0% found this document useful (0 votes)
495 views4 pages

Ksheerodanvath Pradese Suchimani Vilasad Saikathe Maukthikanam

This document contains a summary of the Vishnu Sahasranama, which is a list of 1,000 names of Vishnu. It describes Vishnu through various names and attributes related to his roles as the protector and sustainer of the universe. The summary highlights some of the key names and qualities mentioned, including names referring to Vishnu as the supreme being, creator, sustainer, and destroyer of all worlds.

Uploaded by

Sabina Alic
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
495 views4 pages

Ksheerodanvath Pradese Suchimani Vilasad Saikathe Maukthikanam

This document contains a summary of the Vishnu Sahasranama, which is a list of 1,000 names of Vishnu. It describes Vishnu through various names and attributes related to his roles as the protector and sustainer of the universe. The summary highlights some of the key names and qualities mentioned, including names referring to Vishnu as the supreme being, creator, sustainer, and destroyer of all worlds.

Uploaded by

Sabina Alic
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 4

Ksheerodanvath Pradese Suchimani Vilasad Saikathe Maukthikanam

Malaklupthasanastha Spatikamani Nibhai Maukthiker Mandithangah

Shubrai-Rabrai-Rathabrai Ruparivirachitai Muktha Peeyusha Varshai

Anandi Na Puniyadari Nalina Gadha Sankapanir Mukundaha

Bhoo Padau Yasya Nabhi R Viyadasu Ranila Schandra Suryaau Cha Nether

Karnavasasiro Dhaumugamabhi Dhahano Yasya Vasteyamabhdhi

Anthastham Yasya Viswam Sura Nara Khaga Go Bhogi Gandharva Dhaityai,

Chitram Ram Ramyathe Tham Thribhuvana Vapusham Vishnumeesam Namami

Santhakaram Bujaga Sayanam Padmanabham Suresam,

Viswadharam Gagana sadrusam Megha Varnam Shubangam

Lakshmi Kantham Kamala Nayanam Yogi Hrid Dyana Gamyam

Vande Vishnum Bava Bhayaharam Sarva Lokaika Nadham

Megha Syamam Peetha Kouseya Vasam Srivatsangam Kausthuboth Bhasithangam

Punyopetham Pundareekayathaksham Vishnum Vande Sarva Lokaika Natham

Sasanga Chakram Sakerita Kundalam Sappeethavastram Saraseruhekshanam,

Sahara Vaksha Sthala Shobhi Kousthubham Namai Vishnum Sirasa Chaturbhujam

Vishnu Sahasranamam Stotra

Om Vishvam Vishnur-Vashatkaro Bhuta-Bhavya-Bhavat-Prabhuh

Bhutakrud Bhutabhrud Bhavo Bhutatma Bhuta-Bhavanah

Putatma Paramatma Cha Muktanam Parama Gatih


Avyayah Purusha Sakshi Kshetrajno-Kshara Eva Cha

Yogo Yogavidam Neta Pradhana-Purushesvarah

Narasimha-Vapu Shriman Kesavah Purushottamah

Sarvah Sarvah Sivah Sthanur-Bhutadir-Nidhir-Avyayah

Sambhavo Bhavano Bharta Prabhavah Prabhur-Isvarah

Svayambhuh Sambhur-Adityah Pushkaraksho Mahasvanah

Anandi-Nidhano Dhata Vidhata Dhaturuttamah

Aprameyo Hrishikesah Padma-Nabho-Mara-Prabhuh

Visvakarma Manustvashta Sthavishtah Sthaviro-Dhruvah

Agrahyah Sasvatah Krishno Lohitakshah Pratardanah

Prabhutas-Trikakubdhama Pavitram Mangalam Param

Isanah Pranadah Prano Jyeshthah Sreshthah Prajapatih

Hiranyagarbho Bhugarbho Madhavo Madhusudanah

Ishvaro Vikrami Dhanvi Medhavi Vikramah Kramah

Anuttamo Duradharsah Krutajnah Krutiratmavan

Suresah Sharanam Sharma Vishvaretah Prajabhavah

Ahah Samvasaro Vyalah Pratyayah Sarvadarshanah

Ajah Sarveshvarah Siddhah Siddhih Sarvadir Acyutah

Vrushakapir Ameyatma Sarva-Yoga-Vinihshrutah

Vasur Vasumanah Satyah Samatma Sammitah Samah

Amoghah Pundarikaksho Vrusha-Karma Vrushakrutih


Rudro Bahushira Babhrur Vishva-Yonih Shuchi Sravah

Amrutah Shashvata-Sthanur Vararoho Maha-Tapah

Sarvagah Sarva-Vid-Bhanur Vishvaksheno Janardanah

Vedo Vedavid Avyango Vedango Vedavit Kavih

Lokadhyakshah Suradhyaksho Dharmadhyakshah Krutakrutah

Chaturatma Chaturvyuhas Chaturdamstras Chatur-Bhujah

Bhrajishnur-Bhojanam Bhokta Sahishnur Jagad-Adhijah

Anagho Vijayo Jeta Vishva-Yonih Punar-Vasuh

Upendro Vamanah Pramshur Amoghah Suchir Urjitah

Atindrah Samgrahah Sargo Dhrutatma Niyamo Yamah

Vedyo Vaidyah Sada-Yogi Viraha Madhavo Madhuh

Atindriyo Mahamayo Mahotsaho Mahabalah

Mahabuddir Mahaviryo Mahasaktir Mahadyutih

Anirdesyavapuh Shriman Ameyatma Mahadridhruk

Maheshvaso Mahibharta Shrinivasah Satam Gatih

Aniruddhah Suranando Govindo Govidam Patih

Marichir-Damano Hamsah Suparno Bhujagottamah

Hiranya-Nabha Sutapah Padmanabhah Prajapatih

Amrutyuh Sarva-Druk Simhah Sandhata Sandhiman Sthirah

Ajo Durmarshanah Shasta Vishrutatma Surariha


Gurur Gurutamo Dhama Satyah Satya-Parakramah

Nimisho Animishah Sragvi Vachaspatir Udaradhih

Agranir Gramanih Shriman Nyayo Neta Samiranah

Sahsra-Murdha Vishvatma Sahasraksha Sahasrapat

Avrtano Nivrutatma Samvrutah Sampramardanah

Ahah Samvartako Vahnir Anilo Dharani-Dharah

Suprasadah Prasannatma Vishva-Dhrug Vishva-Bhug Vibhuh

Sat-Karta Sat-Krutah Sadhur Jahnur Narayano Narah

Asankhyeyo Prameyatma Visistah Shishtakruch Chucih

Siddharthah Siddha-Sankalpah Siddhidah Siddhisadhanah

Vrushahi Vrushabho Vishnur Vrushaparva Vrushodarah

Vardhano Vardhamanascha Viviktah Shruti-Sagarah

Subhujo Durdharo Vagmi Mahendro Vasodo Vasuh

Naikarupo Bruhad-Rupah Shipivishtah Prakasha

You might also like