khdira-golikbhi |
tojjvalbhir adhivsya mud mukha te
savyena pram udara mamju karea ||61||
jambla-nmn dsena datta-vara-khdira-nirmita-golikbhi | el-lavagakarpra-vimiritbhir tojjvalbhir pcakatvdi-gua-yuktbhir mukham
adhivsya vmena karea pram udara mamju ||61||

rasla-kara-sasktopahta-ngavall sphuratsupakva-dala-vik sukham adanta evotsuk |


tata ata-padntarlaya-vila-palyakikkulev atha viaramu parijanair am vjit ||62||
raslasya karea saskt pacd upaht ca ngavall tmbla-lat tasy
sphurat-supakva-dala-vik | utsuks te sukham evdanta santa tata
sthnt ata-padni antaro madhya gamana-mrgo ye tath-bht ye
lay ghs tatra vila-palyakik-kuleu am parijanair vjit viaramu |
vaidyaka-strebhuktv pda-ata vara-ayy virma krya iti yad
ukta tad eva ktam ||62||

tam iha viramita paricrak

ikhi-dala-vyajanai samavjayan |
avadalayya dala mdu-vik
prabhum athdayati sma vilsaka ||63||
smnykreoktv r-kasyha, paricrak viramita ta r-ka
mayra-puccha-vyajanai samavjayan vilsaka dala param avadalayya
vibhga ktv medu vik nirmya prabhum dayati sma ||63||

nikramya dhautghri-kar mahnasd


ds-gaais t vyajanair upsitm |
rdh prakohntarag sakh-janair
vilokayant ramaa gavkata ||64||
nandaja-sveda-jalair vrajeay
pratyamn rama-karitety alam |
bhoktu prayatnd upaveya s mud
balmbaynnni ghd adpayat ||65||
mahnast nikramya dhautghri-kar ds-gaair vyajanair upsit sakhjanai saha prakohntarag gavkata ramaa vilokayant rdh rka-darannanda-jtai sveda-jalai rama-lakaa-rpai vrajeay alam
atiayena rama-karit iyam iti pratyamn t bhoktu s yaod
upaveya mud prayatnt balmbay karaa-bhtay ght annni adpayat
||64-65||

tay nidi ghta-sasktnna


dtu dhanih hari-bhukta-eai |
samirya gha ghta-sasktnnair
ght tad nya dadv ambhya ||66||
ghta-sasktnna dtu tay nidi dhanih gha yath syt tath
hari-bhukta-eai saha samirya ghta-sasktnna samirya tad ghd
nya ambhyo rdhdibhyo dadau ||66||

ananant hriy vkya vastrvta-natnanm |


rdhikm avadat ka-mt vtsalya-viklav ||67||
ka-mt hriy ananant rdhm avadat ||67||

janani mayi janany ki nu lajjedya


suta iva mama ceta snihyati tvayy atva |
ayi tad apanayain ymi nirmachana te
iiraya mama netre bhuksva paymi skt ||68||

he janani ! janany mayi iyam d lajj ki katha ? sute r-ke iva


tvayi mama ceta snihyati tat tasmd en lajjm apanaya drkuru | te
nirmachana ymi, mama netre iiraya, bhuksva skt paymi ||68||

yya ca me stha tanays tv anay hriy ki


putrya kurudhvam aana lalitdayas tat |
ity grahc chapatha-dna-atai ca mt
minna-mia-vacanai samabhojayat t ||69||
yya me tanay stha, anay hriy ki ? he putrya ! lalitdaya ! tat tasmd
aana kurudhvam ity grahdibhir mt t samabhojayat ||69||

hdy udgatai suta kargrahabhilais


tad-bhaai subahua saha yni yatnt |
nipdya tan nava-vadh-pratirpaki
snehd dhtni sadane vara-sampueu ||70||
tair bhaair atha dhanihakayopantais
tmbla-candana-varmbara-ngajai ca |
lvta nava-vadhm iva t vraje
sammnya hrda-valit mudit babhva ||71||
hdy udgatai sutasya r-kasya kara-grahaa vivhas, tasybhilair
hetubhis tad-bhaai saha bahua yatnt yni bhani tasya kasya
nava-vadhm iva sammnya hrda-valit nava-vadhpratirpaki yogyni
nipdya vara-sampueu dhtni tair bhaai | atha dhanihay
upantais tmbldibhi cli-sahit t rdh nava-vadhm iva sammnya
hrda-valit sneha-yukt vraje mudit babhva | ngajai sindrai ||70-71||

rdhhta yan nii tad vikh


dhanihaydt subalya gham |
ptottarya subalopi tasyai
nlmbara ka-hta tayaiva ||72||
pratyue sambhramt rdhhta ka-ptottarya vikh dhanihay
subalya gham adt | ka-hta rdh-nlmbara subalopi tay
dhanihay tasyai vikhyai adt ||72||

tvat sva-sev-kti-labdha-var
snehena ds pariphulla-gtr |
tair gandha-mlymbara-bhaais te
vibhaymsur adhvara svayam ||73||

tvat sva-sevy y kti ce tsu labdha-var vicakas te ds, tai


prvoktair gandhdibhi svap svyam adhvara r-ka
vibhaymsu ||73||

bhakti-cchedhya-carc malayaja-ghusai dhtu-citri


bibhrad
bhyiha navya-vsa ikhi-dala-mukua mudrik
kuale dve |
guj-hra suratna-srajam api tarala kaustubha
vaijayant
keyre kakae r-yuta-pada-kaakau npurau khal
ca ||74||
vanajekaa kamala-nayana r-ka mgad mano muan vanya
gantu bhavann nirjagma iti caturtha-lokennvaya | ki kurvan ?
malayaja candana ghusa kukuma tai sva-varetara-varai | bhakticchedena aguly-dibhir vibhaktena khora ity-khyenhy carc t
bibhrat dhtubhi citri bibhrat bhyiha navya-vsa naavara-veo
vastrasya v bhyiha bhulya vin na siddhyati | ikhi-dalena mayrapicchena mukua c, agulu mudrik, karayor dve kuale, urasi
guj-hram |
gujhra obhana-ratnn srajam, tarala taralo hra-madhyaga ity
amara | kaustubha mai, vaijayant paca-vara-pupa-ml bhujayo |
kaphoyor upari keyregade, kakae mai-bandhayor valaye, caraa-dvaye
r-yuta-pada-kaakau npurau khal ca bibhrat ||74||

tmaika-dya-gndharv pratibimba-karambitai |
dadhad vakasy aya hra gumphita sthla-mauktikai ||
75||
aya r-ka tmaika-dya gndharvy r-rdhy pratibimba
tena karambitair yuktai sthla-mauktikair gumphita hra vakasi dadhat ||
75||

ga vmodara-parisare tunda-bandhntara-stha
dake tadvan nihita-mural ratna-citr dadhna |
vmensau sarala-lagu pin pta-var
llmbhoja kamala-nayana kampayan dakiena ||76||
vmodara-parisare udarasya vma-bhge tunda-bandhntara-stha ga
dadhna | tadvad dake dakie ratna-citr mural tunda-bandhntara-

sth dadhna | asau kamala-nayana vmena pin pta-varm sau


sarala-lagu dadhna | dakiena ll-kamala kampayan clayan ||76||

va-via-dala-yai-dharair vayasyai
saveita sada-hsa-vilsa-veai |
gantu vanya bhavand vanajekaoya
muan mano mgadm atha nirjagma ||77||
vay-di-dharai sad ka-hsa-vilsa-veais tuly hsa-vilsa-ve
ye tair vayasyai saveita vanajekaa ||77||

r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
prtar bhojana-keli-varana-maya sarga caturtho gata ||
o||
|| r-govinda-llmta-sad-nanda-vidhyiny caturtha-sarga ||
||4||
o)0(o

(5)

pacama sarga
prvhne dhenu-mitrair vipinam anusta gohaloknuyta
ka rdhpti-lola tad-abhisti-kte prpta-tat-kuatram |20
rdh clokya ka kta-gha-gamanryayrkrcanyai
di ka-pravttyai prahita-nija-sakh-vartma-netr
smarmi ||1||
ka rdh ca smarmi | ka kda ? prvhne dhenu-mitrai saha
vipinam anusta vipine gata goha-lokair anuytam anusta rdhptilola, rdhy ptaye rdh-prpty-artha lolam | tasy rdhy abhistir
abhisras tat-kte tad-artha prpta tasy rdhy kua-tra yena tam |
rdh kdm ? kam lokya kta ghe gamana yay tm | ryay
jailayrka sryas tad-arcanrtha di prerit kasya pravttyai
vrtrtha prahita-nija-sakhn mrge netre yasys tm | vrt pravttir
vttnta ity amara ||1||

sa mandra-ghobhidha-ga-ghoai
saghoayan ghoam apsta-doai |
sammohayan hd vraja-sundar
sampoayan prema bahir jagma ||2||
sa ka mandro gambhro ghoo yasya tat-tad-abhidha mandraghobhidha ga tasya ghoai abdai | kidai ? apsto drkto doo
jagat samasta-doo yais tai karaai ghoam bhra-pall santoayan,
vraja-sundar ktsna mohayan prema ca sampoayan bahir jagma ||2||

gomayotpalik-kair giri-ga-nibhair yutam |


vsit vsa-mattn an sagaroddhuram ||3||
ka-ll pragyadbhir vihasadbhi parasparam |
gomayvacaya-vyagrai gopa-ds-atair vtam ||4||
go-yna-vatsvaraa-vyagra-gopa-atnvitam |
gomayopalik21-kdbhir jarad-gop-gaair yutam ||5||
20

ka gobhi sva-mitrair vipinam anusta goha-loknuyta r-rdh-sphrti-lola tadabhisti-kte prpta-tat-kua-tram | (Bhvanmta-sra-sagraha 3.2)
21
utpalik iti pha.

gav sthn-re-sphritam abhitolpvti-cayollasad-vatsvsa-sphurita-tala-vkvalicitam |


kara-kodasyoccaya-mdula-bhm-talam asau
vrajbhyara pra vraja-dhana-janair vkya mumude ||
6||
(kulakam)
asau r-ka vrajasya dhanair gopbhir janai ca pra vrajbhyara
vraja-sampa vkya mumude iti caturthennvaya | vrajbhyara kda
vraje vior iti khyte gomayopalik vraje upalkhy tasy ka samho
yatra tai | kdai ? giri-ga-sadair yutam | vsit tumatyo gva,
ts vsena gandhena mattn an sagarea yuddhena uddhuram |
gomayasyvacaye harae vyagrair gopa-ds-atair vtam | go-yne gav
gamana-samaye vatsnm varae rakae vyagra-gopa-atair anvitam |
gomayena upalik upalkhy t kdbhir vddha-gop-gaair yutam | gav
sthna go-sthna te rebhi sphuritam | alpvtn cayena samhena
ullasad-vatsvsai | sphurita tala ys tbhir vkvalibhi cita vyptam
| kara-kodasya uka-gomaya-crasya uccayena mdula bhmi-tala
yatra tat ||3-6||

tarakrodhana-vyagra-gopa-ydo-ganvit |
ucchalad-gopaya pr dugdha-bhni kacchap ||7||
go-akc-cayansakta-gop-vaktra-saroruh |
sitrua-calad-vatsa-hasa-koka-kulkul ||8||
nirgacchad-dhaval pakti-nadr gopuccha-aibal |
gavlaya-sara-re payan sa mumude hari ||9||
(sandnatikam)
hari gavlaya eva sara sarara tasya re payan mumude | sarovaravieany ha | nirgacchantyo dhaval paktir upanadyo ybhyas t |
tarakn blavatsnm rodhane vyagr gopa eva ydo ga jalajantusamhs tair anvit yukt | ucchaladbhir gav payobhi pryante iti pr
pr ucchalanto gav payas pr samh yatra iti v dugdhabhnm laya reya eva kacchap, yatra dugdha-bh, kavar eva bhavanti, ata vara-smyd uktam | gav akt gomaya tasya
cayane grahae saktn gopn mukhny eva saroruhi yatra |
uklrua-vara-calad-vats eva hasa-cakravka-samh, yatra t gav
pucch eva aival yatra t |
yatra loka-trayenvayo bhavet tatra sandnitakam iti | yatra loka-dvayena
tatra yugmakam | yatra caturbhi lokais tatra kulakam iti bodhyam ||7-9||

anuvrajan svordhva-mukha vrajendur

vrajendra-niksita-go-vraja sa |
vrajd vikaran vraja-vsi-lokn
vanya vavrja sakhi-vrajena ||10||
sa vrajendu ka vrajendrea r-nandena niksita | go-samha
kda ? svordhva-mukha, svasmai sva-daranrtham rdhva mukhni
yasya tam | anuvrajan vraja-vsi-lokn vikaran sakhi-vrajena saha vrajd
vanya vavrja ||10||

rajombhobhi ambhor api ca vidhi-dambholi-karayo


par uddhi buddhndriya-caya-niruddhi vidadhat |
lulpy-ly ply ravi-duhit-klytha milit gav
re ven dyu-sarid iva ve-bhramam adht ||11||
ply plany veta-var gav re | ravi-duhit-kly ravi-duhit yamun
tadvat kl ka-var tath-bhtay lulpy-ly lulpn mahim ly
rey milit sat lulpyl iti phe eka-viea | rajombhobhi rajo-rpajalai ambhor mahdevasya vidhi-dambholi-karayo brahmendrayor api
par uddhi buddhndriya-cayasya niruddhim anyatrpravtti ca vidadhat
sat dyu-sarid gag saiva ve-bhrama trive-bhramam adht, gag yath
yamun-sarasvatbhy milit trive bhavati, tath gav uklatvt
gagtva, mahi katvt yamuntva, rajas dhsaratvt
sarasvattvam upam | yath kathacit sdharmyam upamnopameyayo ity
upam | lulpo mahio vhadviat-ksara-sairibh ity amara ||11||

vanya gacchan vanajekao harir


yato yata sannidadhe padmbujam |
tatas tata s vraja-bh samutsuk
prakaymsa hd-ambuja svakam ||12||
vanya gacchan harir yatra padmbuja sannidadhe tatra tatra s vraja-bh
svaka hd-ambuja r-ka-sukha-gamanrtha prakaymsa ||12||

tac-chr-pada-spara-bhara-pramodai
s phulla-romcita-sarva-gtr |
nananda kttni tni bhya
khurai katgni ca rohayant ||13||
dau gav gamanena gav kurai kttni chinnni tni katgni ca,
bhya punar api rohayant s vraja-bh | tasya r-kasya pada-sparabhara-pramodai phulla-romabhir acita-sarva-gtr nananda tadaiva
tkurodgama-darant ||13||

phullki-padmtijav-susambhram
prty-ambu-vyaidhita-sarvato-mukh |
vddhdi-blnta-janval-sarid
vrajcalt ka-samudram yayau ||14||
vddhdi-blnta janval bla-vddha-jana-rey eva sarin nad vrajarpa-parvatt ka-samudram yayau | nad sdharmyam hajann
ka-daranena phullni netry eva padmni yatra s atijav ativegavat
susambhram suhu samyak bhramo bhrntir yasy s ki v prti rka-premnanda saivmbu tasya vir iva sacras tay edhitni
vardhitni phullni sarvata sarve mukhny eva sarvato-mukhni jalni
yasy | atrpi ambhasonukaraa prty-ambu-vy premmbu-vy
edhita vddha sarvato-mukha jala yasy s ||14||

klinnmbarki-stana-jai paya-sravais
tath-vidhair yt-mukhgan-gaai |
amb kilimbnugay balmbay
sahgatmb suta-daranotsuk ||15||
aki-stana-jai paya-sravair aru-sravai ca klinnmbar | tath-vidhair
ytara upananddn patnyas tad-dy-agann gaai saha tath amb
kilimbe ambik ca kilimb ca dhtrike stanya-dyike tenuge yasys tay
balmbay rohiy saha suta-daranotsuk amb r-yaod gat ||15||

anyonysaga-sastabdha-di-hillolam ulbanam |
ka rasrava bheje rdh surataragi ||16||
rdhiva sura-taragi gag surate ragi v s anyonysagena parasparamilanena sastabdh di-rpa-hillolas tarago yasys tath-bhtam ulbanam
ca ujjvala ca yath syt tath rasrava ka bheje | anyonyeti pada rkasya v vieea ||16||

magal-ymal-bhadr-pl-candrval-mukh |
sva-sva-yth ytha-nth sarvatas ts tam anvayu ||17||
magaldys t ytha-nth sva-sva-ythai saha vartamn sarvata
caturdiku ta r-kam anvayur anug babhvu ||17||

saha dhana-jana-vndair nirgate pra-nthe


jana-gati-rava-hny spandanlpa-hn |
pau-khuraja-rajobhir dhsarsau jag
vraja-vasatir athst proita-preyasva ||18||

proita pravsa-gata preyn yasy s iva dhana-jana-vndai saha pranthe r-ke nirgate sati asau vraja-vasatir jag st dvayo
sdharmyam hanyik-pake janeu loka-sabhnugates tath ravasya
abdasya ca hny | vasati-pake jann gamana-ravayor hny rhityena
spandanlpa-hn | nyik-pake arra-gata-spandanlpa-rahit | pake,
vraja-vasati-stha-jann spandanlpa-hn | llik dhli-dhsar | pake,
pan khura-rajobhir dhsar ||18||

anvayat-pitarau vkya sa-vrajau vana-smani |


sthitesmin valita-grva tastambhe go-kadambakai ||19||
asmin vana-smani sthite sthitau marydy bhve kta | valita-grva
vakra-grva yath syt tath sa-vrajau anvayantau pitarau vkya rka go-samhai saha tastambhe ||19||

ananta-akau sva-vana-prayepy
abhadra-bhter anivrayantau |
asrkulkv api daranotsukau
sa dusthitobht pitarau samkya ||20||
svasya vana-praye abhadra-janya-bhter hetor anant ak yayos tau
tath bahudh kathyamnv apy anivrayantau aru-kulv api svasya darane
utsukau pitarau samkya tu r-ka dusthito vyagra-cittobht ||20||

saurabhya-lubdh titoccalant
hr-vtyay bambhramitbhitopi |
netrli-paktir vraja-sundar
hare paptaiva mukhravinde ||21||
vraja-sundar netrli-pakti | hr lajj saiva vty vta-samhas tay
bambhramit puna punar atiayena bhramitpi tit uccalit vegavati harer
mukhravinde paptaiva ||21||

samkya rdh-vadanravinde
r-netra-ntyan-mada-khajarau |
sumagal sv manute sma ytr
tadya-sandarana-sat-phal sa ||22||
sa r-ka rdh-vadanravinde r-yukta-netra-rpa-ntyan-madakhajanau vkya sv ytr sumagal manute sma | manuy
padmopari khajana-daranena ytr sat-phal bhavatty ha tadyasydi ||
22||

sva-sva-blam apahya mtara


ka-vaktra-dhta-sru-locan |
stanya-sikta-vasan suvatsal
sarvatotha parivavrur acyutam ||23||
anya-gopn sva-sva-putrn r-ke apra-vtsalya r-bhgavate yad
ukta, tad evhasva-sva-blam ity di ||23||

vimanaskpi manas bhvayanty atha tac-chubham |


vihastpi sva-hastbhy janan tam allayat ||24||
virodhbhslakreha | vimanaskpi manas tat tasya r-kasya ubha
bhvayant vihast vyagrpi sva-hastbhy janan ta r-kam allayat
||24||

ataa santi me gop nipu plane gavm |


playmi svayam iti vatsa koya durgraha ||25||
gavm plane nipu gop ataa me santi | he vatsa ! svaya g
playmti koya durgraha ||25||

blosi mdulas tatra vimukta-cchatra-pduka |


dina bhramasi kntre jvet pitarau katham ||26||
tva bla mdula ca tatrpi chatra-pduk vin vypya kntre durgamamrge bhramasi pitarau katha jvetm | kntro vartma-durgama ity
amara ||26||

kriyamgrahau svasya cchatropnad-vidhrae |


vtsalya-vykulau vkya pitarau prha keava ||27||
keava svasya chatra-pdukayor vidhrae kriyamgrahau mt-pitarau
vkyha ||27||

go-plana sva-dharmo nas ts tu nichatra-pduk |


yath gvas tath gops tarhi dharma sunirmala ||28||
nosmka go-plana sva-dharma, go-plana kuru, kintu chatra-pduk
dhtv kuru | tatrhayath t gva nichatra-pduks tath gop api
nichatra-pduk go-plane yadi bhavanti tad sunirmalo dharma syt ||28||

dharmd yur-yao-vddhir dharmo rakati rakita |


sa katha tyajyate mtar bhu dharmosti rakit ||29||

vipaksurdibhyo bibhei | tatrhadharmd yur-yao-vddhir bhavati |


anena dharmo rakita san ta jana dharmo rakati | he mta ! sva-dharmo
janai katha tyajyate ? bhu vipakdi-kta-bhayeu dharmo rakitosti ||
29||
rjna dharma-goptra dharmo rakati rakita [ma.bh. 3.31.7] iti |

sutasya sdguyam avekya tptau


nanandatus tau hdi yady apram |
ania-akkulit tathpi
gopn samhya jagda mt ||30||
sutasya sdguyam avekya tptau nanandatus tau hdi yady apram aniaakkulit tathpi gopn samhya jagda mt ||30||

subhadra maalbhadra vatsa bho balabhadraka |


samarpitoya yumsu blotimdula cala ||31||
he subhadrdaya ! yumsu aya ka samarpita | aya bla, tatrpi
mdulas tatrpi cala cacala ||31||

yantraya ikaya planya ca va sad |


svair cec calat yti kathanya tad mayi ||32||
vo yumbhir eva kuru, evam ity-di-prakrea yantraya niyamya svair
svecchcr san ced yadi calat yti tad mayi kathanyam ||32||

dhta-khaga-dhanur-bair bho vats vijaydaya |


planyopramattair va sadyam abhita sthitai ||33||
bho vijaydaya ! apramattai svadhnair dhta-khaga-dhanur-bair
abhita sthitai vo yumbhir aya rakaya ||33||

age sutasytha karea mt


snigdh spantvara-nma-mantrai |
nsiha-bjai ca vidhya rak
babandha rak-maim asya haste ||34||
mt varasya nma-ghaita-mantrai nsiha-bjai ca tasygeu karea
spant rak vidhya haste rak-maim babandha ||34||

j mta pitar iti suta sampatanta padnte

dorbhy dhtv hdi nidadhatau stanya-bpmbu-siktam


|
cumbantau tad-vadana-kamala mrjayantau karbhy
jighrantau ta irasi pitarv hatur bpa-kaham ||35||
dau he mtar ity uktv j dehti vaktavye j iti | premodrekeoktv
padnte patanta suta pact he pitar iti padnte sampatanta tau pitarau
dorbhy hdi dhtv stanya-bpmbu-sikta nidadhatau tad-vadanakamala cumbantau karbhy mrjayantau irasi jighrantau bpa-kaham
hatu ||35||

bhr dyaur bhavy bhavatu bhavato rakit r-nsiha


asta panth vanam api ubha bhvuk dig vidik ca |
svgamya sva punar atha gha magalligitas tva
dattnuja sa iti mumude vatsalbhy pitbhym ||36||
bhavatas tava rakit r-nsiho bhavatu ity uktv rvda-prvaka
pitbhy vana-gamane dattnuja datt anuj j yasmai sa r-ko
mumude | rvda-prakram habhavata bhr dyaur bhavy bhavatu
asta panth bhavatu | vanam api ubha bhavatu | dig vidik ca bhvuk
bhavatu | magalair ligita magala-yuktas tva puna sva gha
svgamya sukhengamanya | bhvuka bhavika bhavya kuala
kemam astriyam ity amara ||36||

yath pitbhy sa tath balmbpy


amb kilimbdy-upamt-yuktay |
gopai ca gop-nivahai ca llito yath
haris tai sa balopy abht tath ||37||
pit-mt-rohi amb kilimb gopa-gop-samhai | yath sa harir llitas
tath sa balopi tai pitrdibhir llitobht ||37||

vrajgann titki-ctakn
sican kakmta-vi-dhray |
nyavedayat knana-ynam tmanas
tbhi sva-dyaiva sa cnumodita ||38||
vrajgann tita-netra-ctakn sva-kakmta-dhray sican tmana
knana-gamanam tatraiva nyavedayat | tbhir api sva-dy eva sa rka cnumoditobht ||38||

ts mano-dna-kuraga-saghn
vilokya loln ruci-pallavn svn |

ninye sphua crayitu sva-sage


sandnya dk-khalay svaysau ||39||
asau r-kas ts vraja-sundar mano-rpa-dna-mga-saghn loln
vilokya svasya ruci-rpa-pallavn crayitum svdayitu sva-dk-khalay
sandnya addh sva-sage ninye | ts mansi r-ka-kntibhir kni
bhtv yayur iti bhva ||39||

dvi-tr kepy sumukhi ghaik caku mudrayitv


m g kheda sapadi bhavit sagamo nau vannte |
gantavya mayi karuay chadmanu sva-kua
ka cakre sphuam anunaya rdhiky dettham ||
40||
he sumukhi rdhe ! caku mudrayitv dvi-tr ghaik kepy | kheda
m g m kuru npnuhi | nau vayor vannte sagamo bhavit | tay kenpi
chadman u sva-kuam gantavyam ittham anena prakrea r-ka
rdhikym anunaya cakre ||40||

yayce rdhikm j sva-d dainya-pray |


ktarya vamatbht tat-kakenumodita ||41||
dainyena pray d sa r-ka rdhikm j yayce | tasy rdhy
ktarya vamat ktaryodgri kakea anumoditobht ||41||

madhye-nabha sammilanepy alnair


javt praviair hdaye mithas tau |
kaka-bair api modam ptau
premno vicitr hi gatir durh ||42||
madhye-nabha ka-madhye ubhayo kakayo samilanepi alnair
acchinnai kaka-bair javd dhdaye praviai | tau rdh-kau
mitha paraspara moda prptau | ba-prahrepi modptau kraam ha
premno gatir durh vicitr ca ||42||

rdh-mano-mnam aya sva-sage


sva-knti-jlena nibadhya ninye |
rurodha tac-citta-marlam utka
spi sva-dk-kana-pajarnta ||43||

yath aya r-ka rdh-mano-rpa-mnam sva-knti-rpa-jlena


nibadhya sva-sage ninye | tath spi tac-citta-rpa-hasam utkahita do
kana22 di-pta tad-rpa-pajara-madhye rurodha ||43||

prerayann agrato dhenr karan phato vrajam |


sa mitrair vtoraya praveum upacakrame ||44||
sa agrato dhen prerayan phata vrajam karan ||44||

tiryag-grva puna prekya sa-vrajau sneha-karitau |


anvyntau puras tihann abravt pitarau hari ||45||
haris tiryag-grva yath syt tath puna prekya sa-vrajau sneha-karitau
anvyntau pitarau abravt ||45||

mtar nta param iha puro gantum arhyav vo


vyvartadhva tvaritam iha me prpay rasl |
ttaidya truita-ikhar kanduk-kepa me
gatv ghoa jhaiti sudh paca kray ||46||
he mtar agreav gantum vo yumbhir arhy na yyam ato
vyvartadhvam | me mahya rasl tvaritam prpay | tava gohagamanbhve rasl kena prpay | anyad api me kryntara u | me
kanduk-kepa e truita-ikhar babhva | he tta paca paca v a
v atidh | kanduk-kepaya kray vraje kha-nirmita-kepaykhya kandka kiptv kranti ||46||

valita-grvam rdhvsya kudhits tit api |


tastambhire puro gva paymba mad-apekay ||47||
valita-grvam rdhvsya yath syt kudhits tit gva api madapekay tastambhire paya ||47||

preayiymi sad-bhojya bhuktv madhyhna eva tat |


gaccher aparhne tva tram ity ha ta pras ||48||
tat sad-bhojya madhyhne bhuktv tvam aparhne gaccher iti prasr mt
tam ha ||48||

sopy abravt t kta-bhojanau cet


roymi gehe muditau bhavantau |
bhokymi bhojya prahita tad te
22

ka-dhtu sakocane.

gha sameymi na cnyathmba ||49||


sopi tm abravt gehe kta-bhojanau muditau bhavantau cet yadi roymi
tad te tvay prahita bhojya bhokymi | gha ca sameymi anyath
yuvayo bhojandy-abhve na bhokymi, gha ca na sameymi ||49||

ktvana kya-mano-vacobhi
sasikta-deha stana-dk-payobhi |
sa cumbitligita kulbhy
muhur muhur da-mukha pitbhym ||50||
udyad-viyogoa-ravi-pratpitai
siktair nija-prekaa-vci-karai |
kaka-dhrnala-nlik-cayair
nipta-lvaya-sara-priy-gaai ||51||
vraja-tygraya-ynotpannbhy nanda-nandana |
vaimanasyonmanasybhy vygrosau prviad vanam ||
52||
(sandnatikam)
sa r-nanda-nandana r-ka kulbhy pitbhy kydibhi
ktvana ktam avana rakaa yasya sa | punas tbhy stana-dkpayobhi sasikta-deha ligita cumbita ca da-mukha eva-bhto
bhtv udyad-viyoge eva ua-ravir grma-klna-sryas tena prakarea
tpitai nijasya r-kasya prekaa-rpa-vcis taragas tasya karair
ambu-kabhi siktai priy-gaai kakasya dhr, saiva nala-nlik
nalasya sa-cchidra-ta-vieasya pralik ts cayai samhai karaair
nipto lvaya-rpo raso yasya tath-bhta san, vraja-tyga-janyavaimanasya tath araye yna gamana taj-janyam unmanasya, tbhy
vyagra san vana prviat ||50-52||

vrajasya ke nihitekaasykhilendriy nayanatvam st |


tasmin vanenntarite kaena
te samantt suvilnatbht ||53||
ke nihitekaasya vrajasya vraja-jannm akhilendriy nayanatvam
st daranotshena akhilendriyy api netra-rpi babhvu | te
sarvendriyai r-ka dadur iti bhva | agni yasya sakalendriyavttimanti payanti [bra.sa. 5.42] iti nitya-siddh mukundavad iti ca
pramam | yad v, nayanatva sva-sva-krya-kritvam | tasmin ke

vanenntarite sati tem indriy kaena samantt suvilnat cerhityam abht ||53||

caratvata sthvarataiva dhany


vana prayty ea vihya yan na |
itva khinn sphuam dadhus t
stambhasya dambht vraja-vsinas te ||54||
yad yasmt nosmn jagamn vihya tyaktv ea r-ka sthvara vana
prayti a tasmc caratvata caratti caras tasya bhva caratva, tasmt
jagamatvt sthvarataiva dhany iti hetor iva stambhasya dambht chalt te
vraja-vsina khinn sphua t sthvaratm dadhu ||54||

hare cill-cill-gilita-mati-mlac-chapharik
mukhmbhojn mlnc calita-cala-di-bhramarik |
viyogodyat-pakvali-patita-has na vibabhus
tad-bhr-nadyo vana-uci-hte jvana-dhane ||55||
tad vana-rpa-ucin nidghena jvana-dhane jvanasya dhana sarvasva
r-ka, ki v jvana-rpa r-ka sa eva dhana, tat jvana-dhanam
eva, nad-pake jvana-dhana jala-rpa-dhana tasmin hte sati bhr-rp
nadyo na vibabhu, bh dptau dhtu | kdya satya ? hare cill bhrr
eva cill cilkhya-paki-viea-str | tay gilit matir viveka-l buddhis tadrpa-mlac-chapharik matsya-vieo ys t | mlnt mukha-rpmbhojt
calit gat cala-di-rp bhramarik bhramaryo ys t | ka-viyogarpodyat-pakvaliu patita-has prs ta eva has ys t ||55||
asynurpa-rpakam uddhava-sandee draavyam
akrrkhye htavati hahj jvana m nidghe
vindantn muhur aviralkram antar-vidram |
sadya uyan-mukha-vanaruh vallav-drghik
sm -mdam anust pra-krm vasanti || [u.sa. 98]

abhysatotha vraja-vsinas te
vimohitau tau vraja-pau ghtv |
knugmi-sva-mano-vihnair
dehai para geham ayur nirh ||56||
nirh ce-rahit api te vraja-vsina | vimohitau tau yaod-nandau
ghtv knugmi-sva-mano-vihnair api dehai saha abhysata para
kevala dehbhysa geham ayur ||56||

sv sv sakhyopi ythe yatnd dya mrcchitm |

ninyur gha yantra-cacat-pratim pratimm iva ||57||


sakhyopi mrcchitm sv sv ythe yatnd dya ghtv gha
ninyu | k kam iva khdi-nirmita-yantra-prerit pratim khdimaya-pratimm iva | ity anena ts premdhikya jeyam ||57||

kundavally atha t rdh svaya vyagrpy acetanm |


dyyd vraja yatnd vicittais tat-sakh-janai ||58||
vyagrpi kundavall acetan t rdh yatnd dyyd vicittai cittarahitais tat-sakh-janai saha vrajam yt ||58||

yadyapy asmin nyasta-citt vraja-sth


-tad-dara japti-nys tathpi |
tat-tat-karmy caranti sma yadvaj
jvan-mukt deha-saskratas te ||59||
asmin r-ke nyasta-citts te vraja-sth, yadyapi tad-dara yvat
ka-darana na syt tvat-kla-paryanta ny japtir jna tat, tathpi
deha-saskrt jvan-mukt iva tat-tat-karmi kurvanti sma ||59||
atra vivanthasya camatkra-vykhy prpyate
mad-viccheda-rujonubhvakam aho ceta priym atas
tan ntv nija-saga eva vipina ymti yte harau |
ko na syd viayonya ity anunayas te do vema tu
sva-sva-varmabhir eva saskti-van muktopams tevian || [k.bh. 7.75]
iti ||

nirmotk sva-pathi jail go-akt-piikn


vadhv vartmany atha dhta-da vykul kundavall |
dvvdj jaima-kalit rdhik cetayant
kbhyara naya-nipua-dhs tram en ninu ||
60||
naye ntau nipu dhr yasy s kundavall jaima-yukt rdh cetayant
tath tra ka-nikaam en rdh ninu netum icch yasy s | svapathi svn gamana-mrge | go-akt go-maya tasya piikn nirme
utkahit vadhv rdhy vartmani dhta-da vykul jail dv
tm avdt ||60||

nammy rye snueya te kaly nyat pura |


chypy asy na kasya di-gocarat gat ||61||

he rye ! tv nammi | kalyya te snu nyatm | asy chypi rkasya netra-gat nbht ||61||

sbdhi-dvp bhavati pthiv yasya naikasya mlya


tdg divymita-mai-maya paya acypy alabhyam |
sarvgna vasana-sahita bhaa dattam asyai
gohevary mudita-manas pka-naipuyatosy ||62||
asy pka-naipuyata mudita-manas gohevary asyai rdhyai
sarvgna sarvge deya vasana-sahita bhaa dattam | kda ?
sbdhi-dvp bhavati pthiv yasya ekasypi maer mlya na bhavati |
tda divylaukikmita-mai-maya acypy alabhya ki punar anyay ||
62||

dharmrtha-lbhn mudit snuys


tayaiva kryntaram uccikru |
svbha-sampdana-labdha-var
matvvadat t jail stuvant ||63||
snuy r-kdarant dharma-lbht, amlya-bhadi-prpty arthalbhc ca mudit tay kundavally kryntara kartum icchu svbhasya
sampdane labdha-var vicaka matv t kundavall stuvant jail
avadat | labdha-var vicaka iti amara ||63||

ehy ehi vatse kuala bhavatys


tvac-chla-nirmachanam u ymi |
snigdhsi yat tva mayi sasnuy
mad-i tva suta-vaskar sy ||64||
he vatse ! ehy ehti dare bhavatys tava kuala, tat tava lasya
svabhvasya nirmachanam ymi | yad yasmt sa-snuy mayi tva
snigdhsi, tat tasmt mad-i suta-vaskar sapta-putra-prast tva sy ||
64||

svaya sdhv pragalbh tvam anys dharma-plane |


tmanva prattir me tvayi tv prrthaye tata ||65||
tva svaya sdhv bhtv anys dharma-plane tva pragalbhsi mama
tmanva tvayi pratti | tatas tv prrthaye ||65||

dharme patny plite tat pati syd


gomn putr vittav cyur-hya |

ity hsmn paurams smtij


seya tat tvayy arpit dharma-guptyai ||66||
patny dharme plite tat pati go-putra-dhanyumn syd iti smti-j
paurams asmn ha | tat tasmt seya rdh dharma-guptyai dharmarakyai tvayy arpit ||66||

dharmd artha ca kma cety di satya sat vaca |


yatosy plitd dharmt bhyn arthopi sdhita ||67||
plitd dharmt asy bhyn arthopi sdhita syt ||67||

eka suto me kual yathsau


kulemale syn na yath kalaka |
dharma tathsy pariplayant
nirvhya sryrcanamnayainm ||68||
eka me suto yath kual syt amale kule ca kalako yath na syt, tathsy
dharma pariplayant srya-pj nirvhya enm naya ||68||

rdhe tva tmra-kum arua-kapilik-kra-dadhyjyam


ijya
srpiknna javm aikavam atha ghusa patraka
padma-mlm |
srdha sakhynayety dy-upakaraa-caya putri gehd
ghtv
grgy v kenacid vrcana-pau-baun yhi sryrcanya
||69||
he putri rdhe ! tva geht tmra-kuy-dy-upakaraa-caya ghtv, anay
kundavally sakhy srdha grgy v arcana-paun kenacid brhmaablakena v saha sryrcanya yhi | arua-kapiljya kda ? ijya
pjrham | srpiknna sa-ghta-taula ghta-pakvnna v jav javpupam aikavam iku-vikra khaa-arkardi ghusa keara patraka
rakta-candanam ||69||

casi sdhv lalite tvaysau


naikkin kvpi sakh vidhey |
gandhopi yasy kila nanda-snos
tasyai die vojalir eva krya ||70||
he lalite ! tva sdhv ca pragalbh ca bhavasi | tvay te sakh rdh
ekkin kvpi na vidhey, yasy dii r-kasya gandhopy asti, tasyai die

vo yumbhir ajalir namaskra eva krya, tatra sarvath naiva gantavyam iti
bhva ||70||

atyrha dina vatse santi go-maya-raya |


yuvayor nyasta-bhr sy nicintotpalik-ktau ||71||
he vatse lalit-kundallyau ! yuvayor upari snuy rak srya-pjrtha
nyasta-bhrha sy, gomayair upalik-ktau nicint sym ||71||

tm catus te hdi sampraharite


nicintam rye kriyat kriy nij |
vm avva satata bhavad-vadh
trm ivka saha-pakma-locake ||72||
te kundavall-lalite tm jailm catu | he rye ! nicinta nija-kriy kriyat
bhavatyeti ea | vm bhavad-vadh pakma saha vartamne sahapaki tath-bhte locake netrcchdake rdhvdho-vartin carma akas
trm ivvva, rak kariyva ||72||

t pronmatt api jaily


ptvj-v-madhu-madhurgya |
nandotphullita-tanu-citt
dhairya dhtv gham anujagmu ||73||
t gopyo jaily j-vg eva madhu tat ptv pronmatt api
nandotphullita-tanu-citt madhurgya nandtiayena gantum asamarth
api, dhairya dhtv gham anujagmu ||73||

gatya khaopari sannivi


r-rdhik klita-mrjitghrim |
dsyo mud paryacaran nije
pdbja-savhana-vjandyai ||74||
sva-gham gatya khaopari upavi nije rdh dsya pdasavhana-vjandyai paryacaran ||74||

mall-ragaa-karikra-bakulmogh-lat-saptal
jt-campaka-nga-keara-lavagbjdi-pupoccayam |
r-vnd-prahita vand ali-kulspa darojjmbhita
svevary purato nyadhd vana-sakh r-narmad mlin
||75||

mall-ragadi-pupa-samha vant r-vnd-devy prahita bhramarair


aspam alpa-vikasita svevary rdhy purata vana-sakh narmadnmn mlin nyadht | karikra svara-vara-padmkra-pupam |
karikra pumn vatha-patre ca drumotpale iti medin | karikro mata
pusi mhye ca drumotpala iti viva | amogh lat saptal nava-mallik
bhramarspam alpa-vikasitam ity anena pup mlna-rhitya
saugandhya-varayo paripratvam yti ||75||

kga-kmlaya-vaijayantik
tair vaijayant viracayya s vyadht |
rdh sva-naipuya-gudi-scik
karpra-kguru-sattva-bhvitm ||76||
s rdh tai pupair vaijayant paca-vara-may ml viracayya
karprdi-sattvair vsit vyadht | kd ? r-kga-rpa-kmamandirasya vaijayantik jaya-patkm | r-rdhy sva-naipuya-gude
tdk gua-janaka-puyasya scikm ||76||

elendu-jt-phala-khdirnvit
sva-pi-ht-saurabha-rga-bhvit |
kki-cittnana-candra-rajik
s ngavall-dala-vik vyadht ||77||
s rdh ngavall-dalasya tmblasya vik vyadht | kd ? el indu
karpra jt-phala khdira svrthen khadira etair anvit yukt sva-per
hdayasya ca saurabha-rgbhy bhvit r-kki-cittayo nanacandrasya sat rajik ||77||

mlm et tulasi haraye vik copahtya


jtv vnd subala-mukhata keli-saketa-kujam |
gacchatu tvam iti lalit-preritdya tnt
kastry-l-sahita-tulas ka-prva pratasthe ||78||
he tulasi ! ml vik ca haraye upahtya dattv vnd subala-mukht
keli-saketa-kuja jtv ghram gaccha iti lalitay prerit kastry saha
tulas t ml t vik cdya ka-prva pratasthe ||78||

r-rdhikpy atha sakh-sahittidak


r-ka-candra-sakalendriya-tarpani |
karpra-kely-amta-keli-mukhni kma
kartu samrabhata sdbhuta-laukni ||79||

r-rdh sakh-sahit karpra-keli-mukhni adbhuta-laukni kartu


samrabhata ||79||

yad api nija-sakh snveaysya yt


svayam api ca nimagn ka-sambandhi-ktye |
tad api hari-mukhendor daranotktha mene
truim api yuga-laka vyagra-rdh-cakor ||80||
yad api asya r-kasya anveaya s nija-sakh tulas yt, svayam api
r-ka-sambandhi-ktye lauk-nirme nimagn, tad api r-kamukha-daranotkit trui-klam atiskma-klam api yuga-laka mene |
tatra hetum havyagr cai rdh-cakorti ||80||
r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
sarga pacama ea sdhu niragt prvhna-llm anu ||o||
||5||
o)0(o

(6)

aha sarga
praviotha vana pact payan valita-kandharam |
ujjijmbhe harir vkya nivttn vraja-vsina ||1||
athnantara harir vakra-kandhara yath syt pact bhga payan nivttn
vraja-rja-mukhn vraja-vsino vkya vana pravia san ujjijmbhe
harotphullobht ||1||

ka-mattebha unmukto ghoa-dg-dha-khalt |


ucchvasa capala svair knanenya ivbhavat ||2||
ghoa-nivsin dg eva dha-khala tasmd unmukta ka-mattebha
ucchvasan utplutya gacchan vasa-pluta-gatau dhtu | anya iva knane
capala svair svecchcr cbhavat | anena ghoa-vsin premdhnatva
svata eva ytam ||2||

r-ka-sac-citra-pae vimocite
vrajki-bandhd vana-citra-kri |
prdurbabhvur nayanotsavni
tad-vihra-citri ubhny anekadh ||3||
vana-rpa-citra-kri kartr vrajki-bandht r-ka eva sac-citra-paas
tasmin vimocite sati ubhni magalni nayanotsavni nayannm utsavo
yebhyas tni citri anekadh aneka-vidhni tat tasya r-kasya vihrarpa-citri prdurbabhvu | vrajki-bandht mukta ity anena te
gauravea td ll na bhavati ||3||

ntyanti gyanti hasanti gop


krdanti nandanti pariskhalanti |
narmi tanvanti lasanty athaite
bandhd vimukt kalabhottam v ||4||
gop ntyanti narmi tanvanti ete gopl bandhd vimukt |
kalabhottam kari-vaka-reh | v ivrthe | hasti-blak bandhd
vimukt, yath yatheaycaranti tathety anena yathecara sevane
ca dnta ||4||

sthiti sthir mt-puro bakrer


ekegansv asya da ca lolm |
saghaa-dm anukurvatenye

ce gira ca skhalit jannm ||5||


mt-preyasyor agre r-kasya yda sthiti-dyo sthairya ccalya
ca | mt-puro mtm agre asya bakre sthiti sthir, da ca sthirm |
tath agansu preyasu sthiti lol da ca lol vtsalya-madhura-bhvajanym | eke sakhya anu kurvate | anu tat-sad sthiti sthir da ca
sthir lol ca kurvate | anye sakhya jann tad-bhinna-jannm agre rkasya sagha kvpi samaye lol kvpi kvpi samaye sam sthir
sthiti da ca yath di-gocar tdm anu kurvate | tath mtpreyasy-dnm agre vtsalydi-bhra-vat kvpi samaye r-kasya
skhalit gira ce ca anukurvate |
nanu vraja-parikar ce-mtram api r-ka-sukha-ttparyakam eva |
ye r-ka-sukha-ttparyaka-cevanto, na te parikar eva, na prvalokokta-ntydika r-bhgavatokta sukha-kara ca | atrokta-r-kasya
sthity-der anukaraena r-kasya k prtir bhavet ? ucyate rkvia-cittn vraja-sundar madhura-rasavatn r-kasya
paroke rsa-lly kasycit ptanyanty kyanty apibat stanam
[bh.pu. 10.30.15] ity di bhaynaksura-vadhdi-llnukaraa
kkaraka ka-sukhada cbht | r-ka-sakhn r-kasannidhau paramnanda-maya r-kasya sthira-ccalydi-llnukaraa
sakhya-rasasya parama-pui-karam asakhya-r-ka-sukhada bhaved
eveti kim caryam ||5||

kecid vka-latvt pracapalpgai smitrdra mang


udghymbara-savtnanam amu gopla-yoyit |
payanto vyahasan pare ca dhaval lekhyamn mud
vylambyghri-karair mah vilulita-grvordhvakarnan ||6||
kecid gop gopln yoita ivcrit | caraam havka-latbhir vt
| smitenrdram ambarea vta ca mukha mang udghya amu rka pracapalpgai payanto vyahasan | pare ca gop aghri-karair
mah vylambya dhaval lekhyamn gavkr bhtv gva iva carit |
vivalita-vakr-kta-grv ca te rdhva-karnan ca bhtv amu rka ca payanto vyahasan | re lekhs te rjaya ity amara ||6||

vita-pait kecit tat-tac-chabdrtha-khaanai |


dadai-raair anye dor-daa-sagarai pare ||7||
kiptnekstra-kaughair daa-bhramaa-kaualai |
lsyair hsyai pare dsyais toaymsur acyutam ||8||
vita para-mata-khaana tatra pait kecit gop | tat tat kdibhir
ukta yad yat te te abdrthn khaanai | daena daa

santya vttai raair dadai-raai | dor-dabhy hasta-rpadabhy sagarair yuddhai kiptair anekstrai kaughai daabhramaa-kaualai | lsyair ntyair hsyair dsyais tecyuta toaymsu |
kostr daa-brva-vargvasara-vriu ity amara ||7-8||

athgata kam avekya vnd


vndav tad-viraht viam |
vnda ca sbodhayad kuln
vndvana-sthvara-jagamnm ||9||
vnd gata r-kam avekya tat tasya kasya viraht via
vndavm | tath r-ka-viraht kuln vndvana-sthvarajagamnm vnda cbodhayat ||9||

aavi sakhi samyn mdhavosau samantt


visja viraha-ghrn tram ulllashi |
sva-gua-gaa-vikai svevar smraymu
saphalaya nija-lakm cnayo sad-vilsai ||10||
he sakhi aavi asau mdhava r-ka vasanta ca samyt virahojjany
ghr visja tram ulllasa-yukt bhava | svevar r-rdh sva-guagaa-vikair amu r-ka smraya | anay rdh-kayo sad-vilsai
nija-lakm saphalaya ||10||

prabudhyadhva vallyo vikasata nag krdata mg


pik bhgair gna kuruta ikhino ntyata mud |
adhdhva bho kr sthira-cara-ga nandata cira
samyto yumn sukhayitum asau va priyatama ||11||
he vallya ! prabudhyadhvam | he nag krdata plutya gacchata evam
agrepi te sphurth | asau priyatama r-ka vo yumn sukhayitu
samyta ||11||

tata sva-viccheda-davgni-mrcchit
samkya t cetayitu priyavm |
kmbuda svgamana ca asitu
vavara va-ninadmtny asau ||12||
asau kmbuda sva-viraha-mrcchit priyav vkya t cetayitu
svgamana ca asitu va-nindmtni vavara ||12||

va-nindmta-vi-sikt
kga-sagnila-vjattha |

r-vndayly ca sucetitoccair
vndav s sahasonmimla ||13||
vi-sikt vyu-vjat sucetit ca s vndav s unmimla ||13||

sattva-dharma-viparysair veu-ndmtotthitai |
sva-sttvika-vikrai ca tadbhd vykulav ||14||
veu-ndmtotthitai sattvn prin dharma-viparysai jagamn
sthvara-dharmai sthvar jagama-dharmai sva-sttvika-vikrai
cav vykul vyptbht ||14||

prodyad-vepathur uccala sthira-carai stabdh jaair


jagamai
prasvinn sravad-aru-jla-salilai vet prasnotkarai |
sru pupa-madhu-dravai svara-bhid yukt khagl
ravai
romcli yut latkura-cayair vndav s babhau ||15||
vykulatm ha | s vndav babhau | katha ? tatrhauccaladbhi sthiracarai prodyad-vepathu kampo yasy s | jaair jagamai stabdh | sravadaru-samha-jalai prasvinn sveda-yukta | prasnotkarai vet vivar
pupa-madhu-sravai sru | paki-samha-abdai svara-bheda-yukt |
latkura-cayai romca-yuktai ||15||

mait viataikena jgratnyena sav ||


mdhavenbabhau drau ta obh rr ivgat ||16||
s vndav ekena viat mdhavena kennyena jgrat mdhavena
vasantena ca mait sat ta r-ka draum gat obh rr
ivbabhau | atra cbhvo nyna-padatvam ||16||

kjad-bhga-vihaga-pacama-kallpollasant hare
cyotat-paktrima-sat-phalotkara-rasollsav sbhavat |
samphullan-nalin-vilsi-vihasad-vall-matall-na
lsycrya-marud-gatimudit sarvendriyhldin ||17||
sav hare sarvendriyhldin abhavat | kd ? kjad-bhramara-paki
pacama svara uccai svaras tasya kal vaidagdhya yatra tenlpena
ullasant ullsa-yukt anena karendriya-sukhad | cyotat karat
paktrim supakvn phalnm mrdnm utkara-rasollso yasy anena
rasanendriya-sukhad samphullan-naliny vikasita-pakaje vilasitu la
yasya tath-bhta csau vihasad-vall vikasat-pupa-yukt lat, saiva matall

praast na tasy lsyasya nartanasycryo yo marud-gaa tentimudit


ity anena ca ghrendriya-netrendriy sukhad ||17||

pupair hsya bhramarair gna


parair lsya madhubhi pnam |
dadhatas tarava sva-phalai khna
kurvanty abhygata-hari-mnam ||18||
taravo vk pupair hsya dadhata parai khna bhojanam abhygata
csau hari ca tasya mna kurvanti ||18||

ali-gyaka-cumbita-kusumsya
pallava-paa-vta-vivta-suhsyam |
dadhat rahasi vidadhat lsya
vyavuta vall-tatir api dsyam ||19||
vall-tatir api ity atrpi abdenbhysa-gata-hari-mna dsya vyavuta |
ki kurvat ? ali-gyakai cumbita kusuma-rpa-mukha dadhat | kda ?
tat pallava-rpa-paena vtam vta vivta vikasita suhsya yatra |
rahasi lsya vidadhat d ce eva vall-rpa-nyikn dsyam
etda-vall-daranena ka-sukhotpatte ||19||

sva-ramaa-sahitn veu-ndhtn
ta-kavala-mukhn cacallokanni |
harir atha harin vkya rdh-kakai
smti-patham adhirhair vivyathe viddha-marm ||20||
sva-ramaa-sahitn harin cacallokanni vkya smti-patham
adhirhair rdh-kakai viddha-marm harir vivyathe ||20||

premntyat phulla-mayr-tati-yukta
klokn matta-mayra-vraja rt |
snigdhe rdh-kea-kalpe rati-mukte
yat sat-pichair u murre smtir st ||21||
klokt mayrbhi mayra-vraja rt sampe prem antyat | yad yasya
mayra-vrajasya sat-pichair rater mukte skhalite snigdhe rdhy keakalpe tad-viaye murrer u smtir st ||21||

mada-kala-kalavik-matta-kdambikn
sarasi ca kala-ndai srasn priyy |
valaya-kaaka-kc-npurodyat-svanormbhrama-culukita-cittobhygat t sa mene ||22||

sarasi vn paki rvai abdai mada-kala-kalavik madotkaa-caak


ts matta-kdambikn hasn srasnm api abdai priyy
rdhy valaydn svanorm-bhramea | culukita grasta citta yasya sa
r-ka gat t rdh mene | caak-abdena valaya-abda-jna
has-abdena kaaka-abda-jna vividha-pakia abdena kc-jna
srasn priyy abdena npura-abda-jnam | yad v, ravrvasarva-virv ity amara | virvai abdai tatra srasn tat-priyy ceti
pthag upameti ||22||

upari-capala-bhga padmam at-praka


vara-parimala-pra avad lokya ka |
smita-avala-kaka padma-gandha priyy
mukham idam iti matv tm upet viveda ||23||
atra yath-krama jeya ka at prako yasya tad-upari capala-bhramaro
yasya tad vara-parimalasya dra-gmi-sugandhasya pra samho yasya tat
padma avad lokya priyy smita-hasati-kaka-sugandha ca mukham
idam matv t priym gat viveda ||23||

rucaka-karaka-bilvair ngaragai supakvai


pratidiam anudair hara-tarkulosau |
sapadi lasad-uroja-bhrnti-sambhrnta-cet
vapua iha vibhutva rdhiky aake ||24||
rucakai bja-prair vraje vijorkhyai | phala-pro bja-pro rucako
mtulugake ity amara | karakair dimai bilvair ngaragai nragti
khytai | supakvair ity anena vara-smya-yuktam | prati dia dia prati |
nanu dair hetubhir hara-tarkula ka rdhiky stana-bhrnty
bhrnta-cet sa iha rdh-vapuo vibhutva sarva-vypakatva aake ||24||

yato yata patati vilocana hares


tatas tata sphurati tad-aga-sahati |
na cdbhuta tad iha tu yad vrajav
mude harer alabhata rdhiktmatm ||25||
yatra yatra harer vilocana patati, tatra tatra tasy rdhy agasya sahati
samha sphurati | vrajav harer mude nandrtha yad alabhata tat tv iha
vrajavym adbhuta na ||25||

tair uddpita-bhvl vtyayocclita mana |


aka na sthir-kartu ka-pupa-nibha hari ||26||

haris ta rdhnubhavair uddpita-bhvl saiva vty vyu-samhas tena


ucclita mana sthir-kartu na aka kim iva | kasya ta-vieasya
pupam iva ||26||

vndvana-sthira-carn svloka-prema-vihvaln |
premn ha-man ka prekya tn mumude bham
||27||
vndvanya-sthvara-jagamn svasya r-kasylokena prema-vihvaln
tn vkya r-ka premnka-man san bha mumude ||27||

sakhya ki kuala lat kiti-ruh kema sakhya


iva
mgya ki bhavika mg akunik bhavya akunt
ubham |
bhgya a bhramar sukha sthira-car sva-reyasa
va sad
premettha vana-sagatn sarabhasa papraccha sarvn
hari ||28||
he sakhya lat ! vo yumka ki kuala ? ki prane | he sakhya kitiruh vk ! va kemam | he mgya ! va ki iva ? he mg ! va
bhavikam | he akunik ! va bhavyam | he akunt pakia ! va ubham
| he bhgya ! va a sukham | he bhramar ! va sukham | he sthira-car
! va sad sva-reyasa sa-rabhasa sa-haram ittha sarvn hari papraccha
||28||

pracrya g crayitu kudhrt


govardhana-kmbhd-upatyakym |
manonudhvad dayit nivartayan
sama vayasyair vijahra ka ||29||
govardhana-parvatasyopatyaky govardhanasya sampa-varti-bhmau
kudhrt g crayitu pracrya dayit rdhm anudhvan mana
nivartayan vayasyai sama ko vijahra ||29||

sva-kalpitair loka-caya-prasiddhair
harir vihrair vana-obhay ca |
aka rdh-virahtitapta
sa t pradhvan na mano niroddhum ||30||
sa hari sva-kalpitair loka-samheu ca prasiddhair vihrair vana-obhay ca
rdh-virahtitapta t rdh pradhvan mana niroddhu na aka ||30||

tn vkya ka kpayrdra-cittas
tais tair vihrai ca mitho niyuddhai |
rntn kudhrtn atha bhojanecchn
iyea sambhojayitu vayasyn ||31||
tais tai prvoktair vihrair mitha paraspara niyuddhair bhu-yuddhai ca
rntn kudhrtn | bhojanecchn vayasyn vkya tn sambhojayitum
iyea icchcakra ||31||

tvad dhanih ghta-pakvam anna


prta kta yal lalitdibhis tat |
datta rasl-sahita janany
dsbhir dya samjagma ||32||
lalitbhi prta kta yat ghta-pakvam anna tat rasldibhi saha janany
datta dhanih-dsbhir dya ghtv tvat tad samjagma ||32||

t vkya ha sa harir babhe


ki me dhanihe pitarau sukha sta |
susntam bhy vihitea-pj
pratoya sarvn vada ki nu bhuktam ||33||
t dhanih vkya sa harir babhe nu bho dhanihe ! me pitarau
sukha sta bhy susntam a-pj vihitkt sarvn pratoya bhukta
kim ? ||33||

spy ha ta tau tava magalrtha


sntrciteau dvija-stktrthau |
sambhojya sarvn atha bhuktavantau
bhojyni ca preayata sma tubhyam ||34||
tava magalrtha sntau ca tau arciteau ca dvijebhya stkta dattam
artha ybhy tau sarvn
sambhojya bhuktavantau tubhyam bhojyni ca preayata sma | pur vanapravea-samaye mtara prati r-kenokta tvay prahita bhojya
tadha bhakymi bhavantau yadi kta-bhojanau muditau ca roymi |
tatrpy ukta me pitarau sukha sta bhy susntam ity di |
prannantara dhanihay ukta tava magalrtha snna-bhojandika
ktam ity anena pitror bhojandikam api ka-sukha-tathpiakam | eva
sakh preyasy-dn ntya-gtdi sarvaiva ce ka-sukhrtham eva
kasya tu acintyaiva aktir yay ananta-dsa-sakh-pit-mt-preyasydnm ananta-sukhrtham ananta-cedika siddhyati ||34||

rdh-saga-drumrohotkahitlambanrthin |
t parlamban mene citta-vtti-lat hare ||35||
hare citta-vtti-rp lat rdhay saha saga-rpa-vkrohaotkahit
kd lambanrthin parlambana t dhanih mene ||35||

itas tata sacaratr gavl


sva-veu-ndair atha sakalayya |
jagma t pyayitu vayasyai
saclayan mnasa-jhnav sa ||36||
itas tata sacaratr gavl sakalayya ekatrktya t g paya pyayitu
saclayan vayasyai saha sa mnasa-gag jagma ||36||

pyayitv jala gs t ta svdu sunirmalam |


svaya gop papu sasnur vijahru salile ciram ||37||
g jala pyayitv svaya gops ca jala papu salile sasnu snna ktv
cira vijahru ||37||

upapulinam athsau ts tad-anna vayasyn


dadhi-mathita-rasla-sandhitmrdi-yuktam |
svayam api ca samanan svdayan hsaya ca
sva-parita upavin bhojaymsa ka ||38||
asau r-kas tad-anna dadhi-mathita rasl ca cra iti khyta
sandhita yad mrdi tad-yukta ca svaya samanan | svasya parita caturdiku upavin vayasyn hsayan bhojaymsa ||38||

tata sakhn ha hari sahry


yya kaa crayatgrato g |
aha sakhibhy saha mdhavy
vana-riya draum iha bhrammi ||39||
tato bhojannantara hari sakhn ha | kaa sahry baladeva-sahit
yya g ca crayata aha sakhibhy madhumagala-subalbhy saha
mdhavy vasanta-sambandhin vana-riya draum iha bhrammi ||39||

dsr dhanihvadad u yta


yya ghtvkhila-bhjanni |
pupi nryaa-sevanrtha
sacitya pacd aham gatsmi ||40||

dhanih dsr avadat yya bhojanni ghtv yta-pupi sacitya ||40||

phulla gandha-phal-dvandvam avatasocita tad |


dygatya kasya vndrpitavat kare ||41||
vnd tad-dv gatya kasya kare phulla gandha-phal-dvandva
campaka-pupa-dvandvam arpitavat ||41||

tad-lokt priy-knti-smty-utkahvato hare |


ejat-kart tad dya tac-chrutyor nidadhe bau ||42||
tat tasya gandha-phal-dvandvasylokt priyy r-rdhy knte smty
utkahvata r-kasya prem ejat kart kampita-kart baus tad
dya ghtv tat rutyo ka-kara-dvaye nidadhe ||42||

vnd dhanih subala bau ca


guya-vijn sacivn sa ka |
upya dakn upalabhya mene
rdhga-sagottama-rjya-labdhim ||43||
sa ukta-prakra ka vnddi guya-vijn sacivn mtyn upyadakn upalabhya rdhy aga-saga ea uttama-rjya tasya labdhi mene |
sandhir n vigraho ynam sana dvaidham rayam iti guya ||43||

madhumagala-hasta sa praghya vma-pin |


vnd-dhanih-subalai sasra sumana-sara ||44||
sa ka vma-pin madhumagala-hasta praghya vnddibhi saha
kusuma-sarovarkhya-sumana-sara sasra, s gatau ||44||

kusumita-taru-vall-vthi-kujair lasant
sthala-jala-vihagli-vyha-kolhalai ca |
sa kusuma-saras t vkya rdhgamotkas
tad-abhisti-vicra svnugair cacra ||45||
sa t kusuma-saras rdhy gamanrtham utkah yasya sa | tadabhistau tasy gamane vicram cacra | kd ? kusumita-vkalatn vthibhi kuja latdi-pihita sthna tai | sthala-cara-jala-carapaki bhramar ca yo vyha eka-jtya-paki-samhas te
kolhalai ca lasantm ||45||

prayti vnd subalo baur v

rdhntika cej jail sa-ak |


ebhi sama v kalaha vidadhyd
vadh nirundhyd athav ghnta ||46||
r-ka havnddn madhye ekopi yadi rdhntika prayti tad saak jail ebhi sama kalaha vidadhyt, gha-madhye v vadh
nirundhyt ||46||

kara v mural niyujy


sarv sameyanti ca gopa-rm |
tad-ia-lldi-raso na siddhyet
parasparery-mada-mna-vmyt ||47||
rdhm netum kara mural v niyujy, mural-dhvani rutv
sarv gopa-rm sameyanti | gacchantu tena ki ? tatrha ts
parasparery-mada-mna-vmyt
tat tay rdhay saha ia-lldi-raso na siddhyet ||47||

tato dhanihe vraja kundavall


pratti-kt s jail yad asym |
tad-vacan-cacu-mati sad nau
snigdhrthit s dhruvam nayet tm ||48||
tato hetor he dhanihe ! tva kundavall vraja | s jail yad yasmt asy
kundavally pratti-kt | tat tasy jaily vacane cacur nipua-matir
yasy s | kd ? nau vayo sad snigdh srthit sat t rdhm
nayet ||48||

athha vnd bhavat yad ukta


satya hi tac cet sumanovacetum |
rdh sakh kcid ihgat syj
jeyas tadsys tad-udanta dau ||49||
vnd ha | bhavat yad ukta tat satyam | sumanovacetum
pupharartha ced yadi kcit rdh sakhhgat syt, taddau tadudantas tasy rdhy udanta vrt asy rdh-sakhto jeya | vrt
pravttir vttnta udanta ity amara ||49||

athgat s tulas sva-sakhy


ka sakhibhy saha tat-sakhbhym |
priygamopya-vicra-lagna
pura sphuranta mumude samkya ||50||

sva-sakhy kastry sahgat s r-rdh-nirmita-tmbla-ml-hri tulas


sakhibhy subala-madhumagalbhy tath tat tasy rdhy sakhbhym
vnd-dhanihbhy ca saha r-rdhgamanopya-vicreu lagna
purogre sphuranta r-ka samkya mumude ||50||

svapnepi tat-sannidhim atyajant


t rdhay te jahu sametm |
nicitya sarvepy atha mdhavobht
tad-daranotkodhvani datta-di ||51||
svapnepi tat tasy rdhay sannidhim atyajant, ata rdhay sametm
gat ta tulas te kdaya nicitya jahu | mdhavas tasy rdhy
daranotsuka san adhvani datta-dir abht ||51||

tata s tulas nyasya h bau-kare srajam |


udghya puik v subalasya kare dadau ||52||
h s tulas puikm udghya bau-kare srajam nyasya subalasya kare
v dadau ||52||

rdh-karmoda-samddha-saurabha
tac-chilpa-naipuya-bhara tathdbhutam |
tm udgirant bhramarli-kari
sraja vilokybhavad unman hari ||53||
rdh-karayor modd dra-gmi-saugandhya tad-rpa-samddhy
sampatty saurabham udgirant tath tat tasy rdhy adbhutam ilpanaipuya-bharam udgirant tm sraja vilokya harir unman sandigdhacittobht | ml v preaena r-rdh gamanbhvt ||53||

kahe sraja tm atha vaijayant


hasan nyadhc chr-madhumagalosya |
rdh-kara-spara-sukhd ivsau
tat-sparata kaakitga st ||54||
madhumagalosya kahe tm sraja nyadht | asau r-kas tasy spart
kaakitga st ||54||

gatya kuje parihsa-ln


sambhvayas t dayit mukunda |
tad-sya-vkotkalikkultm
tay hasanty saha salalpa ||55||

mukunda gatya kuje parihsa-ln t rdh sambhvayan tasy rdhy


sya- vkym utkahkula tm mano yasya sa | hasanty tay tulasy
saha lalpa | salpo bhaa mitha ||55||

sakhys te kuala sakha kuala kutreyam tmlaye


ki nyti vana ktau sva-guru ditha ki ceate |
mathnty ambu-ghaa tata kim abhavan nirbhartsya
ruddh ghe
yukty cnaya vnday na jail vacyha h dhig vidhim ||
56||
r-ka hahe sakhi ! he sakhy rdhy kualam | shahe a !
kualam | iyam rdh kutra ? shatmlaye | sa havana ki nyti ?
shasva-guru varv ktau dadhi-mathane di japt, tato nyti | sa
punar haki ceate ? sha ambu-ghaa mathnti | sa punar hatata
kim abhavat ? shadadhi-bhrnty jala-mathant tasy vaiamya vkya
t nirbhartsya varv ghe ruddh kt | sa punar havnday saha
yukty t vacayitv tm naya | jail vacy na bhavati | ka hah
khede vidhim dhik ||56||

sad rdhtidaurlabhya-sphrty matv babhva sa |


hsoktim api saty t viatm smarkula ||57||
t parihsoktim api saty matv smarkula sa r-ka sad rdhy
atidaurlabhya-sphrty viatm babhva ||57||

ka viaam lokya vykul tulas svayam |


d vnd-dhanihbhy bhartsitha sa-sambhramam ||
58||
viaam kam lokya svayam vykul tulas tatrpi vnddhanihbhy d bhartsit sat sa-sambhramam ha ||58||

m g kheda vrajnanda ymi nirmachana tava |


gat viddhi dayit parihsa kto may ||59||
m g kheda vrajnanda ymi nirmachana tava gat viddhi dayit
parihsa kto may ||59||

tm gatm atha niamya didkur enm


autsukya-cacala-man vraja-rja-snu |
uttrya campaka-yuga nija-karayos tat
tasy samarpya karayor muditovadat tm ||60||

tm rdhm gatm rutv enm didkur autsukyena utshena cacala


mano yasya sa nanda-snu nija-karayo campaka-yugam uttrya tasy
karayo samarpya muditas tm avadat ||60||

kveya kveya nihnut v kim-artha


ru s cen npardho mamsti |
cen narmaitad dna-citte na yukta
h h ghra daraym priy me ||61||
kva kutra iyam ? vps autsukyvega-vat | s nihnutystti cen, na | kimartham ? amb nihnut ced yadi saru ity api na mampardho nsti ced
yadi narma parihsa etat parihsana dna-citte dukhita-citte mayi na
yukta mem ghra daraya ||61||

priyvalokanotkaha kla-dertha-tattvavit |
ninur druta rdh babhe tulas harim ||62||
kla-dertha-tattvavit rdhm ninus druta tulas priyvalokanotkaha
harim babhe ||62||

s te knt kamala-nayana tvan-mukhlokanotk


sryrcyai sapadi jail-preit kundavally |
tvm ynt prathamam iha m prhiot tvat-pravttyai
kr-kuja tvam upadia ta yatra tm naymi ||63||
he kamala-nayana ! te s knt tava mukhvalokanotk kundavally saha
jail-preit tvm ynt rdh | tvat-pravttais tava vrtrtha ca m
prhiot | tvat-kr-kujam upadia yatra tm naymi | nikuja-kujau v
klbe latdi-pihitodare ity amara ||63||

tac chrutvocchvasita-svnta prto gujval hari |


tulasyai dattavn kahd uttrya pritoikam ||64||
tat rutv ut vasita-svnta utsha-yukta-citto hari tulasyai pritoikam
paritoea deya gujvalm ||64||

ll-nikuja-kalanya tadtha vnd


kvalokita-mukh tulas babhe |
tat-kua-tra-gatam naya rdhik t
kandarpa-keli-sukhadkhya-nikujam u ||65||

tad ll-nikuja-kalanya kenvalokita mukha yasy s vnd tulas


babhe | tat tasy kua-tra kandarpa-keli-sukhadkhya nikuja t
rdhm naya ||65||

aha ca keli-smagr samagrayitum utsuk |


rdh-kua tvay srdha praytsmi druta sakhi ||66||
aha ca keli-smagr samagrayitum sampdayitum utsuk tvay saha
kua praytsmi kua-tra-nikuja dv tasmd gatv tm naya | aha
smagr sampdayiymti bhva ||66||

tvat ktv priya-sahacar svasya candrval t


saketa-sthm vraja-pati-suta netum gatya tatra |
guj-hra hari-hdi sakh-dattam dhya aiby
dv vnd-sahita-tulas vivyathe kubdha-citt ||67||
tvat tasmin samaye aiby svasya priya-sahacar t candrval saketasthm ktv ka netum tatrgatya sakh-dattam guj-hra hari-hdi
dhya datt vnd-sahita-tulas dv s kubdha-citt sat vivyathe ||
67||

kasygre vnday salapanty


lokt tat-preha-sakhys tulasy |
rdh matv sgat dukhit t
aiby sa-vyjya tad vyjahra ||68||
kasygre vnday saha salapayanty tasy rdhy preha-sakhys
tulasy lokant s aiby rdhm gat matv dukhit aiby t tulas
sa-vyjya chala-sahita vyjahra ||68||

kurvantydya tay durg-vratodypa mahotsavam |


t nimantrayitu rdh preitsmi vayasyay ||69||
durgy vratasya kurvantydya tay odypa mahotsavam t nimantrayitu
rdh preitsmi vayasyay ||69||

sdya labdh maynviya na ghe npi knane |


diy labdhsi tulasi kathyat kutra te sakh ||70||
maydya anviya ghe s rdh na labdh knanepi na labdh | he tulasi
diy tva labdhsi | kutra te sakh vadeti ea ||70||

tata s tulas jtv aiby kauilyam ritm |

avadat t sa-kauilya ahe hya hi yan naya ||71||


tata s tulas jtv aiby kauilyam ritm avadat t sa-kauilya
ahe hya hi yan naya ||71||

kurvay vrata-mahotsavam ambiky


s ymay sva-suhddya nimantrya nt |
vndav-parivh sva-gha tathsym
bhropy adhyi vinayai sa-sakh-kulym ||72||
ambiky vrata-mahotsava kurvay sva-suhd ymay nimantrydya s
rdh vndav-parivh vndvanevar sva-gha nt | sa-sakhkulym tasy rdhy vinayair vrata-kryrtha bhropy adhyi etena
tasmd anyatra gamana kaam api na bhvti dhvani ||72||

tato lalitay pupa-phala-mlya-samddhaye |


vnd netu preit t ghtv calitsmy aham ||73||
lalitay pupdi-samddhaye vnd netu preitha t vnd ghtv
calitsmi ||73||

iti t tulas bhagy pratrya kuilm api |


yayau vnd-dhanihbhym udsneva mdhave ||74||
mdhave udsneva s tulas t aiby vnd-dhanihbhym saha yayau
||74||

punar vivakus23 t aiby ka kucita-caku |


nivryha svam audsya tulasy vyajayann iva ||75||
ka punar vaktum icchu aiby kucita-caku nivrya tulasy sva
svyam audsya vyajayann ivha ||75||

m kicid vada ytv e sva-sakhy kuala vada |


kveyam ste ki kurute priy candrval mama ||76||
m kicid vada | e tulas ytu | sva-sakhy candrvaly kuala vada |
kutra mama priyeya candrval ste | ki kurute ? ||76||

stihtha ta prha niruddhpi dhavmbay |


durgrcc chadmannt yatnc candrval may ||77||
23

vivakum iti phntaram |

aiby ctih sat ta r-ka prha | dhavmbay karlay varv


niruddhpi may durg-pj-cchalena candrval nt ||77||

sakh-sthaly-upaalye t tvat-sagotkalikkulm |
sarakya padmay tra tvm anveum ihgat ||78||
sakh-sthal govardhana-nikae sakhsvar ity khy tasy upaalye sampavarti-sthala-viea | t padmay saha sarakya aha tvm anveum
ihgatsmti ea ||78||

cintitontar bahir hyan pratyutpanna-matir hari |


avadad vacayan aiby cchadmannandayann iva ||79||
aha tad-daranotkah diy nteyam ly asau |
gaur-trtha lambhayain gur vacana-kamam ||80||
yvat pramada-rdhkhye g sacrayato vane |
avadhrygatoha sy gav sambhlane sakhn ||81||
(yugmakam)
antar manasi cintita bahir hyan sa hari aibym atih aiby-vacana
loka-akenhahe sakhi aibye ! aha tasy daranotkaha | iyam asau
l diy bhgyena mama bhgyena nt tvayeti ea | gur vacanakama gaur-trtham en lambhaya prpaya ||79-80||
kiyat-kla-paryanta ? tad hapramada-rdhkhye prakarea mado haro
may saha rdhy yatra atas tad-khye srtha-nmpi paramdal iti khyte
vane g sacrayata sakhn gav sambhlane rakae avadhrya nicitya
svadhnktya yvad gata sy tvat gaur-trtham en lambhayeti
prvea anvaya ||81||

tam htha baur bhagy druta ka dhanihay |


vrajendrena yad japta tat kuruveti sobravt ||82||
m rya vasudevena dtotra prahita prage |
gupta prasthpit caur kasena knane gavm ||83||
(yugmakam)

bhavitavya svadhnai sarvair go-plakair iti |


tad dia tta-pdair maydn dhanihay ||84||

baur bhagy ta kam hahe ka ! vrajendrena dhanihay yad


japta tat kuruveti sa kobravthe rya madhumagala ! smtam
dna nicaya-smtyor iti medin | vasudevena prage atra vraje dta
prahita | dta-vkyam hakasena gavm caur gupta knane
prasthpit | he nandarja ! sarve goplak svadhnair bhavitavyam | iti
tat dta-kathanam | tta-pdai pit-caraai | atra bahu-vacana pda iti

pada ca datta nandasya gauravrtham artht prt tena dhanihay


maydnm ||82-84||

tat-pratyhair vilamba cet kadcit sambhaven mama |


nodvega sakhi kryas te gantha druta dhruvam ||85||
he sakhi aibye ! tat-pratyhair go-rakaa-rpa-vighnai kadcit mama
vilamba cet sambhavet, te tvay nodvega krya | aha druta ghra
nicitam gant gamiymi ||85||

iti pratrya t aiby go-dia sa-sakhovrajat |


murris tvaray h spi candrval prati ||86||
ity anena prakrea t aiby pratrya murri sa-sakho go-diam avrajat |
s aiby candrval prati yayau ||86||
r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-viraje govinda-llmte
sarga samprati aha ea niragt prvhna-llm anu ||o||
||6||
o)0(o

(7)

saptama sarga
kiyad-dra tato gatv nivtyodvartman hari |
rdh-kua samyta priy-sangotsuka priyam ||1||
hari kiyad-dra gatv tato nivtya priy-sangotsuka san udvartman
aprasiddha-mrgea priyam rdh-kua samyta ||1||

parito mai-sopnvalibhi pariveitam |


caturbhir mai-sambaddha-trthair diku suobhitam ||2||
rdh-kua kda ? parita sarvata mai-maya-sopnn reibhi
pariveitam | catur-diku maibhi sambaddhais trthai caturbhir ghaai
obhitam ||2||

trthopari sphurad-ratna-maapai sganair yutam |


tat-trthobhaya-prva-stha-mai-kuima-maitam ||3||
trthopari agana-sahitai sphuradbh ratna-maya-maapair yuktam |
maapostr janraya ity amara | tat te trthobhaya-prvastha-maikuima-maitam | prati-maapn prveu tpin caturm ubhayaprva-sthair mai-mayair aabhi kuimair vedbhi ca maita bhitam
| kuimostr nibaddh bhr ity amara ||3||

prati-maapa-prva-stha-taru-khvalambanai |
yuta nn-pupa-vsa-citrair dol-catuayai ||4||
prati-maapn prveu tpin dvi-dvitay tpin tar kh
evvalambana bandhana-sthna ye tai | nn-pupair vsobhir vastrai
ca citrair mano-harair doln catuayai caturbhir yutam
avayarvayavinirobhedt | atra caturbhir ity arthe catuayair ity uktam | atra
svrthe taya-pratyayo v ||4||

ymye campakayo prve npayor mrayo pare |


saumye bakulayor baddha-ratna-hindoliknvitam ||5||
prva-loke smnkreoktn vkn nma-grahaa-prvakam haymye
dakie bhge dity artha | campakayo prve npayo kadambayo pare
pacime mrayo | saumye soma kubera tat-sambandhini uttare | tath hi
pacama-skandheuttarata saumy vibhvar nma [bh.pu. 5.21.7] iti |
somas tuhina-dghitau vnare ca kubere ca pit-deve samrae iti medin |

bakulayo khsu baddhy ratna-mayyo hindoliks tbhi catusbhir


hindolikbhir anvita yuktam | tath ca r-rdh-kuasya dakia-diy
madhya-sthale trtha trthasyopari dakie ratna-maya-visttganam |
aganasya madhye ratna-maya maapa tasya maapasya prva-dvaye
campaka-vka-dvayam | tayor vkayo kh-baddh hindolik | eva
prvdi-diku jeyam ||5||

prvgneya-dior madhye priya-kuena sagatam |


tatrordhve stambhaklambi-citra-setu-samanvitam ||6||
prva-dig-agni-koayor madhye ka-kuena sagata milita tatra rdhkua-ka-kuayo sagame rdhve stambhlambi-citra-setun
samanvitam | kuayor jala-sacrrtha setu ||6||

gala-hd-udara-nbhi-roi-jnru-daghnai
a-udadhi-vasu-konair maalgai ca kaicit |
iiram anu samuai grma-kle sutair
vividha-mai-nibaddhair diku sopna-yuktai ||7||
mai-ruci-jala-vci-bhrnti-tbhibht
patita-vihaga-vndcchlablntarlai |
parijana-yuta-rdh-kayor narma-goh
pramada-kd-upavenalpa-ved-suobhai ||8||
nicita-pthu-taln kuimai citravarai
kusumita-bahu-vall-lia-kh-bhujnm |
ghana-dala-phala-pupa-rei-bhrnatn
vitatibhir abhita saveita pdapnm ||9||
(sandnitakam)
puna kda kua ? tad ha tribhi | abhita sarva-diku pdapn
vk vitatibhi saveitam | kdn ? citra-varai kuimair
baddha-sthalair nicita vypta pthu vistra tala tala-deo yem |
kdai kuimai ? ucce manuy galdayo dadhna arima
ye tai | gala-parimitai hd-udara-parimitai nbhi-parimitai roiparimitai jnu-parimitai ru-parimitair iti bhinnai |
puna ki-bhtai ? kty-ae a-koai | udadhaya prva-dakiapacimottara-bhedena catvras tatra sakhyaka-koai catukoai |
vasavoau tat-sakhyaka-koai | kaicin maalgair maalkrai |

puna kdai ? iiram anu iira-kle samyag-uai, grma-kle tai


talai vividha-maibhir nibaddhai | caturu diku sopna-yuktai ||
man rucibhi kntibhir y jalasya vcn tarag bhrntis tay hetubhtay tbhibhta ca tad patita ceti tat vihaga-vnda paki-samho
yatra tdam acchn nirmalnm | lavln vka-mla-jaldhrm
antarlbhyantara madhya ye tai | syd lavlam vlam iti,
abhyantara tv antarlam iti cmara |
puna kdai ? parijana-yutayo r-rdh-kayor narma-gohy
pramada-kt hara-kt upavea pravea sthitir v ysu tdbhir
analpbhir bahvbhi sva-catur-diku sthitbhir vedbhi suhu-obh ye
tai ||
kdn vk ? kusumita-bahu-vallbhi li ligit kh-rpabhuj ye tem | ghann nivin dala-phala-pupa-ren
bhrenatn samya-namrm ||7-9||

catukoeu vsant catu-lbhir vtam |


vnra-kearoka-nikujai parito vtam ||10||
catukoeu vsant-lat-nirmita-catu-lbhir catur-diku gha-catuayai
catu-l bhavati | atimukta puraka syd vsant mdhav-lat ity
amara | vnra-kuja-ngakeara-kujoka-kujai parita sarva-diku vtam
||10||

tad-bahi paktrim-pakva-phala-pupotkarkarai |
parita kadal-aair maita tala-cchadai ||11|| 24
tad-bahi pakvpakva-phaln pup cotkar samhs tem karair
utpdakai | tal chad patri ye tai | kadaln aai parita
sarvato diku maitam ||11||

tad-bahir bhyopavanlia-pupav-vtam |
sva-madhya-salildvyat-sa-setu-ratna-mandiram ||12||
tad-bahir bhyopavanai saha libhir lagnbhi pupavbhir vtam |
svasya tasya kuasya madhya-varti-salile divyat atikntimat sa setun saha
ratna-mandira yatra tat ||12||

nn-pupa-phaloccyi-vana-dev-ganvitai |
sevopacra-sasakta-kuja-ds-atvtai ||13||
pupav-phalrma-madhya-sthair vndaycitai |
24

tad-bahir yat sakh-vnda-bhat-kujvaler bahi |


sat-phalai kadal-aair (in Haridas Das edition).

sevopakaragra-nikarair abhito vtam ||14||


(yugmakam)
abhita sarva-diku sevopakaranm gra-nikarair gha-samhair vtam |
kdai ? nn-pupa-phalnm harae la ye tair vana-dev-gaair
anvitai | sevopacra-sasaktena kuja-ds-atenvtai phalrmapupav-madhya-sthair vndaycitai yath-yogya niyamya sthpitai ||
13-14||

tu-rjdi-sarvartu-gua-sevita-knanam |
vnd-sama-gandhmbha-sasiktdhvgalayam ||
15||
tu-rjo vasantas tad-di a-tu-gaai sevita knana yat tat vndaydau
sam pact gandha-jalena sasiktmrggalay yatra tat ||15||

tay toraakolloca-patklamba-gucchakai |
paupai citrita-kujdhva-dol-catvara-maapam ||16||
tay vnday paupai pupa-ktai toraakolloca25 candrtapa ca patk
clamba ca gucchaka ca | etai citritni manoja-ktni kuja-mrga-dolcatvara-maapni yatra tat ||16||

nava-kamala-dall-pallavvnta-nnkusuma-racita-ayyocchra-candropadhnai |
sa-madhu-caaka-tmblmbu-ptrdi-yuktai
suvalita-tala-llgra-kuja-prapacam ||17||
nava-kamala-dall ca nava-pallav ca avntni vnda-rahitni nn-pupi
ca tai ayy-talpam ucchra mastakdhna-candrkram upadhna ca
tai | kdai ? sa-madhu-caakea madhu-sahita-pna-ptrea tath
tmbla-jala-ptrdibhi ca yuktai suvalita tala tala-deo ye te
llgra-rpa-kujn prapaca vistro yatra tat ||17||

kahlra-raktotpala-puarka
pakeruhendvara-kairavm |
karan-marandai ca patat-pargai
suvsitmbha-prasara samantt ||18||
kahlra ca raktotpala kokanada ca puarka vetapadma ca pakeruha
padma ca indvara nlotpala ca kairava kumuda ca, ete jala25

ulloca ca yath rdh-ka-gaoddea-dpikym-- scvpa-sadk citra-pupa-vinysanirmita | khaitai ketak-patrai paravn malli-lambibhi ||(161)

pup karadbhi pupa-rasai patadbhi pupa-rajobhi ca suvsitair


ambhobhir jalai samantt catur-diku prasarati visaratti prasaram ||18||

hasa-srasa-dtyha-madgu-kokdi-patrim |
vara-lakmadn kallpai ruti-priyam ||19||
hasdi-paki kallpai madhurlpai ruti-priyam | hasasya yoid
vara srasasya tu lakma ity amara ||19||

r-uknm anyonya-pthag-saga-ragim |
ka-ll-rasollsi-kvylpa-manoharam ||20||
anyonya-pthag-sagena raga utsave ye te r-uknm ka-llrasasya ulls vidyate yatra tena kvylpena manoharam ||20||

jalada-bhrnti-kt-ka-kntija-praayonmadai |
nadan-ntyac-chikhi-vrtair vyptrma-tajiram ||21||
megha-bhrnti-kt ka-knti-janya-praayonmdai nadadbhir ntyadbhir
mayura-samhair vypt rms taa-varti ajiram agana ca yasya tat ||21||

hrta-prvata-ctakdikapraha-nn-vidha-citra-pakim |
kekananda-viphulla-varma
karmta-dhvna-manoja-knanam ||22||
hrta-prvata-ctakdayo ye te praka26-nn-paki kadarannandena viphulla varma-arra ye te karasya amta-tulyadhvanin manoja knana yatra tat ||22||

rkerbuda-nirmachya-rdhesyendu-pyibhi |
cakorair nyak-kta-tyakta-candrair vta-nabhas-talam ||23||
rkea pra-candras tasyrbudena nirmachanrha rdhesya rkasya rdh-kayor v syendu ptu la ye tai | puna
kdai ? nyakktas tirasktas tyakta ca candro yais tai cakorair vtam
cchna nabhas-tala nabho yatra tat tala svarpa-talayor iti viva | etena
tatrastha-cakorm aprktatva scitam | yad v, cakora-tulyai gopn
nayanair iti ||23||

vipakva-jlakpakva-phalai kusuma-pallavaih |
mukulair majarbhi ca namrair vall-drumair vtam ||24||
26

praha iti mle.

vieea pakvai jlakai alpa-pakvai apakva-phalai kusumdibhi ca


namrair vall-drumair vtam ||24||

aneka-padmkara-madhya-sasthita
harer vilsnvita-tra-nrakam |
nnbja-knty-ucchalita nirantara
guair jita-kra-samudram adbhutam ||25||
puna kda ? guair jita kra-samudro yena tad adbhuta krasamudrd api | katha ? tatrhaanekn padmnm kara utpatter
nivsasya ca sthna madhya-rpa sasthitir maryd, artht madhya
yasya tat | yad v, aneka-padmnm kara-madhya-sasthita madhyasthna yasya tat | sa tu ekasy eva padmy lakmy kara-madhyasasthitam iva harer vilsair anvita tra nra ca yasya tat | sa tu harer
vilsnvita-nra eva | ida nnbjn ukla-raktdi-bahuvidha-padmn
kntibhir nirantara sarvadaivocchalitam | sa tu ekasyaivbjasya candrasya
knty primym evocchalita syt ||25||

sva-sadk-tra-nrea ka-pdbja-janman |
nija-prvopavienria-kuena sagatam ||26||
(aviaty kulakam)
puna kda ? svasya sadk samna tra nra ca yasya tena kapdbja-janman nija-prve prvgneya-dior madhye upaviena sthitena
aria-kuena sagatam | ka-pdbja-janman ity anena kathita yat
ka-kuasya prakaa-kraa tat-tat-sagi-rdh-kuasya prakaakraa ca | r-varha-purdau likhita, tad-anusrea r-vivanthacakravarti-hakkurea daama-skandha-ky (10.36.15) ariavadhnantara vistrya viaty lokai likhitam asti ||26||

tre kuj yasya bhnty aa-diku


prehln sva-sva-nmn prasiddh
tbhi prem svya-hastena yatnt
kr-tuyai prehayo saskt ye ||27||
puna kda tat-kua ? yasya tre aa-diku uttardi vyavy tsu
prehln r-lalit-vikh-citrendulekh-campakalat-ragadevtugavidy-sudevn kramea sm an sva-sva-nmn prasiddh
kuj bhnti | kd ? prehayo rdh-kayo kr-tuyai krtuy-artha tbhi prehlbhi premn yatnc ca svya-hastena ye kuj
saskt bhavantti ea ||27||

tat-tat-kh-prnta-vicchinna-

smrmodynveannvit ca |
tat-tat-smbhyantarotpanna-vkare-yugmcchanna-vartmli-yukt ||28||
(yugmakam)
puna kd ? tat tat ts prehln te te kujn v y y
kh dia ts prnte vicchinnsu bhinnsu smsu ye rm upavanni
udynni rja sdhraa-vanni rja ity upalakaa vandhyaka-param,
atra r-ka gopjano v vanni venni ilpa-l em aena
bhogennvit yukt | rma syd upavana ktrima vanam eva yad iti,
udyna rja sdhraa vanam iti, veana ilpi-l iti cmara | puna
kd ? tat tat ts ts smnm abhyantarair madhyam utpannair
vka-re yugmair cchannay vartmly mrga-rey yukt ||28||

upari tanu-taragkra-citrci-uddhasphaika-mai-citny asphra-vartmni tni |


marakata-mai-vndair citbhyantari
pratanu-lahari-kuly-bhrntim utpdayanti ||29||
mai-caya-racanbhi sveu bhitti-bhrama drk
sva-nikaa-mai-bhittau ctma-buddhi dadadbhi |
upavana-yuga-madhye dvra-vndair yutni
praviad itara-loke darand eva bhnti ||30||
(yugmakam)
sakhn rdh-kayor ll-sahya-kritvam adbhutatva cstty ha
uparti dvbhym | tni prva-lokoktni kuja-sambandhny asphravartmni sakra-pathni bhnti | kdni ? upari upari-bhge tanutaragkre skma-lahar-sade citre citra-racanym acibhi sayuktai
uddhai sphaika-maibhi citni yuktni | puna kim-bhtni ? marakataman samhair samantt citni abhyantari madhyni sphaika-maikta-lahar sandhayo ye tni | ata praviattara-loke r-rdhparikard bhinna-jane candrval-ymaldi-parikare jaildau v darand
eva darana-mtreaiva drk ghra pratanava skm laharayo ysu ts
kulynm alpa-ktrima-nadn bhrnti bhramam utpdayanti kurvni |
yni payata itara-janasya imni vartmni kuly eveti bhramo jyate | tatas
tasmt sopasaratttha bhtnty artha | kulylp ktrim sarit ity amara |
puna kim-bhtni ? upavana-mai-bhittau dvra-vndair yutni | kdai ?
mai-cayena y svvaraka-racans tbhi karaai praviad-itara-loke
darand eva ghra sveu bhitti-bhrama sva-nikaa-mai-bhittau tmabuddhi dvra-buddhi ca dadadbhi | dnrthe saptam kvacid iti gauavidhi | rs tavvaly sa-garve govinde pariadi dadv uttaram imam iti | yad
v, dadadbhi sthpayadbhi puadbhir v | udh dhraa-poaayo |

praviad-itara-loke darand eva drg iti pada-catuayasya kkki-golakavat


varma-dvra-vieaayo sagati | lohitdi-maibhir nirmitvarakatvt |
dvru bhitti-bhrama tan-madhya-varti-nldi-mai-bhittau dvra-bhramo
bhavati | yad v, pratimba-dvr va ||29-30||

caksty udcy dii trtha-sannidhv


anaga-ragmbuja-nma catvaram |
padmbha-kuja-dalair virjita
suhema-rambhvali-kearnvitam ||31||
atha tre kuj yasya bhntti | yad ukta tad ekaika varayiyama
sanndau | r-lalit-kuja varayaticaksti iti caturbhi | yasya r-rdhkuasya udcym uttara-dii | prcya-vc-pratcyas t prva-dakiapacim | uttar dig udc syt ity amara | trtha-sannidhau lalitnandada
kuja caksti | kda tat kuja ? anaga-sambandh raga-kr yatra
tath-bhta ca tad-ambujkra ceti | atonaga-ragmbuja-nma tathbhta catvaram agana yasya tad anaga-ragmbuja-nma catvaram |
puna kda ? padmavad bh kro ye te kuj yeu aa-kuj yeu
tair aabhir dalai, ki v, tai kuja-rpair aabhir dalair virjitam | suhu
suvara-rambh-re-rpa-kearair anvitam ||31||

sahasra-patrmbuja-sannibha sphuratsuvara-sat-kuima-maju-karikam |
llnuklyocita-santatollasadvistrat-lghavam unnata-prabham ||32||
puna kda ? sahasra patri yasya tda-padmavat sannibh kro
yasya tat | sphurat prakamna suvara-sambandhi-sat-kuimam eva
majur manohar karik yasya tat | lly nuklyasya ucite santatam
ullasant vistrat ca lghavam laghut sakoca ca ete yasya tat unnat
utk prabh kntir yasya tat ||32||

lalit-iyay nitya kalvaty susasktam |


sarvartu-sukha-sampanna nn-keli-raskaram ||33||
puna kda ? lality iyay kalvaty kalvat-nmny suhu
saskta mrjitam | sarvem tn vasantdn sukhai sampanna
sayuktam | nn-kelaya eva rasante svdyanta iti rass tem kara ||33||

lalitnandada rdh-kayo sa-vayasyayo |


nikuja-rjayo paa-mandira sphurad-indiram ||34||

(kulakam)
puna ki-bhta ? nikuja-rjayo nikujeu sarvs sakhn nikujeu
prabhor vilsinr vayasybhi sakhbhi sahitayo r-rdh-kayo paa-

mandiram | sphurantndir lakm obh nn-rp sampattir yasmin tat ||


34||

mikya-keara-re-veita-svara-karikam |
bahir bahi kramd rdhva-mna-sakhy-pramakai ||
35||
ekaika-vara-sad-ratna-kadambencitai pthak |
racita bahubhi cru-sama-patrli-maalai ||36||
pacendriyhlda-karai aitynyabja-guair yutam |
tad-bahi kramaa svarair vaidryair indranlakai ||37||
sphaikai padmargai ca citair maapa-pacakai |
obhita maalevantar nn-ratna-vinirmitau ||38||
kevalair mithunbhva-sagatair mga-pakibhi |
devair nbhir yuta cnyai citritai rasa-dpanai ||39||
paca-vara-bhri-citra-patra-pupa-visphuratkeardi-akhi-khiklisad-vitnakam |
antarasya bhti jnu-daghna-ratna-kuimgramadhya-karik-sahasra-patra-srasam ||40||
(abhi kulakam)
eva r-lalit-kuja varayitv padmbh-kuja-dalair virjitam iti | yad
ukta tat-spartham aa-diku tasy aaa-sakh kujraya-rpi kujarpi v aa-dalni vyu-nairty-agni-ivdi-dikuttara-diy api | prcyavc-pratciu dikv eva dvividha-kramt varayiyama sann dau vyukoa-dalasya varanair navabhi lokai, tata r-lalit-kuja viinai |
yasya r-lalit-kujasya vyavy dii dala bhtti navama-lokennvaya
(43) | kda tad dalam ? aa-dalni padma-pupa-dalkrair
upakujakair vtam ity uktni kuja-rpi yasya tad aa-dala kujam
evmbujam ivmbujam arthd ambuja-nmaka kuja tac ca tac ca tad aadala-kujmbuja tat yasmin tath-bhtam | ki v, aabhir dalair iva kujair
ambujam ivmbujam | ki v, mukha-candro virjate itivad asamastatay
sthita tad eva dalam ity artha |
puna kim-bhta ? tad-dala tad-antar api padmkram iti varayati abhi
| asya dalasya antar madhya sahasra-patra srasam iva bhtti ahalokennvaya (40) | katham ? tad hajnu-daghna-ratna-kuimgramadhya-karika, jnu-daghn jnu-parimit y ratna-kuim s yatra tanmadhye tath-bhta, tasy kuimy v | yad gra tad eva madhye
karik yasya tat | kariky svata eva madhya-sthatvepi madhyeti madhyasthna-nirpaam | eko ghaa itivan na punaruktis tad-abhivyaktir eva |
padmatva spaayati srdha pacabhi | mikya-keara-rebhir veit
svara-karik proktrth jnu-daghna-ratna-kuimgra-rpa-madhya-

karik yasya tat | eva padyrdhena sa keara-karikatva savyajya srdhapadyena ukta sahasra-patratva vyajayati, samnn tulyn patrln
maalair valaykrai cru yath tath racitam |
kdai ? bahir bahi keara-rebhyo bhye bhye bhye kramt
prathamt dvityt ttyt eva kramea vardhamna-sakhy-pramakai |
vardhamnai sakhy ekaiva sakhy aeti prama ye tai | ki v,
vardhamn aa oaad dvtriad iti dviti-gua-rp sakhyaiva prama
ye tai |
puna kdai ? ekaika-varai sad-ratnai pthak ktv citai ktai |
puna ki-bhta ? pacendriy tvag-rasan-ns-dk-karnm hldakarai | aitydyai aitya eva madhu-sambandhi-mdhurya ca saundarya
ca bhramardi-sambandhi-sausvarya ca etai | puna kda ? tad-bahis
tebhyo bahi kramea svardibhi pacabh ratnai citai ktair maitam |
prathama-maala-dala-bahi svara-maapa-pacakair dvityo maaladala-bahir vaidrya-maapa-pacakai, eva kramea iti jeyam | puna
maaleu maala-bhittiv antar madhye nn-ratna-vinirmitai citritai
citrair ivacavitai | ki v, nn-ratna-vinirmitai pta-raktdi-varakai citritair
likhitai ca kevalair ekntair mithunbhva-sagatair mithun-bhtai, ata eva
rasa-dpanai rasa-prakakair mgai pakibhi ca devair nbhir manuyai
ca anyair iti gandharvpsara-kinnardy-upadevai ca yutam |
puna, paca-varni ukla-ka-rakta-harit-ptni bhri citri manohari
yni pupi patri ca tair visphurant keardn ngakeardn
khin vk khi-kli kh-reir eva sad-vitnaka sac-candrtapo
yatra ||34-40||

mla-pupitoka-vall-maala-sacayai |
sitrua-harit-pta-yma-pupai prakalpitai ||41||
padma-pupa-dalkrair upakujakair vtam |
prava-tdoka-taru-kuja-varakam ||42||
vasanta-sukhada yasya bhga-kokila-nditam |
vyavy dii bhty aa-dala-kujmbuja dalam ||43||
(sandnitakam)
puna kim-bhta ? tad hapadma-pupa-dalkrair upakujakair
upakujnm aabhir vtam | atra srthakai kdai ? sitrua-harit-ptaymni pupi ye tair mla mlam abhivypya pupitair valln
maala-sacayair updna-hetubhi prakalpitai ktai | puna kdai ?
prav praast ucca vistrs tda mla sitdi-paca-vara-pupayukt aoka-taru-kuj eva varak karik ye tai | bja-koo varaka
ity amara | | puna vasanto vasantartu sukhado yasya tat | puna, tugakokilair dhvanitm iti ||41-43||

r-padma-mandira nma nairty rjate dalam |


catur-dvra catu-prve vtyana-samanvitam ||44||
r- lalitnandada-kujasya nairty dii r-padma-mandira nma dala
rjate | kda ? catu-prve catur-dvra catvri dvri yasya tat | puna
vtyanair gavkair yutam ||44||

nn-mai-citneka-citra-bhitti-catuayam |
anta-sa-ka-gopn prva-rgdi-ceitai ||45||
rsa-kuja-vilsai ca lalit-citritair yutam |
ptanria-sahrdy-anta-tac-caritair bahi ||46||
puna kim-bhta ? tad hapadyrdhena | nn-maibhi citni ktni
anekni citri yatra tda nn-maibhi cita ca tat anekni citri yatra
racanni yatra tac ceti | tda v bhitti-catuaya yasya tat |
puna srdhaikena, antar mandira-bhittir madhye r-lalitay citritai kena
saha gopn prva-rgdi-ceitais tath rsa-kujdi-vilsai ca yutam |
ptan-vadham rabhyrisurasya sahro anto ye tais tasya kasya
caritair bahir yutam ||45-46||

ratnli-dyuti-kijalka sad-garbhgra-karikam |
bahir-abja-dalkrair vta oaa-kohakai ||47||
punar ardhena ratnni dyutir eva kijalk kear yatra tat | sad uttamo garbho
yasya tdam agra gham eva karik yasya tat | punar dvbhy bahirabja-dalkrai oaa-kohakair vtam ||47||

tat-tad-yugntarlastha-dvy-aopakohakair api |
rdhve tdk-sannivea-sphurad-aliknvitam ||48||
tat-tat-koha-yugasyntarla-sthair madhya-sthair dvy-aabhi oaabhir
upakohakair vtam | puna ki-bhta ? tad hrdhena | rdhvepi tdk
uktrdha kohopakohdivat sphurantbhir alikbhir anvitam ||48||

antar-anta-kramd-ucca-nirbhitti-stambha-paktiu |
sphiku suvinyasta-pravla-valabh-kule ||49||
puna ki-bhta ? tad hasottaraika-pada-dvbhym | antar antar madhye
kramd uccsu nirbhittiu bhitti-rahitsu sphiku sphaika-nirmitsu
stambha-paktiu suvinyasteu yukte dhrite pravla-nirmitair valabh-kule ||
49||

chditena mah-ratna-paalais tiryag-rdhva-gai |

bhrjitena sukumbhena ikharea virjitam ||50||


atyuccena vanloka-sukhadena nijeayo |
mukta-prva-ttyocca-khaena ca sumaitam ||51||
chdana-vakra-dru-rey tiryag-rdhva-gair mah-ratna-ktai paalai
chadibhir jaldi-nivraka-ghcchdanai chditena | tath obhanakumbhena bhrjitentyuccena ikharea virjitam | gopnas tu vaabhcchdane vakra-drui iti | paala chad iti ity amara | puna, gatdy-ekapadrdhbhym | nijeayo r-rdh-kayor vana-darana-sukhadena
mukt bhitti-rahit prv catvra prv yasya tena ttya-rpoccakhaane ca sumaitam ||50-51||

adho ratncitneka-citra-citrea bhsvat |


upakuima-yugmntar-diku sopna-obhin ||52||
kaha-daghntivistra-kuimenbhito vtam |
paritas tvad uccn prntotpanna-mahruham ||53||
phalai pupai ca salia-kuima-prnta-deakam |
keli-ratnkara rdh-kayo sa-vayasyayo ||54||
(ekdaabhi kulakam)
puna srdhena | kaha-daghntivistra-kuimenbhita sarvato diku
vtam | kdena ratnai citennekenparimitena citrea manoharea citrea
citra-racanena bhsvat dvyat | puna kimbhtena ? upakuimayugmnta catur-dvrobhaya-prva-varty api kuima-dvaynm antar
madhye diku caturu diku yni sva-sambandhi-sopnni tai obhit |
puna srdhena | parita sarvato diku tvad uccn tasya padmamandirasya tulyoccn prnte kuimd bahir utpannn mahruh
vk phalai pupai ca salia kuima prnta-deo yasya tat |
puna, vayasybhi sakhbhi saha vartamnayo keli-ratnnm kara
khani ||52-54||

gneyy bhti padmbha-ratna-hindola-kuimam |


prvpara-dig-utpanna-prava-bakulgayo ||55||
sci kicid vinirgatya gaty vakrordhvayopari |
militbhy sukhbhy chdita maapkti ||56||
(yugmakam)
athgni-koastha hindolmbuja abhir varayiyamas tat-kuima
varayati dvbhym | lalittmaada-kujasygneyy dii padmkra-ratnanirmita-hindola-kuimam bhti | kda ? prva-pacima-dig-utpannayo
pravayor bakula-vkayor vakrordhvay gaty kicit sci vakra vinirgatya
upari militbhy sukhbhy maapkti yath syt tath chditam ||5556||

tac-chkh-mla-sanaddhai paa-rajju-catuayai |
dhair baddha-catukoa nbhi-mtrocca-sasthiti ||57||
tayor bakulayo khayor mlayo sanaddhair dhair baddhai paanirmita-rajju-catuayair baddh catvra ko yasya tat |
madanndolanbhidham hindolmbujam bhtty aama-lokennvaya
(64) | kda ? nbhi-mtrocca-bandhannantara pthvta pthak nye
vartamn sasthiti sasthna yasya tat ||57||

padmarga-pabhi pravlaja-padakai |
ghaita hasta-mtrocca-pa-veana-kearam ||58||
padmarga-mai-nirmitbhir aa-pabhi pravla-mai-nirmitai
padakair aabhi padmai ca ghaitam | hasta-mtrocc paveana-keara-pry ratnair nirmita-vie yasmin tat | kijalka
kearostriym ity amara ||58||

dvy-aa-patrmbujkra-ratnli-citra-karikam |
dvi-dvi-pdnvitmbhoja-dalbha-dalair vtam ||59||
dvy-aa oaa patri yasya tad-ambujasya kra-ratnvalbhi citr ca
karik yasya tat | dvi-dvi-pdair anvitni yni ambhoja-dalkri aa-dalni
tair vtam ||59||

ratna-pa-kearntar-dvraka-susayutam |
dakie dala-prva-sthroha-dvra-dvaynvitam ||60||
ratna-pa-kearntar iti hasta-mtrocca-pa-veana-kearam ity
uktn ratna-pa-kearm antar madhye dvrakena-daln
sammukhe bahir aabhir dvrai sayutam | dakie dakia-bhge dalasya
prvayo sthitenroha-dvra-dvaynvitam ||60||

laghu-stambha-dvaysakta-pai-phvalambakam |
paa-tl-lasan-madhya prva-phopadhnakam ||61||
laghu-stambha-dvaysakt pay eva r-rdh-kayo pha-deasthlamba-patra tat | paa-tly lasan-madhya ye tni prvaphopadhnni yatra tat ||61||

nn-citrukai channa svara-strmbarair api |


lasac-candrval-mukt-dma-guccha-vitnakam ||62||
nn-vidha-citrukai citra-vastrai svara-stra-nirmita-vastrair api
channam cchdita lasanta candrvalya candra-reaya ca yasya

muktn dmni ml ca gucch ca te yatra tath-bhta vitnaka


candrtpo yatra tat ||62||

yatra-dala-gln madhya-gau rdhikcyutau |


gyad-anya-vayasybhir vnd dolayatvarau ||63||
yatra hindolmbuje aa-dala-gata-lalita-sakhn madhya-gau varau
prabh r-rdh-kau tad-adha-sthitbhir gyantbhir anya-vayasybhi
saha vnd dolayati ||63||

svrha-rdhcyutayo sarvbhimukhatkaram |
hindolmbujam bhti madanndolanbhidham ||64||
(aabhi kulakam)
puna kda tat hindolmbujam ? svasmis tatra hindolmbuje rhayo
rdh-kayo sarvbhimukhatkaram ||64||

ainy bhty aa-patra mdhav-kuja-srasam |


mdhavnandada nma nn-llopahra-yuk ||65||
atha ainya-koa-kuja varayati | r-lalit-kujasya ainy dii
mdhavnandada nma mdhav-kuja-srasam mdhavbhir nirmita kuja
mdhav-kuja, tad eva
srasam iva srasa tad bhti | ki-bhta ? aa-patri yasya tat aa-digvarty-aa-kujny eva patra-rpi iti jeyam | puna, nn-lly ye
upahr srak-cananda-vasanbharaa-ayysandayas tad yuktam ||65||

phulla-mallbhir lia-namra-kh-bhuja-vrajai |
chdita phulla-punngai candraknti-citntaram ||66||
padma-patrkra-kujair veita svara-karikam |
udcy mai-kijalka bhti kuja sitmbujam ||67||
(yugmakam)
uttardi-khy sitmbuja sita uklam ambujkratvt tad bhti, artht
sitmbujam iti nma jeyam | kda ? phulla-mallbhir lio namra
kh-rpa-bhuja-samho ye tai phullai punngair ngakearai
chditam | candraknti-maibhi cita khacitam antara madhya yasya tat |
padma-patrkra-kujair veitam ity anena rati-kujn padmapatrkratvena madhya-stha-kujasya padmkratva jeyam | svara-nirmit
karik yasya tat | ratna-nirmit kijalk yasya tat ||66-67||

namra-kh-bhujlia-phulla-hema-lat-cayai |
tamlai kalpita jiu-nla-ratnval-citam ||68||
nla-padma-dalkrair upakujakair vtam |
suvara-karika prcy bhti kujsitmbujam ||69||

(yugmakam)
prcy kujam idam asita ka-varmbujkra ca kujsitmbuja, artht
tan-nmaka bhti | kda ? namrai kh-rpa-bhujair lia-phullahema-lat-cayo yais tais tamlai kalpita ktam | atra puruakttrliganasya rasa-pui-kttvt kh-kartka-latliganasysambhvakhn bhujeti puruga-viea rpaka ktvligana-karttva varitam |
yath r-bhgavatepcchatem lat bhn apy li vanaspate
[bh.pu. 10.30.13] iti | jiur indras tasya nla-ratnvalbhi citam | jiur
lekha rabha akra ity amara | punar nla-varai padma-dalkrair
upakujakair vtam | suvara-nirmit karik yasya tat ||68-69||

avcy padma-rgdi-citntar-bhya-maalam |
lavagai chdita phullair bhti kujrumbujam ||70||
avcy dakia-diym arumbuja-kuja bhti padma-rgdi-maibhi
citam antar madhya bhya-maala ca yasya tat | puna phullair lavagai
chditam ||70||

kuja hemmbuja bhti pratcy phulla-campakai |


vallbhi chdita hema-cita-bhyntarlakam ||71||
evam uttardi-kuj bhnti rdh-hari-priy |
nn-varkra-bhedt d vismaya-kria ||72||
(yugmakam)
pratcy paima-diy hemmbuja kuja bhti | phullai campakavkair hema-campaka-vallbhi ca chditam | hemncita bhyam antarla
madhya ca yasya tat | evam ukta-prakr rdhy hare ca priy uttardikuj lalittmaada-kujasya uttardy-aa-dik-kuj bhnti | kd ? nnvarkrayor bhedt d vismaya-kria ||72||

prati-vidiam udacac-campakn ca trm


arua-harita-pta-yma-pupoccaynm |
vara-parimala-dhrkipta-gandhntar
prati-diam adhirohan-mdhav-veitnm ||73||
iva-hariti ainy dii prasiddho madana-sukhada-nm vikhtmaada
kuja-rajo vilasatti aha-lokennvaya (78) | kda kuja-rja ? tad ha
prathama dvbhyhetupratividiam vidiku na-kogni-koa-nairtakoa-marut-koeu udacatm utphulln campakn campaka-vk
caturm | kdn ? arua-vara-harid-vara-pta-vara-yma-varapupm uccay samh ye te vara-parimala-dhrbhi
rehasya jana-manohara-sugandhasya paramparbhi kipto
gandhntaronyo gandho yais te pratidia caturdiku adhirohantbhir
mdhav-latbhir veitnm ||73||

vyati-sumilita-tirya-nirgatai kaicid anyair


upari-ghaita-sagai snigdha-kh-samhai |
uka-pika-madhupn nla-ptrun
madhura-ninada-ramyai chdita saudha-tulya ||74||
vyati paraspara obhana-prakrea milit ca te tirya-nirgat ceti tai
kaicid anyair upari-vighaita-sagai prpta-sagai nla-ptrua-varn
uka-pika-madhupn madhura-abdena ramyai snigdha-kh-samhai
chdita | ata eva saudha-tulya | saudhostr rja-sadanam ity amara ||74||

sthala-jalajani-pupai pallavai kpta-nnbharaa-vasana-ayy-sad-vitndi-pra |


arua-viada-pta-yma-padmotpaldyair
dii vidii sa-nlai kalpitneka-citra ||75||
puna kda ? jaleu sthaleu janir utpattir ye tai pupai vallavai ca
kptai ktair nnbharadibhi pra | sa-nlair arua-ukla-pta-ymavarai padmotpaldyair dii vidii sa-nlai kalpitneka-citra yatra sa ||75||

jahara-ara-alkai pallavai citra-pupair


ghaita-mdu-kav-prvta-dv-catuka |
mada-kala-cala-bhgnkin-dvra-plo
mai-caya-cita-bhmi-dvyaa-patrbja-madhya ||76||
jahare madhya-dee ara eva alk kla ye tai pallavai citra-pupai
ca ghaitbhir mdu-kavbhi kudra-kavai prvta dv-catuka
yasya sa | mada-kal madotka cacal ca bhramar ynkin sen
saiva dvra-pl yatra sa | mai-samhena cit bhmir eva dvy-aa oaapatri yasya tath-bhtam abjkra-madhya ||76||

bahir api tata-khcchditbhi samantc


catasbhir atibhbhir veito dehalbhi |
aniam iha vikh-iyay majumukhy
racana-nipua-maty sasktodhyakaysya ||77||
bahir api samantt catur-diku tata-khbhir vistta-khbhi chditbhir
atibhbhi catasbhir dehalbhi piikbhir veita | asya
kujasydhyaksay sevym adhyakay iha kuje racane nn-citraracany nipu matir yasys tay majumukhy vikh-iyay sad
saskta ||77||

iva-hariti taa-sthopy ea rdh-bakrer


viharaa-rasa-vany-plvittm samantt |

madana-sukhada-nm locannanda-dhm
vilasati sa vikhnandada kuja-rja ||78||
(abhi kulakam)
taa-sthopi prema-rasa-svarpasya r-rdh-ktdasya tae sthita san sad
prema-rasa-paripritopi | puna r-rdhay saha harer viharaa-rpa-rasavanyay rasa-samhena plvita tm svarpa yasya sa ||78||

vicitra-vka-vallbhi citra-ratnai citntara |


citra-varai khagair bhgai kuimai prgaair vta ||
79||
citra-maapa-sayukta citra-hindoliknvita |
prcy citrnandadkhya citra-kujo virjate ||80||
(yugmakam)
rdh-ktdasya prcy prvasy dii citrnandadkhya citra-kujo virjate
iti parenvaya | kda ? vicitrbhir aneka-varkra-jtydibhir bhinnavka-vallbhis tath citra-ratnair manohara-ratnai citrai racany yuktaratnair v citrair varaka-likhitai ratnai ca racitam antara madhya yasya
sa | evam aneka-vara-paki-bhga-kuima-prgaair vta ||79-80||

sphaikair indukntai ca cita-kuima-catvara |


citrita puarkai ca kairavair mallikdibhi ||81||
ubhra-pupa-dalair vkair vallbhi ca samanvita |
ubhrli-pika-krdyai abda-jeyair nindita ||82||
ubhra-veau tu rky rdh-kau sahlibhi |
krantv api nekyete kaicid yatrgatair api ||83||
prendu-nm kujoyam indulekh-sukha-prada |
suubhra-keli-talpdir gneyy dii rjate ||84||
(caturbhi kulakam)
indulekh-sukhadoya prendu-nm kuja agni-koe rjate iti
caturthennvaya | atra varanveena sktkra-sphurat kuja-vieaam
aguli-nirdioya abda prayukta | sphaikair induknta-maibhi ca cita
baddha kuima catvara ca yatra sa | puarkai ukla-padmai
kairavai kumudair mallikbhi ca citrita ||81||
ubhri pupi dalni patri ce ye tair vkais tdbhir latbhi ca
samanvita | puna ubhrair ali-pika-krdyair nindita | kdai ? abdajeyai | uklatvt ka uka pika iti bhedjne jti-abdai sva-sva-dhvanibhir
eva bhgoya pikoya ukoyam iti jyate iti tai ||82||

rky pauramsy ubhra-veau rdh-kau yatra krantv api


tatrgatair kair api nekyete ||83||

hema-vall-vtair hema-pupakai chditobhita |


hema-padmval-citro hema-prgaa-kuimah ||85||
hema-maa-pik-yukto hema-hindoliknvita |
hembhli-khagair yukto hema-ll-paricchada ||86||
llay pta-vasan ptlepa-vibha |
yatra pravi r-rdh kenpi na lakyate ||87||
gaurg-vea-dhk ka sva-preyasy sahlibhi |
oti prema-salpa yatraitbhir alakita ||88||
kadcit padmay yatra prerit jailgat |
dadara ka no rdh tenaiksana-gm api ||89||
sva-vara-kt sva-sthitn bhti kcana-bhr iva |
dakie campakalatnandado hema-kujaka ||90||
(abhi kulakam)
dakie campakalattmaado hema-kuja bhtti ahennvaya | kda ?
hema-lat-pupa-vkai chdita ity di spaam | prvavat hema-varabhramara-khagair yukta | llay paricchada vastrdi | llay ko m
jsyati ki netii gupta sakhbhi saha kta-vicraay pta-vastr ptlepa
kaukuma-pako bhani svarlakri tni ca tni yasy yasy v s
rdh yatra pravi kenpi na lakyate | eva gaurg-vea-dhk |
ka libhi saha sva-preyasy rdhy prema-salpa tbhir alakita
san yatra oti || yatra jail ka no dadara, kena saha eksanag
rdhm api no dadara | yad v, ka dadara, no rdhm || yath kcanab svasmin tpin vastn suvara-kt svara-vara-kt ||85-90||

yatra campakavally s nikuja-pka-lik |


ste tad-ayo citra-jagdhi-vedikaynvit ||91||
yatra hema-kuje s pka-lik rdh-kayo citray jagdhi-vedikay sahabhojana-vedy anvit ste | jagdhis tu saha-bhojanam ity amara ||91||

yasy pka-kriycry sa-vnd s nijeayo |


sampdayati samodt kadcit kuja-bhojanam ||92||
s k yasy sa vnd s campakalat nijeayo kuja-bhojana sampdayati
||92||

tamlai yma-vallbhi lia-khair dhtntaram |


indranla-citbhyantar-bhmi-kuima-catvara ||93||
rdhay yugal-bhva gatopi mukhardibhi |

nekyate harir ekaiva rdhik yatra dyate ||94||


rjate dii nairty ragadev-sukha-prada |
sarva-yma yma-kujo rdhik-rati-vardhana ||95||
nairty dii ragadev-sukha-rprada yma-kuja rjate iti ttyennvaya
| yatra mukhardibhi rdhay yugal-bhva gatopi harir nekyate,
rdhikaiva dyeta | ea spartha ||93-95||

rakta-vall-vto rakta-pupa-patrair drumair vta |


oa-ratna-citbhyanta kuimgana-maapa ||96||
rakta-hindolik-yukta kea sarva-lohita |
tugavidynandadosti pacimerua-kujaka ||97||
(yugmakam)
tugavidynandadorua-kuja pacimestti dvityennvaya | ea
suspaam ||96-97||

harid-vall-vka-citro harit-paky-ali-sayuta |
harinmai-citbhyantar-bhya-kuima-catvara ||98||
vyavy sarva-harito rdh-kka-keli-bh |
sudev-sukhadbhikhyo harit-kujo virjate ||99||
(yugmakam)
vyavy sudev-sukhadbhikhyo harit-kujo virjate | ea spartha ||
98-99||

upari lahar-tulykra-citrai sphuradbhir


marakatacaya-garbhai pupa-rgendu-kntai |
ghaitam itara-loke toyavad bhsamna
mai-maya-kumudmbhojli-hasdi-yuktam ||100||
dhanapati-dii tdk-setubandhnuakta
a-adhika-daa-patrmbhojavat sanniveam |
salila-kamala-sadmnaga-yu-majar apradam atula sulvayollasal llasti ||101||
(yugmakam)
r-rdh-kuasya-diku lalitdy-aa-sakhnm aa-kujn uktv
kua-madhye anaga-majary sthnam hasalila-kamala-sadya-salilai
kamalavad vidyamnatvt | salila-kamalam artht salila-kamala nma tac ca
tat sadma ceti salila-kamala-sadm llasti | atiayena lasati kda, anagayu-majar rdhy kanih bhagin tasy a prada sukha-pradam |
puna kda ? marakata-mai-samho garbhe ye tai sphuradbhi
pupa-rg padma-rg induknt ca tai pupa-rgendu-kntair upari
lahari-tulykratay citrair ghaitam | ata eva itara-loke toyavaj jalavat
bhsamnam | mai-mayair mai-nirmitai | kumudmbhojli-hasdibhir

yuktam | tdk yath lalitdn taa-sthit kuj ida jalepi oaadalmbhojavat sanniveam kro yasya tat | puna kda ? dhanapati-dii
sadmatas tasyottara-diy sadma gamanrth setu-bandhennuaktair
yutam ||100-101||

r-rdheva hares tadya-saras prehdbhutai svair


guair
yasy r-yuta-mdhavendur ania premn tay krati |
premsmin bata rdhikeva labhate yasmin sakt snna-kt
tat tasy mahim tath madhurim kenstu varya kitau
||102||
hare r-rdheva tadya-saras rdh-saras preh | yasy sarasy rka-candra ania pratyaha tay rdhay saha prem krati | yasy
sarasy sakt eka-vram api snna-kj jana asmin ke rdhikeva prema
labhate | tat tasmt tasy mahim madhurim ca kitau kena varyostu |

yath rdh priy vios tasy kua priya tath |


sarva-gopu saivaik vior atyanta-vallabh || iti
pramam ||102||
priy-kua dv mudita-hdayopy asya vividhair
guais tais tair uddpita-viraha-bhva smara-vaa |
priy-prpty-utkah-kavalita-man ngara-gurur
bhramn nnotprek baka-ripur amumin sa vidadhe ||
103||
ngara-guru r-ka priy-kua dv asya kuasya tais tair guair
uddpito rdhy viraha-bhvo yasya sa | ata smara-vaa | tasmd eva
priyy prptau y utkah tay kavalita grasta mano yasya sa |
bakaripor bhramt amumin kue nnotprek vidadhe ||103||

khelac-cakra-yugoro-ja phea-mukt-srag-ujjvalam |
rasormy-ucchalita mene priyapriy-vaka-sama sara ||
104||
utprek tatra-stha-vastuni r-rdhikgopamm evhapriyy rdhy
vaka-sama vaka-sthala-tulya saro rdh-kua mene | samatm ha
khelac-cakra-yugam eva urojau stanau yatra | pheam eva mukt-srak tay
ujjvalam | rasormi ucchalita ca | kua-pake rasa-jala rasa-prema ca ||
104||

madhura-rasa-tarag bibhrat pakajsya

bhramaraka-parivta prollasat-khajankam |
pramudita-harioccair hasak-rva-ramy
priyatama-saras s preyasva vyaloki ||105||
pramudita hari s priyatam y iya priyatam ki v atiayena priy
priyatam s csau saras ceti priyatama-saras preyasva rdheva vyaloki |
ubhayo smyam hamadhura-rasasya grasya saras-pake madhurajalasya tarago yatra s pakajavad syam | pake pakajam evsya tat
bibhrat bhramarakair alakai parivta vtam | pake bhramar eva
bhramaraks tai parivta yuktam | prollasat-khajanv ivki netre
yasy, khajana eva aki netra yasy s | hasakau pda-kaakau, pake
hasaks tem rvea abdena ramy | abdrtha-leea vykhyeya rkasya tu preyas-rpea yathrtha-jnam ity aya ||105||

sva-prehria-kuormi-cacad-bhpaghit |
sva-kokanada-pibhy kipta-tac-cala-tat-kar ||106||
sva-prehasyria-kuasya ka-kuasya rmi-rpa-cacala-bhubhir
upaghit ligit svasya rdh-kuasya tasya kokanada-rpa-pibhy
kiptau tat tasyria-kuasya calau cacalau tat-karau kokanada-rpa-karau
yay s | raktotpala kokanada ity amara | kasya karau vmya-vat
yath rdh sva-karbhy kipati tathaiva kua-dvayasya taragai clitakokanadn vyavahro bhavatty artha ||106||

samra-cacad-ambhoja-calsyena bald iva |


cumbitli-kakeat-tiryag-ambuja-san-mukh ||107||
samra-vegena cacad gacchat yad ambhoja tad eva ka-kuasya
calsya tena bald iva cumbit priyatama-saras alir eva kakas tena at
tiryak vakr-bhta yad ambuja tad eva sat samcna mukha yasy s |
eka-padma-ktam anya-padmasya bhramara-sahitasya at tiryak alpa-vakra
sat uttama phullat-rpa-smita-yuktam ambuja-rpa-mukha yasy | balt
ka-kta-cumbana-samaye rdh yath kakea saha at tiryak
sammukh bhavati, tath jnam abht ||107||

bhg-jhakra-tkra-vikala-svara-gadgad |
prodyat-kuamit tena rdhikeva vyaloki s ||108||
(sandnitakam)
bhg jhakra tkro yasy s | tkras tu nyaka-ktdharakhaandau nyiky vyathay dantvalamb-abda-viea | vn
paki kala-svara eva gadgada yasy | etai prodyat-kuamit
kuamita-bhva-yukt rdhikeva s saras tena kena vyaloki |
kuamitam ujjvala-namaau, yath

standhardi-grahae ht-prtv api sambhramt |


bahi krodho vyathitavat prokta kuamita budhai || [u.n.
11.49] ||108||

samudbhrmyal-llmbujam anila-jtormi-valita
saro-yugma vkynata-irasi govardhana-gire |
nija-premodghr skhalita-vapuas tasya sa harir
bhramat-tra bpocchalitam iva meneki-yugalam ||109||
sa hari samudbhrmyal-llmbujam anila-jtormibhir valita vkya nijapremodghray skhalita vapur yasya tasya govardhana-girer
mayrkrasynata-irasi namra-irasi aki-yugalam iva mene | kda ?
bhramat-tra bhrmyal-llmbuje mananam | bpocchalitam rmau
mananam | ato mayrkra-govardhanasya dakia-diy puccham | kuadvaya netram iti prasiddham ||109||

ittha priyy sa sara samkya tatpratyaga-sasmrakam tmano guai |


vindas tad-nandam amandam apy abht
tad-gamautsukya-vibhinna-dhairyaka ||110||
sa r-ka ittham ukta-prakrea priyy sara vkya | kda ?
tmano guai tat tasy rdhy pratyaga-sasmrakam amandam
nandam vindann api tat tasy rdhy gamautsukyena vibhinna dhairya
yasya tath-bhtobht ||110||

pryena eva-vidha-sanniveaka
dadara tat-prvagam tmana sara |
kujai sva-kntgrahatotisasktair
virjita narma-sakhli-nirmitai ||111||
sa ka tat tasya rdh-kuasya prvagam pryo bhulyena eva-vidh
trtha-hindolakdin tulya sanniveo racan yasya tdam tmana sara
dadara | kda ? sva-kntgrahata rdhy graht narma-sakhsamhena nirmitair atisasktai kujair virjitam ||111||

priya-narma-vayasy ye subalo madhumagala |


ujjvalrjuna-gandharv vidagdha-bhga-kokil ||112||
daka-sannandandy ca te sva-svbhidhnvit |
tair vibhajyrpit kujs te rdh-lalitdiu ||113||
(yugmakam)

subaldy ye priya-narma-vayasys te sva-svbhidhnnvit


subalnandaddy tai subaldibhi te kuj vibhajya rdh-lalitdiu arpit
||112-113||

vayor diy asti subalnandad kuja-lik |


rdhaygkt yasys trtha mnasa-pvanam ||114||
yasy kuja-likys trtha mnasa-pvankhyam ||114||

nitya snty atra slbhi kuesmin vipulgrah |


ka-pdbja-mdhvka-pnye kavat priye ||115||
atra trthe s rdh libhi sakhbhi saha nitya snti s | kd ? asmin
kue vipulgrah | atra kraam haka-pdbjasya mdhvka
pdodaka puya-rasa pnya jala yatra tatra | kavat priye ca anena
r-ka-caramtdau ka-tulydaro da | bhaktair avayam eva
kartavya iti cyta ||115||

lalitgktodcy kuja-lticitrit |
madhumagala-andkhy bhti r-rdhik-priy ||116||
uttare madhumagala-andkhy ||116||

vikhgktainym ujjvalnandadpar |
evam anysu dikv any bhnty anybhi ktray ||117||
prva-pacima-di-mrgv e kuayo kramt |
vistrau n-pan sta snna-pnrtha-trtha-gau ||
118||
ainym ujjvalnandad evam any arjunnandaddaya anysu prvdidiku anybhi citrdibhi ktray pratyeka bhnti ||117|| e-kuayo
ka-kua-rdh-kuayo kramt prva-pacima-dior mrgau panthnau
sta | kdau ? n-pan snna-pnrtha-gotrtha-gatau prptau vistrau
ca ||118||

llnukleu janeu cittetpanna-bhveu ca sdhaknm |


eva-vidha sarvam ida caksti
svarpata prktavat pareu ||119||
nanu prktnya-kuavad eva kua-dvayam ukta-prakrea bhsamna
katha syt ? tatrhallnukl ye teu nitya-siddheu janeu | tath

sdhaka-bhaktnm utpanna-bhveu ca sdhaknm evam vidha sarvam


ida caksti svarpata prktavat pareu ||119||

atha vndgata vkynandit nanda-nandanam |


karikrvatasau dvv abhyetyopajahra s ||120||
atha s vnd gata nanda-nandana vkya nandit sat tan-nikaam
abhyetya gatya karikrvatasau karikrv padma-gandhi-pupa-vieau
tv eva avatasau kara-bhae tau dvau upajahra dadau ||120||

vnd tat-tan-nija-nipuat-saskta darayant


tat-tat-kujdikm anu taa svevar smrayant |
rdh-knta kakubhi sahajair bhrjamna guai svai
kuainy madana-sukhadbhikhya-kuja ninya ||121||
vnd svevar rdh smrayant nija-naipuyenlakta svai svyai
sahajai guair bhrjamna tat-tat-prvokta kujdika tatrpy anutaa
taa taa pratiknta darayant kuainy kakubhi rdh-kuasya
na-koe madana-sukhadkhya kuja ninya ||121||

sa tad-dtihobht tat-tat-sthneu rdhay |


kta-kartavya-lln smrti-sakalpa-tat-para ||122||
rdhay saha kta-lln smti kartavya-lln sakalpa mnasa karma
tat-parobht |
sa tad-dtihobht tat-tat-sthneu | sakalpa karma mnasam ity
amara ||122||

vikhay majumukhy vnday ca sumaitam |


kuja vilokya ta prtas tm hotkalikkula ||123||
vikhay tac-chiyay majumukhy vnday ca sumaita kuja vkya
t vndm ha ||123||

diy vnde yadi tava sakh sgat syd akasmn


nipratyha yadi mama tay syu ca te te vils |
kuraya madhu-sumadhura kuja-geha tadsmin
vaicitr ca tvad-uparacit kalpate sat-phalya ||124||
he vnde ! diy bhgyena tava s sakh gat syt | nipratyha
nirvirodha yadi tay saha mama te te vils syu | tad kuraya kuja
madhu-sumadhura madhun vasantena sumadhura sumanoharam | tatra
tvad-uparacit tat-kt vaicitr ca sat-phalya kalpate ||124||

saketa-kujam agata tulas-sakc


chaibynvita ca pathi m nu niamya rdh |
naiyaty asau tata ita kila kpi gatv
tm nayed iha nivedya mama pravttim ||125||
tulas-sakt tulas-mukht saketa-kujam agata ngata pathi
aibynvita ca m niamya rdh naiyati ngamiyati | tata ita sthnt
kpi gatv mama pravtt vrt aiby pratrya gaur-trthe prasthpya
saketa-kuja prptasya me tasy milane atyutkah nivedya tm ihnayet
||125||

r-rdhy savidha ubhay mdhavym avasth


asanty uccair madana-viam llasoddpan ca |
kurvai praaya-vikal vykul tayddh
tm netu tvaraya lalit mad-gir tva dhanihe ||126||
he dhanihe ! tva t rdhm netu mad-gir lalit tvaraya | ki
kurv ? r-rdhy savidhe sampe mdhavym madhavasya mama
sambandhin vsanty v | uccair atiaya madana-viam
llasoddpan ca ubhaym avasth asant en rdh praaya-vikal
tay vykul ca kurv ||126||

sthpayaik sakh vnde go-dig-adhvany asau yath |


mm anveu sakh kacid gacchet ta pratrayet ||127||
go-dig-adhvani gav di-mrgam ek sakh sthpaya | s yath kacit
sakh mm anveum gacchec cet ta sakhya pratrayet ||127||

gaur-trthdhvani par dak sthpaya s yath |


punar yti aiby ced any v t ca vacayet ||128||
gaur-trthdhvani par dak sakh sthpaya | s aiby punar yti cet
tm any v yti cet | t ca vacayet ||128||

pakva-rambh-phale magna-di-lola bau hari |


vkyha vndm anayo phalais tva prayodaram ||129||
hari pakva-rambh-phale magna-di-lola bau vkya vndm ha |
anayo kadal-vkayo phalair udaram asya praya | anayor ity atra dvivacanena parihsa kta | eka-vkasya phalair asyodara-prtir na syc cet ||
129||

baur hnay ki me tvam jpaya m sakhe |


dv dv yath-vcha khdas tpymi lolupa ||
130||
anay vnday ki tva mm jpaya lolupoha dv dv khdan
tpymi ||130||

tatra tatra prahitayo sakhyor nipuayos tay |


kopy utkahitotihat priydhva-nihitekaa ||131||
tatra tatra go-dig-adhvani gaur-trthdhvani ca tay vnday sakhyo
prahitayo satyo | ka priyy mrge datta-netra sann atihat ||131||

smita-kamala-mukh s yvad yti tvat


jaladhi-ata-gabhropy asta-dhairya sa mene |
kaam api yuga-laka hanta yat tan na citra
praayini sahajeya prema-bhj hi ce ||132||
s rdh yvad yti tvat samudra-ata-gabhropi sa ka antar dhairyarahitobht | kaam api yuga-laka yat mene tat na citram | prema-bhj
jann praayini jane iya ce sahaj svbhvik bhavati ||132||

r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-viraje govinda-llmte
sarga saptama ea suhu niragt prvhna-ll-maya ||
o||
govinda-llmte prvhna-lil-maya ea saptama sarga suhu niragt |
iti r-govinda-llmte sad-nanda-vidhyiny ky saptama-sargrtha
||
||7||
o)0(o

You might also like