Shree Govinda Lilamrita - Krsnadasa Kaviraja
Shree Govinda Lilamrita - Krsnadasa Kaviraja
r-r-gaura-gaddharau vijayetm
r-r-rdh-govindau jayatm
(1)
prathama sarga
r-govinda vrajnandasandohnanda-mandiram |
vande vndvannanda
r-rdh-saga-nanditam ||1||
r-ka-caitanya-candrya nama |
vande vndvandhau priya-varga-samanvitau |
tal-llka-cittebhyas tebhyo namo nama ||
natv guru ka-deva vivantha narottamam |
lokantha namasktya ka-caitanyam raye ||
nitynanda prabhu vande advaitcryam varam |
gaddhara praamytha gaura-bhaktn nammy aham ||
santana namasktya r-rpa-caraa bhaje |
yad-rayd ayogyopi ll-sindhau nimajjati ||
rmad-govinda-llmtam atulatama kea-edy-agamya
svsvdya rla-vndvana-jana-nikarai rla-caitanya-bhaktai |
yokrt kvyam asmin sucaritam amta rla-caitanya-vio
stra ca r-yuta ta kavi-npatim aha ka-dskhyam e ||
govinda-llmta-nmakasya
k mah-kvya-maer maysya |
rabhyate tat-kpaystu pr
nmn sad-nanda-vidhyinyam ||
vaiduy kaikpi yadyapi na me kurve tathpda
paguccdri-vilaghanodyamam iva svnte mah-shasam |
kruyena sudurlabhepsita-tater dtr nijenpy am
r-santa patitaika-pvanatam saodhayantu dhruvam ||
atha grantha-kart dau granthasya nirvighna parisampty-artha sva-
r-rdh-pra-bandho caraa-kamalayo
kea-edy-agamy
y sdhy prema-sev vraja-carita-parair
gha-laulyaika-labhy |
s syt prpt yay t prathayitum adhun
mnasm asya sev
bhvy rgdhva-pnthair vrajam anu carita
naityika tasya naumi ||3||
atha grantha-kart svbha-deva sastutya r-rdh-kayor nitya-llvarana-grantham rabhama san r-rpa-gosvmi-kta-sakipta-nityall-smaraa-magala-stotram avalambya sva-granthdau tat-prathamalokena r-kasya vraja-kta-nitya-ll-carita stautir-rdh-prabandhor iti | r-rdh6 pra-bandhu r-rdhaiva pra-bandhur yasyeti v,
sa r-rdh-pra-bandhu r-kas tasya caraa-kamalayo pdapadma-dvayasya y prema-sev, prema-svarpbhir nitya-siddhbhi rlalit-vikhdi-rpa-majar-rati-majary-dibhis tat-tad-gaa-pravia-tat-tadanugdibhi ca pratidina pratikaa samayocita prem kriyama-sev |
kea-edy-agamy ko brahm o mahea eonanta ity dibhi
santata ravrcana-smaraa-krtandi-bhakt kurvadbhir apy agamy
ajey | adhiktatvc chuddha-mdhuryopsakatvbhvd ity abhiprya,
anyasya k vrtety artha | tathpi vraja-carita-parai vraja-caritam eva para
sarvotka ye tai | vraja-cariteu pariar saktair v janai sdhy
sdhayitu yogy, tair vinnyai sdhayitu na yujyata iti bhva |
atra tu gha-laulyaika-labhy, lola cala-satayo nand lolasya bhva
laulya, gha ca tat laulya ceti gha-laulya, sanniptin divyapnakev ivtiaya-t-ccalya prema-sevym atyutkahay vyagrat
v, tat gha-laulyam evaika mukhya ye te | tasmin gha-laulye ek
advity mukhy reh any bhinn asdhra v keval viral v te
gha-laulyaik lola cala-satayo nand, tair labhy labdhu yogy s
prema-sev yay prpt syt tm | asya r-kasya mnas sev
sdhaka-bhaktair manas bhvit r-gurvjta gopikkra-tanv
kriyateam sat s prema-sev mnas sevocyate | t kd ?
rgdhva-pnthai rga-mrga-pathikair bhvy bhvan-viay, adhun
carvitam api sakd carvitam api avat puna punar bahu prema-rasadam iti
cdbhutatvam | sakd iti padam api-abdohya carvaam atra pahanarpsvda | rutydibhi pta dehdi-ht-puidam api sad t-pradam
| ki v, ruty-di-pta sat sad t-pradam api dehdi-ht-puidam | loke
dehdi puida vastu sad t-prada na bhavati, sad t-prada vastu
dehdi-puida na bhavati | atodbhutatvam | pnam atrsakti-prvakaravadikam asyaikasypi vastuno carvitatva, peya ca nityatva-rpa
ghan-bhtatvd dravbhtatvc cetdam apy adbhutatvam |
punas tat svayam amta bhtv amte devai pyamna-pye muktai
prpyame moke ca y sph ta harati nivrayatti tat | ity adbhutatva
ca yad iti sarvatra vieae yojyam ||5||
r-rpa-san-naa-vikita-ka-lllsymtpluta-dhiy vraja-vaiavnm |
hsa-prakana-kar pramada-prad v
mandasya me bhavatu bhaatarasya yadvat ||7||
vidagdha-mdhava-lalita-mdhava-nakdi-kart-r-rpa-gosvmy eva sannaas tena vikita-ka-llaiva lsymtam | tatrplut magn dhr ye
te vraja-stha-vaiavn mandasya mrkhasya me mama vk hsyaprakin hsynanda-prad bhavatv ity artha | yath bhaatarasya
atibhaasya vk prkta-jann hsya-kar pramada-prad ca bhavati,
tath |
sarasvat-pake manda-abdo bhaatara-abdasya vieaam | mandasya
bhaatarasyety artha | tath ca nye bhaopy ag r-rpa-kta-rrdh-ka-varana-nya-stre bhaa asalagna-hsa-janaka-vkprayog kopi na sthita, aham evdhan jta | tathpi tad-agatvn
mameda vacanam api grhyam eveti svasya tat-sagitva jpita sakhyarase r-madhumagala iveti ||7||
tad-vg-visargo janatgha-viplavo
yasmin pratty di sad-uktinodita |
mandopi govinda-vilsa-varane
mand gira sv vidadhe saddtm ||8||
nanu manda katha bhagaval-ll-varane pravttosti cet, tatrhatad-vg
iti r-bhgavate
tad-vg-visargo janatgha-viplavo
yasmin prati-lokam abaddhavaty api |
nmny anantasya yaokitni yat
vanti gyanti ganti sdhava || [bh.pu. 1.5.11] iti |
sat vysa-ukdnm uktvy vkyena nodita prerita san nuda prerae
mandopy aha ka-ll-varanair mandm api svy gira sadbhir dt
vidadhe karomi vidhysymti bhaviyad-arthetyutshena vidadhe iti la ||8||
mad-sya-maru-sacra-khinn g gokulonmukhm |
santa puantv im snigdh kara-ksra-sannidhau ||
9||
man mamsya dukham eva marur nirjal bhmis tatra sacrea
bhramaena khinn kheda-yukt g, gaur v, leea saiva paus tm |
kd ? gokulonmukh gokula r-vndvana tad eva, gokula go-gaa
sa-ta-jala-bhmi-sacr, tatra sacaritu r-vndvana-carita-varanam
eva tatra sacaraa tat kartum unmukhm | ata santo mahnta snigdh
snehavanta santa kara-rpa-sarovara-nikae im g puantu | ksra
rtry-ante trasta-vnderita-bahu-viravair bodhitau krarpadyair hdyair ahdyair api sukha-ayand utthitau tau
sakhbhi |
dau hau tadtvodita-rati-lalitau kakkha-gsaakau
rdh-kau sa-tv api nija-nija-dhmny pta-talpau
smarmi ||10||
idn tan-naityika-carita-rpa-ll nintdy-aasu kleu vibhjya
smaraa-magala-lokai sakipya varayiyama sann dau ninta-klall tac-chlokena sakipatirtry-anta iti | r-rdh-kau smarmti |
kdau ? rtry-ante rtry-anta-kle trastay vnday vnd-devy divase jte
sati, nigh r-rdh-kayo gra-ll anyair eva jt bhaviyatti
bhtay ritn preritn bahn v paki ravai abdai sakhibhi
saha bodhitau | puna kdau ? hdyair vacana-cturyea ruti-ramyatvena
ca priyai ahdyair viyoga-hetutay apriyai ca r ukn ca padyai
lokai sukha-ayand utthitau | paraspara dau hau sakhbhir dau
v | tadtvoditay tat-klotpannay raty lalitau manohr | tat-kla tu
tadtva syd ity amara | tatra sthitv punar vilse sa-tau ca | kakkhay
kakkha-nma-vnary grbhi saakau bhtv tato gatv nija-nija-dhmni
sva-sva-ghe pta-talpau sva-talpe yitv ity artha ||10 ||
tathli-vnda makaranda-lubdha
ratitur magala-kambu-tulyam |
praphulla-vall-caya-maju-kuje
juguja talpkta-kaja-puje ||14||
ratitu kmasya magala-akha-tulyam ali-vnda bhramara-samho juguja
| kutra ? praphulla-vall-samhena manoja-kuje | kde ? talpkta kajasya
padmasya puja yatra tasmin ||14||
vidrvya gop-dhti-dharma-cary
lajj-mgr mna-vkev amar |
kapota-ghutkra-miea ake
garjjaty aya kma-taraku-rja ||18||
kma eva tarakur mga-bhakaka | gopjijs dhti ca dharma-cary ca
dharma-viayik ce ca lajj ca et eva mgyas t vidrvya drkt mnarpa-vkev vyghra-vieeu amar krodhvia san kapotasya ghutkra
chalena garjati | tarakus tu mgdana ity amara ||18||
kamala-mukhi vilsysa-ghlasg
svapii sakhi ninte yat tavya na doa |
dig iyam aruitaindr kintu payvirst
tava sukham asahiu sdhvi candr-sakhva ||25||
tava sukham asahiu candrvaly sakh tava sukha dv yath aruavar sat virbhavati, tath iyam aindr dig arua-var bhtv virst |
atas tavdhun ayane doa utthnam evocitam iti bhva ||25||
knurga-garimtha vicakakhya
krotidhra-matir udbhaa-vg-variha |
dpta-prasanna-madhurkara-sagha-hdy
padyval pahati mdhava-bodha-dakm ||27||
atha knurgasya garim gaurava yasya sa | ki v, knurgagarim yatra sa | atotidhr matir yasya sa | udbhaa-vc variha ca
vicakakhya kra padyval pahati | kd ? dpta prasanna
prasda-gua-yukta ca (varntarair anliai ca) madhurkara-saghas
tena hdym | puna mdhavasya bodha-viaye dakm ||27||
sarasija-nayanena vyakta-rgtirakta
dig iyam udayam aindr paya vkyrurukum |
ghana-ghusa-viliptevoha-raktmbarsd
iha nibhta-nikuje ka nidr jahhi ||30||
he sarasija-nayana ka ! atirakta-mati-rgiam ina sryam udaya girim
ruruku vkya iyam aindr dik ghana-keara-liptoha-raktmbar nyikeva
vyakta-rgst, yath nyik ina prabhu patim gacchanta dv eva
vii bhavati, tath iyam api ghanai sndrai ghsair iva ghusnir
arua-kiraair vilipt sat ha svkta parihita tair arua-kiraai raktam
ambaram kam eva raktmbara rakta-vastra yay ssd ity artha |
satya na cet tva paya, tat tasmt nidr jahhi | sarasija-nayaneti
sambodhane asminn arunodaya-kle sarasijni vikasanti, tava nayane mudrite
sta iti nocitam iti scitam ||30||
vnd-vaktrd adhigata-vidy
sr hr-kta-bahu-pady |
rdh-snehoccaya-madhu-matt
tasy nidrpanayana-yatt ||33||
kasya jnpari-yantrita-san-nitamb
vaka-sthale dhta-kuc vadanerpitsy |
kahe niveita-bhujsya bhujopadhn
knt na hgati mang api labdha-bodh ||39||
knt r-rdh labdha-bodhpi mang alpam api ngati na calati | igi gatyartha | hi yata | r-kasya jnbhy pari-yantritau san-nitambau yasy
| vaka-sthalerpitau kucau yay | vadanerpitam sya yay | kahe
niveitau bhujau yay | asya r-kasya bhuja evopadhna yasy s ||39||
r-ka-ll-racan-sudakas
tat-premajnanda-viphulla-paka |
dakkhya ha rita-kuja-kaka
uka samadhypita-kra-laka ||41||
sr probodhntaram apy evam ukta-prakra r-rdh-kayo
parasparsaktatvd anutthna dv dakkhya uka ha | kda ?
samadhypita phita kr laka laka-sakhy yena | rita kujasya
kaka pradeo yena sa | ata eva r-ka-ll-racany sunipua | tasya
r-kasya premajnandena vieea phullau pakau yasya sa ||41||
ghryamnekaa-khajara
lala-lollaka-bhga-jlam |
mukha prabhtbja-nibha priyy
papau deat-smitam acyutosau ||52||
salia-sarvguli-bhu-yugmam
unmathya5 deha parimoayantm |
udbuddha-jmbh-sphua-danta-kntim
lokya knt mumude mukunda ||53||
sali paraspara-milit sarv agulayo yatra tath-bhta bhu-yugmam
unmathya | utthpyeti v pha | deha parimoayant kntm lokya
mukundo mumude | kd ? udbuddhay jmbhay hi ity-khyay
sphu vyakt dantn kntir yasys tm ||53||
hembjgy prabala-suratysa-jtlasy 6
kntasyke nihita-vapua snigdha-tpicha-knte |
sampkamp nava-jaladhare sthsnut ced adhsyat
r-rdhy sphuam iha tad smya-kakm avpsyat ||
55||
5
6
utthpya
ghlasy
iha jagati ced yadi samp vidyut akamp sat nava-jaladhare sthsnut
sthairyam adhsyat, tad iha jagati r-rdhy smya-kak tulyatm
avpsyat | kdy ? snigdho ya tpichas tamla-vkas tat-tuly kntir
yasmd tasmd kntasyke nihita-vapua | kge nihita-vapuastve
hetum ha prabala-suratt ya ysas tena jtam lasam alasa-bhvo yasys
tasy | atra bhvena ghlasy iti phe tena gha yath syt
tathlasy ||55||
sphuran-makara-kuala madhura-manda-hsodaya
madlasa-vilocana kamala-gandhi-lollakam |
mukha sva-daana-katjana-malmasauha hare
samkya kamaleka punar abhd vilsotsuk ||56||
kamaleka harer mukha vkya punar vilsotsuk abht | mukha kda
? svasy daanair daair dantn v kata yatra tath-bhta csv
ajanena tena ktt | svasy netra-cumbant salagnjanena malmaso
malin ceti tdo oho yatra tat | malmasa tu malinam ity amara |
anyat sphurtham ||56||
parasparlokana-jta-lajjnivtta-cacad-dara-kucitkam |
at smita vkya mukha priyy
uddpta-ta punar sa ka ||57||
r-ka priyy mukha vkya puna rati-viayakoddpta-ta sa |
parasparlokanena jt y lajj tay nivtte cacat cacale daram at kucite
aki yatra tat ||57||
kntdhara-spara-sukhbdhi-magn
kara dhunndara-kucitk |
m meti mandkara-sanna-kah
sakh d s mudam tatna ||59||
tvarotthit sambhrama-saghta
ptottaryea vapu pidhya |
prve priyasyopavivea rdh
sa-lajjam s mukham kyam ||62||
rdh tvarotthit sat sambhramea vegena samyag-ghtena kasya
ptottaryea sva-vapur cchdya sa-lajja yath syt tath sakhn
mukha payant sat tasya priyasya prve upavivea ||62||
mitho-daana-vikatdhara-puau vilslasau
nakhkita-kalevarau galita-patra-lekh-riyau |
lathmbara-sukuntalau truita-hra-pupa-srajau
muhur mumudire pura samabhilakya t sva-priyau ||63||
t sakhya sva-priyau samyak dv mumudire | kdau ? mitho radanair
dantair vieea katdhara-puau yayos tau | vilsd alasau | nakhair akite
madhyecyutga-ghana-kukuma-paka-digdha
rdhghri-yvaka-vicitrita-prva-yugmam |
sindra-candana-kajana-bindu-citra
talpa tayor diati keli-vieam bhya ||64||
bhya sakhbhya talpa ayy tayo keli-viea diati kathayati | talpa
kda ? madhye ity di vieaa-traya viiam ||64||
pramlia-pupoccaya-sannive
tmbla-rgjana-citritgm |
vyaktbhavat-knta-vilsa-cihn
ayym apayan sva-sakhm ivlya ||65||
lya sakhya sva-sakh rdhm iva ayym apayan | ayy-rdhayo
smyam hapramliety-di-vieaa-trayea pramardita-pupa-samhasya
sannivea sthitir yatra tm ||65||
pramitkarcita-parihsa-tati
gaditu hare cala-rada-cchadanam |
sutano ca namram abhitas trapay
vadanmbuja papur am sva-d ||66||
am sakhya sva-d hare pramitkarcinm alpkara-yukt parihsatati vaktu cala-rada-cchadana cacalauhdharam | auhdharau tu
radana-cchadau daana-vsas ity amara | sutano rdhys trapay namra
vadanmbuja papu | papur iti mdhurya-vadanayor abhedt ||66||
uasi prta-kle vidhu knta prayasyantam avekya vilea-bht rdhnmn tr rdh vikh ity amara | knta didkay ivmbara-rpa-citrapae indu-lekh-atam lilekha ity uktv leea rdh-ktni sva-vakasthala-cihnny adarayat | meghntarita-teja-puja gagane indulekheva ||
68||
vilokya llmta-sindhu-magnau
tau t sakh ca praayonmadndh |
vnd prabhtodaya-jtaak
nijegitaj nididea rm ||72||
guru-lajj-bhart-bhti-loka-hsa-nivrik |
ubhkhy srik prha rdhik bodha-sdhik ||73||
rdhiky bodha-sdhik ubhkhy srik prha ||73||
candra-vartma-kapia ravi-kiraai
rja-vartma-milita jana nicayai |
kuja-vartma-kutuka tyaja sarale
ghoa-vartma-gamana hitam adhun ||76||
ravi-kiraai candrasya vartma kapia pta-varam abhd iti jana-samhai
rja-vartma-milita kuja-vartmani kutuka kauthala tyaja | ata gohagamana tava hitam ||76||
r-vaco-mandara-aila-ptasakubdha-hd-dugdha-payodhir e |
athodbhraman-netra-navna-mn
viyoga-dn ayand udastht ||78||
atha r-vkya-rpa-mandara-ailasya ptena sakubdho hdaya-rpadugdha-samudro yasy s | ata udbhramantau netra-rpa-navna-mnau
blaka-matsyau yasy s | eva-bht sat e rdh viyoga-dn kasaga-vicchede rtpi ayand udasthd utthitavat ||78||
mhendra-knta-cchadana sa-kcana
dnta sa-sindra-samudgaka par |
panna-sattv kuca-kumalopama
kujd ghtv niragn mdu-smit ||83||
indranla-mae chadanam cchdana yatra sa-kcana svara-sahita
dnta-hasti-danta-jta sa-sindra-samudgaka sindra-sahita tad-dhrasampuam | kda sampua? panna-sattvy sa-garbhy striya
kuca-kumalopamam | kuca-kumalasyety atra kucasya sa-gaura-uklatvt
svara-dnta-sampuena stanopari klimna | indranla-mai-ktacchadanena ca sdyam | str garbhe jte sati kucayo sauklagauratva, tad-upari nlasydhikya ca bhavati iti jeyam | panna-sattv syd
gurviy antarvatn ca garbhin ity amara ||83||
lea-sachinna-gut paricyuta
hrl lasan-mauktika-sacaya mud |
vicitya kcit sva-pacale dha
nibadhnat kuja-ght viniryayau ||84||
liganena sachinna-strt hrt paricyuta lasan-mauktika-samha vicitya
||84||
samkya ts parihsa-bhagm
anyonya-vaktrrpita-phulla-netrau |
samucchalat-prema-sukhbdhi-magnau
citrrpitgv iva tv abhtm ||90||
tau rdh-kau | ts sakhnm | parihsa-bhag dv anyonya
vaktre arpite phulla-netre ybhy tau | samucchalat-prema-sukhbdhau
magnau santau citre citra-pae arpite likhitegegginor abhedn mrt
yayos tv ivbhtm | yayor iti sambandhotra sthnadea iti yau artht tau
eva citra-pae likhitv ivbhtm iti jeyam ||90||
atinlam
sphta prakita cna skma svam api pta vastra njst | kasmin
kim iva ? kambau akhe paya dugdham iva akha-dugdhayor vara-smyd
iva tayo vara-vastrayo smyd ajnam ||91||
tayor ll-sudh-pna-pratyhmara-sakul |
nindanty aruam udyantam athha lalit sakhm ||92||
ll-sudh-pnasya pratyhena virodhenmara krodhas tena sakul lalit
udyantam arua nindanty ha | vighnontarya ity amara ||92||
vasanta-knta-sasarga-jtnanda-bharav |
kapot-ghtkti-mit tkarotva sonmad ||100||
vasante kntasya sasargea jta nandtiayo yasy s aav sonmadena
kapot-ghtkti-mit tkaroti | utko yo mado madana-madas tena sahit,
arthn nyik yath knta-sasarga-jtnanda-bhar sat tkaroti, tath |
tkras tu knta-sasarga-samaye p-janya-sukha-kta-abda-viea ||
100||
paynusarati cacala-bhga
kairavi-kula-keli-piaga |
nalin-koe nii kta-sag
bhg aimukhi kta-nati-bhagm ||101||
kairavi-kuleu kelin piagas tat-pargai pta-vara cacala-bhga
madhu-pnrtha nalin-koe sthit bhg rtrau padmasya mudritatve
tatra kta-sagm idn tu kto nati-bhag yay tm anusarati paya ||101||
malaya-ikhara-cr pakajmoda-dhr
vratati-naa-kumr lsya-ikdhikr |
vahati jala-vihr vyur ysa-dr
sa-ramaa-vara-nr sveda-jlpahr ||105||
vyur vahati | vyu kda ? malaya-ikhara-crty di vieaa-dvayena
sugandha | vratatir lataiva naa-kumr, tasy lsya-ikym adhikrty
anena manda | jala-vihrty anena tala | ata ysa drayitu la yasya
sa | ramaayo sveda-samha-hr ||105||
itayo sumadhura-vg-vilsayo
samkya t sva-bhavana-yna-vismtim |
sakh ca t smita-rucir mudonmad8
vanevar divasa-bhiysa sonman ||106||
s vanevar vnd ayos t sva-bhavana-gamana-vismti madonmad
sakh ca samkya unman sa ||106||
madonmad
bhrayad-dukla-cikura-srajam unnayantau
bhtau pthag-gahana-vartmani cpayntau |
tau vkya bhti-taralau jaileti nmn
sakhyas tatas tata ita cakit niryu ||110||
jaileti nmn bhti-taralau bhtv bhrayant dukla-cikura-srajau vastrakea-ml unnayantau rdhva nayantau pthag bhtv gahana-vartmani
vana-mrge gha-mrge cpayntau palyantau ca tau rdh-kau vkya
sakhyas tatas tata sthnt itas tato niryu nirjagmur aplayan | ninilyur iti
phe tatonyatra ln babhvu ||110||
bhaynurgoccaya-dhmra-lola-dk
tiraskariy pihite manorathe |
r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
sarga kuja-ninta-keli-racana nmyam dir gata ||o||
govinda-llmta-nmni kvye kuje niy ante yat keli-racana tannmyam di-sarga gata |11 kde ? r-caitanya-padravindasya madhupo
yo rpa-gosvm tasya sevy phale sev-janye | r-raghuntha-dsagosvmin die prerite | r-jva-gosvmina sagd udgate udbuddhe | rraghuntha-bhaa-gosvmino varea jte | mat-prabho prabhu rvivantha-cakravarti-hakkurea sva-kta-bhvanmtkha-kvye tath
tenaiva sva-kta-stava-mlkhya-grantha-madhye, sakalpa-drume ca, evam
anyair api mahnubhvair mahadbhir sva-sva-kta-gta-padydau ca
varity etad-granthokta-ll-rasa-paripy yan nyndhikya ryate, tat
sarva divasa-bhedd iti jeyam ||117||
|| iti r-govinda-llmte sad-nanda-vidhyiny ky prathama-sarga ||
o)0(o
(2)
10
dvitya sarga
rdh snta-vibhit vrajapayht sakhbhi prage
tad-gehe vihitnna-pka-racan kvaeanm |
ka buddham avpta-dhenu-sadana nirvyha-godohana
susnta kta-bhojana sahacarais t ctha ta craye ||
1||
atha prta-kla-ll varayitum dau smaraa-magala-lokena sakipati
rdh snta-vibhitm iti | t rdh ta ka craye | kd ? prage
prta-kle snt cai vibhit ca tm | vrajapay yaoday ht
sakhbhi tasy yaody ghe sakhbhi saha vihit kt anna-pkaracan yay t ka-bhuktvaeasya bhojana yasys tm | ka
kda ? buddha jgarita prpta-dhenu-gha nirvyha vtta sampta
go-dohanam | tata suhu snta sahacarai saha kta-bhojanam ity artha
||1||
manthnoddhta-gavya-bindu-nikarair vykraramygana
prema-snigdha-jannvita bahu-vidhai ratnair vicitrntaram
|
krormy-ucchalita mud hi vilasac-chayy prasuptcyuta
vetadvpam ivlaya vrajapater vkysa snandit ||3||
vetadvpam iva vrajapater laya vkya s prv nandit sa
babhva | vetadvpa kda ? kra-samudra-mathane manthnoddhtadugdha-bindu-samhair vykra vypta ramya manoharam agana taabhmir yasya tam | etat tu atra dadhi-mathanoddhta-dadhi-bindu-nikarair
vykra vypta ramyam agana yatra tam | prema-snigdha-janair anvitam
iti bahu-vidhai ratnair vicitrntaram ity ubhayatra smya kra-samudrasya
rmibhir ucchalitam | dugdhasya pka-janyormibhir ucchalitam eta mud
harea ahir ananta sa eva vilasat ayy tasy suptocyuto nryao yatra
ta hi nicita mud vilasac-chayyy suptocyuta r-ko yatra tam
etam ||3||
12
kila
sukra-ratnkara-mandirntar
ananta-ratnojjvala-talpa-madhye |
supta hari bodhayitu pravtt
mt rutir v pralayvasne ||12||
pralayasyvasne sukra-ratnkara-mandirnta sundara ca tat krasamudra-rpa-mandira ceti tasyntar madhye | ananta-ratnojjvala-talpamadhye eva ratnai phaa-ratnair ujjvala talpa ceti tasya madhye supta
hari nryaa bodhayitu rutir yath pravtt bhavati, tath nidr avasne
| suhu kr ratnn ckara ca tan-mandira ceti tasyntar madhye
ananta-ratnair ujjvala ca tat talpa ceti tasya madhye supta r-ka
bodhayitu mt pravttbht ||12||
tad api tava pitgd goham eka sa nidrsukha-amana-bhayt te tvm asambodhya vatsa ||14||
t surabhaya savats api suciram api tvm adv yadyapi na prasnuvanti,
tad api tava pit te nidr-sukhasya amana-bhayt bhaga-bhayt tvm
asambodhya sa eko goham agt | ata uttiheti parenvaya ||14||
keli-cacal vayasyl may vritpy anentilubdhena reme | vayasylabdena sakhi-re leea sakh-re ca | ity ukte nyikbh ramaa na
jta vtsalya-vat sakhibhi kranam eva tay jtam ||19||
atha prakkta-blya-vibhramo
yatnt samunmlya vilocana muhu |
payan pura sv janan hari punar
nyamlayat sa-smita-vaktra-pakaja ||20||
atha r-ka prakkta-blya-vibhrama san yatnt vilocana muhu
samunmya janan payan hsya-mukha punar nyamlayat ||20||
uttiha gohevara-nandanrt
paygrajoya saha te vayasyai |
goha pratihsur api pratkya
tvm agane tihati tarakai ca ||23||
te agrajoya vayasyais tarakai ca saha goha-gamanecchur api tv
pratkygane tihati paya | ata rt ghram uttiha ||23||
sa-mui-pi-dvayam unnamayya
vimoayan sotha rasla-sgam |
jmbh-visarpad-daanu-jlas
tamla-nla ayand udastht ||24||
sa tamla-nla ka | dau sa-mui-pi-dvaya rdhva ktv raslasga vimoayan ayand udastht ||24||
visrastam asyjana-puja-maju
galat-prasna mdu-kea-pam |
vipaktrima-sneha-bharkuleyam
udyamya c janan babandha ||26||
visrastam asyjana-puja-maju galat-prasna mdu-kea-pam |
vipaktrima-sneha-bharkuleyam udyamya c janan babandha ||26||
pra-stha-jmbnada-jharjharta
pnyam nya karea mt |
praklya snor amjan mudsya
ghrlaska sva-pacalena ||27||
mt pnya jala prastha-svara-jharjharta nya snor ghrlaskam
sya praklya svasya pacalenmjat ||27||
savyena pi madhumagalasya
karea vam itarea bibhrat |
mtrryay cnugatotha ka
ayylayt prgaam sasda ||28||
vmena karea madhumagalasya pi bibhrat | dakiena va bibhrat |
mtr ryay prvsky cnugata prgaam jagma ||28||
13
dea-stha sa
eke sakhya asya karau pare pantam anyegni yugapad ekad spanta
ena parivavru | anena obh viea sakhya-rasa-svarpa ca dhvanita ||
29||
vayasya paymbara-drghiky
prasrayanta kara-jla-ml |
ditya-kaivartam avekya bhts
tr-sapharya parito nililyu ||32||
ditya srya eva kaivarta matsya-dhart tam | kar kira eva jla-mls
t ambara-rpa-drghiky prasrayantam avekya tr eva sapharya
matsya-vie bht satya nililyu | he vayasya ! iti jnhi ||32||
visa-trdi-vibhaeya
kla-kramn nisarad-indu-garbh |
kapota-ghtkra-mid dyu-yo
ramea payoasi kunthatva ||34||
tvan-mukha-sva-suhd paribhtam
abjam abja-mukha khd apayntam |
vkya bho sahajam apy ahitam
h lokaybjam adhun hasatdam ||35||
bhobja-mukha ! padma-mukha ! candra-mukha v | h iti caryam | tvanmukham eva svasya suhd padmasya tasya candrasya v suht tena tvanmukhena | ki v, tvan-mukham evbja-tulyd abja tasya suhd | ki v,
tvan-mukha ca sva-suht srya, ca samhre, tat tena tbhym ity artha |
tvan-mukhena sva-suhd sryea paribhta sahaja sahodaram apy ahita
akram abja candra khd kt patanta vkyedam abja kamala kart
adhun hasati | samnodaya sodara-sagarbha-sahaj sam ity amara ||35||
madhyecyutocan dhavalvalnm
udnann parita sthitnm |
dadhau jann sphua-puarkarey-antar-acad-bhramara-bhrama sa ||39||
athnyata kalya-vibhagna-nidr
vinidra-vtsalya-sudh sravant |
utthya talpj jarat samyd
gha samutk mukhar sva-naptry ||42||
athnyatonyatra yvakhya-grme mukhar nmn jarat | kd ? kalye
pratye vibhagn gat nidr yasy s vinidra sad jgrad-rpa vtsalyam
eva sudh t sravant talpd utthya sva-naptry r-rdhy gha
samyt | pratyohar-mukha kalyam ity amara ||42||
svabhva-kuilpy tma-suta-sampatti-kkay |
vykul jailyt mukhar tm athbravt ||43||
svabhva-kuilpi jail sva-putra-sampad-kkay vykul yt t
mukharm abravt ||43||
sno prajyur-dhana-vddhayesau
tvay snu je niyata niyojy |
sumagala-snna-vibhadau
go-koi-hetos tapanrcanya ||44||
he je ! paite ! asau snu vadh rdh me sno prajdi-vddhaye go-koiheto ca sryrcanrtha niyata niyama-yukta yath syt tath snndau
tvay niyojyatm ||44||
jnavaj nija-goha-rjy
krynabhijoktiu tepy avaj |
ity diaty anvaham artha-vij
vijpit me kila paurams ||45||
artha-vij paurams sno prajdi-vddhaye may vijpit sat anvaha
pratidinam ity diati deam ha | nija-goha-rjy yaody j te tvay
anavaj kry avaj andaray na kry ity artha | anabhijn
mrkhnm uktiu avaj api kry soktir na mnyety artha ||45||
tad-vaca-pratibuddhtha
vikhotthya slas |
sakhi tra samuttihottiheti prha satvar ||50||
tad-vacas pratibuddh jgarit s prasiddh vikhlaspi satvar sat
utthya he sakhi ! uttihottiheti prha ||50||
svabhvndhe jlntara-gata-vibhtodita-raviccha-jla-sparocchalita-kanakga-dyuti-bharai |
vayasyy yma vasanam api ptktam ida
kuto mugdhe ak jarati kurue uddha-matiu ||56||
he svabhvndhe ! vayasyy sakhy gavka-jla-madhya-gataprabhtodita-ravi-ccha-samhasya sparenocchalitn kanakga-dyutin
bharair atiayair ida ymam api vasana ptktam | ata he mugdhe !
mohite ! yata he jarati jartury buddhi-bhramo bhaved eva | uddhamatiu uddh matir ys tsu mat-sakhu bahu-vacana gauravea gaascanrtha kta | ak para-purua-vastra-dhradi-ak kurue ||56||
svtrayad bharaa-nicaya
lalit sva-sakh-tanuta sa-dayam |
kanaka-vratater iva sa-praaya
pallava-kusuma-stavaka-pracayam ||60||
s lalit sva-sakhys tanuta bharaa-samham avatrayat | kanaka-vratate
svara-laty | pallavdi-samham ivety anena tanor lattvena alakr
patra-pupa-gucchatvena smya jeyam ||60||
gandha-cra-paripra-vicradagray puikaymra-dalasya |
padmarga-khacita-sphakbhnindina sva-daann parimrjya ||62||
s rdh gandha-crai paripr ca s vicrad-agram agra-bhgo yasy
s ceti tay mra-dalasya puikay padmarga-main khacitasya
sphakbh knti ninditu la ye tn sva-dantn dau parimrjya ||
62||
mardanodvartanlakta-kea-saskra-kovide |
sugandh-nalin-nmnyv gate npittmaje ||66||
mardandau kovide sugandh-nalin-nmnyau npita-kanye gate ||66||
abhyajya nryaa-taila-prair
udvartanai snigdha-sugandhi-tai |
udvartaymstur agam asy
premn svabhvojjvala-tam ete ||67||
ete npittmaje asy svabhvojjvala-tam aga premn nryaa-tailaprair abhyajya snigdha-sugandhi-tair udvartanair udvartaymstur ||67||
gandhhya-pimalakai kacs te
sasktya cgny atha dhraypm |
cnukmrjana-prvam asy
praklaymsatur ujjvalni ||68||
te npittmaje gandha-yuktmalakai kacn sasktysy ujjvalni agni
ap dhray cnukena skma-vastrea samyak mrjana-prvaka
praklaymsatu ||68||
manda-pakva-parivsita-kumbharei-sambhta-jalair alam et |
takumbha-ghaiktta-vimuktais
t mud savayasa snapayanti ||69||
athgat bhaa-vediky
sakhya prabhtocita-bhaais tm |
vibhaymsur anaga-ceas
truya-lakmm iva bhva-hvai ||71||
anaga-cea bhva-hvai arra-bhvajai kriybhis truya-lakmm iva
sakhyo bhaais t rdh vibhaymsu ||71||
dhpa-dhma-pariuka-sugandhn
snigdha-kucita-kacl lalitsy |
svastidkhya-bahu-ratna-virjaddnta-kakatikay pariodhya ||72||
aguru-dhpasya dhmena pariukn sugandh ca snigdha-kucita-kacn
svastidkhya-bahu-ratna-khacita-hasti-dnta-kta-kakatikay pariodhya ||72||
14
svarsandhita-rakta-paa-camar-yugmnta-or-dvay
baddha-kucita-mui-sammita-lasan-madhya dukla
tata |
bhgl-ruci paryadhpayad ima meghmbarkhya mud
citrodyat-kuruvinda-kandala-gha ontaryopari ||74||
svarsandhit svarcchanna-ml y rakta-paa-camar thopaneti khyt
tasy yugmnte yasya tath-bhtena or-dvayena vraje ghgar ity
khysydho-vsasontarvarti-bandhana-rpebaddham kucita ca muisammitam | lasad dedpyamna madhya madhya-deo yasya tad dukla
ghgar ity khyam | tatas tasyodyant y kuruvinda-kandaln
pravlkur re tata oasyntaryasya ghgarkhyasya upari
bhgly bhramara-rey rucir iva rucir yasya tat meghmbarkhya
duklam im rdh citr sakh paryadhpayat | antaryopasavynaparidhnny adhouke ity amara ||74||
aneka-ratncita-mla-pacavarhya-paa-stavakoccayntm |
suvara-strcita-kikik
kc nitambe samudnayac ca ||75||
aneka-ratnair cita jaita mla yasy s csau paca-varai ukla-nlarakta-pta-haridbhir guair hy ye paa-stavak paa-gucchs tem
uccaya samhonte yasy s ceti tm | suvara-strair acit baddh
kikiya kudra-ghaik yasys t kc nitambe hara-yukt sat anayat
prpayan nyayojayac cety artha | n prpae | str-kay mekhal kc
saptak rasan tath ity amara ||75||
karprguru-kmra-paka-mirita-candanai |
samlipya vikhsy pha bhu-kucv ura ||76||
vikhsy phdika karprdibhi samlipya ||76||
pupa-gucchendu-lekhbja-makar-cta-pallavam |
lilekha citra kastry citr tat-kucayos tae ||78||
pupa-gucchendu-lekhbja-makar-cta-pallavam | lilekha citra kastry citr
tat-kucayos tae ||78||
mn prasna-nava-pallava-candra-lekh
vyjt sva-cihna-ara-kunta-dhansi kma |
tad-bhr-dhanur-dhavana-mtra-nirasta-karm
manye nyadhatta nija-tat-kuca-koa-gehe ||79||
tasy bhr-dhanu-kampanena nirasta-karm kma mn makar taddn catas vyjt kramea makara makarkatvt sva-cihna ara
kumbha dhanu caitni catvri tasy stana-rpa-nija-bhra-gehe nidhatta
ity aha manye ||79||
citrrpitneka-vicitra-ratnamuktcit rakta-dukla-col |
kucau bha-jlendra-dhanur-vicitr
tastra ailv iva sndhya-knti ||80||
citray arpit aneka-citra-ratnair muktbhi ccit khacit rakta-duklasya col
kuca-paik kucau tastra cacchda | kau kv iva bhni nakatri te
jla samhas tena saha yat indra-dhanus tena vicitr sndhya-knti ailv
iva sndhya-knti-indra-dhanuor aneka-vara-smyena col indra-dhanuor
krea smyd upam ||80||
sauvara-tla-dala-savalanopapanna
rutyor masra-laghu-pupa-virjad-agram |
bhgsya-haka-saroruha-korakbha
taka-yugmam adadhd atha ragadev ||81||
ragadev taka-yugma kara-bhaa-dvaya rutyor adadht | kda ?
svara-nirmita-tla-patrasya samyak valanena padma-kalikkranirmenopapanna nirmitam | puna kda ? bhramara sye mukhe yayos
tda-svara-nirmita-padma-kalikayor bhevbh kntir yasya tat ||81||
haime vajrrua-mai-cita-sthla-nlma-madhye
tasy rutyor upari sutanor mauktikl-vtnte |
citr prodyad-dyumai-rucire cru-cakr-alke
muktsypada-kalasik-rjad-agre yuyoja ||82||
tasy sutano r-rdhy rutyor upari cru-cakr-alke citr sakh api
punar yuyoja | te kdyau ? haime hema-nirmite | vajrair hirakair aruamaibhir llkhya-maibhir mikyai ca citau khacitau sthla-nlamaimadhye yayos te | muktvalyvtau vtau anta-bhgo yayos te mukt sye
yasys tdy svara-kala-sikay rjad-agra yayos te | ata eva udyaddyumai suprakita-sryas tatopi rucire ||82||
rucira-cibuka-madhye ratna-rjac-chalk
kalita-kara-vikh-nirmitosy caksti |
nava-mgamada-bindu obhayan r-mukhendu
bhramara iva dalgre sannivia sarojam ||83||
dalgre sannivio bhramara saroja obhayann iva asy r-rdhy
rucira-cibuka-madhye ratnai rjac-chalkay kalito yukta karo yasys tasy
vikhay nirmito nava-mgamada-bindu r-mukhendum asy rmukhendu obhayan caksti ||83||
lalsa hemkuik-nibaddha
nsgra-mukt-phalam yatky |
uksya-daa tanu-vnta-lagna
nininda pakva laval-phala yat ||84||
yatky rdhy hemkuikay vakrgra-hema-guena nibaddha nsgramukt-phala lalsa | yan mukt-phala lalsa, yan mukt-phala
ukasysyena cacun daa skma-vnta-yukta pakva laval-phala
nininda ||84||
s vkya knana-pra-nirmal
sitendu-knty-camantillasm |
upari-khacita-nn-ratna-jlai sphuranty
vimala-puraa-patry kaham asy vikh |
hari-kara-dara-cihna-r-hara pukarky
sapadi hari-bhiyeva cchdaymsa madhye ||86||
vikh asy pukarky madhye kaha kahasya madhya nn-ratnasamhai sphuranty vimala-svara-patry kahbharaena chdaymsa |
kda ? hari-kara-sthasya dara-rpa-cihnasya obh-hara sva-rekhrayea
ity h | cchdane hetum hahari-bhiyeva hari sva-kara-cihna-obhhara dv balt grahyatti bhayenevety artha ||86||
vajrcitkhaa-ratna-citra-susthlamadhyo gua-baddha-cacu |
lalsa tasy upakaha-kpa
dattas tay haka-citra-hasa ||87||
tasy upakaha-kpa kaha-kpa-nikae tay vikhay datto hakasya
svarasya citra-haso (hsulti khyta) lalsa | kda ? vajrea
hirakenvita yad khaa-ratnam indranla-ratna, tena citra susthla ca
madhya yasya sa guena baddha cacur mukha yasya sa ||87||
suvara-gol-yuga-madhyagollasanmasra-gol-gilitontarntar |
suskma-muktvali-gumphitas tay
nyayoji hro hdi gostanbhidha ||88||
tay vikhay gostankhyo hro hdi nyayoji | hra-bhedo yai-bhed
guccha-gucchrdha gostan ity amara | sa kda ? antarntar madhye
madhye suvarasya gol-yuga-madhyy ata udyanty indranla-mai-goly
gilita san suskma-muktvalir gumphita ca ||88||
masra-candropala-padmargasuvara-gol-grathitntarlai |
mukt-pravlai parigumphit s
ratna-sraja tad-dhdaye yuyoja ||89||
masrm indranla-man candraknta-man ca padmargaman ca suvarn ca golbhir grathitam antarla madhya ye tair
mukt-pravlai parigumphit ratna-sraja tasy hdaye s vikh yuyoja ||
89||
vaidrya-yugmcita-hema-dhtrikbjbha-gol-gilitontarntar |
vicitra-muktvali-citra-gucchako
rarja tasy hdayerpitas tay ||90||
vaidrya-mai-yugmencitay yuktay hema-nirmita-dhtrik-bja-tulyagoly antarntar madhye madhye gilito vicitra-muktvalibhi | citra csau
gucchako gucchkhyo hra-bheda ceti sa | tasy r-rdhy hdayenay
vikhayrpita san rarja svrthakai | yai-bhedd hra-bhedo guccheti ||
90||
pralamba-gucchsita-paa-orikparyupta-rjan-nava-ratna-mlay |
liepi haime bhujayor vikhay
nyadhyit hari-ragadgade ||95||
atha vikhay hare r-kasya raga datta iti hari-ragade iti nmn
agade bjubandheti khyte bhujaor nyadhyitm | kde ? pralamb y
gucchasya thopan ity khyasysit k paa-or, tay paryupt
grathitay y rjan-nava-ratna-ml tay lie yukte haime hema-nirmite ||
95||
phullrubja-vigalan-madhu-lipta-nlasavia-bhga-paal-dyuti-taskari |
kntendra-nla-valayni kal-viyugme
tasys tad lalitay ghaitni reju ||96||
tasy kal-viyugme indranla-maer valayni lalitay ghaitni dattni reju |
kdni ? phullrua-kamalbhy vigaladbhir madhubhir liptayor nlayor
mlayo saveita-bhramara-samhn dyute kntes taskari cauri |
phullrubje atra rakta-vara-kara-yuga vigalan-madhu-lipta-nle mle,
atra kal-viyugma savea-bhramar, atra knti-yuktendra-nlamai-mayavalayni ||96||
muktval-khacita-haka-kakabhy
saveita sa valayvali-sannivea |
haima-sphuran-mardalikli-mait
pralamba-paa-stavakvalambin |
aneka-ratnvali-llitntar lalsa
tasy maibandha-bandhan ||98||
tasy mai-baddha-bandhan lalsa, crbaddha-prakohayor astarlo
mai-baddhas tasya bandhan pohiy iti khyt | kd ? haima-sphuranmardaliklibhi mdul paucchti khytbhir mait pralamba-paastavakvalambin tena aneka-ratnvalibhir llita jaitam antara yasy ||
98||
nija-nmkit nn-ratna-dyuti-karmbit |
babhv aguli-mudrsy vipaka-mada-mardin ||99||
asy aguli-mudr babhau nijena rdhety anena nmkit vipak mada
mardayatti ||99||
ratnval-knti-karambitni
vidht-vismpaka-ilpa-bhgi |
tasy sudev ghaitni reju
pdgulyni padgulu ||102||
vidht-siu tda-ilpbhvt vidhtur vismpaka-ilpa-yuktni
pdgulyni sudevy dattni tasy pdayor agulu reju ||102||
s ka-netra-kutukocita-rpa-vea
varmvalokya mukure pratibimbita svam |
kopasatti-taralsa vargann
kntvalokana-phalo hi viea-vea ||105||
mukure darpae pratibimbita r-ka-netrayo kutukya kauthalya ucitarpo veo yatra tat | udcita-rpa vea ca v yatra tat sva nija varma
deham lokya s r-kasyopasattaye prptaye taral sa | atra hetum ha
yato vargann kntvalokana knta-kartkvalokana-rpa-phala
phala-svarpo viea-vea bhavati | phalo hti phe kntasyvalokana
phala yasya ity artha | viea-vea parama-vea | gtra vapu
sahanana gra varma vigraha ||105||
r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
sarga kalya-vilsa-varana-maya soya dvityo gata ||
106||
kalya-vilsa pratya-vilsa-varana-maya sarga dvityo gata | pratyua
ahar-mukha kalyam ua pratyuas ity amara ||106||
(3)
ttya sarga
ds samhya jagda rj
vatss tvaradhva druta-pka-ktye |
vatsa krayn kudhita sarma
sa me sameyaty adhun sva-goht ||3||
he vats ! druta-pka-ktye yya tvaradhva ghra pka-kriyy tvaryukt bhavatha | sa-rmo me vatsa sa-ka krayn ka kudhita ca,
adhun goht sameyati ||3||
karpra sit jraka krasya sra | cic tinti trijta teja-patra rasavso guru-tvaka iti kecit yai-madhu jt-phala jat-patrti ca sumathitavaik sumathit hasta-clanena pheyitv nirmit ys t | saindhava
lavaam | sri nrikelas tasya asyam | tulasy-khyasya skma-dhnyasya
sat-taul ||4||
me suta mita-bhug api tay rdhay ktnna yad yasmt pracura-ruci sata yath syt tathtti | ada bhakae dhtu | tasy dhavmb var
prrthya tm v naya ||15||
karya sj vraja-rja-rjy
kt snuym api akamn |
vicintya ikm atha pauramsys
t kundavall praayd avdt ||19||
s jail vraja-rja-rjy jm karya vadhv kt akamn api
pauramsy ik vicintya tm avdt ||19||
vkydhvani parnanda-calad-vaka-pacalm |
sa-vayasy kundavall premn parijahsa tm ||28||
parnandena calac calyamna vaka pacala yasys t rdh
kundavall premn parijahsa ||28||
te bhart tri-catura-divasn proya pravsa ktv sandhyym gata | svagohe akhil rtri nyavtst | kim-artha pravsa ktv ? mlyennt
ca t upasary ceti t prathama-garbha-dhrae dhenur gobhir vair
ghaayitu sagamayitum | klyopasary prajane ity amara | te vaka
nakha-cihnvalibhi cita vyptam adhara ca spaa dantn kata ghto
yatra tda yad yasmd eva tat tasmt te samucita sattvam adhun
vyakta sad atiayenollsa prpnoti ||29||
antar-gha-smitotphulla-kicit-kucita-locanm |
sva-sakh lalitlokya kundavallm athbravt ||30||
athntar anta-karae gha-smitena saha utphulle kicit-kucite ca locane
yasys tm | sva-sakh r-rdhm lokya lalit kundavallm abravt ||30||
sakh-vaca-smrita-ka-sagallocchalat-kampa-taragitgm |
t vkya padmkaram kam
jagau puna kundalat sa-hsam ||32||
sakh-vacas ka-saga-smaraa-janita-kamp t r-rdhik vkya
padmkara tagam kam sat kundalat sa-hsa punar jagau ||32||
nanda-kampottaralsi mugdhe
ki bho vth padmini kundavally |
na devaras t madhusdanosau
bhrmyan puna psyati bhuktam uktm ||33||
he padmini mugdhe ! vth ki kim-artham nanda-kampottaralsi bhavasi ?
asau madhusdano bhramaro bhraman san punas t ki psyati, na psyaty
eva | kd ? tena bhramarea bhuktv mukt tyaktm | sa kda
kundavally kunda-pupa-laty devara deva knti obh rti tato
moda ghti v sa | divu kr vijig vyavahra-dyuti-stuti-moda-madasvapna-knti-gatiu | gha rl dna-grahaayo a-pratyaya | iyam uktir
vyagena r-rdh prati | he padmini ! mukha-netra-kara-caraa-rpa-
kara-armada-san-narma-bharma-kuala-nirmitau |
karmah kundavall t vikhha vicaka ||34||
karasya armada sukhada yat san-narma obhana-parihsas tad eva
bharma-kuala svara-kuala tasya nirme karmah nipu t
kundalat vikh ha ||34||
mdhav-nmni ekdhik sakhyo gaoddee nirdi. tatra sammohana-tantroktasakhv antargat ek (1.255), priya-sakhv any (2.178, u.n. 4.53), vastra-sevik tty
(1.171), dvitya-maale sthit sakhu caturth (1.244).
ja-darv-nivahai part
md-dru-kuy-dika-bhjanai ca |
cull-cayhy mama sikta-lipt
tad-dugdha-l vrajatu bl ||55||
he bl ! yya mama tat t dugdha-l vrajata | kd ? ja piapacanam ity amara | tasy darv jhjhar iti prasiddh sac-chidra-darvti
ts nivahai samhai partm | mn-nirmita-dru-nirmita-kuy-dibhjanai part sikt lipt ca cull-cayenhy yuktm ||55||
mrtakmra-phala-pra-karra-dhtr
limpka-koli-rucakdi-phalni kmam |
taile cira sa-lavae kila sandhitni
mlny athrdraka-mkhni ca rocakni ||58||
mrtako gaue ma iti khyta | mra prasiddha | mra cto
raslosau sahakrotisaurabha ity amara | phala-pro vraje bijjar16
khyta | phalapro bjapra ity amara | karro vraje ei iti karla
khyta | dhtr limpko lembu iti khyta | koli karkandhr badar koli
ity amara | rucakdir ye te phalni17 athrdrakdni mlni kma
yathepsita lavae taile cira cira-klt sandhitni cra ity khyni |
kdni ? rocakni ruci-kari ||58||
matsyaik rasa-ciroita-pakva-cic
dhtr-rasla-badar akalni tadvat |
niksya bhos tvam iha manthanikkulebhya
ktvnanendumukhi kcana-bhjaneu ||59||
tath matsyaik mirti khyte rase ciroitni cira-kla vypya sthitni
tinti cicmlik ity amara | pakva-dhtr pakvmra pakva-badar e
akalni khani manthanikn bhn kulebhya samhebhya
niksya kcana-bhjaneu ktv, he indumukhi ! tvam naya ||59||
ghaa-kuleguru-dhma-sudhpite
tvam api pna-kte sutayor mama |
vicakilendu-lavaga-palai
praaya-vrida vri suvsitam ||66||
he vrida ! tvam api sutayo pna-kte pnrtham aguru-dhmena sudhpite
sugandhite ghaa-kule vicakila mallik-pupam indu karpra, lavagapala-pupair vri suvsita kuru ||66||
subandha-karpraka-npitau drg
vatsau yuvm nayata sutam |
gnam udvartanam ia-gandha
kaiya ca pimalakya-kalkam ||68||
he subandhkhya-karprakkhyau npitau ! vatsau ! yuv sutam gnam
ageu hitam ia-gandham udvartanam18 nayatam | kaiya kee deya
hita pimalakya-kalkam19 nayatam ||68||
snnya-cnendu-nibhuka-dvaya
ggeya-knty-udgamanyaka tath |
kaueya-yugma paa-vsa-vsita
sraga bho sakucita kuru drutam ||69||
bho sraga ! snnya snna-yogya cna skmam indu-nibha uklavaram auka-dvaya druta sakucita kuru | tath paa-vsena sugandhacrena vsita kaueya-yugma paa-vastra-yugma ggeya-knti svaravaram udgamanyaka snnntara paridheya dhauta-vastra-yugmam | tat
syd udgamanya yad dhautayor vastrayor yugam ity amara ||69||
kastrikendv-aguru-kukuma-candandyair
yatnc catu-sama-mukhni vilepanni |
sampdya praya suvsa-vilsa-gandhin
ratnval-khacita-mauktika-sampueu ||72||
kastrikendv-aguru-kukuma-candandyair yatnc catu-sama-mukhni
vilepanni sampdya praya suvsa-vilsa-gandhin ratnval-khacitamauktika-sampueu ||72||
ratnval-khacita-haka-bhani
snehn madgraha-bharea cirea yatnt |
nipdya syam iha kcana-kra-mukhyair
dattni yni mama ragaa-aka-ndyai ||75||
dhtr-dalbha-khara-yantra-niktta-navyakrrdra-pga-phala-skma-dalni kmam |
nirmya tni ghanasra-suvsitni
snigdhni vatsa suvilsa vidhehi tram ||79||
he vatsa suvilsa ! dhtr-dalbhni dhtry patrva khara-yantrea
nikttni chinnni navyn krea payas rdr pga-phaln skmadalni nirmya yathea tni ghanasrea karprea suvsitni vidhehi ||79||
vastra-odhita-crail-lavaga-khadirdibhi |
athha putrnayanotsukotsuka
s raktaka aktam amuya sevane |
tva vatsa gatv madhumagala bala
ta cacala cnaya mat-suta drutam ||83||
putrnayane utsuk s amuya kasya sevane aktam utsuka ca
raktakkhya dsam hahe vatsa ! tva gatv madhumagala baladeva
cacala ta ka cnaya ||83||
tm ha sammrjita-vedikntare
navna-mdbhjana-pakti-sambhtam |
s darayant kta-temandika
rdh praasanty atha t ca rohi ||85||
s rohi t rp2 praasant tath sammrjita-vedik-madhye navnamttik-bhjana-paktiu sambhta samyag dhta kta-temandika
darayant t yaodm ha ||85||
pya-granthi-karpra-kelikmta-kelik |
anay saskt paya yad-vidhir me na gocara ||89||
anay saskt pya-granthi-karpra-kely-amta-kelik paya yasya
vidhir mama na gocara ||89||
cicmrtaka-cukrmrais tat-tad-dravydi-yogata |
an madhura-ghmla-bhedd amlo dvia-vidh ||91||
cic tinti mrtaka gaue maeti cukra cukrkhya ka-viea |
cger cukrik danta-ambahmla-loik |
sahasra-vedh cukromla-vetasa ata-vedhy api || ity amara |
mra iti caturvidha svata | dravydi-yogt tat-tat-tvicdaya | anmadhura sity alpa-milant | atodhika-sitdi-milant gha-madhuro
bhavatti | evam agrepi di-abdnd bodhyam | yad v, tat-tad-dravya
mudga-msa-baakas tasya yogc caturvidha | dravya-yogc catur-vidhnm
eva | an-madhura-gha-madhura-bhedd bhedaka militv dvdaavidhomla ||91||
baddha-rambh-navya-garbha-tan-navya-mukulayo |
mna-kandmbu-kacvn mukhasylukasya ca ||92||
baddha-rambh rambh-phalasya kadal-phalasya nirgama-samaye mukha
baddhv garbha-madhye atiputi | komalasya navya-mukula-navyayo,
gaue moc-thokhy, tayo | tath mna, gaue mna-kacu-khyta
kanda skara-kanda | ambu-kacv, gaue pni-kacu-prasiddhn madhye
ye mukhy mukhs tem aasya khaasya | yad v, mukhasya, na tu
pacd-bhgasya lukasya, gaue lu iti khytasya ||92||
kuma-iin ca cakrbha-khaa-jlakam |
caaka-koda-pakkta ghta-bha pthak pthak ||
93||
kuma, gaue kumurkhya | iia, gaue igilkhya srya-kumu
iti khyta | ete cakrkra-khaa-samha caaka-dvidala-crapakenkta vypta ghtena bha pthak pthak paya ||93||
vddha-kuma-baik kacv-mnlu-kandakai |
tikta-nlta-crhy cavikhy par kt ||100||
kacv gaue kacu ity khy | mno mna-kacu ity khy | lu kandaka
skarakand-khy, etai saha vddha-kuma-baik kt | ete
madhye kecit tikta-nlta-crair hy kt | kecic cavik gaue cai ity
khyaty-hy kt ||100||
mdu-rambh-garbha-khaa-vddha-kuma-khaayo
|
sit-dadhi-yuta pko madhurmla sutala ||103||
mdu-rambh-garbha gaue garbha-thoa-khyasya khaa-vddhakuma-khaayo
sit-dadhi-yuta pko madhurmla ||103||
nlta-meth-ata-pupik-mipaola-vstka-vitunna-mri |
prakra-sayoga-vibhedatonay
k sudh-garva-hta susaskt ||104||
nlta gaue nlitkhya | meth prasiddha | ata-pupik gaue aluph
khya | ata-pup sita-cchatr ity amara | mi gaue mahuro ity khya
| paola paala-khya | vstka gaue bathu ity khya | vitunnamri prakra-sayoga-vibhedatonay k sudh-garva-hta
susaskt ||104||
saurabhya-sad-vara-manohara tat
s vkya sarva mudit babhva |
jijsamnm atha tad vidhna
t rohi vismaya-prvam ha ||110||
tat sarva saurabhya-sad-vara-manohara ca s vkya muditbht | tad
vidhna kena prakrea etda saurabhydika jtam iti jijsamn t
yaod rohiy ha ||110||
s t rdhm anna-saskra-sakt
prasvidyant lajjay namra-vaktrm |
dv rj sneha-viklinna-citt
dsm asy vjanydidea ||112||
sva-gua-strena svabhvata ca namra-vaktrm annasya saskre rdh
prasvidyant dv s rj yaod sneha-viklinna-citt asy vjanya et
vjitu dsm didea ||112||
r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
sarga kalya-vilsa-varana-maya soya ttyo gata ||o||
iti r-govinda-llmte sad-nanda-vidhyiny
prta-kla-vilsa-varana-mayas ttya sarga
||3||
o)0(o
(4)
caturtha sarga
atha vrajendrea ktgrahotkarai
ka sva-goht prahito nijonmukhm |
stanyru-viklinna-payodharmbarm
amb milant purato dadara sa ||1||
athnantara vrajendrea nandena ktair grahotkarai sva-goht prahita
ka nijonmukh vilokanotkahay pura-dvrt payant stanadugdhenru-jalena ca klinnni payodharmbar ca yasys t purato
milantm amb mtara dadara ||1||
tita-dg-ati-uyac-ctakr vallabn
nija-madhurima-dhr sra-varair niican |
nija-nayana-cakorau pyayas tan mukhendudyuti-madhura-sudh sva geham yn mukunda ||7||
tita-dg-ati-uyac-ctakr vallabn nija-madhurima-dhr sra-varair
niican |
nija-nayana-cakorau pyayas tan mukhendu-dyuti-madhura-sudh sva
geham yn mukunda ||7||
abhyajya nryaa-taila-lepai
pratyaga-nn-mdu-bandha-prvam |
praklayan tala-vri-dhray
anais tad-agni payoda-dattay |
svabhva-tojjvala-komalny ala
cnukentra mamrja raktaka ||13||
raktakotra samaye vediky v payoda-nmn dattay tala-vri-dhray
svabhvata eva talojjvala-komalni tad-agni praklayan cnukena
skma-vastrea mamrja ||13||
manda-pakva-parivsita-kumbharei-sambhta-jalair atha ds |
atakumbha-ghaiktta-vimuktai
svevara pramudit snapayanti ||14||
athnantara ds dau manda-pakvsu pact parivsita-kumbha-reiu
sambhtai samyak dhta-jalai, kdai ? pact takumbha suvara
tac-chrmad-aga mdu-cna-vsas
sammrjya kean apatoya-bindukn |
ktv ca pratyudgamanyam auka
patr hiraya-dyuti paryadhpayat ||15||
patr rmad aga mdu skma-vsas sammrjya, apagat toya-bindavo
yasmt tath-bhtn kean ktv ca pratyudgamanya vastra dhautavastra-yugma pta paryadhpayat, tat tasmd udgamanya yad dhautayor
vastrayor yugam ||15||
tatropaviasya suma-vedikvinyasta-pheguru-dhma-vsitai |
ja kacai kakatik-viodhitair
vidhya dmn kumudopy aveayet ||16||
kumuda kumuda-nm dsopi mrjita-vediky vinyasta-phe
upaviasya r-kasydau aguru-dhpa-vsitai pact kakatikviodhitai kacair jam ekatrkta vidhya dmn aveayet ||16||
yatra yatra sthale pur taila-mrdandau prerit dss tatra tatra sthale
prema-viklav mt suta suta payant dsn ktau tat-tat-karmai
tvarayant svaya ca kriy taila-mardana-rp vidadhe ||19||
sntnuliptdta-bhitbhy
rmad-bala-r-madhumagalbhym |
tath-vidhais tatra tadaiva labdhai
sama vayasyair virarja ka ||20||
tath r-kavat sntnuliptdta-bhitbhy r-baladevamadhumagalbhy tadaiva labdhai prptair gatair vayasyai ca sama
tatra r-ko virarja ||20||
toyrdra-kacuka-suveita-toya-prabhgra-pli-vimalsana-pakti-yuktm |
sasikta-ma-vara-dhpa-vidhpit tn
ved ninya kila bhojayitu tadmb ||21||
amb mt tad tn r-rma-kdn bhojana-ved ninya | ved
kd ? toyenrdrai kacukai varaka-vastrai suveita-toya-prabhgra-plibhi jaldhra-ptra-samhai saha vimalsana-paktibhir yuktm
| dau sasikt klit pacn mrjit ca s vara-dhpena vidhpit suvsit
ca tm ||21||
harir yasya blakasya yad yad annam ia vchita bhavati, tat tat tasmai
tasmai sva-ptrt muhur hasan prakipan dadau ||29||
athgat t dadhi-ptra-hastm
uvca paymba vinaiva dadhn |
mayopabhukta drutam eva sarva
tat pyasa dpaya bhri mahyam ||37||
hsya-kr sa tm ha day vinaiva may sarva bhuktam | bhri pyasa
mahya dpaya ||37||
rambhodarastha cchada-vara-lghav
sama-godhma-sucra-roik |
ghtbhiikt pariveits tay
tebhyonya-ptreu nidhya s dadau ||41||
tay rdhikay pariveit sama-godhma-crasya roik | kd ?
rambh kadal tad-udarasthasya cchadasya patrasyeva var ukl lghav
ca suma-godhma-cra-roik ity di vieaai komal svalpa-bhr
skm cnya-ptreu nidhya s rohi dadau ||41||
hdaya-dayita-mukha-vkaa-hs
tad-ati-madhura-mdu-knti-vik |
mumudur udita-pthu-bhva-vihast
ramaa-bhavanam adhi t puru-ast ||43||
ramaa-bhavanam adhi r-ka-bhavane puru-ast pracra-magals t
rdhdy mumudu | kdya ? hdaya-dayitasya kasya mukhavkaena h | tasya kasytimadhura-mdu-kntibhir vik, uditapthu-bhvena vihast vykul ||43||
prahita-cakita-netra-prnta-di-pral
milita-tad-atilvaymtsvda-pu |
prasarad-akhila-bhvollsam cchdayant
dayita-hdayam uccai rdhikpy jahra ||47||
prahitasya preritasya cakitasya netrasya prntena y dir darana saiva
pral tay militn tasya r-kasytilvaymtnm svdena pu |
tenaiva hetun prasarad-akhila-bhvnm ullsam cchdayant sat s
rdhpi dayita-hdayam jahra ||47||
rasl-pakvmra-drava-ikhari-ava-paya
karambhmik-vyajana-dadhi-kal-ppa-baakn |
ktmre netra-stanaja-payas klinna-sicaypy atpt
ta tpta muhur atha suta prayad iyam ||58||
iya yaod netrajena jalena stanajena krea ca klinna-sicay mreit dviruktir yay s mreita dvis-trir-uktam ity amara | atpt ka bhojayitu
tpti-rahit | tpta ta suta muhu rasldn prayat | rasl ikhari
rasl-vtti-bhedayor iti viva | pakvmra-drava ikhari ava | rasldi
traya ca arkar karpra jaitr maricdi dravy vtta-bhedena dnabhedena dadhi-kta kvpi madhu-arkardi-milanena rasl ukt | paya
arkardi yuta dugdha, karambho dadhi-aktava mik ua-dugdhe
el-lavaga-ghanasra-vimiritbhir
jambla-datta-vara-khdira-golikbhi |
tojjvalbhir adhivsya mud mukha te
savyena pram udara mamju karea ||61||
jambla-nmn dsena datta-vara-khdira-nirmita-golikbhi | el-lavagakarpra-vimiritbhir tojjvalbhir pcakatvdi-gua-yuktbhir mukham
adhivsya vmena karea pram udara mamju ||61||
ikhi-dala-vyajanai samavjayan |
avadalayya dala mdu-vik
prabhum athdayati sma vilsaka ||63||
smnykreoktv r-kasyha, paricrak viramita ta r-ka
mayra-puccha-vyajanai samavjayan vilsaka dala param avadalayya
vibhga ktv medu vik nirmya prabhum dayati sma ||63||
tvat sva-sev-kti-labdha-var
snehena ds pariphulla-gtr |
tair gandha-mlymbara-bhaais te
vibhaymsur adhvara svayam ||73||
tmaika-dya-gndharv pratibimba-karambitai |
dadhad vakasy aya hra gumphita sthla-mauktikai ||
75||
aya r-ka tmaika-dya gndharvy r-rdhy pratibimba
tena karambitair yuktai sthla-mauktikair gumphita hra vakasi dadhat ||
75||
ga vmodara-parisare tunda-bandhntara-stha
dake tadvan nihita-mural ratna-citr dadhna |
vmensau sarala-lagu pin pta-var
llmbhoja kamala-nayana kampayan dakiena ||76||
vmodara-parisare udarasya vma-bhge tunda-bandhntara-stha ga
dadhna | tadvad dake dakie ratna-citr mural tunda-bandhntara-
va-via-dala-yai-dharair vayasyai
saveita sada-hsa-vilsa-veai |
gantu vanya bhavand vanajekaoya
muan mano mgadm atha nirjagma ||77||
vay-di-dharai sad ka-hsa-vilsa-veais tuly hsa-vilsa-ve
ye tair vayasyai saveita vanajekaa ||77||
r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-varaje govinda-llmte
prtar bhojana-keli-varana-maya sarga caturtho gata ||
o||
|| r-govinda-llmta-sad-nanda-vidhyiny caturtha-sarga ||
||4||
o)0(o
(5)
pacama sarga
prvhne dhenu-mitrair vipinam anusta gohaloknuyta
ka rdhpti-lola tad-abhisti-kte prpta-tat-kuatram |20
rdh clokya ka kta-gha-gamanryayrkrcanyai
di ka-pravttyai prahita-nija-sakh-vartma-netr
smarmi ||1||
ka rdh ca smarmi | ka kda ? prvhne dhenu-mitrai saha
vipinam anusta vipine gata goha-lokair anuytam anusta rdhptilola, rdhy ptaye rdh-prpty-artha lolam | tasy rdhy abhistir
abhisras tat-kte tad-artha prpta tasy rdhy kua-tra yena tam |
rdh kdm ? kam lokya kta ghe gamana yay tm | ryay
jailayrka sryas tad-arcanrtha di prerit kasya pravttyai
vrtrtha prahita-nija-sakhn mrge netre yasys tm | vrt pravttir
vttnta ity amara ||1||
sa mandra-ghobhidha-ga-ghoai
saghoayan ghoam apsta-doai |
sammohayan hd vraja-sundar
sampoayan prema bahir jagma ||2||
sa ka mandro gambhro ghoo yasya tat-tad-abhidha mandraghobhidha ga tasya ghoai abdai | kidai ? apsto drkto doo
jagat samasta-doo yais tai karaai ghoam bhra-pall santoayan,
vraja-sundar ktsna mohayan prema ca sampoayan bahir jagma ||2||
ka gobhi sva-mitrair vipinam anusta goha-loknuyta r-rdh-sphrti-lola tadabhisti-kte prpta-tat-kua-tram | (Bhvanmta-sra-sagraha 3.2)
21
utpalik iti pha.
tarakrodhana-vyagra-gopa-ydo-ganvit |
ucchalad-gopaya pr dugdha-bhni kacchap ||7||
go-akc-cayansakta-gop-vaktra-saroruh |
sitrua-calad-vatsa-hasa-koka-kulkul ||8||
nirgacchad-dhaval pakti-nadr gopuccha-aibal |
gavlaya-sara-re payan sa mumude hari ||9||
(sandnatikam)
hari gavlaya eva sara sarara tasya re payan mumude | sarovaravieany ha | nirgacchantyo dhaval paktir upanadyo ybhyas t |
tarakn blavatsnm rodhane vyagr gopa eva ydo ga jalajantusamhs tair anvit yukt | ucchaladbhir gav payobhi pryante iti pr
pr ucchalanto gav payas pr samh yatra iti v dugdhabhnm laya reya eva kacchap, yatra dugdha-bh, kavar eva bhavanti, ata vara-smyd uktam | gav akt gomaya tasya
cayane grahae saktn gopn mukhny eva saroruhi yatra |
uklrua-vara-calad-vats eva hasa-cakravka-samh, yatra t gav
pucch eva aival yatra t |
yatra loka-trayenvayo bhavet tatra sandnitakam iti | yatra loka-dvayena
tatra yugmakam | yatra caturbhi lokais tatra kulakam iti bodhyam ||7-9||
vrajendra-niksita-go-vraja sa |
vrajd vikaran vraja-vsi-lokn
vanya vavrja sakhi-vrajena ||10||
sa vrajendu ka vrajendrea r-nandena niksita | go-samha
kda ? svordhva-mukha, svasmai sva-daranrtham rdhva mukhni
yasya tam | anuvrajan vraja-vsi-lokn vikaran sakhi-vrajena saha vrajd
vanya vavrja ||10||
tac-chr-pada-spara-bhara-pramodai
s phulla-romcita-sarva-gtr |
nananda kttni tni bhya
khurai katgni ca rohayant ||13||
dau gav gamanena gav kurai kttni chinnni tni katgni ca,
bhya punar api rohayant s vraja-bh | tasya r-kasya pada-sparabhara-pramodai phulla-romabhir acita-sarva-gtr nananda tadaiva
tkurodgama-darant ||13||
phullki-padmtijav-susambhram
prty-ambu-vyaidhita-sarvato-mukh |
vddhdi-blnta-janval-sarid
vrajcalt ka-samudram yayau ||14||
vddhdi-blnta janval bla-vddha-jana-rey eva sarin nad vrajarpa-parvatt ka-samudram yayau | nad sdharmyam hajann
ka-daranena phullni netry eva padmni yatra s atijav ativegavat
susambhram suhu samyak bhramo bhrntir yasy s ki v prti rka-premnanda saivmbu tasya vir iva sacras tay edhitni
vardhitni phullni sarvata sarve mukhny eva sarvato-mukhni jalni
yasy | atrpi ambhasonukaraa prty-ambu-vy premmbu-vy
edhita vddha sarvato-mukha jala yasy s ||14||
klinnmbarki-stana-jai paya-sravais
tath-vidhair yt-mukhgan-gaai |
amb kilimbnugay balmbay
sahgatmb suta-daranotsuk ||15||
aki-stana-jai paya-sravair aru-sravai ca klinnmbar | tath-vidhair
ytara upananddn patnyas tad-dy-agann gaai saha tath amb
kilimbe ambik ca kilimb ca dhtrike stanya-dyike tenuge yasys tay
balmbay rohiy saha suta-daranotsuk amb r-yaod gat ||15||
anyonysaga-sastabdha-di-hillolam ulbanam |
ka rasrava bheje rdh surataragi ||16||
rdhiva sura-taragi gag surate ragi v s anyonysagena parasparamilanena sastabdh di-rpa-hillolas tarago yasys tath-bhtam ulbanam
ca ujjvala ca yath syt tath rasrava ka bheje | anyonyeti pada rkasya v vieea ||16||
magal-ymal-bhadr-pl-candrval-mukh |
sva-sva-yth ytha-nth sarvatas ts tam anvayu ||17||
magaldys t ytha-nth sva-sva-ythai saha vartamn sarvata
caturdiku ta r-kam anvayur anug babhvu ||17||
proita pravsa-gata preyn yasy s iva dhana-jana-vndai saha pranthe r-ke nirgate sati asau vraja-vasatir jag st dvayo
sdharmyam hanyik-pake janeu loka-sabhnugates tath ravasya
abdasya ca hny | vasati-pake jann gamana-ravayor hny rhityena
spandanlpa-hn | nyik-pake arra-gata-spandanlpa-rahit | pake,
vraja-vasati-stha-jann spandanlpa-hn | llik dhli-dhsar | pake,
pan khura-rajobhir dhsar ||18||
ananta-akau sva-vana-prayepy
abhadra-bhter anivrayantau |
asrkulkv api daranotsukau
sa dusthitobht pitarau samkya ||20||
svasya vana-praye abhadra-janya-bhter hetor anant ak yayos tau
tath bahudh kathyamnv apy anivrayantau aru-kulv api svasya darane
utsukau pitarau samkya tu r-ka dusthito vyagra-cittobht ||20||
saurabhya-lubdh titoccalant
hr-vtyay bambhramitbhitopi |
netrli-paktir vraja-sundar
hare paptaiva mukhravinde ||21||
vraja-sundar netrli-pakti | hr lajj saiva vty vta-samhas tay
bambhramit puna punar atiayena bhramitpi tit uccalit vegavati harer
mukhravinde paptaiva ||21||
samkya rdh-vadanravinde
r-netra-ntyan-mada-khajarau |
sumagal sv manute sma ytr
tadya-sandarana-sat-phal sa ||22||
sa r-ka rdh-vadanravinde r-yukta-netra-rpa-ntyan-madakhajanau vkya sv ytr sumagal manute sma | manuy
padmopari khajana-daranena ytr sat-phal bhavatty ha tadyasydi ||
22||
vrajgann titki-ctakn
sican kakmta-vi-dhray |
nyavedayat knana-ynam tmanas
tbhi sva-dyaiva sa cnumodita ||38||
vrajgann tita-netra-ctakn sva-kakmta-dhray sican tmana
knana-gamanam tatraiva nyavedayat | tbhir api sva-dy eva sa rka cnumoditobht ||38||
ts mano-dna-kuraga-saghn
vilokya loln ruci-pallavn svn |
ka-dhtu sakocane.
ktvana kya-mano-vacobhi
sasikta-deha stana-dk-payobhi |
sa cumbitligita kulbhy
muhur muhur da-mukha pitbhym ||50||
udyad-viyogoa-ravi-pratpitai
siktair nija-prekaa-vci-karai |
kaka-dhrnala-nlik-cayair
nipta-lvaya-sara-priy-gaai ||51||
vraja-tygraya-ynotpannbhy nanda-nandana |
vaimanasyonmanasybhy vygrosau prviad vanam ||
52||
(sandnatikam)
sa r-nanda-nandana r-ka kulbhy pitbhy kydibhi
ktvana ktam avana rakaa yasya sa | punas tbhy stana-dkpayobhi sasikta-deha ligita cumbita ca da-mukha eva-bhto
bhtv udyad-viyoge eva ua-ravir grma-klna-sryas tena prakarea
tpitai nijasya r-kasya prekaa-rpa-vcis taragas tasya karair
ambu-kabhi siktai priy-gaai kakasya dhr, saiva nala-nlik
nalasya sa-cchidra-ta-vieasya pralik ts cayai samhai karaair
nipto lvaya-rpo raso yasya tath-bhta san, vraja-tyga-janyavaimanasya tath araye yna gamana taj-janyam unmanasya, tbhy
vyagra san vana prviat ||50-52||
vanenntarite sati tem indriy kaena samantt suvilnat cerhityam abht ||53||
hare cill-cill-gilita-mati-mlac-chapharik
mukhmbhojn mlnc calita-cala-di-bhramarik |
viyogodyat-pakvali-patita-has na vibabhus
tad-bhr-nadyo vana-uci-hte jvana-dhane ||55||
tad vana-rpa-ucin nidghena jvana-dhane jvanasya dhana sarvasva
r-ka, ki v jvana-rpa r-ka sa eva dhana, tat jvana-dhanam
eva, nad-pake jvana-dhana jala-rpa-dhana tasmin hte sati bhr-rp
nadyo na vibabhu, bh dptau dhtu | kdya satya ? hare cill bhrr
eva cill cilkhya-paki-viea-str | tay gilit matir viveka-l buddhis tadrpa-mlac-chapharik matsya-vieo ys t | mlnt mukha-rpmbhojt
calit gat cala-di-rp bhramarik bhramaryo ys t | ka-viyogarpodyat-pakvaliu patita-has prs ta eva has ys t ||55||
asynurpa-rpakam uddhava-sandee draavyam
akrrkhye htavati hahj jvana m nidghe
vindantn muhur aviralkram antar-vidram |
sadya uyan-mukha-vanaruh vallav-drghik
sm -mdam anust pra-krm vasanti || [u.sa. 98]
abhysatotha vraja-vsinas te
vimohitau tau vraja-pau ghtv |
knugmi-sva-mano-vihnair
dehai para geham ayur nirh ||56||
nirh ce-rahit api te vraja-vsina | vimohitau tau yaod-nandau
ghtv knugmi-sva-mano-vihnair api dehai saha abhysata para
kevala dehbhysa geham ayur ||56||
he rye ! tv nammi | kalyya te snu nyatm | asy chypi rkasya netra-gat nbht ||61||
vo yumbhir ajalir namaskra eva krya, tatra sarvath naiva gantavyam iti
bhva ||70||
mall-ragaa-karikra-bakulmogh-lat-saptal
jt-campaka-nga-keara-lavagbjdi-pupoccayam |
r-vnd-prahita vand ali-kulspa darojjmbhita
svevary purato nyadhd vana-sakh r-narmad mlin
||75||
kga-kmlaya-vaijayantik
tair vaijayant viracayya s vyadht |
rdh sva-naipuya-gudi-scik
karpra-kguru-sattva-bhvitm ||76||
s rdh tai pupair vaijayant paca-vara-may ml viracayya
karprdi-sattvair vsit vyadht | kd ? r-kga-rpa-kmamandirasya vaijayantik jaya-patkm | r-rdhy sva-naipuya-gude
tdk gua-janaka-puyasya scikm ||76||
elendu-jt-phala-khdirnvit
sva-pi-ht-saurabha-rga-bhvit |
kki-cittnana-candra-rajik
s ngavall-dala-vik vyadht ||77||
s rdh ngavall-dalasya tmblasya vik vyadht | kd ? el indu
karpra jt-phala khdira svrthen khadira etair anvit yukt sva-per
hdayasya ca saurabha-rgbhy bhvit r-kki-cittayo nanacandrasya sat rajik ||77||
(6)
aha sarga
praviotha vana pact payan valita-kandharam |
ujjijmbhe harir vkya nivttn vraja-vsina ||1||
athnantara harir vakra-kandhara yath syt pact bhga payan nivttn
vraja-rja-mukhn vraja-vsino vkya vana pravia san ujjijmbhe
harotphullobht ||1||
r-ka-sac-citra-pae vimocite
vrajki-bandhd vana-citra-kri |
prdurbabhvur nayanotsavni
tad-vihra-citri ubhny anekadh ||3||
vana-rpa-citra-kri kartr vrajki-bandht r-ka eva sac-citra-paas
tasmin vimocite sati ubhni magalni nayanotsavni nayannm utsavo
yebhyas tni citri anekadh aneka-vidhni tat tasya r-kasya vihrarpa-citri prdurbabhvu | vrajki-bandht mukta ity anena te
gauravea td ll na bhavati ||3||
santya vttai raair dadai-raai | dor-dabhy hasta-rpadabhy sagarair yuddhai kiptair anekstrai kaughai daabhramaa-kaualai | lsyair ntyair hsyair dsyais tecyuta toaymsu |
kostr daa-brva-vargvasara-vriu ity amara ||7-8||
tata sva-viccheda-davgni-mrcchit
samkya t cetayitu priyavm |
kmbuda svgamana ca asitu
vavara va-ninadmtny asau ||12||
asau kmbuda sva-viraha-mrcchit priyav vkya t cetayitu
svgamana ca asitu va-nindmtni vavara ||12||
va-nindmta-vi-sikt
kga-sagnila-vjattha |
r-vndayly ca sucetitoccair
vndav s sahasonmimla ||13||
vi-sikt vyu-vjat sucetit ca s vndav s unmimla ||13||
sattva-dharma-viparysair veu-ndmtotthitai |
sva-sttvika-vikrai ca tadbhd vykulav ||14||
veu-ndmtotthitai sattvn prin dharma-viparysai jagamn
sthvara-dharmai sthvar jagama-dharmai sva-sttvika-vikrai
cav vykul vyptbht ||14||
kjad-bhga-vihaga-pacama-kallpollasant hare
cyotat-paktrima-sat-phalotkara-rasollsav sbhavat |
samphullan-nalin-vilsi-vihasad-vall-matall-na
lsycrya-marud-gatimudit sarvendriyhldin ||17||
sav hare sarvendriyhldin abhavat | kd ? kjad-bhramara-paki
pacama svara uccai svaras tasya kal vaidagdhya yatra tenlpena
ullasant ullsa-yukt anena karendriya-sukhad | cyotat karat
paktrim supakvn phalnm mrdnm utkara-rasollso yasy anena
rasanendriya-sukhad samphullan-naliny vikasita-pakaje vilasitu la
yasya tath-bhta csau vihasad-vall vikasat-pupa-yukt lat, saiva matall
ali-gyaka-cumbita-kusumsya
pallava-paa-vta-vivta-suhsyam |
dadhat rahasi vidadhat lsya
vyavuta vall-tatir api dsyam ||19||
vall-tatir api ity atrpi abdenbhysa-gata-hari-mna dsya vyavuta |
ki kurvat ? ali-gyakai cumbita kusuma-rpa-mukha dadhat | kda ?
tat pallava-rpa-paena vtam vta vivta vikasita suhsya yatra |
rahasi lsya vidadhat d ce eva vall-rpa-nyikn dsyam
etda-vall-daranena ka-sukhotpatte ||19||
sva-ramaa-sahitn veu-ndhtn
ta-kavala-mukhn cacallokanni |
harir atha harin vkya rdh-kakai
smti-patham adhirhair vivyathe viddha-marm ||20||
sva-ramaa-sahitn harin cacallokanni vkya smti-patham
adhirhair rdh-kakai viddha-marm harir vivyathe ||20||
premntyat phulla-mayr-tati-yukta
klokn matta-mayra-vraja rt |
snigdhe rdh-kea-kalpe rati-mukte
yat sat-pichair u murre smtir st ||21||
klokt mayrbhi mayra-vraja rt sampe prem antyat | yad yasya
mayra-vrajasya sat-pichair rater mukte skhalite snigdhe rdhy keakalpe tad-viaye murrer u smtir st ||21||
mada-kala-kalavik-matta-kdambikn
sarasi ca kala-ndai srasn priyy |
valaya-kaaka-kc-npurodyat-svanormbhrama-culukita-cittobhygat t sa mene ||22||
vndvana-sthira-carn svloka-prema-vihvaln |
premn ha-man ka prekya tn mumude bham
||27||
vndvanya-sthvara-jagamn svasya r-kasylokena prema-vihvaln
tn vkya r-ka premnka-man san bha mumude ||27||
sva-kalpitair loka-caya-prasiddhair
harir vihrair vana-obhay ca |
aka rdh-virahtitapta
sa t pradhvan na mano niroddhum ||30||
sa hari sva-kalpitair loka-samheu ca prasiddhair vihrair vana-obhay ca
rdh-virahtitapta t rdh pradhvan mana niroddhu na aka ||30||
tn vkya ka kpayrdra-cittas
tais tair vihrai ca mitho niyuddhai |
rntn kudhrtn atha bhojanecchn
iyea sambhojayitu vayasyn ||31||
tais tai prvoktair vihrair mitha paraspara niyuddhair bhu-yuddhai ca
rntn kudhrtn | bhojanecchn vayasyn vkya tn sambhojayitum
iyea icchcakra ||31||
rdh-saga-drumrohotkahitlambanrthin |
t parlamban mene citta-vtti-lat hare ||35||
hare citta-vtti-rp lat rdhay saha saga-rpa-vkrohaotkahit
kd lambanrthin parlambana t dhanih mene ||35||
kusumita-taru-vall-vthi-kujair lasant
sthala-jala-vihagli-vyha-kolhalai ca |
sa kusuma-saras t vkya rdhgamotkas
tad-abhisti-vicra svnugair cacra ||45||
sa t kusuma-saras rdhy gamanrtham utkah yasya sa | tadabhistau tasy gamane vicram cacra | kd ? kusumita-vkalatn vthibhi kuja latdi-pihita sthna tai | sthala-cara-jala-carapaki bhramar ca yo vyha eka-jtya-paki-samhas te
kolhalai ca lasantm ||45||
rdh-karmoda-samddha-saurabha
tac-chilpa-naipuya-bhara tathdbhutam |
tm udgirant bhramarli-kari
sraja vilokybhavad unman hari ||53||
rdh-karayor modd dra-gmi-saugandhya tad-rpa-samddhy
sampatty saurabham udgirant tath tat tasy rdhy adbhutam ilpanaipuya-bharam udgirant tm sraja vilokya harir unman sandigdhacittobht | ml v preaena r-rdh gamanbhvt ||53||
priyvalokanotkaha kla-dertha-tattvavit |
ninur druta rdh babhe tulas harim ||62||
kla-dertha-tattvavit rdhm ninus druta tulas priyvalokanotkaha
harim babhe ||62||
sakh-sthaly-upaalye t tvat-sagotkalikkulm |
sarakya padmay tra tvm anveum ihgat ||78||
sakh-sthal govardhana-nikae sakhsvar ity khy tasy upaalye sampavarti-sthala-viea | t padmay saha sarakya aha tvm anveum
ihgatsmti ea ||78||
(7)
saptama sarga
kiyad-dra tato gatv nivtyodvartman hari |
rdh-kua samyta priy-sangotsuka priyam ||1||
hari kiyad-dra gatv tato nivtya priy-sangotsuka san udvartman
aprasiddha-mrgea priyam rdh-kua samyta ||1||
prati-maapa-prva-stha-taru-khvalambanai |
yuta nn-pupa-vsa-citrair dol-catuayai ||4||
prati-maapn prveu tpin dvi-dvitay tpin tar kh
evvalambana bandhana-sthna ye tai | nn-pupair vsobhir vastrai
ca citrair mano-harair doln catuayai caturbhir yutam
avayarvayavinirobhedt | atra caturbhir ity arthe catuayair ity uktam | atra
svrthe taya-pratyayo v ||4||
gala-hd-udara-nbhi-roi-jnru-daghnai
a-udadhi-vasu-konair maalgai ca kaicit |
iiram anu samuai grma-kle sutair
vividha-mai-nibaddhair diku sopna-yuktai ||7||
mai-ruci-jala-vci-bhrnti-tbhibht
patita-vihaga-vndcchlablntarlai |
parijana-yuta-rdh-kayor narma-goh
pramada-kd-upavenalpa-ved-suobhai ||8||
nicita-pthu-taln kuimai citravarai
kusumita-bahu-vall-lia-kh-bhujnm |
ghana-dala-phala-pupa-rei-bhrnatn
vitatibhir abhita saveita pdapnm ||9||
(sandnitakam)
puna kda kua ? tad ha tribhi | abhita sarva-diku pdapn
vk vitatibhi saveitam | kdn ? citra-varai kuimair
baddha-sthalair nicita vypta pthu vistra tala tala-deo yem |
kdai kuimai ? ucce manuy galdayo dadhna arima
ye tai | gala-parimitai hd-udara-parimitai nbhi-parimitai roiparimitai jnu-parimitai ru-parimitair iti bhinnai |
puna ki-bhtai ? kty-ae a-koai | udadhaya prva-dakiapacimottara-bhedena catvras tatra sakhyaka-koai catukoai |
vasavoau tat-sakhyaka-koai | kaicin maalgair maalkrai |
tad-bahi paktrim-pakva-phala-pupotkarkarai |
parita kadal-aair maita tala-cchadai ||11|| 24
tad-bahi pakvpakva-phaln pup cotkar samhs tem karair
utpdakai | tal chad patri ye tai | kadaln aai parita
sarvato diku maitam ||11||
tad-bahir bhyopavanlia-pupav-vtam |
sva-madhya-salildvyat-sa-setu-ratna-mandiram ||12||
tad-bahir bhyopavanai saha libhir lagnbhi pupavbhir vtam |
svasya tasya kuasya madhya-varti-salile divyat atikntimat sa setun saha
ratna-mandira yatra tat ||12||
nn-pupa-phaloccyi-vana-dev-ganvitai |
sevopacra-sasakta-kuja-ds-atvtai ||13||
pupav-phalrma-madhya-sthair vndaycitai |
24
tu-rjdi-sarvartu-gua-sevita-knanam |
vnd-sama-gandhmbha-sasiktdhvgalayam ||
15||
tu-rjo vasantas tad-di a-tu-gaai sevita knana yat tat vndaydau
sam pact gandha-jalena sasiktmrggalay yatra tat ||15||
tay toraakolloca-patklamba-gucchakai |
paupai citrita-kujdhva-dol-catvara-maapam ||16||
tay vnday paupai pupa-ktai toraakolloca25 candrtapa ca patk
clamba ca gucchaka ca | etai citritni manoja-ktni kuja-mrga-dolcatvara-maapni yatra tat ||16||
nava-kamala-dall-pallavvnta-nnkusuma-racita-ayyocchra-candropadhnai |
sa-madhu-caaka-tmblmbu-ptrdi-yuktai
suvalita-tala-llgra-kuja-prapacam ||17||
nava-kamala-dall ca nava-pallav ca avntni vnda-rahitni nn-pupi
ca tai ayy-talpam ucchra mastakdhna-candrkram upadhna ca
tai | kdai ? sa-madhu-caakea madhu-sahita-pna-ptrea tath
tmbla-jala-ptrdibhi ca yuktai suvalita tala tala-deo ye te
llgra-rpa-kujn prapaca vistro yatra tat ||17||
kahlra-raktotpala-puarka
pakeruhendvara-kairavm |
karan-marandai ca patat-pargai
suvsitmbha-prasara samantt ||18||
kahlra ca raktotpala kokanada ca puarka vetapadma ca pakeruha
padma ca indvara nlotpala ca kairava kumuda ca, ete jala25
ulloca ca yath rdh-ka-gaoddea-dpikym-- scvpa-sadk citra-pupa-vinysanirmita | khaitai ketak-patrai paravn malli-lambibhi ||(161)
hasa-srasa-dtyha-madgu-kokdi-patrim |
vara-lakmadn kallpai ruti-priyam ||19||
hasdi-paki kallpai madhurlpai ruti-priyam | hasasya yoid
vara srasasya tu lakma ity amara ||19||
r-uknm anyonya-pthag-saga-ragim |
ka-ll-rasollsi-kvylpa-manoharam ||20||
anyonya-pthag-sagena raga utsave ye te r-uknm ka-llrasasya ulls vidyate yatra tena kvylpena manoharam ||20||
jalada-bhrnti-kt-ka-kntija-praayonmadai |
nadan-ntyac-chikhi-vrtair vyptrma-tajiram ||21||
megha-bhrnti-kt ka-knti-janya-praayonmdai nadadbhir ntyadbhir
mayura-samhair vypt rms taa-varti ajiram agana ca yasya tat ||21||
hrta-prvata-ctakdikapraha-nn-vidha-citra-pakim |
kekananda-viphulla-varma
karmta-dhvna-manoja-knanam ||22||
hrta-prvata-ctakdayo ye te praka26-nn-paki kadarannandena viphulla varma-arra ye te karasya amta-tulyadhvanin manoja knana yatra tat ||22||
rkerbuda-nirmachya-rdhesyendu-pyibhi |
cakorair nyak-kta-tyakta-candrair vta-nabhas-talam ||23||
rkea pra-candras tasyrbudena nirmachanrha rdhesya rkasya rdh-kayor v syendu ptu la ye tai | puna
kdai ? nyakktas tirasktas tyakta ca candro yais tai cakorair vtam
cchna nabhas-tala nabho yatra tat tala svarpa-talayor iti viva | etena
tatrastha-cakorm aprktatva scitam | yad v, cakora-tulyai gopn
nayanair iti ||23||
vipakva-jlakpakva-phalai kusuma-pallavaih |
mukulair majarbhi ca namrair vall-drumair vtam ||24||
26
aneka-padmkara-madhya-sasthita
harer vilsnvita-tra-nrakam |
nnbja-knty-ucchalita nirantara
guair jita-kra-samudram adbhutam ||25||
puna kda ? guair jita kra-samudro yena tad adbhuta krasamudrd api | katha ? tatrhaanekn padmnm kara utpatter
nivsasya ca sthna madhya-rpa sasthitir maryd, artht madhya
yasya tat | yad v, aneka-padmnm kara-madhya-sasthita madhyasthna yasya tat | sa tu ekasy eva padmy lakmy kara-madhyasasthitam iva harer vilsair anvita tra nra ca yasya tat | sa tu harer
vilsnvita-nra eva | ida nnbjn ukla-raktdi-bahuvidha-padmn
kntibhir nirantara sarvadaivocchalitam | sa tu ekasyaivbjasya candrasya
knty primym evocchalita syt ||25||
sva-sadk-tra-nrea ka-pdbja-janman |
nija-prvopavienria-kuena sagatam ||26||
(aviaty kulakam)
puna kda ? svasya sadk samna tra nra ca yasya tena kapdbja-janman nija-prve prvgneya-dior madhye upaviena sthitena
aria-kuena sagatam | ka-pdbja-janman ity anena kathita yat
ka-kuasya prakaa-kraa tat-tat-sagi-rdh-kuasya prakaakraa ca | r-varha-purdau likhita, tad-anusrea r-vivanthacakravarti-hakkurea daama-skandha-ky (10.36.15) ariavadhnantara vistrya viaty lokai likhitam asti ||26||
tat-tat-kh-prnta-vicchinna-
smrmodynveannvit ca |
tat-tat-smbhyantarotpanna-vkare-yugmcchanna-vartmli-yukt ||28||
(yugmakam)
puna kd ? tat tat ts prehln te te kujn v y y
kh dia ts prnte vicchinnsu bhinnsu smsu ye rm upavanni
udynni rja sdhraa-vanni rja ity upalakaa vandhyaka-param,
atra r-ka gopjano v vanni venni ilpa-l em aena
bhogennvit yukt | rma syd upavana ktrima vanam eva yad iti,
udyna rja sdhraa vanam iti, veana ilpi-l iti cmara | puna
kd ? tat tat ts ts smnm abhyantarair madhyam utpannair
vka-re yugmair cchannay vartmly mrga-rey yukt ||28||
sahasra-patrmbuja-sannibha sphuratsuvara-sat-kuima-maju-karikam |
llnuklyocita-santatollasadvistrat-lghavam unnata-prabham ||32||
puna kda ? sahasra patri yasya tda-padmavat sannibh kro
yasya tat | sphurat prakamna suvara-sambandhi-sat-kuimam eva
majur manohar karik yasya tat | lly nuklyasya ucite santatam
ullasant vistrat ca lghavam laghut sakoca ca ete yasya tat unnat
utk prabh kntir yasya tat ||32||
(kulakam)
puna ki-bhta ? nikuja-rjayo nikujeu sarvs sakhn nikujeu
prabhor vilsinr vayasybhi sakhbhi sahitayo r-rdh-kayo paa-
mikya-keara-re-veita-svara-karikam |
bahir bahi kramd rdhva-mna-sakhy-pramakai ||
35||
ekaika-vara-sad-ratna-kadambencitai pthak |
racita bahubhi cru-sama-patrli-maalai ||36||
pacendriyhlda-karai aitynyabja-guair yutam |
tad-bahi kramaa svarair vaidryair indranlakai ||37||
sphaikai padmargai ca citair maapa-pacakai |
obhita maalevantar nn-ratna-vinirmitau ||38||
kevalair mithunbhva-sagatair mga-pakibhi |
devair nbhir yuta cnyai citritai rasa-dpanai ||39||
paca-vara-bhri-citra-patra-pupa-visphuratkeardi-akhi-khiklisad-vitnakam |
antarasya bhti jnu-daghna-ratna-kuimgramadhya-karik-sahasra-patra-srasam ||40||
(abhi kulakam)
eva r-lalit-kuja varayitv padmbh-kuja-dalair virjitam iti | yad
ukta tat-spartham aa-diku tasy aaa-sakh kujraya-rpi kujarpi v aa-dalni vyu-nairty-agni-ivdi-dikuttara-diy api | prcyavc-pratciu dikv eva dvividha-kramt varayiyama sann dau vyukoa-dalasya varanair navabhi lokai, tata r-lalit-kuja viinai |
yasya r-lalit-kujasya vyavy dii dala bhtti navama-lokennvaya
(43) | kda tad dalam ? aa-dalni padma-pupa-dalkrair
upakujakair vtam ity uktni kuja-rpi yasya tad aa-dala kujam
evmbujam ivmbujam arthd ambuja-nmaka kuja tac ca tac ca tad aadala-kujmbuja tat yasmin tath-bhtam | ki v, aabhir dalair iva kujair
ambujam ivmbujam | ki v, mukha-candro virjate itivad asamastatay
sthita tad eva dalam ity artha |
puna kim-bhta ? tad-dala tad-antar api padmkram iti varayati abhi
| asya dalasya antar madhya sahasra-patra srasam iva bhtti ahalokennvaya (40) | katham ? tad hajnu-daghna-ratna-kuimgramadhya-karika, jnu-daghn jnu-parimit y ratna-kuim s yatra tanmadhye tath-bhta, tasy kuimy v | yad gra tad eva madhye
karik yasya tat | kariky svata eva madhya-sthatvepi madhyeti madhyasthna-nirpaam | eko ghaa itivan na punaruktis tad-abhivyaktir eva |
padmatva spaayati srdha pacabhi | mikya-keara-rebhir veit
svara-karik proktrth jnu-daghna-ratna-kuimgra-rpa-madhya-
karik yasya tat | eva padyrdhena sa keara-karikatva savyajya srdhapadyena ukta sahasra-patratva vyajayati, samnn tulyn patrln
maalair valaykrai cru yath tath racitam |
kdai ? bahir bahi keara-rebhyo bhye bhye bhye kramt
prathamt dvityt ttyt eva kramea vardhamna-sakhy-pramakai |
vardhamnai sakhy ekaiva sakhy aeti prama ye tai | ki v,
vardhamn aa oaad dvtriad iti dviti-gua-rp sakhyaiva prama
ye tai |
puna kdai ? ekaika-varai sad-ratnai pthak ktv citai ktai |
puna ki-bhta ? pacendriy tvag-rasan-ns-dk-karnm hldakarai | aitydyai aitya eva madhu-sambandhi-mdhurya ca saundarya
ca bhramardi-sambandhi-sausvarya ca etai | puna kda ? tad-bahis
tebhyo bahi kramea svardibhi pacabh ratnai citai ktair maitam |
prathama-maala-dala-bahi svara-maapa-pacakair dvityo maaladala-bahir vaidrya-maapa-pacakai, eva kramea iti jeyam | puna
maaleu maala-bhittiv antar madhye nn-ratna-vinirmitai citritai
citrair ivacavitai | ki v, nn-ratna-vinirmitai pta-raktdi-varakai citritair
likhitai ca kevalair ekntair mithunbhva-sagatair mithun-bhtai, ata eva
rasa-dpanai rasa-prakakair mgai pakibhi ca devair nbhir manuyai
ca anyair iti gandharvpsara-kinnardy-upadevai ca yutam |
puna, paca-varni ukla-ka-rakta-harit-ptni bhri citri manohari
yni pupi patri ca tair visphurant keardn ngakeardn
khin vk khi-kli kh-reir eva sad-vitnaka sac-candrtapo
yatra ||34-40||
mla-pupitoka-vall-maala-sacayai |
sitrua-harit-pta-yma-pupai prakalpitai ||41||
padma-pupa-dalkrair upakujakair vtam |
prava-tdoka-taru-kuja-varakam ||42||
vasanta-sukhada yasya bhga-kokila-nditam |
vyavy dii bhty aa-dala-kujmbuja dalam ||43||
(sandnitakam)
puna kim-bhta ? tad hapadma-pupa-dalkrair upakujakair
upakujnm aabhir vtam | atra srthakai kdai ? sitrua-harit-ptaymni pupi ye tair mla mlam abhivypya pupitair valln
maala-sacayair updna-hetubhi prakalpitai ktai | puna kdai ?
prav praast ucca vistrs tda mla sitdi-paca-vara-pupayukt aoka-taru-kuj eva varak karik ye tai | bja-koo varaka
ity amara | | puna vasanto vasantartu sukhado yasya tat | puna, tugakokilair dhvanitm iti ||41-43||
nn-mai-citneka-citra-bhitti-catuayam |
anta-sa-ka-gopn prva-rgdi-ceitai ||45||
rsa-kuja-vilsai ca lalit-citritair yutam |
ptanria-sahrdy-anta-tac-caritair bahi ||46||
puna kim-bhta ? tad hapadyrdhena | nn-maibhi citni ktni
anekni citri yatra tda nn-maibhi cita ca tat anekni citri yatra
racanni yatra tac ceti | tda v bhitti-catuaya yasya tat |
puna srdhaikena, antar mandira-bhittir madhye r-lalitay citritai kena
saha gopn prva-rgdi-ceitais tath rsa-kujdi-vilsai ca yutam |
ptan-vadham rabhyrisurasya sahro anto ye tais tasya kasya
caritair bahir yutam ||45-46||
ratnli-dyuti-kijalka sad-garbhgra-karikam |
bahir-abja-dalkrair vta oaa-kohakai ||47||
punar ardhena ratnni dyutir eva kijalk kear yatra tat | sad uttamo garbho
yasya tdam agra gham eva karik yasya tat | punar dvbhy bahirabja-dalkrai oaa-kohakair vtam ||47||
tat-tad-yugntarlastha-dvy-aopakohakair api |
rdhve tdk-sannivea-sphurad-aliknvitam ||48||
tat-tat-koha-yugasyntarla-sthair madhya-sthair dvy-aabhi oaabhir
upakohakair vtam | puna ki-bhta ? tad hrdhena | rdhvepi tdk
uktrdha kohopakohdivat sphurantbhir alikbhir anvitam ||48||
antar-anta-kramd-ucca-nirbhitti-stambha-paktiu |
sphiku suvinyasta-pravla-valabh-kule ||49||
puna ki-bhta ? tad hasottaraika-pada-dvbhym | antar antar madhye
kramd uccsu nirbhittiu bhitti-rahitsu sphiku sphaika-nirmitsu
stambha-paktiu suvinyasteu yukte dhrite pravla-nirmitair valabh-kule ||
49||
tac-chkh-mla-sanaddhai paa-rajju-catuayai |
dhair baddha-catukoa nbhi-mtrocca-sasthiti ||57||
tayor bakulayo khayor mlayo sanaddhair dhair baddhai paanirmita-rajju-catuayair baddh catvra ko yasya tat |
madanndolanbhidham hindolmbujam bhtty aama-lokennvaya
(64) | kda ? nbhi-mtrocca-bandhannantara pthvta pthak nye
vartamn sasthiti sasthna yasya tat ||57||
padmarga-pabhi pravlaja-padakai |
ghaita hasta-mtrocca-pa-veana-kearam ||58||
padmarga-mai-nirmitbhir aa-pabhi pravla-mai-nirmitai
padakair aabhi padmai ca ghaitam | hasta-mtrocc paveana-keara-pry ratnair nirmita-vie yasmin tat | kijalka
kearostriym ity amara ||58||
dvy-aa-patrmbujkra-ratnli-citra-karikam |
dvi-dvi-pdnvitmbhoja-dalbha-dalair vtam ||59||
dvy-aa oaa patri yasya tad-ambujasya kra-ratnvalbhi citr ca
karik yasya tat | dvi-dvi-pdair anvitni yni ambhoja-dalkri aa-dalni
tair vtam ||59||
ratna-pa-kearntar-dvraka-susayutam |
dakie dala-prva-sthroha-dvra-dvaynvitam ||60||
ratna-pa-kearntar iti hasta-mtrocca-pa-veana-kearam ity
uktn ratna-pa-kearm antar madhye dvrakena-daln
sammukhe bahir aabhir dvrai sayutam | dakie dakia-bhge dalasya
prvayo sthitenroha-dvra-dvaynvitam ||60||
laghu-stambha-dvaysakta-pai-phvalambakam |
paa-tl-lasan-madhya prva-phopadhnakam ||61||
laghu-stambha-dvaysakt pay eva r-rdh-kayo pha-deasthlamba-patra tat | paa-tly lasan-madhya ye tni prvaphopadhnni yatra tat ||61||
svrha-rdhcyutayo sarvbhimukhatkaram |
hindolmbujam bhti madanndolanbhidham ||64||
(aabhi kulakam)
puna kda tat hindolmbujam ? svasmis tatra hindolmbuje rhayo
rdh-kayo sarvbhimukhatkaram ||64||
phulla-mallbhir lia-namra-kh-bhuja-vrajai |
chdita phulla-punngai candraknti-citntaram ||66||
padma-patrkra-kujair veita svara-karikam |
udcy mai-kijalka bhti kuja sitmbujam ||67||
(yugmakam)
uttardi-khy sitmbuja sita uklam ambujkratvt tad bhti, artht
sitmbujam iti nma jeyam | kda ? phulla-mallbhir lio namra
kh-rpa-bhuja-samho ye tai phullai punngair ngakearai
chditam | candraknti-maibhi cita khacitam antara madhya yasya tat |
padma-patrkra-kujair veitam ity anena rati-kujn padmapatrkratvena madhya-stha-kujasya padmkratva jeyam | svara-nirmit
karik yasya tat | ratna-nirmit kijalk yasya tat ||66-67||
namra-kh-bhujlia-phulla-hema-lat-cayai |
tamlai kalpita jiu-nla-ratnval-citam ||68||
nla-padma-dalkrair upakujakair vtam |
suvara-karika prcy bhti kujsitmbujam ||69||
(yugmakam)
prcy kujam idam asita ka-varmbujkra ca kujsitmbuja, artht
tan-nmaka bhti | kda ? namrai kh-rpa-bhujair lia-phullahema-lat-cayo yais tais tamlai kalpita ktam | atra puruakttrliganasya rasa-pui-kttvt kh-kartka-latliganasysambhvakhn bhujeti puruga-viea rpaka ktvligana-karttva varitam |
yath r-bhgavatepcchatem lat bhn apy li vanaspate
[bh.pu. 10.30.13] iti | jiur indras tasya nla-ratnvalbhi citam | jiur
lekha rabha akra ity amara | punar nla-varai padma-dalkrair
upakujakair vtam | suvara-nirmit karik yasya tat ||68-69||
avcy padma-rgdi-citntar-bhya-maalam |
lavagai chdita phullair bhti kujrumbujam ||70||
avcy dakia-diym arumbuja-kuja bhti padma-rgdi-maibhi
citam antar madhya bhya-maala ca yasya tat | puna phullair lavagai
chditam ||70||
madana-sukhada-nm locannanda-dhm
vilasati sa vikhnandada kuja-rja ||78||
(abhi kulakam)
taa-sthopi prema-rasa-svarpasya r-rdh-ktdasya tae sthita san sad
prema-rasa-paripritopi | puna r-rdhay saha harer viharaa-rpa-rasavanyay rasa-samhena plvita tm svarpa yasya sa ||78||
harid-vall-vka-citro harit-paky-ali-sayuta |
harinmai-citbhyantar-bhya-kuima-catvara ||98||
vyavy sarva-harito rdh-kka-keli-bh |
sudev-sukhadbhikhyo harit-kujo virjate ||99||
(yugmakam)
vyavy sudev-sukhadbhikhyo harit-kujo virjate | ea spartha ||
98-99||
yuktam | tdk yath lalitdn taa-sthit kuj ida jalepi oaadalmbhojavat sanniveam kro yasya tat | puna kda ? dhanapati-dii
sadmatas tasyottara-diy sadma gamanrth setu-bandhennuaktair
yutam ||100-101||
khelac-cakra-yugoro-ja phea-mukt-srag-ujjvalam |
rasormy-ucchalita mene priyapriy-vaka-sama sara ||
104||
utprek tatra-stha-vastuni r-rdhikgopamm evhapriyy rdhy
vaka-sama vaka-sthala-tulya saro rdh-kua mene | samatm ha
khelac-cakra-yugam eva urojau stanau yatra | pheam eva mukt-srak tay
ujjvalam | rasormi ucchalita ca | kua-pake rasa-jala rasa-prema ca ||
104||
bhramaraka-parivta prollasat-khajankam |
pramudita-harioccair hasak-rva-ramy
priyatama-saras s preyasva vyaloki ||105||
pramudita hari s priyatam y iya priyatam ki v atiayena priy
priyatam s csau saras ceti priyatama-saras preyasva rdheva vyaloki |
ubhayo smyam hamadhura-rasasya grasya saras-pake madhurajalasya tarago yatra s pakajavad syam | pake pakajam evsya tat
bibhrat bhramarakair alakai parivta vtam | pake bhramar eva
bhramaraks tai parivta yuktam | prollasat-khajanv ivki netre
yasy, khajana eva aki netra yasy s | hasakau pda-kaakau, pake
hasaks tem rvea abdena ramy | abdrtha-leea vykhyeya rkasya tu preyas-rpea yathrtha-jnam ity aya ||105||
sva-prehria-kuormi-cacad-bhpaghit |
sva-kokanada-pibhy kipta-tac-cala-tat-kar ||106||
sva-prehasyria-kuasya ka-kuasya rmi-rpa-cacala-bhubhir
upaghit ligit svasya rdh-kuasya tasya kokanada-rpa-pibhy
kiptau tat tasyria-kuasya calau cacalau tat-karau kokanada-rpa-karau
yay s | raktotpala kokanada ity amara | kasya karau vmya-vat
yath rdh sva-karbhy kipati tathaiva kua-dvayasya taragai clitakokanadn vyavahro bhavatty artha ||106||
bhg-jhakra-tkra-vikala-svara-gadgad |
prodyat-kuamit tena rdhikeva vyaloki s ||108||
(sandnitakam)
bhg jhakra tkro yasy s | tkras tu nyaka-ktdharakhaandau nyiky vyathay dantvalamb-abda-viea | vn
paki kala-svara eva gadgada yasy | etai prodyat-kuamit
kuamita-bhva-yukt rdhikeva s saras tena kena vyaloki |
kuamitam ujjvala-namaau, yath
samudbhrmyal-llmbujam anila-jtormi-valita
saro-yugma vkynata-irasi govardhana-gire |
nija-premodghr skhalita-vapuas tasya sa harir
bhramat-tra bpocchalitam iva meneki-yugalam ||109||
sa hari samudbhrmyal-llmbujam anila-jtormibhir valita vkya nijapremodghray skhalita vapur yasya tasya govardhana-girer
mayrkrasynata-irasi namra-irasi aki-yugalam iva mene | kda ?
bhramat-tra bhrmyal-llmbuje mananam | bpocchalitam rmau
mananam | ato mayrkra-govardhanasya dakia-diy puccham | kuadvaya netram iti prasiddham ||109||
pryena eva-vidha-sanniveaka
dadara tat-prvagam tmana sara |
kujai sva-kntgrahatotisasktair
virjita narma-sakhli-nirmitai ||111||
sa ka tat tasya rdh-kuasya prvagam pryo bhulyena eva-vidh
trtha-hindolakdin tulya sanniveo racan yasya tdam tmana sara
dadara | kda ? sva-kntgrahata rdhy graht narma-sakhsamhena nirmitair atisasktai kujair virjitam ||111||
lalitgktodcy kuja-lticitrit |
madhumagala-andkhy bhti r-rdhik-priy ||116||
uttare madhumagala-andkhy ||116||
vikhgktainym ujjvalnandadpar |
evam anysu dikv any bhnty anybhi ktray ||117||
prva-pacima-di-mrgv e kuayo kramt |
vistrau n-pan sta snna-pnrtha-trtha-gau ||
118||
ainym ujjvalnandad evam any arjunnandaddaya anysu prvdidiku anybhi citrdibhi ktray pratyeka bhnti ||117|| e-kuayo
ka-kua-rdh-kuayo kramt prva-pacima-dior mrgau panthnau
sta | kdau ? n-pan snna-pnrtha-gotrtha-gatau prptau vistrau
ca ||118||
r-caitanya-padravinda-madhupa-r-rpa-sev-phale
die r-raghuntha-dsa-ktin r-jva-sagodgate |
kvye r-raghuntha-bhaa-viraje govinda-llmte
sarga saptama ea suhu niragt prvhna-ll-maya ||
o||
govinda-llmte prvhna-lil-maya ea saptama sarga suhu niragt |
iti r-govinda-llmte sad-nanda-vidhyiny ky saptama-sargrtha
||
||7||
o)0(o