Govinda-Lilamrta - Krsnadasa Kaviraja
Govinda-Lilamrta - Krsnadasa Kaviraja
श्री-गोविन्द-लीलामृतम्
मूल-मात्रम्
Version 2.00
(Jun. 27, 2012)
श्री-श्री-गौर-गदाधरौ विजयेताम्
श्री-श्री-राधा-गोविन्दौ जयताम्
(1)
प्रथमः सर्गः
श्री-गोविन्दं व्रजानन्द-
सन्दोहानन्द-मन्दिरम् ।
वन्दे वृन्दावनानन्दं
श्री-राधा-सङ्ग-नन्दितम् ॥1॥
1
कृपालुर्
अपटुर् अतितटस्थस् तुच्छ-बुद्ध्याम् अपात्रः
पुरु-रस-कलनेच्छुः कृष्ण-लीलामृताब्धेः ।
निरवधि हि तद्-अन्तः क्रीडतां वैष्णवानां
किम् उ न हि भविताहं हास्य-हेतुर् गरीयान् ॥6॥
श्री-रूप-सन्-नट-विकाशित-कृष्ण-लीला-
लास्यामृताप्लुत-धियां व्रज-वैष्णवानाम् ।
हास-प्रकाशन-करी प्रमद-प्रदा वाङ्
मन्दस्य मे भवतु भण्डतरस्य यद्वत् ॥7॥
तथालि-वृन्दं मकरन्द-लुब्धं
रतीशितुर् मङ्गल-कम्बु-तुल्यम् ।
प्रफुल्ल-वल्ली-चय-मञ्जु-कुञ्जे
जुगुञ्ज तल्पीकृत-कञ्ज-पुञ्जे ॥14॥
विद्राव्य गोपी-धृति-धर्म-चर्या
लज्जा-मृगीर् मान-वृकेष्व् अमर्षी ।
कपोत-घुत्कार-मिषेण शङ्के
गर्जत्य् अयं काम-तरक्षु-राजः ॥18॥
कमल-मुखि विलासायास-गाढालसाङ्गी
स्वपिषि सखि निशान्ते यत् तवायं न दोषः ।
दिग् इयम् अरुणितैन्द्री किन्तु पश्याविरासीत्
तव सुखम् असहिष्णुः साध्वि चन्द्रा-सखीव ॥25॥
याता रजनी प्रातर् जातं
सौरं मण्डलम् उदयं प्राप्तम् ।
सम्प्रति शीतल-पल्लव-शयने
रुचिम् अपनय सखि पङ्कज-नयने ॥26॥
कृष्णानुराग-गरिमाथ विचक्षणाख्यः
कीरोऽतिधीर-मतिर् उद्भट-वाग्-वरिष्ठः ।
दीप्त-प्रसन्न-मधुराक्षर-सङ्घ-हृद्यां
पद्यावलीं पठति माधव-बोध-दक्षाम् ॥27॥
सरसिज-नयनेनं व्यक्त-रागातिरक्तं
दिग् इयम् उदयम् ऐन्द्री पश्य वीक्ष्यारुरुक्षुम् ।
घन-घुसृण-विलिप्तेवोढ-रक्ताम्बरासीद्
इह निभृत-निकुञ्जे कृष्ण निद्रां जहीहि ॥30॥
वृन्दा-वक्त्राद् अधिगत-विद्या
सारी हारी-कृत-बहु-पद्या ।
राधा-स्नेहोच्चय-मधु-मत्ता
तस्या निद्रापनयन-यत्ता ॥33॥
कृष्णस्य जानूपरि-यन्त्रित-सन्-नितम्बा
वक्षः-स्थले धृत-कुचा वदनेऽर्पितास्या ।
कण्ठे निवेशित-भुजाऽस्य भुजोपधाना
कान्ता न हीङ्गति मनाग् अपि लब्ध-बोधा ॥39॥
श्री-कृष्ण-लीला-रचना-सुदक्षस्
तत्-प्रेमजानन्द-विफुल्ल-पक्षः ।
दक्षाख्य आह श्रित-कुञ्ज-कक्षः
शुकः समध्यापित-कीर-लक्षः ॥41॥
घूर्णायमानेक्षण-खञ्जरीटं
ललाट-लोलालक-भृङ्ग-जालम् ।
मुखं प्रभाताब्ज-निभं प्रियायाः
पपौ दृशेषत्-स्मितम् अच्युतोऽसौ ॥52॥
संश्लिष्ट-सर्वाङ्गुलि-बाहु-युग्मम्
उत्थाप्य देहं परिमोटयन्तीम् ।
उद्बुद्ध जृम्भास्फुट दन्त कान्तिम्
आलोक्य-कान्तां-मुमुदे मुकुन्दः ॥53॥
स्फुरन्-मकर-कुण्डलं मधुर-मन्द-हासोदयं
मदालस-विलोचनं कमल-गन्धि-लोलालकम् ।
मुखं स्व-दशन-क्षताञ्जन-मलीमसौष्ठं हरेः
समीक्ष्य कमलेक्षणा पुनर् अभूद् विलासोत्सुका ॥56॥
परस्परालोकन-जात-लज्जा
निवृत्त-चञ्चद्-दर-कुञ्चिताक्षम् ।
ईषत् स्मितं वीक्ष्य मुखं प्रियाया
उद्दीप्त-तृष्णः पुनर् आस कृष्णः ॥57॥
कान्ताधर-स्पर्श-सुखाब्धि-मग्ना
करं धुनानादर-कुञ्चिताक्षी ।
मा मेति मन्दाक्षर-सन्न-कण्ठी
सखी दृशां सा मुदम् आततान ॥59॥
त्वरोत्थिता सम्भ्रम-सङ्गृहीत
पीतोत्तरीयेण वपुः पिधाय ।
पार्श्वे प्रियस्योपविवेश राधा
स-लज्जम् आसां मुखम् ईक्ष्यमाणा ॥62॥
मिथो-दशन-विक्षताधर-पुटौ विलासालसौ
नखाङ्कित-कलेवरौ गलित-पत्र-लेखा-श्रियौ ।
श्लथाम्बर-सुकुन्तलौ त्रुटित-हार-पुष्प-स्रजौ
मुहुर् मुमुदिरे पुरः समभिलक्ष्य ताः स्व-प्रियौ ॥63॥
मध्येऽच्युताङ्ग-घन-कुङ्कुम-पङ्क-दिग्धं
राधाङ्घ्रि-यावक-विचित्रित-पार्श्व-युग्मम् ।
सिन्दूर-चन्दन-कणाञ्जन-बिन्दु-चित्रं
तल्पं तयोर् दिशति केलि-विशेषम् आभ्यः ॥64॥
प्रम्लिष्ट-पुष्पोच्चय-सन्निवेशां
ताम्बूल-रागाञ्जन-चित्रिताङ्गीम् ।
व्यक्तीभवत्-कान्त-विलास-चिह्नां
शय्याम् अपश्यन् स्व-सखीम् इवाल्यः ॥65॥
प्रमिताक्षराञ्चित-परिहास-ततिं
गदितुं हरेश् चल-रद-च्छदनम् ।
सुतनोश् च नम्रम् अभितस् त्रपया
वदनाम्बुजं पपुर् अमूः स्व-दृशा ॥66॥
विलोक्य लीलामृत-सिन्धु-मग्नौ
तौ ताः सखीश् च प्रणयोन्मदान्धाः ।
वृन्दा प्रभातोदय-जातशङ्का
निजेङ्गितज्ञां निदिदेश शारीम् ॥72॥
गुरु-लज्जा-भर्तृ-भीति-लोक-हास-निवारिका ।
शुभाख्या सारिका प्राह राधिका बोध-साधिका ॥73॥
चन्द्र-वर्त्म-कपिशम् रवि-किरणैः
राज-वर्त्म-मिलितं जन निचयैः ।
कुञ्ज-वर्त्म-कुतुकं त्यज सरले
घोष-वर्त्म-गमनं हितम् अधुना ॥76॥
शारी-वचो-मन्दर-शैल-पात-
सङ्क्षुब्ध-हृद्-दुग्ध-पयोधिर् एषा ।
अथोद्भ्रमन्-नेत्र-नवीन-मीना
वियोग-दीना शयनाद् उदस्थात् ॥78॥
माहेन्द्र-कान्त-च्छदनं स-काञ्चनं
दान्तं स-सिन्दूर-समुद्गकं परा ।
आपन्न-सत्त्वा कुच-कुट्मलोपमं
कुञ्जाद् गृहीत्वा निरगान् मृदु-स्मिता ॥83॥
आश्लेष-सञ्छिन्न-गुणात् परिच्युतं
हाराल् लसन्-मौक्तिक-सञ्चयं मुदा ।
विचित्य काचित् स्व-पटाञ्चले दृढं
निबध्नती कुञ्ज-गृहात् विनिर्ययौ ॥84॥
तयोर् लीला-सुधा-पान-प्रत्यूहामर्ष-सङ्कुला ।
निन्दन्त्य् अरुणम् उद्यन्तम् अथाह ललिता सखीम् ॥92॥
वसन्त-कान्त-संसर्ग-जातानन्द-भराटवी ।
कपोती घूत्कृति-मिषात् शीत्करोतीव सोन्मदा ॥100॥
पश्यानुसरति चञ्चल-भृङ्गः
कैरविणी-कुल-केलि-पिशङ्गः ।
नलिनी-कोषे निशि कृत-सङ्गां
भृङ्गीं शशिमुखि कृत-नतिभङ्गाम् ॥101॥
मलय-शिखर-चारी पङ्कजामोद-धारी
व्रतति-नट-कुमारी लास्य-शिक्षाधिकारी ।
वहति जल-विहारी वायुर् आयास-दारी
सरमण-वरनारी स्वेद-जालापहारी ॥105॥
इतीशयोः सुमधुर-वाग्-विलासयोः
समीक्ष्य तां स्व-भवन-यान-विस्मृतिम् ।
सखीश् च ताः स्मित-रुचिरा मदोन्मदा
वनेश्वरी दिवस-भियास सोन्मनाः ॥106॥
भ्रंश्यद्-दुकूल-चिकुर-स्रजम् उन्नयन्तौ
भीतौ पृथग्-गहन-वर्त्मनि चापयान्तौ ।
तौ वीक्ष्य भीति-तरलौ जटिलेति नाम्ना
सख्यस् ततस् तत इतश् चकिता निरीयुः ॥110॥
भयानुरागोच्चय-धूम्र-लोल-दृक्
तिरस्करिण्या पिहिते मनोरथे ।
निजे निवेश्यैव हि रूप-अञ्जरी
गृहं निनीषुः पथि तां तद्-अन्वयात् ॥113॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कुञ्ज-निशान्त-केलि-रचनं नामायम् आदिर् गतः ॥o॥
||1||
—o)0(o—
(2)
द्वितीयः सर्गः
मन्थानोद्धृत-गव्य-बिन्दु-निकरैर् व्याकीर्ण-रम्याङ्गनं
प्रेम-स्निग्ध-जनान्वितं बहु-विधै रत्नैर् विचित्रान्तरम् ।
क्षीरोर्म्य्-उच्छलितं मुदा हि विलसच्-छय्या प्रसुप्ताच्युतं
श्वेतद्वीपम् इवालयं व्रजपतेर् वीक्ष्यास सानन्दिता ॥3॥
तावद् गोभट-भद्रसेन-सुबल-श्री-स्तोककृष्णार्जुन-
श्रीदामोज्ज्वल-दाम-किङ्किणि-सुदामाद्याः सखायो गृहात् ।
आगत्य त्वरिता मुदाभिमिलिताः श्री-सीरिणा प्राङ्गणे
कृष्णोत्तिष्ठ निजेष्ट-गोष्ठम् अय भो इत्य् आह्वयन्तः स्थिताः ॥8॥
सुक्षीर-रत्नाकर-मन्दिरान्तर्
ananta-ratnojjvala-talpa-madhye |
सुप्तं हरिं बोधयितुं प्रवृत्ता
माता श्रुतिर् वा प्रलयावसाने ॥12॥
अथ प्रकाशीकृत-बाल्य-विभ्रमो
यत्नात् समुन्मील्य विलोचनं मुहुः ।
पश्यन् पुरं स्वां जननीं हरिः पुनर्
न्यमीलयत् स-स्मित-वक्त्र-पङ्कजः ॥20॥
उत्तिष्ठ गोष्ठेश्वर-नन्दनारात्
पश्याग्रजोऽयं सह ते वयस्यैः ।
गोष्ठं प्रतिष्ठासुर् अपि प्रतीक्ष्य
त्वाम् अङ्गने तिष्ठति तर्णकैश् च ॥23॥
स-मुष्टि-पाणि-द्वयम् उन्नमय्य
विमोटयन् सोऽथ रसालसाङ्गम् ।
जृम्भा-विसर्पद्-दशनांशु-जालस्
तमाल-नीलः शयनाद् उदस्थात् ॥24॥
विस्रस्तम् अस्याञ्जन-पुञ्ज-मञ्जुं
गलत्-प्रसूनं मृदु-केश-पाशम् ।
विपक्त्रिम-स्नेह-भराकुलेयम्
उद्यम्य चूडां जननी बबन्ध ॥26॥
पूरस्थ-जाम्बूनद-झर्झरीतः
पानीयम् आनीय करेण माता ।
प्रक्षाल्य सूनोर् अमृजन् मुदास्यं
घूर्णालसाक्षं स्व-पटाञ्चलेन ॥27॥
वयस्य पश्याम्बर-दीर्घिकायां
प्रसारयन्तं कर-जाल-मालाः ।
आदित्य-कैवर्तम् अवेक्ष्य भीतास्
तारा-सफर्यः परितो निलिल्युः ॥32॥
विसृष्ट-तारादि-विभूषणेयं
काल-क्रमान् निःसरद् इन्दु-गर्भा ।
कपोत-घूत्कार-मिषाद् द्यु-योषा
श्रमेण पश्योषसि कुन्थतीव ॥34॥
त्वन्-मुख-स्वसुहृदा परिभूतम्
अब्जम् अब्ज-मुख खाद् अपयान्तम् ।
वीक्ष्य भोः सहजम् अप्य् अहितम्
हा लोकयाब्जम् अधुना हसतीदम् ॥35॥
इत्थं गिरस् ता मधुमङ्गलस्य
निशम्य ते हास-करीर् हसन्तः ।
गोपाल-पालाः पशुपाल-बालाः
गोशाल-माला विविशुर् यथा-स्वम् ॥36॥
मध्येऽच्युतोऽञ्चन् धवलावलीना
मुद्-आननानां परितः स्थितानाम् ।
दधौ जनानां स्फुट-पुण्डरीक-
श्रेण्य्-अन्तर्-अञ्चद्-भ्रमर-भ्रमं सः ॥39॥
अथान्यतः कल्य-विभग्न-निद्रा
विनिद्र-वात्सल्य-सुधाः स्रवन्ती ।
उत्थाय तल्पाज् जरती समायाद्
गृहं समुत्का मुखरा स्व-नप्त्र्याः ॥42॥
स्वभाव-कुटिलाप्य् आत्म-सुत-सम्पत्ति-काङ्क्षया ।
व्याकुला जटिलायातां मुखरां ताम् अथाब्रवीत् ॥43॥
आज्ञानवज्ञा निज-गोष्ठ-राज्ञ्याः
कार्यानभिज्ञोक्तिषु तेऽप्य् अवज्ञा ।
इत्य् आदिशत्य् अन्वहम् अर्थ-विज्ञा
विज्ञापिता मे किल पौर्णमासी ॥45॥
तद्-वचः-प्रतिबुद्धाथ
विशाखोत्थाय सालसा ।
सखि तूर्णं समुत्तिष्ठोत्-
तिष्ठेति प्राह सत्वरा ॥50॥
सावातारयद् आभरण-निचयं
ललिता स्व-सखी-तनुतः स-दयम् ।
kanaka-vratater iva sa-praëayaà
pallava-kusuma-stavaka-pracayam ||60||
गन्ध-चूर्ण-परिपूर्ण-विचूर्णद्-
अग्रया पुटिकयाम्र-दलस्य ।
पद्मराग-खचित-स्फटीकाभा-
निन्दिनः स्व-दशनान् परिमार्ज्य ॥62॥
मर्दनोद्वर्तनालक्त-केश-संस्कार-कोविदे ।
सुगन्धा-नलिनी-नाम्न्याव् आगते नापितात्मजे ॥66॥
अभ्यज्य नारायण-तैल-पूरैर्
उद्वर्तनैः स्निग्ध-सुगन्धि-शीतैः ।
उद्वर्तयामासातुर् अङ्गम् अस्याः
प्रेम्ना स्वभावोज्ज्वल-शीतम् एते ॥67॥
गन्धाढ्य-पिष्टामलकैः कचांस् ते
संस्कृत्य चाङ्गान्य् अथ धारयापाम् ।
चीनांशुकामार्जन-पूर्वम् अस्याः
प्रक्षालयामासतुर् उज्ज्वलानि ॥68॥
मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृत-जलैर् अलम् एताः ।
शातकुम्भ-घटिकात्त-विमुक्तैस्
तां मुदा सवयसः स्नपयन्ति ॥69॥
अथागतां भूषण-वेदिकायां
सख्यः प्रभातोचित-भूषणैस् ताम् ।
विभूषयामासुर् अनङ्ग-चेष्टस्
तारुण्य-लक्ष्मीम् इव भाव-हावैः ॥71॥
धूप-धूम-परिशुष्क-सुगन्धीन्
स्निग्ध-कुञ्चित-कचाल् ललिताऽस्याः ।
स्वस्तिदाख्य-बहु-रत्न-विराजद्-
दान्त-कङ्कतिकया परिशोध्य ॥72॥
स्वर्णासन्धित-रक्त-पट्ट-चमरी-युग्मान्त-डोरी-द्वया
बद्ध-कुञ्चित-मुष्टि-सम्मित-लसन्-मध्यं दुकूलं ततः ।
भृङ्गाली-रुचि पर्यधापयद् इमं मेघाम्बराख्यं मुदा
चित्रोद्यत्-कुरुविन्द-कन्दल-घटा शोणान्तरीयोपरि ॥74॥
अनेक-रत्नाचित-मूल-पञ्च-
वर्णाढ्य-पट्ट-स्तवकोच्चयान्ताम् ।
सुवर्ण-सूत्राञ्चित-किङ्किणीकां
काञ्चीं नितम्बे समुदानयच् च ॥75॥
कर्पूरागुरु-काश्मीर-पङ्क-मिश्रित-चन्दनैः ।
समालिप्य विशाखाऽस्याः पृष्ठं बाहु-कुचाव् उरः ॥76॥
पुष्प-गुच्छेन्दु-लेखाब्ज-मकरी-चूत-पल्लवम् ।
लिलेख चित्रं कस्तूर्या चित्रा तत्-कुचयोस् तटे ॥78॥
मीनी प्रसून-नव-पल्लव-चन्द्र-लेखा
व्याजात् स्व-चिह्न-शर-कुन्त-धनूंसि कामः ।
तद्-भ्रू-धनुर्-धवन-मात्र-निरस्त-कर्मा
मन्ये न्यधत्त निज-तत्-कुच-कोष-गेहे ॥79॥
चित्रार्पितानेक-विचित्र-रत्न-
मुक्ताचिता रक्त-दुकूल-चोली ।
कुचौ भ-जालेन्द्र-धनुर्-विचित्रा
तस्तार शैलाव् इव सान्ध्य-कान्तिः ॥80॥
सौवर्ण-ताल-दल-संवलनोपपन्नं
श्रुत्योर् मसार-लघु-पुष्प-विराजद्-अग्रम् ।
भृङ्गास्य-हाटक-सरोरुह-कोरकाभं
ताडङ्क-युग्मम् अदधाद् अथ रङ्गदेवी ॥81॥
हैमे वज्रारुण-मणि-चित-स्थूल-नीलाश्म-मध्ये
तस्याः श्रुत्योर् उपरि सुतनोर् मौक्तिकाली-वृतान्ते ।
चित्रा प्रोद्यद्-द्युमणि-रुचिरे चारु-चक्री-शलाके
मुक्तास्याष्टापद-कलसिका-राजद्-अग्रे युयोज ॥82॥
रुचिर-चिबुक-मध्ये रत्न-राजच्-छलाका
कलित-कर-विशाखा निर्मितोऽस्याश्-निर्मितोऽस्याश् चकास्ति ।
नव-मृगमद-बिन्दुः शोभयन् श्री-मुखेन्दुं
भ्रमर इव दलाग्रे सन्निविष्टः सरोजम् ॥83॥
ललास हेमाङ्कुशिका-निबद्धं
नासाग्र-मुक्ता-फलम् आयताक्ष्याः ।
शुकास्य-दष्टं तनु-वृन्त-लग्नं
निनिन्द पक्वं लवली-फलं यत् ॥84॥
सा वीक्ष्य कृष्णानन-पूर्ण-निर्मला
सितेन्दु-कान्त्य्-आचमनातिलालसाम् ।
तद्-दृक्-चकोरीं विदधेऽथ तद्-वपुः
श्री-पुञ्ज-मञ्ज्व्-अञ्जन-रेखयान्विताम् ॥85॥
उपरि-खचित-नाना-रत्न-जालैः स्फुरन्त्या
विमल-पुरट-पत्र्या कण्ठम् अस्या विशाखा ।
हरि-कर-दर-चिह्न-श्री-हरं पुष्कराक्ष्याः
सपदि हरि-भियेव च्छादयामास मध्ये ॥86॥
वज्राचिताखण्ड-रत्न-चित्र-सुस्थूल-
मध्यो गुण-बद्ध-चञ्चुः ।
ललास तस्या उपकण्ठ-कूपं
दत्तस् तया हाटक-चित्र-हंसः ॥87॥
सुवर्ण-गोली-युग-मध्यगोल्लसन्-
मसार-गोली-गिलितोऽन्तरान्तरा ।
सुसूक्ष्म-मुक्तावलि-गुम्फितस् तया
न्ययोजि हारो हृदि गोस्तनाभिधः ॥88॥
मसार-चन्द्रोपल-पद्मराग-
सुवर्ण-गोली-ग्रथितान्तरालैः ।
मुक्ता-प्रवालैः परिगुम्फितां सा
रत्न-स्रजं तद्-धृदये युयोज ॥89॥
वैदूर्य-युग्माचित-हेम-धात्रिका-
बीजाभ-गोली-गिलितोऽन्तरान्तरा ।
विचित्र-मुक्तावलि-चित्र-गुच्छको
रराज तस्या हृदयेऽर्पितस् तया ॥90॥
स्थूल-तारावली-रम्या सन्-नायक-विभूषिता ।
तस्या एकावली ज्योत्स्नी हृद्-अम्बरम् अमण्डयत् ॥92॥
प्रलम्ब-गुच्छासित-पट्ट-डोरिका-
पर्युप्त-राजन्-नव-रत्न-मालया ।
श्लिष्टेऽपि हैमे भुजयोर् विशाखया
न्यधायिषातां हरिर् अङ्गदाङ्गदे ॥95॥
फुल्लारुणाब्ज-विगलन्-मधु-लिप्त-नाल-
संविष्ट-भृङ्ग-पटली-द्युति-तस्कराणि ।
कान्तेन्द्र-नील-वलयानि कला-वियुग्मे
तस्यास् तदा ललितया घटितानि रेजुः ॥96॥
मुक्तावली-खचित-हाटक-कङ्कणाभ्यां
संवेष्टितः स वलयावलि-सन्निवेशः ।
बिम्बैर् विधोर् मिलित-भास्कर-मण्डलाभ्यां
तस्याश् चकास्ति नितराम् इव सइंहिकेयः ॥97॥
हैम-स्फुरन्-मर्दलिकालि-मण्डिता
प्रलम्ब-पट्ट-स्तवकावलम्बिनी ।
अनेक-रत्नावलि-लालितान्तरा ललास
तस्या मणिबन्ध-बन्धनी ॥98॥
निज-नामाङ्किता नाना-रत्न-द्युति-कराम्बिता ।
बभाव् अङ्गुलि-मुद्रास्या विपक्ष-मद-मर्दिनी ॥99॥
रत्नावली-कान्ति-करम्बितानि
विधातृ-विस्मापक-शिल्प-भाङ्गि ।
तस्याः सुदेवी घटितानि रेजुः
पादाङ्गुलीयानि पदाङ्गुलीषु ॥102॥
सा कृष्ण-नेत्र-कुतुकोचित-रूप-वेषं
वर्ष्मावलोक्य1 मुकुरे प्रतिबिम्बितं स्वम् ।
कृष्णोपसत्ति-तरलास वराङ्गनानां
कान्तावलोकन-फलो हि विशेष-वेषः ॥105॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कल्य-विलास-वर्णन-मयः सोऽयं द्वितीयो गतः ॥o॥
—o)0(o—
(3)
तृतीयः सर्गः
वीक्ष्याध्वनि परानन्द-चलद्-वक्षः-पटाञ्चलाम् ।
स-वयस्यां कुन्दवल्ली प्रेम्ना परिजहास ताम् ॥28॥
अन्तर्-गूढ-स्मितोत्फुल्ल-किञ्चित्-कुञ्चित-लोचनाम् ।
स्व-सखीं ललितालोक्य कुन्दवल्लीम् अथाब्रवीत् ॥30॥
आनन्द-कम्पोत्तरलासि मुग्धे
किं भो वृथा पद्मिनि कुन्दवल्ल्याः ।
न देवरस् तां मधुसूदनोऽसौ
भ्राम्यन् पुनः पास्यति भुक्तम् उक्ताम् ॥33॥
कर्ण-शर्मद-सन्-नर्म-भर्म-कुण्डल-निर्मितौ ।
कर्मठां कुन्दवल्लीं तां विशाखाह विचक्षणा ॥34॥
विविध-मधुर-भक्ष्योत्पादने लब्ध-
वर्णा व्रज-भुवि किल यूयं विश्रुता मिष्ट-हस्ताः ।
तद् इह कुरुत पुत्र्यः साधु-भक्ष्याणि यत्नाद्
दर-रुचिर् अपि वत्सः स-स्पृहं मे यथात्ति ॥39॥
ऋजीष-दर्वी-निवहैः परीतां
मृद्-दारु-कुण्ड्य्-आदिक-भाजनैश् च ।
चुल्ली-चयाढ्यां मम सिक्त-लिप्तां
तद्-दुग्ध-शालां व्रजताशु बालाः ॥55॥
आम्रातकाम्र-फल-पूर-करीर-धात्री
लिम्पाक-कोलि-रुचकादि-फलानि कामम् ।
तैले चिरं स-लवणे किल सन्धितानि
मूलान्य् अथार्द्रक-मूखानि च रोचकानि ॥58॥
मत्स्यण्डिका रस-चिरोषित-पक्व-चिञ्चा
धात्री-रसाल-बदरी शकलानि तद्वत् ।
निष्कास्य भोस् त्वम् इह मन्थनिकाकुलेभ्यः
कृत्वाननेन्दुमुखि काञ्चन-भाजनेषु ॥59॥
कुङ्कुमागुरु-हिमांशु-पटीरैस्
तत्-पयोद-सुपयः परिवास्य ।
सिक्त-मृष्ट-शशिकान्त-शिलोच्च-
स्नान-वेदिम् अभितो नय वत्स ॥65॥
घट-कुलेऽगुरु-धूम-सुधूपिते
त्वम् अपि पान-कृते सुतयोर् मम ।
विचकिलेन्दु-लवङ्ग-पाटलैः
प्रणय-वारिद वारि सुवासितम् ॥66॥
सुबन्ध-कर्पूरक-नापितौ द्राग्
वत्सौ युवाम् आनयतं सुशीतम् ।
आङ्गीनम् उद्वर्तनम् इष्ट-गन्धं
कैश्यं च पिष्टामलकीय-कल्कम् ॥68॥
स्नानीय-चीनेन्दु-निभांशुक-द्वयं
गाङ्गेय-कान्त्य्-उद्गमनीयकं तथा ।
कौशेय-युग्मं पट-वास-वासितं
सारङ्ग भोः सङ्कुचितं कुरु द्रुतम् ॥69॥
विखण्डिताखण्डित-भूरि-वर्णं
स्यूतं च यद् रौचिक-सौचिकेन ।
भूयिष्ठम् अन्यन् नटवेश-योग्यं
सङ्कोच्य तद्वद् बकुलानय त्वम् ॥71॥
कस्तूरिकेन्द्व्-अगुरु-कुङ्कुम-चन्दनाद्यैर्
यत्नाच् चतुः-सम-मुखानि विलेपनानि ।
सम्पाद्य पूरय सुवास विलास-गन्धिन्
रत्नावली-खचित-मौक्तिक-सम्पुटेषु ॥72॥
रत्नावली-खचित-हाटक-भूषणानि
स्नेहान् मदाग्रह-भरेण चिरेण यत्नात् ।
निष्पाद्य सायम् इह काञ्चन-कार-मुख्यैर्
दत्तानि यानि मम रङ्गण-टङ्क-नाद्यैः ॥75॥
जम्बुल जाम्बूनद-कान्ति-मिष्ट-
ताम्बूल-वल्ली-दल-सञ्चयं त्वम् ।
सुकर्तरी खण्डित-हेय-भागं
विधेहि चीनांशुक-मार्जितं द्राक् ॥78॥
धात्री-दलाभ-खर-यन्त्र-निकृत्त-नव्य-
क्षीरार्द्र-पूग-फल-सूक्ष्म-दलानि कामम् ।
निर्माय तानि घनसार-सुवासितानि
स्निग्धानि वत्स सुविलास विधेहि तूर्णम् ॥79॥
वस्त्र-शोधित-चूर्णैला-लवङ्ग-खदिरादिभिः ।
भो रसाल-विशालाख्य कुरुतं वीटिकां युवाम् ॥80॥
अथाह पुत्रानयनोत्सुकोत्सुकं
सा रक्तकं शक्तम् अमुष्य सेवने ।
त्वं वत्स गत्वा मधुमङ्गलं बलं
तं चञ्चलं चानय मत्-सुतं द्रुतम् ॥83॥
नालीत-मेथी-शत-पुष्पिका-मिशी-
पटोल-वास्तूक-वितुन्न-मारिषाः ।
प्रकार-संयोग-विभेदतोऽनया
शाकाः सुधा-गर्व-हृतः सुसंस्कृताः ॥104॥
सौरभ्य-सद्-वर्ण-मनोहरं तत्
सा वीक्ष्य सर्वं मुदिता बभूव ।
जिज्ञासमानाम् अथ तद् विधानं
तां रोहिणी विस्मय-पूर्वम् आह ॥110॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कल्य-विलास-वर्णन-मयः सोऽयं तृतीयो गतः ॥o॥
||3||
—o)0(o—
(4)
चतुर्थः सर्गः
तृषित-दृग्-अति-शुष्यच्-चातकीर् वल्लबीनां
निज-मधुरिम-धारा सार-वर्षैर् निषिञ्चन् ।
निज-नयन-चकोरौ पाययंस् तन् मुखेन्दु-
द्युति-मधुर-सुधां स्वं गेहम् आयान् मुकुन्दः ॥7॥
अभ्यज्य नारायण-तैल-लेपैः
प्रत्यङ्ग-नाना-मृदु-बन्ध-पूर्वम् ।
सुबन्ध-नामा क्षुरि-सूनुर् अस्य
प्रेम्णाङ्ग-संमर्दनम् आततान ॥10॥
प्रक्षालयन् शीतल-वारि-धारया
शनैस् तद्-अङ्गानि पयोद-दत्तया ।
स्वभाव-शीतोज्ज्वल-कोमलान्य् अलं
चीनांशुकेनात्र ममार्ज रक्तकः ॥13॥
मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृत-जलैर् अथ दासाः ।
शतकुम्भ-घटिकात्त-विमुक्तैः
स्वेश्वरं प्रमुदिताः स्नपयन्ति ॥14॥
तच्-छ्रीमद्-अङ्गं मृदु-चीन-वाससा
सम्मार्ज्य केशान् अपतोय-बिन्दुकान् ।
कृत्वा च प्रत्युद्गमनीयम् अंशुकं
पत्री हिरण्य-द्युति पर्यधापयत् ॥15॥
तत्रोपविष्टस्य सुमृष्ट-वेदिका-
विन्यस्त-पीठेऽगुरु-धूम-वासितैः ।
जूटं कचैः कङ्कतिका-विशोधितैर्
विधाय दाम्ना कुमुदोऽप्य् अवेष्टयेत् ॥16॥
स्नातानुलिप्तादृत-भूषिताभ्यां
श्रीमद्-बल-श्री-मधुमङ्गलाभ्याम् ।
तथा-विधैस् तत्र तदैव लब्धैः
समं वयस्यैर् विरराज कृष्णः ॥20॥
तोयार्द्र-कञ्चुक-सुवेष्टित-तोय-पूर्ण-
भृङ्गार-पालि-विमलासन-पङ्क्ति-युक्ताम् ।
संसिक्त-मृष्ट-वर-धूप-विधूपितां तान्
वेदीं निनाय किल भोजयितुं तदाम्बा ॥21॥
रम्भोदरस्थ च्छद-वर्ण-लाघवाः
संमृष्ट-गोधूम-सुचूर्ण-रोटिकाः ।
घृताभिषिक्ताः परिवेशितास् तया
तेभ्योऽन्य-पात्रेषु निधाय सा ददौ ॥41॥
हृदय-दयित-मुख-वीक्षण-हृष्टास्
तद्-अतिमधुर-मृदु-कान्ति-विकृष्टाः ।
मुमुदुर् उदित-पृथु-भाव-विहस्ता
रमण-भवनम् अधि ताः पुरु-शस्ताः ॥43॥
प्रहित-चकित-नेत्र-प्रान्त-दृष्टि-प्रणाली
मिलित-तद्-अतिलावण्यामृतास्वाद-पुष्टा ।
प्रसरद्-अखिल-भावोल्लासम् आच्छादयन्ती
दयित-हृदयम् उच्चै राधिकाप्य् आजहार ॥47॥
रसाला-पक्वाम्र-द्रव-शिखरिणी-षाडव-पयः
करम्भामिक्षा-व्यञ्जन-दधि-कला-पूप-बटकान् ।
कृताम्रेडा नेत्र-स्तनज-पयसा क्लिन्न-सिचयाप्य् अतृप्ता
तं तृप्तं मुहुर् अथ सुतं प्राशयद् इयम् ॥58॥
एला-लवङ्ग-घनसार-विमिश्रिताभिर्
जम्बूल-दत्त-वर-खादिर-गोलिकाभिः ।
शीतोज्ज्वलाभिर् अधिवास्य मुदा मुखं ते
सव्येन पूर्णम् उदरं ममृजुः करेण ॥61॥
रसाल-कर-संस्कृतोपहृत-नागवल्ली स्फुरत्-
सुपक्व-दल-वीटिकाः सुखम् अदन्त एवोत्सुकाः ।
ततः शत-पदान्तरालय-विशाल-पल्यङ्किका-
कुलेष्व् अथ विशश्रमुः परिजनैर् अमी वीजिताः ॥62॥
आनन्दज-स्वेद-जलैर् व्रजेशया
प्रतीयमानां श्रम-कर्षितेत्य् अलम् ।
भोक्तुं प्रयत्नाद् उपवेश्य सा मुदा
बलाम्बयान्नानि गृहाद् अदापयत् ॥65॥
आत्मैक-दृश्य-गान्धर्वा प्रतिबिम्ब-करम्बितैः ।
दधद् वक्षस्य् अयं हारं गुम्फितं स्थूल-मौक्तिकैः ॥75॥
वंशी-विषाण-दल-यष्टि-धरैर् वयस्यैः
संवेष्टितः सदृश-हास-विलास-वेशैः ।
गन्तुं वनाय भवनाद् वनजेक्षणोऽयं
मुष्णन् मनो मृगदृशाम् अथ निर्जगाम ॥77॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
प्रातर् भोजन-केलि-वर्णन-मयः सर्गश् चतुर्थो गतः ॥o॥
||4||
—o)0(o—
(5)
पञ्चमः सर्गः
स मन्द्र-घोषाभिध-शृङ्ग-घोषैः
सङ्घोषयन् घोषम् अपास्त-दोषैः ।
सम्मोहयन् हृद् व्रज-सुन्दरीणां
सम्पोषयन् प्रेम बहिर् जगाम ॥2॥
गो-यान-वत्सावरण-व्यग्र-गोप-शतान्वितम् ।
गोमयोत्पलिका-कृद्भिर् जरद्-गोपी-गणैर् युतम् ॥5॥
तर्णकारोधन-व्यग्र-गोप-यादो-गणान्विताः ।
उच्छलद्-गोपयः पूराः दुग्ध-भाण्डानि कच्छपाः ॥7॥
गो-शकृच्-चयनासक्त-गोपी-वक्त्र-सरोरुहाः ।
सितारुण-चलद्-वत्स-हंस-कोक-कुलाकुलाः ॥8॥
निर्गच्छद्-धवला पङ्क्ति-नदीर् गोपुच्छ-शैबलाः ।
गवालय-सरः-श्रेणीः पश्यन् स मुमुदे हरिः ॥9॥
(सन्दानतिकम्)
तच्-छ्री-पद-स्पर्श-भर-प्रमोदैः
सा फुल्ल-रोमाञ्चित-सर्व-गात्री ।
ननन्द कृत्तानि तृणानि भूयः
खुरैः क्षताङ्गानि च रोहयन्ती ॥13॥
फुल्लाक्षि-पद्माति-जवा-सुसम्भ्रमा
प्रीत्यम्बु-वृष्ट्यैधित-सर्वतो-मुखा ।
वृद्धादि-बालान्त-जनावली-सरिद्
व्रजाचलात् कृष्ण-समुद्रम् आययौ ॥14॥
क्लिन्नाम्बराऽक्षि-स्तनजैः पयः-स्रवैस्
तथाविधैर् यातृ-मुखाङ्गना-गणैः ।
अम्बा किलिम्बानुगया बलाम्बया
सहागताम्बा सुत-दर्शनोत्सुकाः ॥15॥
अन्योन्यासङ्ग-संस्तब्ध-दृष्टि-हिल्लोलम् उल्बनम् ।
कृष्णं रसार्णवं भेजे राधा सुरतरङ्गिणी ॥16॥
मङ्गला-श्यामला-भद्रा-पाली-चन्द्रावली-मुखाः ।
स्व-स्व-यूथा यूथ-नाथाः सर्वतस् तास् तम् अन्वयुः ॥17॥
अनन्त-शङ्कौ स्व-वन-प्रयाणेऽप्य्
अभद्र-भीतेर् अनिवारयन्तौ ।
अस्राकुलाक्षाव् अपि दर्शनोत्सुकौ
स दुःस्थितोऽभूत् पितरौ समीक्ष्य ॥20॥
सौरभ्य-लुब्धा तृषितोच्चलन्ती
ह्री-वात्यया बम्भ्रमिताभितोऽपि ।
नेत्रालि-पङ्क्तिर् व्रज-सुन्दरीणां
1
महिषी
हरेः पपातैव मुखारविन्दे ॥21॥
समीक्ष्य राधा-वदनारविन्दे
श्री-नेत्र-नृत्यन्-मद-खञ्जरीटौ ।
सुमङ्गलां स्वां मनुते स्म यात्रां
तदीय-सन्दर्शन-सत्-फलां सः ॥22॥
व्रजाङ्गनानां तृषिताक्षि-चातकान्
सिञ्चन् कटाक्षामृत-वृष्टि-धारया ।
न्यवेदयत् कानन-यानम् आत्मनस्
ताभिः स्व-दृष्ट्यैव स चानुमोदितः ॥38॥
तासां मनो-दीन-कुरङ्ग-सङ्घान्
विलोक्य लोलान् रुचि-पल्लवान् स्वान् ।
निन्ये स्फुटं चारयितुं स्व-सङ्गे
सन्दान्य दृक्-शृङ्खलया स्वयासौ ॥39॥
1
अच्छिन्नैः.
तिर्यग्-ग्रीवं पुनः प्रेक्ष्य स-व्रजौ स्नेह-कर्षितौ ।
अन्वायान्तौ पुरस् तिष्ठन्न् अब्रवीत् पितरौ हरिः ॥45॥
कृतावनः काय-मनो-वचोभिः
संसिक्त-देहः स्तन-दृक्-पयोभिः ।
स चुम्बितालिङ्गित आकुलाभ्यां
मुहुर् मुहुर् दृष्ट-मुखः पितृभ्याम् ॥50॥
उद्यद्-वियोगोष्ण-रवि-प्रतापितैः
सिक्तैर् निज-प्रेक्षण-वीचि-शीकरैः ।
कटाक्ष-धारानल-नालिका-चयैर्
निपीत-लावण्य-सरः-प्रिया-गणैः ॥51॥
व्रज-त्यागारण्य-यानोत्पन्नाभ्यां नन्द-नन्दनः ।
वैमनस्योन्मनस्याभ्यां व्याग्रोऽसौ प्राविशद् वनम् ॥52॥
(सन्दानतिकम्)
हरेश् चिल्ली-चिल्ली-गिलित-मति-मीलच्-छफरिका
मुखाम्भोजान् म्लानाच् चलित-चल-दृष्टि-भ्रमरिकाः ।
वियोगोद्यत्-पङ्कावलि-पतित-हंसा न विबभुस्
तद्-आभीरी-नद्यो वन-शुचि-हृते जीवन-धने ॥55॥
abhyäsato’thaabhyäsato'taù व्रज-वासिनस् ते
विमोहितौ तौ व्रज-पौ गृहीत्वा ।
कृष्णानुगामि-स्व-मनो-विहीनैर्
देहैः परं गेहम् अयुर् निरीहाः ॥56॥
मल्ली-रङ्गण-कर्णिकार-बकुलाऽमोघा-लता-सप्तला
जाती-चम्पक-नाग-केशर-लवङ्गाब्जादि-पुष्पोच्चयम् ।
श्री-वृन्दा-प्रहितं वनाद् अलि-कुलास्पृष्टं दरोज्जृम्भितं
स्वेश्वर्याः पुरतो न्यधाद् वन-सखी श्री-नर्मदा मालिनी ॥75॥
कृष्णाङ्ग-कामालय-वैजयन्तिकां
तैर् वैजयन्तीं विरचय्य सा व्यधात् ।
राधा स्व-नैपुण्य-गुणादि-सूचिकां
कर्पूर-कृष्णागुरु-सत्त्व-भाविताम् ॥76॥
एलेन्दु-जाती-फल-खादिरान्विताः
स्व-पाणि-हृत्-सौरभ-राग-भाविताः ।
कृष्णाक्षि-चित्तानन-चन्द्र-रञ्जिकाः
सा नागवल्ली-दल-वीटिका व्यधात् ॥77॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः पञ्चम एष साधु निरगात् पूर्वाह्न-लीलाम् अनु ॥o॥
||5||
—o)0(o—
(6)
षष्ठः सर्गः
श्री-कृष्ण-सच्-चित्र-पटे विमोचिते
व्रजाक्षि-बन्धाद् वन-चित्र-कारिणा ।
प्रादुर्बभूवुर् नयनोत्सवानि
तद्-विहार-चित्राणि शुभान्य् अनेकधा ॥3॥
क्षिप्तानेकास्त्र-काण्डोघैर् दण्ड-भ्रमण-कौशलैः ।
लास्यैर् हास्यैः परे दास्यैस् तोषयामासुर् अच्युतम् ॥8॥
ततः स्व-विच्छेद-दवाग्नि-मूर्च्छितां
समीक्ष्य तां चेतयितुं प्रियाटवीम् ।
कृष्णाम्बुदः स्वागमनं च शंसितुं
ववर्ष वंशी-निनदामृतान्य् असौ ॥12॥
वंशी-निनादामृत-वृष्टि-सिक्ता
कृष्णाङ्ग-सङ्गानिल-वीजताथ ।
श्री-वृन्दयाल्या च सुचेतितोच्चैर्
वृन्दाटवी सा सहसोन्मिमील ॥13॥
सत्त्व-धर्म-विपर्यासैर् वेणु-नादामृतोत्थितैः ।
स्व-सात्त्विक-विकारैश् च तदाभूद् व्याकुलाटवी ॥14॥
कूजद्-भृङ्ग-विहङ्ग-पञ्चम-कलालापोल्लसन्ती हरेश्
च्योतत्-पक्त्रिम-सत्-फलोत्कर-रसोल्लासाटवी साभवत् ।
सम्फुल्लन्-नलिनी-विलासि-विहसद्-वल्ली-मतल्ली-नटी
लास्याचार्य-मरुद्-गणातिमुदिता सर्वेन्द्रियाह्लादिनी ॥17॥
अलि-गायक-चुम्बित-कुसुमास्यं
पल्लव-पट-वृत-विवृत-सुहास्यम् ।
दधती रहसि विदधती लास्यं
व्यवृणुत वल्ली-ततिर् अपि दास्यम् ॥19॥
स्व-रमण-सहितानां वेणु-नादाहृतानां
तृण-कवल-मुखानां चञ्चलालोकनानि ।
हरिर् अथ हरिणीनां वीक्ष्य राधा-कटाक्षैः
स्मृति-पथम् अधिरूढैर् विव्यथे विद्ध-मर्मा ॥20॥
प्रेम्णानृत्यत् फुल्ल-मयूरी-तति-युक्तः
कृष्णालोकान् मत्त-मयूर-व्रज आरात् ।
स्निग्धे राधा-केश-कलापे रति-मुक्ते
यत् सत्-पिञ्छैर् आशु मुरारेः स्मृतिर् आसीत् ॥21॥
मद-कल-कलविङ्की-मत्त-कादम्बिकानां
सरसि च कल-नादैः सारसानां प्रियायाः ।
वलय-कटक-काञ्ची-नूपुरोद्यत्-स्वनोर्मी-
भ्रम-चुलुकित-चित्तोऽभ्यागतां तां स मेने ॥22॥
वृन्दावन-स्थिर-चरान् स्वालोक-प्रेम-विह्वलान् ।
प्रेम्ना हृष्ट1-मनाः कृष्णः प्रेक्ष्य तान् मुमुदे भृशम् ॥27॥
sva-kalpitair loka-caya-prasiddhair
हरिर् विहारैर् वन-शोभया च ।
शशाक राधा-विरहातितप्तं
स तां प्रधावन् न मनो निरोद्धुम् ॥30॥
1
प्रेम्णाकृष्ट-मनाः इति टीकायाः पाठः.
तान् वीक्ष्य कृष्णः कृपयार्द्र-चित्तस्
तैस् तैर् विहारैश् च मिथो नियुद्धैः ।
श्रान्तान् क्षुधार्तान् अथ भोजनेच्छून्
इयेष सम्भोजयितुं वयस्यान् ॥31॥
राधा-सङ्ग-द्रुमारोहोत्कण्ठितालम्बनार्थिनी ।
तां परालम्बनां मेने चित्त-वृत्ति-लता हरेः ॥35॥
कुसुमित-तरु-वल्ली-वीथि-कुञ्जैर् लसन्तीं
स्थल-जल-विहगालि-व्यूह-कोलाहलैश् च ।
स कुसुम-सरसीं तां वीक्ष्य राधागमोत्कस्
तद्-अभिसृति-विचारं स्वानुगैर् आचचार ॥45॥
राधा-करामोद-समृद्ध-सौरभं
तच्-छिल्प-नैपुण्य-भरं तथाद्भुतम् ।
ताम् उद्गिरन्तीं भ्रमरालि-कर्षिणीं
स्रजं विलोक्याभवद् उन्मना हरिः ॥53॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः सम्प्रति षष्ठ एष निरगात् पूर्वाह्न-लीलाम् अनु ॥o॥
||6||
—o)0(o—
1
विवक्षुम् इति पाठान्तरम् ।
(7)
सप्तमः सर्गः
गल-हृद्-उदर-नाभि-श्रोणि-जानूरु-दघ्नैः
षड्-उदधि-वसु-कोनैर् मण्डलाङ्गैश् च कैश्चित् ।
शिशिरम् अनु समुष्णैः ग्रीष्म-काले सुशीतैर्
विविध-मणि-निबद्धैर् दिक्षु सोपान-युक्तैः ॥7॥
मणि-रुचि-जल-वीचि-भ्रान्ति-तृष्णाभिभूता
पतित-विहग-वृन्दाच्छालवालान्तरालैः ।
परिजन-युत-राधा-कृष्णयोर् नर्म-गोष्ठी
प्रमद-कृद्-उपवेशानल्प-वेदी-सुशोभैः ॥8॥
नाना-पुष्प-फलोच्चायि-वन-देवी-गणान्वितैः ।
सेवोपचार-संसक्त-कुञ्ज-दासी-शतावृतैः ॥13॥
पुष्पाटवी-फलाराम-मध्य-स्थैर् वृन्दयाचितैः ।
1
तद्-बहिर् यत् सखी-वृन्द-बृहत्-कुञ्जावलेर् बहिः । सत्-फलैः कदली-षण्डैर् … इति
हरिदास-दासानां संस्करणे.
सेवोपकरणागार-निकरैर् अभितो वृतम् ॥14॥
(युग्मकम्)
ऋतु-राजादि-सर्वर्तु-गुण-सेवित-काननम् ।
वृन्दा-संमृष्ट-गन्धाम्भः-संसिक्ताधाङ्गणालयम् ॥15॥
तया तोरणकोल्लोच-पतकालम्ब-गुच्छकैः ।
पौष्पैश् चित्रित-कुञ्जाध्व-दोला-चत्वर-मण्डपम् ॥16॥
नव-कमल-दलाली-पल्लवावृन्त-नाना-
कुसुम-रचित-शय्योच्छीर्ष-चन्द्रोपधानैः ।
स-मधु-चषक-ताम्बूलाम्बु-पात्रादि-युक्तैः
सुवलित-तल-लीलागार-कुञ्ज-प्रपञ्चम् ॥17॥
कह्लार-रक्तोत्पल-पुण्डरीक
पङ्केरुहेन्दीवर-कैरवाणाम् ।
क्षरन्-मरन्दैश् च पतत्-परागैः
सुवासिताम्भः-प्रसरं समन्तात् ॥18॥
हंस-सारस-दात्यूह-मद्गु-कोकादि-पत्रिणाम् ।
वरटा-लक्ष्मणादीनां कलाकापैः श्रुति-प्रियम् ॥19॥
शारी-शुकानाम्-अन्योन्य-पृथग्-आसङ्ग-रङ्गिणाम् ।
कृष्ण-लीला-रसोल्लासि-काव्यालाप-मनोहरम् ॥20॥
जलद-भ्रान्ति-कृत्-कृष्ण-कान्तिज-प्रणयोन्मदैः ।
नदन्-नृत्यच्-छिखि-व्रातैर् व्याप्ताराम-तटाजिरम् ॥21॥
हारीत-पारावत-चातकादिक-
प्रहृष्ट-नाना-विध-चित्र-पक्षिणाम् ।
कृष्णेक्षणानन्द-विफुल्ल-वर्ष्मणां
कर्णामृत-ध्वान-मनोज्ञ-काननम् ॥22॥
राकेशार्बुद-निर्मञ्छ्य-राधेशास्येन्दु-पायिभिः ।
चकोरैर् न्यक्-कृत-त्यक्त-चन्द्रैर् वृत-नभस्-तलम् ॥23॥
विपक्व-जालका-पक्व-फलैः कुसुम-पल्लवैः ।
मुकुलैर् मञ्जरीभिश् च नम्रैर् वल्ली-द्रुमैर् वृतम् ॥24॥
अनेक-पद्माकर-मध्य-संस्थितं
हरेर् विलासान्वित-तीर-नीरकम् ।
नानाब्ज-कान्त्य्-उच्छलितं निरन्तरं
गुणैर् जित-क्षीर-समुद्रम् अद्भुतम् ॥25॥
स्व-सदृक्-तीर-नीरेण कृष्ण-पादाब्ज-जन्मना ।
निज-पार्श्वोपविष्टेनारिष्ट-कुण्डेन सङ्गतम् ॥26॥
(षड्विंशत्या कुलकम्)
तत्-तत्-काष्ठा-प्रान्त-विच्छिन्न-
सीमारामोद्यानावेशनांशान्विताश् च ।
तत्-तत्-सीमाभ्यन्तरोत्पन्न-वृक्ष-
श्रेणी-युग्माच्छन्न-वर्त्मालि-युक्ताः ॥28॥
(युग्मकम्)
उपरि तनु-तरङ्गाकार-चित्राञ्चि-शुद्ध-
स्फटिक-मणि-चितान्य् अस्फार-वर्त्मानि तानि ।
मरकत-मणि-वृन्दैर् आचिताभ्यन्तराणि
प्रतनु-लहरि-कुल्या-भ्रान्तिम् उत्पादयन्ति ॥29॥
सहस्र-पत्राम्बुज-सन्निभं स्फुरत्-
सुवर्ण-सत्-कुट्टिम-मञ्जु-कर्णिकम् ।
लीलानुकूल्योचित-सन्ततोल्लसद्-
विस्तीर्णता-लाघवम् उन्नत-प्रभम् ॥32॥
माणिक्य-केशर-श्रेणी-वेष्टित-स्वर्ण-कर्णिकम् ।
बहिर् बहिः क्रमाद् ऊर्ध्व-मान-सङ्ख्या-प्रमाणकैः ॥35॥
एकैक-वर्ण-सद्-रत्न-कदम्बेनाचितैः पृथक् ।
रचितं बहुभिश् चारु-सम-पत्रालि-मण्डलैः ॥36॥
पञ्चेन्द्रियाह्लाद-करैः शैत्यान्यब्ज-गुणैर् युतम् ।
तद्-बहिः क्रमशः स्वर्णैर् वैदूर्यैर् इन्द्रनीलकैः ॥37॥
स्फटिकैः पद्मरागैश् च चितैर् मण्डप-पञ्चकैः ।
शोभितं मण्डलेष्वन्तर् नाना-रत्न-विनिर्मितौ ॥38॥
केवलैर् मिथुनीभाव-सङ्गतैर् मृग-पक्षिभिः ।
देवैर् नृभिर् युतं चान्यैश् चित्रितै रस-दीपनैः ॥39॥
पञ्च-वर्ण-भूरि-चित्र-पत्र-पुष्प-विस्फुरत्-
केशरादि-शखि-शाखिकालिसद्-वितानकम् ।
अन्तरस्य भाति जानु-दघ्न-रत्न-कुट्टिमागार-
मध्य-कर्णिका-सहस्र-पत्र-सारसम् ॥40॥
(षड्भिः कुलकम्)
आमूल-पुष्पिताशोक-वल्ली-मण्डल-सञ्चयैः ।
सितारुण-हरित्-पीत-श्याम-पुष्पैः प्रकल्पितैः ॥41॥
पद्म-पुष्प-दलाकारैर् उपकुञ्जाष्टकैर् वृतम् ।
प्रवीण-तादृशाशोक-तरु-कुञ्ज-वराटकम् ॥42॥
वसन्त-सुखदं यस्य भृङ्ग-कोकिल-नादितम् ।
वायव्यां दिशि भात्य् अष्ट-दल-कुञ्जाम्बुजं दलम् ॥43॥
(सन्दानितकम्)
तच्-छाखा-मूल-संनद्धैः पट्ट-रज्जु-चतुष्टयैः ।
दृढैर् बद्ध-चतुष्कोणं नाभि-मात्रोच्च-संस्थिति ॥57॥
पद्मरागाष्ट-पट्टीभिः प्रवालज-पदाष्टकैः ।
घटितं हस्त-मात्रोच्च-पट्टी-वेष्टन-केशरम् ॥58॥
द्व्य्-अष्ट-पत्राम्बुजाकार-रत्नालि-चित्र-कर्णिकम् ।
द्वि-द्वि-पादान्विताम्भोज-दलाभाष्ट-दलैर् वृतम् ॥59॥
रत्न-पट्टी-केशरान्तर्-द्वाराष्टक-सुसंयुतम् ।
दक्षिणे दल-पार्श्व-स्थारोह-द्वार-द्वयान्वितम् ॥60॥
लघु-स्तम्भ-द्वयासक्त-पट्टि-पृष्ठावलम्बकम् ।
पट्ट-तूली-लसन्-मध्यं पार्श्व-पृष्ठोपधानकम् ॥61॥
नाना-चित्रांशुकैश् छन्नं स्वर्ण-सूत्राम्बरैर् अपि ।
लसच्-चन्द्रावली-मुक्ता-दाम-गुच्छ-वितानकम् ॥62॥
यत्राष्ट-दलगालीनां मध्य-गौ राधिकाच्युतौ ।
गायद्-अन्य-वयस्याभिर् वृन्दा दोलयतीश्वरौ ॥63॥
स्वारूढ-राधाच्युतयोः सर्वाभिमुखताकरम् ।
हिन्दोलाम्बुजम् आभाति मदनान्दोलनाभिधम् ॥64॥
(अष्टभिः कुलकम्)
फुल्ल-मल्लीभिर् आश्लिष्ट-नम्र-शाखा-भुज-व्रजैः ।
छादितं फुल्ल-पुन्नागैश् चन्द्रकान्ति-चितान्तरम् ॥66॥
पद्म-पत्राकार-कुञ्जैर् वेष्टितं स्वर्ण-कर्णिकम् ।
उदीच्यां मणि-किञ्जल्कं भाति कुञ्जं सिताम्बुजम् ॥67॥
(युग्मकम्)
नम्र-शाखा-भुजाश्लिष्ट-फुल्ल-हेम-लता-चयैः ।
तमालैः कल्पितं जिष्णु-नील-रत्नावली-चितम् ॥68॥
नील-पद्म-दलाकारैर् उपकुञ्जाष्टकैर् वृतम् ।
सुवर्ण-कर्णिकं प्राच्यां भाति कुञ्जासिताम्बुजम् ॥69॥
(युग्मकम्)
अवाच्यां पद्म-रागादि-चितान्तर्-बाह्य-मण्डलम् ।
लवङ्गैश् छादितं फुल्लैर् भाति कुञ्जारुणाम्बुजम् ॥70॥
हरिद्-वल्ली-वृक्ष-चित्रो हरित्-पक्ष्य्-अलि-संयुतः ।
हरिन्मणि-चिताभ्यन्तर्-बाह्य-कुट्टिम-चत्वरः ॥98॥
वायव्यां सर्व-हरितो राधा-कृष्णाक्ष-केलि-भूः ।
सुदेवी-सुखदाभिख्यो हरित्-कुञ्जो विराजते ॥99॥
(युग्मकम्)
धनपति-दिशि तादृक्-सेतुबन्धानुषक्तं
षड्-अधिक-दश-पत्राम्भोजवत् सन्निवेशम् ।
सलिल-कमल-सद्मानङ्ग-युङ्-मञ्जरी शं-
प्रदम् अतुल सुलावण्योल्लसल् लालसीति ॥101॥
(युग्मकम्)
खेलच्-चक्र-युगोरोजं फेण-मुक्ता-स्रग्-उज्ज्वलम् ।
rasormy-उच्छलितं मेने प्रिया-वक्षः-समं सरः ॥104॥
स्व-प्रेष्ठारिष्ट-कुण्डोर्मि-चञ्चद्-बाहूपगूहिता ।
स्व-कोकनद-पाणिभ्यां क्षिप्त-तच्-चल-तत्-करा ॥106॥
समीर-चञ्चद्-अम्भोज-चलास्येन बलाद् इव ।
चुम्बितालि-कटाक्षेषत्-तिर्यग्-अम्बुज-सन्-मुखी ॥107॥
भृङ्गी-झङ्कार-शीत्कार-विकल-स्वर-गद्गदा ।
प्रोद्यत्-कुट्टमिता तेन राधिकेव व्यलोकि सा ॥108॥
(सन्दानितकम्)
समुद्भ्राम्यल्-लीलाम्बुजम् अनिल-जातोर्मि-वलितं
सरो-युग्मं वीक्ष्यानत-शिरसि गोवर्धन-गिरेः ।
निज-प्रेमोद्घूर्णा स्खलित-वपुषस् तस्य स हरिर्
भ्रमत्-तारं बाष्पोच्छलितम् इव मेनेऽक्षि-युगलम् ॥109॥
प्रायेन एवं-विध-सन्निवेशकं
ददर्श तत्-पार्श्वगम् आत्मनः सरः ।
कुञ्जैः स्व-कान्ताग्रहतोऽतिसंस्कृतैर्
विराजितं नर्म-सखालि-निर्मितैः ॥111॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः सप्तम एष सुष्ठु निरगात् पूर्वाह्न-लीला-मयः ॥o॥
||7||
—o)0(o—
(8)
अष्टमः सर्गः
मध्याह्नेऽन्योन्य-सङ्गोदित-विविध-विकारादि-भूषा-प्रमुग्धौ
वाम्योत्कण्ठातिलोलौ स्मर-मख-ललिताद्य्-आलि-नर्माप्त-शातौ ।
दोलारण्याम्बु-वंशी-हृति-रति-मधु-पानार्क-पूजादि-लीलौ
राधा-कृष्णौ स-तृष्णौ परिजन-घटया सेव्यमानौ स्मरामि ॥1॥
अथात्र घोषेश्वर-नन्दन-प्रिया
पृथक् पृथक् सा युगपन् निजेन्द्रियैः ।
आकृष्ट-चित्ता प्रिय-सङ्गमौत्सुकैः
स्वं सान्त्वयन्तीम् अवदद् विशाखिकाम् ॥2॥
सौन्दर्यामृत-सिन्धु-भङ्ग-ललना-चित्ताद्रि-सम्प्लावकः
कर्णानन्दि-सनर्म-रम्य-वचनः कोटीन्दु-शीताङ्गकः ।
सौरभ्यामृत-सम्प्लवावृत-जगत्-पीयूष-रम्याधरः
श्री-गोपेन्द्र-सुतः स कर्षति बलात् पञ्चेन्द्रियाण्य् आलि मे ॥3॥
नवाम्बुद-लसद्-द्युतिर् नव-तडिन्-मनोज्ञाम्बरः
सुचित्र-मुरली-स्फुरच्-छरद्-अमन्द-चन्द्राननः ।
मयूर-दल-भूषितः सुभग-तार-हार-प्रभः
स मे मदन-मोहनः सखि तनोति नेत्र-स्पृहाम् ॥4॥
नदज्-जलद-निस्वनः श्रवण-कर्षि-सच्-छिञ्जितः
सनर्म-रस-सूचकाक्षर-पदार्थ-भङ्ग्य्-उक्तिकः ।
रमादिक-वराङ्गना-हृदय-हारि-वंशी-कलः
स मे मदन-मोहनः सखि तनोति कर्ण-स्पृहाम् ॥5॥
कुरङ्ग-मद-जिद्-वपुः-परिमलोर्मि-कृष्टाङ्गनः
स्वकाङ्ग-नलिनाष्टके शशि-युताब्ज-गन्ध-प्रथः ।
मदेन्दुवर-चन्दनागुरु-सुगन्धि-चर्चार्चितः
स मे मदन-मोहनः सखि तनोति नासा-स्पृहाम् ॥6॥
हरिन्मणि-कवाटिका-प्रतत-हारि-वक्षः-स्थलः
स्मरार्त-तरुणी-मनः-कलुष-हारि-दोर्-अर्गलः ।
सुधांशु-हरि-चन्दनोत्पल-सिताभ्र-शीताङ्गकः
स मे मदन-मोहनः सखि तनोति वक्षः-स्पृहाम् ॥7॥
व्रजातुल-कुलाङ्गनेतर-रसालि-तृष्णा-हर-
प्रदीव्यद्-अधरामृतः सुकृति-लभ्य-फेला-लवः ।
सुधा-जिद्-अहिवल्लिका-सुदल-वीटिका-चर्वितः
स मे मदन-मोहनः सखि तनोति जिह्वा-स्पृहाम् ॥8॥
श्रवसोर् अवतंसक-द्वयीं
हृदि गुञ्जा-स्रजम् अप्य् अमुं शुभाम् ।
हरि-सङ्ग-समृद्ध-सौरभां
प्रिय-सख्या ललिता मुदा दधे ॥10॥
तत्-स्पर्शतः फुल्ल-सरोज-नेत्रा
कृष्णाङ्ग-संस्पर्शम् इवानुभूय ।
कम्पाकुला कण्टकिताङ्ग-यष्ठिर्
उत्कापि गन्तुं स्थगिता तदासीत् ॥11॥
धीरता-वामता-सूक्ष्म-मेधालीभिः प्रबोधिता ।
त्वरयन्ती सखीर् याने भङ्ग्या परिजहास सा ॥12॥
पश्यताग्रे दिदृक्सा चेद् गत्वालं मद्-अपेक्षया ।
शैब्या वाग्-वागुरा-बद्धम् कृष्णसारं मृगेक्षणाः ॥13॥
विधेयः पद्मिनीनां वः प्रयत्नः कृष्ण-पद्मिनः ।
चन्द्रावली-सखी-वारी-पतितस्य समुद्धृतौ ॥14॥
भविक-शकुन-जातामोद-पूर्णापि गाढ-
प्रणय-विसरजा-सम्भावना-लीन-चित्ता ।
हृदय-दयित-वार्ता-प्राप्ति-तृष्णा-स्रवन्त्या
समम् अहह धनिष्ठाम् आगतां सा ददर्श ॥21॥
विकसित-वनमालाकृष्ट-पुष्टालि-वृन्दा
विकच-तिलक-लक्ष्मीः कोकिलालाप-रम्या ।
हृदि युवति-जनानां कामम् उद्दीपयन्ती
स्फुरति सखि विशाला माधुरी माधवस्य ॥24॥
धरोद्धर्ता धातूच्चय-रचित-चित्रावयववान्
ध्वनद्-वेणुर् धेनु-व्रज-जलद-भीति-व्रज-हरः ।
वयः-क्रीडोन्मीलः सकल-सुरभी-वर्धनकृती
विरावोच्चैः शृङ्गो लसति सखि गोवर्धन-धरः ॥26॥
नवीन-जलद-द्युतिः कनक-पीत-पट्टाम्बरः
स्फुरन्-मकर-कुण्डलो घुसृण-चारु-चर्चाञ्चितः ।
प्रफुल्ल-कमलेक्षणः कनक-यूथिका-माल्यवान्
शिखण्ड-कृत-शेखरः स्फुरति साध्वि कुञ्जे हरिः ॥34॥
श्री-तारुण्य-महामृताब्धि-विलसत्-सौन्दर्य-पाथः-स्फुरल्-
लावण्योच्च-तरङ्ग-भङ्गि-विलसत्-कन्दर्प-भाव-भ्रमे ।
श्री-वंशी-ध्वनि-वात्ययोत्थित-पतद्-योषाक्षि-चेतस्-तृण-
स्तम्बान् आशु निमज्जयन्न् अपि हरिस् त्वद्-वीथिम् उद्वीक्स्यते ॥35॥
प्रेमोद्भ्रान्तं द्रुत-स्वान्तं
स्मराक्रान्तं त्वद्-आश्रितम् ।
मूर्च्छान्तां क्लान्तिम् आयान्तं
कान्तं कान्ते द्रुतं व्रज ॥37॥
इति सखी-वचनामृत-पानज-
प्रकट-भाव-चयाचित-विग्रहा ।
अतिशयोत्सुकता-जडताकुला
द्रुत-विलम्बित-यान-मतिर् बभौ ॥38॥
ततस् तदैवागत-कुन्दवल्ल्याः
स्वस्य प्रयाणाय कृत-त्वरायाः ।
सा सव्य-हस्तेन करं दधाना
परेण लीला-कमलं चचाल ॥39॥
स्व-सम-सहचरीभिः कृष्ण-राधाङ्घ्रि-सेवो-
पकरण-वलिताभिर् दासिकाभ्यां च युक्ता ।
अनुसरति युताभ्यां सूर्य-पूजोपचारैः
प्रणय-सहचरी तां मञ्जरी रूप-पूर्वा ॥41॥
इति शुभ1-शकुनेक्षोद्भूत-मुन्-मन्थराणां
विविध-कुटिल-हास्योल्लासम् आतन्वतीनाम् ।
प्रणय-सहचरीणां श्रेणिभिः पूर्ण-पार्श्वा
मद-गज-गुरु-याना काननाभ्यर्णम् आप ॥44॥
गुञ्जा-पुञ्ज-विराजितं श्रम-हर-च्छाया-कदम्बाश्रयं
वेणु-ध्वान-मनोहरं प्रविलसच्-छ्री-पीतना-चर्चितम् ।
फुल्लन्-मन्मथ-शङ्कुलं वर-वयः शोभा-विलासास्पदं
सापश्यत् पुरतो वनं वपुर् इव प्रेष्ठस्य सर्वेष्टदम् ॥47॥
(युग्मकम्)
पतति नयनम् अस्या यत्र यत्रात्र वस्तुन्य्
अखिलम् इदम् अघारेस् तत्-तद्-अङ्गायमानम् ।
मदयद् अपि हृद्-अन्तः शस्त्रताम् एत्य सद्यः
प्रहरति विषमेषोश् चित्रम् एतच् च तच् च ॥48॥
लसत्-सहचरी-युक्ता मत्तालि-नव-मालिका ।
विशाखालि-कृत-च्छाया विकसन्-मदनाकुला ॥49॥
फुल्ल-मञ्जु-लता हृद्या सर्वदा रूप-शोभिता ।
सुशीतल-कुच-स्फीता कृष्ण-गो-तर्पि-वैभवा ॥50॥
सुवयः-सुषमा-पूर्णा व्याकुला बहु-वारकैः ।
श्री-राधेव वयस्याभिः सुखदा ददृशेऽटवी ॥51॥
1
अतिशुभ
(सन्दानितकम्)
यूथेश्वरीभिः स-सखी-कुलाभिर्
अन्विष्यमाणो वन-गह्वरेषु ।
कथं न लभ्यो निपुणाभिर् एताः
प्राप्ताः कथं हास्यति वा स लुब्धः ॥52॥
ललिता-प्रभृतीर् अथावदत्
प्रिय-सख्योऽद्भुतम् अत्र शर्मदम् ।
युगपन् नटनं शठेशयोर्
नट-नट्योर् अनयोर् नु पश्यत ॥57॥
निज-वाङ्-मधुना विमोहिता
स्व-वशीकृत्य भृशं धनिष्ठिका ।
हरिणा निज-धार्ष्ट्य-नर्तने
विहितासौ बत कूट-नर्तकी ॥58॥
रत-हिण्डक-हिण्डितासकौ
छल-दूत्याभिध-नृत्य-पण्डिता ।
नयतीह विधातुम् उत्सुका
शठ-नृत्ये भवतीः सभासदः ॥59॥
आगच्छताल्योऽद्भुत-नृत्यम्
एतत् कृष्णाय तूर्णं विनिवेदयामः ।
स्निह्यत्य् अमुष्यां स यथा विलासी
गुणिन्य् अलं रज्यति यद् गुणज्ञः ॥64॥
अथ सा स्मित-संवृताननं
स्व-सखी-वृन्दम् अवेक्ष्य विस्मिता ।
पुनर् अप्य् अवलोकनाल्पता-
तरु-सङ्गं त्व् अवधार्य लज्जिता ॥65॥
इत्थं माधव-सङ्ग-रङ्ग-विकसद्-वृन्दावनालोकनात्
तां कृष्णाद्भुत-माधुरी-वर-सुधा-पानातितृष्णाकुलाम् ।
प्रेमोन्माद-विघूर्णितान्तरतया नाना-भ्रम-व्याकुलां
तत्-कृष्णाप्ति-समुत्सुका विजहसुः सख्यश् चलन्त्यो द्रुतम् ॥66॥
मदन-रण-बाटिकाख्य-
priya-keli-kusuma-vanasya madhye |
सा कुञ्ज-स्थित-रवि-मूर्तेः
सविधं समुपस्थिताकस्मात् ॥67॥
प्रतिमा-फुल्ल-दृग्-वक्त्र-प्रसादोत्फुल्ल-मानसा ।
पुनस् तां प्रणिपत्येयं सखीभिः सह निर्गता ॥69॥
श्री-सूर्य-पूजा-सम्भार-सहिते परिचारिके ।
स्थिते तत्रैव तद्-वाटी-देवीभिर् ललिताज्ञया ॥70॥
परिमल-मिलनान् मिलितां
वनम् अनु दयितां दवीयसीं मत्वा ।
हरिणा प्रहिता वृन्दा
ताम् आनेतुं समुत्सुकेन ॥73॥
वात्या-हत्या-चञ्चुना लम्भितासौ
शैब्या-वात्या सापि सार्धं स्व-सख्या ।
गौरी-सङ्गोत्केन तेन स्व-सङ्गाद्
गौरी-तीर्थं तत्-सपर्या-च्छलोक्त्या ॥79॥
तयोर् मिथो-दर्शन-लब्धि-राका
समुच्छलद्-भाव-चयामृताब्धौ ।
सा सम्प्लवेच्छा त्वरितान्तरासीत्
स्थिता हरेः सन्निधि-कुञ्ज-लीना ॥104॥
मिथस् तत्-तद्-गुणानन्त्यानुभवाक्रान्त-मानसौ ।
दर्शनानन्द-मत्तौ तौ स-वितर्कं तदोचतुः ॥108॥
||8||
—o)0(o—
(9)
नवमः सर्गः
राधायास् तनु-नर्तकी-मधुरिम-भ्राजिष्णु-रङ्ग-स्थले
स्वीय-श्री-नयन-द्वयोत्तम-नटौ कृष्णस् तथानर्तयत् ।
येनान्तर्-मुदितासकौ स्व-नयन-प्रान्तावलोकोत्पलैः
शश्वत्-तत्-सुखदैर् अमण्डयद् अमुं सभ्याश् च पश्चान् मुदा ॥10॥
पुरः कृष्णालोकात् स्थगित-कुटिलास्या गतिर् अभूत्
तिरश्चीनं कृष्णाम्बर-दर-वृतं श्री-मुखम् अपि ।
चलत्-तारं स्फारं नयन-युगम् आभुग्नम् इति सा
विलासाख्य-स्वालङ्करण-वलितासीत् प्रिय-मुदे ॥11॥
ह्रिया तिर्यग्-ग्रीवा-चरण-कटि-भङ्गी-सुमधुरा
चलच्-चिल्ली-वल्ली-दलित-रतिनाथोर्जित-धनुः ।
प्रिय-प्रेमोल्लासोल्लसित-ललिता-लालित-तनुः
प्रिय-प्रीत्यै सासीद् उदित-ललितालङ्कृति-युता ॥14॥
बाष्प-व्याकुलितारुणाञ्चल-चलन्-नेत्रं रसोल्लासितं
हेलोल्लास-चलाधरं कुटिलित-भ्रू-युग्मम् उद्यत्-स्मितम् ।
राधायाः किल-किञ्चिताञ्चितम् असौ वीक्ष्याननं सङ्गमाद्
आनन्दं तम् अवाप कोटि-गुणितं योऽभून् न गीर्-गोचरः ॥18॥
अथ सा सविध-स्थ-केशर-
द्रुम-शाखां मुकुलाकुलाम् अनु ।
अतिसम्भ्रमतः स्व-दोर्-लतां
कुसुमाद् आनमिषाद् उदक्षिपत् ॥19॥
किशलय-जलजातादर्श-मत्तेभ-हंसाः
करभ-कनक-रम्भा-सम्पुटी-हस्ति-हस्ताः ।
स्मर-रथ-पद-कृष्णाकूल-सद्-वेदि-सिंहा
अमृत-ह्रद-भुजङ्गी-पर्ण-कामासनादि ॥35॥
कमल-मुकुल-ताल-श्रीफलेभेश-कुम्भा
विश-मनसिज-पाशाशोक-सत्-पल्लवाश् च ।
रतिपति-वर-शक्ति-व्रात-सद्-गन्ध-फल्यस्
तडिद्-अलि-चय-मुक्ताहार-जाम्बूनदाद्याः ॥36॥
शुक-पिक-शिखि-भृङ्गी-कुन्द-रक्तोत्पलाद्याः
शफर-मृग-चकोरी-खञ्जनेन्दीवराणि ।
स्मर-खर-शर-चाप-ज्या-जवा-बन्धुजीवाः
शिखर-दर-चमर्यः सूक्ष्म-कृष्णा-लहर्यः ॥37॥
कदाप्य् अनारोपित-पुष्प-वल्ली-
द्रुमैक-पोतोऽपि वनाधिकारी ।
असङ्ख्य-गोचारण-लून-तत्-तन्-
मूलोऽपि सत्यं विपिनावकस् त्वम् ॥51॥
आस्थानीयं कान्त-वार्ता-सुधा-धुङ्-
नाम्न्य् अस्माकं भाति पुंसाम् अगम्या ।
यस्यां नित्य-मद्-वयस्या-निषण्णाः
संसेवन्ते प्रेष्ठ-वार्तामृतानि ॥54॥
स्मित-रुचि-शिशिरात् तद्-वक्त्र-पीयूष-रश्मेश्
चल-नयन-कुरङ्गोत्प्लाव-रम्यात् स्रवन्तीम् ।
पिबति हरि-चकोरे नर्म-पीयूष-धाराम्
अतृपद् इह सखीनां दृक्-चकोरी-चयोऽपि ॥57॥
कृष्णोऽथ कान्ता-तनु-चित्र-नर्तकी
लास्यावलोकोच्छलितातिलालसः ।
द्रुतं समेत्योच्चलितेन पाणिना
दधार चास्याश् चल-कञ्चुकाञ्चलम् ॥59॥
कान्ता विभुग्नीकृत-चिल्लि-कार्मुका
शोणाक्षि-कोणेक्षण-बाण-सञ्चयैः ।
विखण्ड्य तूर्णं प्रिय-धैर्य-कञ्चुकं
लीलारविन्देन तताड तं मुहुः ॥60॥
तस्यारविन्दाहति-जात-शातं
विश्वाश्रयेऽस्यापि ममौ न देहे ।
ततः सकम्पात् प्रससार बाह्ये
प्रस्वेद-बाष्पोत्पुलक-च्छलेन ॥61॥
तत्-स्पर्श-सम्फुल्ल-तनोर् नत-भ्रुवश्
छिन्ना स्वयं कञ्चुक-बन्ध-वीटिका ।
नीवी च चीनं स्खलद्-अन्तरीयकं
रुन्धे परं स्वेद-जलं नितम्बके ॥62॥
अथालि-वर्ग-स्मित-लोल-नेत्रा
तत्-पाणि-रोधाद् वसनं विमोच्य ।
ततोऽपसृत्य द्रुत-नीवि-बन्धे
सा दक्ष-हस्ताप्य् अभवद् विहस्ता ॥63॥
स्मित-रुदित-विमिश्रं गद्गदास्पष्ट-वर्णं
रमणम् अनृजु-नेत्रा भर्त्सयन्त्य् उत्सुकापि ।
प्रणय-सुखज-वाम्योद्भ्रामिता सास्य वाञ्छा-
प्रतिहति-रहितं तत्-पाणि-रोधं व्यतानीत् ॥66॥
अथार्चनायां विहितोद्यमोऽसौ
तां भर्त्सयन्तीं किल कुन्दवल्लीम् ।
स्वं ताडयन्तीं श्रवणोत्पलेन
प्रियां स पश्यन्न् अवदत् प्रियालीः ॥75॥
अधर-नयन-गण्डोरोज-भालाननानां
ग्रहणम् इह नवानाम् अङ्गकानां ग्रहार्चा ।
यद् अपि तद् अपि तेषां सुष्ठु-सन्तोष-हेतोर्
अधर-विकच-बन्धूकार्पणं तेषु कुर्याः ॥82॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽयं नवमः समाप्तिम् अगमन् मध्याह्न-लीलाम् अनु ॥o॥
||9||
—o)0(o—
(10)
दशमः सर्गः
आं सर्व-शङ्करतया शिव-मूर्तितश् च
प्राञ्चोऽपि मां किल महेश्वरम् आमनन्ति ।
स्व-प्रेयसीं प्रति निजाङ्ग-समर्पणाख्यं
तत् तस्य धर्मम् अपि नित्यम् अहं करोमि ॥3॥
मुख-परिमल-लुब्धस्यालि-वृन्दस्य
कर्णान्तिकम् अनु पततः सा झङ्कृति-त्रस्त-चेताः ।
तद् अनु चकित-चञ्चद्-दृष्टि-भङ्गीर् दधाना
स्वयम् अपगत-धैर्या सस्वजे प्राण-नाथम् ॥8॥
ईर्षा-त्रपा-निर्वृति-वामताभिर्
द्राग् देवताभिर् ललनाग्रहैः सा ।
आविष्ट-वाङ्-मानस-विग्रहासीत्
स्व-चेष्टया लोकयतां सुखाय ॥10॥
स-शपथ-नुति-निन्दा-तर्जनाक्षेप-दैन्यं
स्मित-रुदित-विमिश्रं श्लिष्टम् एषा लपन्ती ।
प्रिय-दृढ-भुज-बन्धं मोचयन्ती कराभ्यां
भृशम् अतनुत साली-वृन्द-कृष्णस्य तुष्टिम् ॥11॥
राधा काञ्चन-वल्ली
फुल्ला कृष्णस् तु फुल्ल-तापिञ्छः ।
अनयोः सङ्गम-लक्ष्मीः
सुखयति नहि कं स-चेतनं लोकम् ॥18॥
आसां विशुद्ध-प्रणयार्द्र-चेतसां
तात्पर्यम् अस्यैव सुखेन चात्मनः ।
वाम्यं हि कान्तस्य सुखाय सुभ्रुवाम्
अतस् तद् उन्मीलति तस्य सङ्गमे ॥19॥
अथेप्सितैतद्-दृढ-बाहु-वक्षः-
स्पर्शोत्थितानन्द-भरापि राधा ।
वाम्योत्थ-वैमत्यम् इवाचरन्ती
सा भर्त्सयन्ती ललिताम् अवादीत् ॥20॥
कान्ताङ्ग-सङ्गज-सुखेन विमोहितेऽस्मिन्
भीतोऽयम् इत्य् अवगते ललिता-भियान्यैः ।
आदाय कम्पित-करान् मुरलीं स्खलन्तीं
सा निर्गता झटिति विश्लथ-बाहु-बन्धात् ॥30॥
निर्गता तस्यां स्व-पटाञ्चलेन
सङ्गोपयन्त्यां मुरलीं प्रयत्नात् ।
आगत्य तस्याः पुरतो विशाखा
कृष्णेन संलापम् असौ व्यधत्त ॥31॥
राधाप्य् असाधारण-भाव-विद्धा
सावज्ञम् आलोक्य हरिं चलन्ती ।
वंशी-विचार-च्छलतो निरुद्धा
निवारितेनाप्य् अमुना गृहीता ॥57॥
हरिस् ताम् आह चौरि त्वं वृथा किं चेष्टसे तव ।
त्यागो वंश्या न मे यावत् तावद् दोर्-बन्धनाय सः ॥58॥
मृषा-रुषाराल-चलाक्षि-चिल्ली-
लतं समुद्यत्-स्मित-गर्वितास्यम् ।
हरेः पुरस् तावद् उपेत्य तूर्णं
साटोप-तर्जं ललितावदत् तम् ॥59॥
पराङ्गना-सङ्गम-पूत-मूर्ते
सती-व्रत-ध्वंसन याहि याहि ।
स्नातां पवित्रां रवि-पूजनार्थं
स्पृष्ट्वा च्छलोक्त्या कुरु मापवित्राम् ॥60॥
निधाय कुब्जीकृत-पाणि-शाखा
निजानने साब्रुवतातिदीना ।
हा हा कृपालो त्यज माम् अयोग्यां
निर्मञ्छनं यामि तवास्मि दासी ॥65॥
निजाभिमर्शेन पराङ्गना-ततेः
सती-व्रतं दूषयितुं त्वम् उत्सुकः ।
स्वयं विनिह्नुत्य कुतोऽपि वंशिकां
तन्-मार्गण-व्याजम् उपाश्रितोऽधुना ॥70॥
स्व-स्थान-सन्दानित-नीवि-कुन्तलाः
कुर्वन्तु कर्माणि सुखं गृहेऽबलाः ।
स्वैरं हरिण्योऽपि चरन्तु स-प्रियाः
सरन्तु तूर्णं सरितः सरित्-पतिम् ॥75॥
शीतार्त-नग्नाम्बु-निमग्न-कन्यका-
गणस्य वासांसि हृतानि यत् त्वया ।
तेनाचिरात् ते मुरली कराद् गता
प्राप्नोति दुःकं पर-दुःकदो हि यः ॥76॥
हस्त-मात्रायता शुष्का स-रन्ध्रा वंश-काष्ठिका ।
हा हन्त गोकुलेशस्य सर्वस्वं केन वा हृतम् ॥77॥
सुधा-पारी-नारी-हृदय-करि-वारीयम् अनिशं
जगद्-योषादोषामल-सुकृत-मोषातिनिपुणा ।
रमा-गौरी-सौरी-मुख-युवति-चौरी त्रिजगति
प्रसिद्धा सिद्धा तेऽद्भुत-गुण-समृद्धा मुरलिका ॥84॥
अङ्ग-स्रङ्-मणि-माले
करमर्द-फलं च चुम्बकं रत्नम् ।
1
*युक्ताम्
परम् अपि दास्याम्य् अस्मै
यो मे वंशीं समुद्दिशति ॥101॥
कृष्णोऽपि कुन्दलतिका-नयनेङ्गित-ज्ञः
स्वौत्सुक्यम् उत्प्रकटयन् निज-वंशिकाप्त्यै ।
पार्श्वागतः शित-कटाक्ष-शरैः प्रियायाः
स्तब्धो भवन्न् अनुगया स तया बभाषे ॥111॥
विवृत-स्व-गुणोत्कर्षे
गुणिनि गुणज्ञा न दोषम् आयान्ति ।
प्रीणन्त्य् अस्मिंस् तस्मान्
मण्डय मणि-मालया त्वम् अमुम् ॥122॥
देवर-शिशिर-गुणैर् यत्
सम्प्रति सखि कुन्दवल्लि फुल्लासि ।
स्व-दशन-कुसुमैः पूजय
तद्-अधरम् अरुणं त्वम् एवास्य ॥123॥
पर-पुरुष-गृध्नु-चित्ता
धर्माधर्म-ग-विचार-रहिताश् च ।
माम् अपि तन्-निज-सङ्गे
कृतार्थयितुम् उद्यता एताः ॥126॥
ततः सखी-हास-विलोल-नेत्रा
स-गद्गदं कृष्णम् अधिक्षिपन्ती ।
तद्-बाहु-बन्धान् निविडात् प्रयत्नात्
निर्गत्य रोषाद् अवदद् विशाखा ॥133॥
न स्मः स्वीयास् त्वत्-कृतौ वा सहाया
ग्राह्यं वित्तं ते कथं नः परस्य ।
तस्माद् अर्थोद्देशिकायै निजायै
देह्य् एतत् त्वं भ्रातृ-पत्न्यै शठेश ॥134॥
névé-kaïcuka-mukti-rodha-vicalad-dor-utsvanat-kaìkaëä
vaàçéà me da-da-dehy अलं म-म-म-मा-मेत्य्-उल्लसद्-गद्गदाः ।
तारुण्य्-आदि-धनात्म-सात्कृति-सुसंरक्षोद्गत-व्यग्रता
उद्यद् धार्ष्ट्य-भटापसारित-धृति-ह्री-वामताद्य्-आलयः ॥148॥
आविर्भूत-मिथोऽतिपौरुष-लसद्-गाढ-प्रयोगोत्सवाः
सीत्काराञ्चित-कण्ठ-कूजित-सरत्-पीयूष-धारोत्कराः ।
अन्योऽन्याग्रह-नर्म-पूर्वक-कृताकल्पादि-शोभा द्वयो
राधा-माधवयोर् जयन्ति मधुराः कुञ्जे रहः-केलयः ॥149॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽगाद् दशमस् तद्-आलि-सुख-कृन्-मध्याह्न-लीलाम् अनु ॥o॥
||10||
—o)0(o—
(11)
एकादशः सर्गः
1
वदतं इति पाठान्तरम्.
चेद् गच्छतं निष्कुत-पट्ट-गेहम् ॥2॥
आम्रेडितः स्वाङ्ग-विभूषणाय
तत् कर्तुं प्रवृत्तोऽप्य् अनया निवारितः ।
समुच्छलद्-विभ्रमया तद् अप्य् अमुं
विभूषयन्न् आस तया स भूषितः ॥5॥
स पुण्डरीकाच्छ-दलेऽथ कौङ्कुम-
द्रवेण काञ्चित् प्रतिलिख्य पत्रिकाम् ।
ददच् छिरो वेष्टनके स्वके प्रियाम्
उत्तिष्ठ यावो बहिर् इत्य् अभाषत ॥6॥
सखी-त्रपा-कुण्ठित-निर्गमेच्छां
चौरीम् इव न्याय-जितां गृहीत्वा ।
करे बलात् फुल्ल-विलोचनोऽसौ
कुञ्जालयात् प्राङ्गणम् आससाद ॥7॥
युष्माभिर् ईरित-सुमत्त-भुजङ्ग-वर्यान्
मां चञ्चलात् सपदि कण्टक-वल्लि-सख्यः ।
स्पर्शोत्सुकाद् अपसृतां चकितां रुरुक्षुः
कुञ्जाश् च रक्त-सित-सच्-छत-पत्रिकाश् च ॥13॥
(व्याजोक्तिः)
kundavally avadat सत्यं राधे ते नानृतं वचः ।
यत् तन्-निरोधजं चिह्नं कृष्णाङ्गे दृश्यते स्फुटम् ॥14॥
गोपाङ्गणा-गण-रतेर् अतिलम्पटस्य
चन्द्रावलेर् धृतिर् उरस्य् अमलस्य युक्ता ।
यत् त्वं बिभर्षि हृदि ताम् अहिताम् अपीदं
चित्रं परं सखि वदात्र च तत्र हेतुम् ॥16॥
(शब्द-श्लेषः)
सम्फुल्ल-गोविन्द-मुखारविन्द-
मन्द-स्मित-मन्द-मरन्द-सिक्तः ।
तद्-इङ्गित-ज्ञः क्रमतश् चलक्षीं
तं वर्णयन्त्यो जहसुर् वयस्याः ॥20॥
(युग्मकम्)
भङ्ग्याथ कुन्दवल्लीं तां वर्णयन्त्य इवालयः ।
अप्रस्तुत-प्रशंसाया विषयं स्व-सखीं व्यधुः ॥21॥
ततः सा ललितावादीत् पश्यताल्यो बिभर्त्य् असौ ।
मधुसूदन-सम्भोग-चिह्नानि कुन्दवल्लिका ॥22॥
(स-श्लेषाप्रस्तुत-प्रशंसा)
हास-विकास-श्री-रद-पङ्क्तिः ।
कृष्ण-मुदे सा प्राह विशाखा ॥24॥
किं नाग-रङ्गार्पित-लास्य-लाञ्छने
पादाम्बुजे वीक्ष्य हरेः कराम्बुजे ।
तत्-स्पर्धयास्याः कुच-नागरङ्गके
मुदा न्यधत्तां नटनैः क्षतानि ॥27॥
(श्लेष-रूपकोत्प्रेक्षाः)
स्त्रीषु श्रेष्ठा ।
चित्रा चख्यौ ॥28॥
विराजत्-सुदन्तोल्लसत्-सोम-राजी ।
ततोऽतिप्रमोदाज् जगादेन्दुलेखा ॥32॥
शङ्खार्धेन्दु-यवाब्ज-कुञ्जर-रथैः सीराङ्कुशेषु-ध्वजैश्
चाप-स्वस्तिक-मत्स्य-तोमर-मुखैः सल्-लक्षणैर् अङ्कितम् ।
लाक्षा-वर्मित-माहवोपकरणैर् एभिर् विजित्याखिलं
श्री-राधा-चरण-द्वयं सुकटकं साम्राज्य-लक्ष्म्या बभौ ॥51॥
(स्वभावोक्त्य्-उत्प्रेक्षा-रूपक-श्लेषैः साङ्कर्यम्)
अपूर्वा श्री-राधा-चरण-कमल-नख-चन्द्रावलिर्
इयं सदा पूर्णा भान्ती हरि-हृदि निरङ्कारुण-रुचिः ।
समुत्फुल्लं तस्येन्द्रिय-कुमुद-वृन्दं विदधती
हठाच् चन्द्रावल्या विरचयति या विस्मृतम् अपि ॥53॥
(रूपक-विरोध-व्यतिरेक-श्लेषाः)
स्व-स्थित्यैव स्तम्भित-स्वर्ण-रम्भा
स्तम्भारम्भे दीव्यतोऽस्या सुजङ्घे ।
धात्रानङ्गोष्णार्त-कृष्णेभ-शीत-
च्छाया-शाला-स्तम्भतां लम्भिते ये ॥55॥
(रूपकोत्प्रेक्षे)
अस्या मिषात् प्रसृतयोर् मदनाय हैमा-
लान-द्वयं विधिर् अदाद् अनुमार्थितः किम् ।
यत् कृष्ण-चित्त-मद-मत्त-गजं स चास्मिन्
तन् माधुरी सुदृढ-शृङ्खलया बबन्ध ॥56॥
(रूपकोत्प्रेक्षापह्नुत्य्-अनुमानानि)
बाल्य-मित्र-विरहाद् अवलग्नं
क्षीणताम् उपगतं प्रसमीक्ष्य ।
भङ्ग-भीति-विधुरो विधिर् अस्याः
किं त्रिधावलि-गुणैः प्रबबन्ध ॥63॥
(उत्प्रेक्षा-रूपके)
सुधा-सरस्यां कनकाब्जिनी-दलं
भृङ्गालि-फुल्लाब्ज-विराजद्-अन्तरम् ।
किम् एतद् आभाति न किन्तु राधिका
तुन्दं सरोमावलि-नाभि-भूषितम् ॥64॥
(निश्चयानुसन्देहः)
भृङ्गाराम्भोज-माला-व्यजन-शशिकला-कुण्डल-च्छत्र-यूपैः
शङ्ख-श्री-वृक्ष-वेद्यासन-कुसुम-लता-चामर-स्वस्तिकाद्यैः ।
सौभाग्याङ्कैर् अमीभिर् युत-कर-युगला राधिका राजतेऽसौ
मन्ये तत्-तन्-मिषात् स्व-प्रिय-परिचरणस्योपचारान् बिभर्ति ॥66॥
(स्वभावोक्त्य्-उत्प्रेक्षापह्नुतयः)
श्री-कामाङ्कुश-तीक्ष्ण-चारु-शिखरैर् माणिक्य-पूर्णेन्दुभिः
श्लिष्टाग्रार्ध-विभाग-गन्ध-फलिका-श्रेणी-दलैः शोभिते ।
पद्मे चेद् अभविष्यतां क्वचिद् अपि श्री-राधिका-हस्तयोर्
औपम्यं जित-पल्लवाब्ज-चययोः सम्प्राप्स्यतां ते तदा ॥67॥
(रूपक-व्यतिरेकातिशयोक्तयः)
राधा-कराब्ज-नखराः सुखर-बकारेर्
वक्षस्-तटी-गरुड-रत्न-कवाटिकायाम् ।
उत्कीर्ण-चित्र-करणाय रतीश-कारोष्
टङ्काः सुसूक्ष्म-निशिताः स्फुटम् उल्लसन्ति ॥68॥
(रूपकोत्प्रेक्षे)
यो बालार्क-विकाशि-सुप्त-मधुप-स्वर्णाम्बुजैक-च्छदो
विश्राम्यत्-पिक-हेम-मन्दिर-गवाक्षाधो-विटङ्कोऽपि यः ।
तौ राधा-मद-बिन्दु-चारु-चिबुकं दृष्ट्वा स्व-साम्योत्सुकौ
श्री-कृष्णाङ्गुलि-सङ्ग-सौभग-गुणैर् न्यक्कृत्य विभ्राजते ॥77॥
(व्यतिरेकः)
आनन्द-पूर्णामृत-सत्त्व-मूर्तेः
कृष्णस्य जीवातुतयाप्त-कीर्तेः ।
एतावता वर्णित-सन्-महिम्नो
राधाधरस्यान्य-गुणैः किम् उक्तैः ॥79॥
(स्वभावोक्त्य्-आक्षेपौ)
राधा-दन्तान् विजित-शिखराफुल्ल1-कुन्दाद्य्-अमित्रान्
विश्व-व्याप्तीरित-निज-करान् उन्मदान् वीक्ष्य वेधाः ।
द्राक् चेद् ओष्ठाधर-सुपिहितान् नाकरिष्यत् तदा ते
नाना-वर्णं जगद् अपि सिताद्वैतम् एव व्यधास्यन् ॥80॥
(उदात्त-व्यतिरेकातिशयोक्तयः)
राधा-रसज्ञारुण-रत्न-दर्वी
कृष्णाय रेजे परिवेशयन्ती ।
सन्-नर्म-सङ्गीत-सुकाव्य-रूपान्
स्व-वाग्-विलासामृत-सद्-विकारान् ॥82॥
(रूपकम्)
यां कृष्ण-सत्-कीर्ति-विदग्ध-नर्तकीं
राधा-स्वकण्ठे निलये न्यवीविशत् ।
चकास्ति सूक्ष्मारुण-शाटिकाञ्चलं
तस्या बहिः-स्थं रसना-च्छलेन किम् ॥83॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
श्री-कृष्ण-सत्-कीर्त्य्-अभिधान-नाम्नो
सुनव्य-यूनोर् मिथुनस्य धात्रा ।
हिन्दोल-लीलाभिरतस्य चक्रे
राधा-रसज्ञारुण-वस्त्र-दोला ॥84॥
(रूपकोत्प्रेक्षे)
पीयूषाब्धि-तरङ्ग-वर्ण-मधुरं नर्म-प्रहेली-मयं
शब्दार्थोभय-शक्ति-सूचित-रसालङ्कार-वस्तु-ध्वनि ।
भृङ्गी-भृङ्ग-पिकी-पिक-ध्वनि-कलास्वध्यापकं राजते
श्री-कृष्ण-श्रवसो रसायनम् इदं श्री-राधिका-भाषितम् ॥85॥
(रूपक-स्वभावोक्ती)
1
शिखरान् फुल्ल-
प्रेमाज्य-नर्मालि-सिता-रसावली
माध्वीक-मन्द-स्मित-चन्द्र-सम्युता ।
अस्या मृषेर्ष्या मरिचान्विताद्भुता
वाणी रसालोल्लसतीश-तृप्तिदा ॥86॥
(रूपकम्)
हरेर् गुणाली-वर-कल्प-वल्ल्यो
राधा-हृदारामम् अनु प्रफुल्लाः ।
लसन्ति या याः कुसुमानि तासां
स्मित-च्छलात् किन्तु बहिः स्खलन्ति ॥88॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
नयन-पथिक-यात्रा-मङ्गलायाघशत्रोर्
विधिर् इह मुख-पद्मं राधिकाया विधाय ।
तद्-अधि निहित-चक्षुः-खञ्जनौ वीक्ष्य लोलौ
निभृतम् अकृत नासा-स्वर्ण-दण्डे निबद्धौ ॥91॥
(रूपकोत्प्रेक्षे)
हरि-नयन-चकोर-प्रीतये राधिकाया
मुख-शशिनम् अपूर्वं पूर्णम् उत्पाद्य धाता ।
नयन-हरिण-युग्मं न्यस्य तस्मिन् सुलोलं
न्यधित तद् अवरोद्धुं पार्श्वयोः कर्ण-पाशौ ॥92॥
(रूपकोत्प्रेक्षे)
श्री-कृष्ण-श्री-नयन-मधुप-द्वन्द्व-पोषाय
धाता श्री-लावण्यामृतमय-सरस्य् आनने राधिकायाः ।
उत्पाद्यास्मिन् नयन-युगल-च्छद्मनेन्दीवरे द्वे
श्री-गण्डेन्दू न्यधित स तयोः पार्श्व उत्फुल्लतायै ॥95॥
(रूपकोत्प्रेक्षापह्नुतयः)
खञ्जनतीक्षणम् अञ्जन-लिप्तं
कञ्ज-नव-स्मय-भञ्जन-दृप्तम् ।
शञ्जननाच्युत-रञ्जन-शीलं
सुमुखि तवाण्डज-गञ्जन-लीलम् ॥101॥
(अनुप्रास-लुप्तोपमे)
राधाक्षि-पद्म-द्वय-धाम्नि तिष्ठतः
सदा सृजन्तौ भ्रमर-प्रजापती ।
प्रजावलीं मानसिकीं यतोऽसकौ
कटाक्ष-धारा-मिषतो निरेत्य् उत ॥103॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
rädhälikaà cilly-alakäli-maïjulaà
नवेन्दु-लेखा-मद-हारि दीव्यति ।
उपर्य्-अधः षट्पद-पालि-वेष्टितं
यथा नवं काञ्चन-माधवी-दलम् ॥106॥
(उपमा)
गुण-मणि-खनिर् अस्या वल्लभः कृष्ण एव
प्रणयिनि भवितास्याः कृष्ण एवानुरागः ।
इति लिपिर् अलिकान्तर्-वैधसीयास्त्य् असौ किं
बहिर् अपि मद-सिन्दूरेन्दु-दम्भात् स्फुटाभूत् ॥107॥
(रूपकोत्प्रेक्षापह्नुतयः)
सीमन्त-रेखाञ्च्य्-अरुणाम्बरावृतं
सैन्दूरम् अस्यास् तिलकं विभाति ।
करावगुण्ठाभिध-मुद्रयावृतं
ताम्रार्घ्य-पात्रं स-शिखं स्मरस्य वा ॥108॥
(उपमा)
श्री-कृष्ण-हृन्-मत्त-मतङ्गजस्या-
विष्टस्य राधा-कच-काननान्तः ।
तद्-गण्ड-सिन्दूर-मदाभिषिक्तं
वर्त्मास्य सीमन्त-मिषाद् विभाति ॥109॥
(रूपकापह्नुती)
श्री-राधाश्रयणात् सुखं निवसतोः केशानन-व्याजतो
ध्वान्तेन्द्वोर् हृदि शङ्कितं न हि गतं निर्वैरिणोर् अप्य् अहो ।
ध्वान्तं यन् निज-सीमनि भ्रमरक-व्यूहं पुरः स्वं भयाद्
इन्दुश् चालिक-सत्-कलाग्रग-निज-व्यूहं स्व-गुप्त्यै न्यधात् ॥110॥
(रूपकापह्नुत्य्-अनुमानानि)
राधा-मनो-वृत्ति-लताङ्कुरा गताः
कृष्णस्य ये भावनया तद्-आत्मताम् ।
सूक्ष्मायताः प्रेम-सुधाभिषेकतस्
ते निःसृता केश-मिषाद् बहिर् ध्रुवम् ॥112॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
1
This verse read as follows in Caitanya-caritämåta:
का कृष्णस्य प्रणय-जनि-भूः श्रीमती राधिकाइका
कास्य प्रेयस्य् अनुपम-गुणा राधिकाइक न चान्या ।
जैह्म्यं केशे दृशि तरलता निष्ठुरत्वं कुचेऽस्या
वाञ्छा-पूर्त्यै प्रभवति सदामुष्य राधैव नान्या ॥
निकर-मदन-वाण-श्रेणी नीलोत्पलानि ।
हरि-धृति-धन-चौरै राधिकायाः प्रवीणैः
सहज-नयन-लीला-नर्तनैर् निर्जितानि ॥127॥
(तुल्य-योगिता)
चकोर-वापीह-सरोजिनीनां
पालिर् नभोऽरण्य-जलानि दीना ।
ह्रियेव भेजे कथम् अत्र हेतुं
कृष्णैक-ताने वद राधिके नः ॥128॥
(पर्यायोक्तिः)
राधे चकोरावलि-चातकाली-
सरोजिनीनां हृदि योऽतिगर्वः ।
सदैक-तानत्व-भवः स लुप्तः
कृष्णैक-तानत्वम् अवेक्ष्य तेऽभूत् ॥129॥
(पर्यायोक्तम्)
चन्द्रावली-प्रणय-रूप-गुणैः प्रयत्न-
व्यक्ती-कृतैर् व्यरचयत् स्व-वशं बकारिम् ।
श्री-राधिका तु सहज-प्रकटैर् निजैस् तैर्
व्यस्मारयत् तम् इह ताम् अपि हा कुतोऽन्याः ॥131॥
(व्याघातालङ्कारः)
स्व-सौरभामोदित-दिग्-वितानां
कौमल्य-सौन्दर्य-मरन्द-पूर्णाम् ।
पङ्केजनीं त्वां सखि चञ्चरीको
हित्वा कथं धावति केतकीं ताम् ॥141॥
(अप्रस्तुत-प्रशंसा)
राधा-गुणानां गणनाति-गानां
वाणी-वचः-सम्पद-गोचराणाम् ।
न वर्णनीयो महिमेति यूयं
जानीथ तत्-तत्-कथनिर् अलं नः ॥145॥
(आक्षेपः)
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
श्री-राधा तनु वर्णनामय इतः सर्गोऽयम् एकादशः ॥
||11||
—o)0(o—
(12)
द्वादशः सर्गः
वृन्दावन-स्थिर-चरैस् तत्-तल्-लीला-स्थली-स्थितैः ।
निवेदितं पदाब्जे यत् तच् चाकर्णयतं प्रभू ॥3॥
अन्योन्य-सङ्गोल्लसितौ भवन्तौ
द्रष्टुं निजार्थैः करुणोद्भवैर् वाम् ।
निषेवितुं चाजनि या समीहा
ताम् अर्हतं नः सफली-विधातुम् ॥4॥
सौन्दर्य-माधुर्य-मयी वनस्य या
लक्ष्मीर् हृतास्यास् तनु-शोभयैव सा ।
फल-प्रसूनादि-मयी बहिश् च या
सखीभिर् एषापि समक्षम् आवयोः ॥6॥
स तीक्ष्ण-दण्डः स्मर-चक्रवर्ती
वृन्दाटवी-राज्य-पदे भवन्तौ ।
समान-सामन्ततयाभिषिच्य
न्ययोजयद् भृङ्ग-पिकादि-चारान् ॥8॥
कटाक्ष-बाणैः कुटिलीभवद्-भ्रुवा
विद्धस् तया गद्गद-रुद्ध-कण्ठया ।
मुदं स लेभे किल कुन्द-वल्लिका
सापि स्व-लीला-कमलेन ताडिता ॥18॥
खग-मृग-तरु-वल्ली-पत्र-पुष्पादि-वृन्दे
प्रकट-कनक-गौराद्वैत-वर्णेऽथ जाते ।
अघरिपु-मुख-सभ्यानां तु ते ते पदार्थाः
परिचय-पदम् ईयुः केवलाकार-भेदैः ॥28॥
श्री-कृष्णस्याविकल-मुरली-ध्वान-बाणैर् विदूरान्
नारीणां यद् वर-धृति-युजां दर्पकोन्मत्ततासीत् ।
अस्त्री-लोकोऽप्य् अभवद् अतनूच्चण्ड-पीडा-विहस्तस्
तन् नाश्चर्यं यद् अयम् अभितो मार-मूर्ति-स्वरूपः ॥40॥
ऊर्ध्व-प्रसर्पत्-सुमनो-रजः-पटं
विधुन्वती वीक्ष्य गृहागतौ युवाम् ।
समीर-लोलाग-लतावलि-च्छलाद्
आनन्दिता नृत्यति वृन्दिकाटवी ॥50॥
युष्मन्-मुखेन्दु-स्रवद्-इन्दुकान्त
सत्-कुट्टिमानां पयसार्पयन्ती ।
पाद्यं युतं तत्-सरणीषु जातैः
श्यामाक-दूर्वाञ्च्य-पराजिताब्जैः ॥52॥
अर्घ्यं च दूर्वा-सुमनोऽङ्कुरादिकैर्
निवेदयन्त्य् आचमनीयम् अम्बुभिः ।
तद्-अम्बु-पद्यान्तिक-जाग-निष्पतल्-
लवङ्ग-जातीफल-कोरकान्वितैः ॥53॥
किशलय-दल-नाना-वर्ण-पुष्पोच्चयानां
जित-मणि-मुकुरेष्व् अङ्गेषु वां बिम्बिताभिः ।
रुचिभिर् इह विचित्राण्य् अंशुकान्य् अङ्ग-योग्यान्य्
अवयव-चय-योग्यालङ्कृतीश् चार्पयन्ती ॥55॥
स्वोत्पन्न-चन्दन-मदागुरु-कुङ्कुमानां
चञ्चत्-समीर-मिलितैर् वर-सौरभैर् वाम् ।
चर्चां मुदाङ्ग-निचयेषु समर्पयन्ती
नाना-पराग-मिलनैः पट-वासकांश् च ॥56॥
स्वोत्पन्नानेक-सत्-पुष्प-तुलसी-दल-मञ्जरीः ।
पल्लवांश् चार्पयन्त्य् एषा तैः कृताश् च बहु-स्रजः ॥58॥
ऊर्ध्व-प्रसर्पद्-वर-सौरभोर्मी
लोलालि-माला-मिषतोऽत्र धूपम् ।
दीपं चलद्-गन्ध-फली-च्छलेन
नैवेद्य-मिष्टैः स्वफलैर् ददाना ॥59॥
रम्भा-गर्भज-कर्पूर-लवङ्गैलादि-संयुतैः ।
समर्पयन्ती ताम्बूलं स्व-पूगाहिलता-दलैः ॥60॥
मरुच्-चलच्-चम्पक-शाखिका-दोश्-
छदाग्र-पाण्य्-उत्कलिकालि-दीपैः ।
विराव-वाद्यैर् अलि-नाद-गानैर्
नीराजयन्त्य् अद्य मुदाटवी वाम् ॥62॥
समीरणोत्थापित-पातितैर् मुहुः
शाखाचयैः पुष्प-फलानि पल्लवैः ।
नम्रैर् मुदासौ युवयोर् वितन्वती
पादाम्बुजाग्रेऽमित-दण्डवन्-नतिम् ॥63॥
चक्रानिलोत्थापित-पुष्पधूली
जालैर् उपर्याशु-वितायमानैः ।
माध्वीक-पीयूष-कणा-स्रवीणि
मुदातपत्राणि च विभ्रतीयम् ॥65॥
मुकुन्द मन्दानिल-सत्-कुविन्दकः
समुच्छलत् पुष्प-रजो-वितानकम् ।
इतस् ततोऽञ्चन्-मधुपावली-तुरीं
क्षिपन्न् इवोष्णावरणाय वां वयेत् ॥67॥
कुन्दे मरन्दाशन-तुन्दिलान्ते
मन्दादराः सम्प्रति कुन्द-दन्ति ।
इन्दिन्दिराः पश्य मरन्द-लुब्धा
माकन्दम् उच्छून-शिखं प्रयान्ति ॥70॥
वल्लीषु हल्लीशक-केलि-रङ्गी
भृङ्गीभिर् अङ्गीकृत-नृत्य-भङ्गः ।
प्रस्थाप्य भृङ्गीं दयितां निगूढं
सरत्य् असौ भृङ्ग-युवाब्ज-षण्डम् ॥78 ॥
निचायतं श्री-व्रज-काननेशौ
निदाघ-मञ्जुं वन-भागम् एतम् ।
यः स्वागतौ वीक्ष्य पुरो-भवन्तौ
सेवोत्सुकः स्वैर् विभवैश् चकास्ति ॥80॥
वस्त्राणि सत्-पाटलि-पुष्प-वृन्दैः
शिरीष-पुष्पैर् अवतंसकांश् च ।
मल्लीभिर् अङ्गाभरणानि हर्षाद्
बिभर्त्य् असौ वाम् इव दातुम् उत्कः ॥82॥
सुपक्त्रिमैः पीलु-करीर-धात्री-
राजादनैः सत्-पनसाम्र-बिल्वैः ।
विकङ्कतैर् जालक-ताल-बीजैः
सिषेविषुर् वां धिनुतेऽसकौ माम् ॥83॥
सुदीर्घ-नासेति सुपक्त्रिमाम्रे
विन्यस्त-चञ्चुं पिकम् आकलय्य ।
स्मेराननाः प्रेक्ष्य पुरो निजालीः
प्रियां हरे पश्य विनम्र-वक्त्राम् ॥86॥
करारविन्देन पराग-पांशुलान्
कृष्णः प्रियाया अलकान् व्यतुस्तयत् ।
साप्य् अस्य चूडोपरि केकि-चन्द्रकान्
विकाशि-दोर्-मूलम् अथालकान् अपि ॥89॥
कान्ते सुधांशु-मणि-बद्ध-नगालबाले
तद्-वक्त्र-शुभ्र-किरणोदय-जाम्बु-पूरे ।
स्नात्वा निपीय सलिलं विगतोष्ण-तापास्
तत्-सेतु-मूर्ध्नि विलसन्ति खगाः सकान्ताः ॥91॥
राधा-कृष्णौ प्राह ततस् तौ सुबलोऽपि
प्रावृड्-मञ्जुं पश्यतम् अग्रे वन-भागम् ।
विद्युन्-मेघौ वाम् इह मत्वा प्रणयान्धौ
नृत्यत्य् आरान् मत्त-मयूर-व्रज एषः ॥92॥
मल्ली-मतल्ली-कुल-पालिकानाम्
अङ्के निषण्णान् भ्रमरान् सुलोलान् ।
स्व-सौरभैः पश्यतम् आत्त-गर्वाः
कर्षन्त्य् अमुष्मिन् गणिका हसन्त्यः ॥93॥
घनावली नील-निचोल-संवृता
बलाकिका-मौक्तिक-हार-धारिणी ।
बलारि-कोदण्डक-मण्डना-पुरः
प्रावृट्-सखीवेच्छति वां निषेवितुम् ॥98॥
घुषृण-मद-विलिप्तोरोजयोः पक्व-तालैर्
लसद्-अलक-ततीनां पक्व-जम्बूफलैः सा ।
त्वयि तव दयितायाः स्वङ्गुली-पर्वकाणाम्
उपमितिम् अभिधत्ते पक्व-खर्जूरकैश् च ॥100॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गो द्वादश एष सुष्ठु निरगान् मध्याह्न-लीलाम् अनु ॥o॥
||12||
—o)0(o—
(13)
त्रयोदशः सर्गः
परिणत-वर-गुञ्जा-पुञ्ज-शोणाटवीयं
पतित-शिखि-शिखण्डा काश-पुष्पैः सिता भूः ।
शिखि-ततिर् अपि मूका वाग्मिनी हंस-पङ्क्तिः
कथयति ऋतु-लक्ष्मीः शारदीम् आगतां नः ॥4॥
चञ्चत्-खञ्जन-लोचनाम्बुज-मुखी लोलालि-मालालका
खेलत्-कोक-कुचा सिताभ्र-सिचया रक्तोत्पलौष्ठाधरा ।
कूजत्-सारस-पालि-रम्य-रसना नीलोत्पलोत्तंसिका
नाथौ पश्यतम् अत्र वां शरद् इयं सेवोत्सुकास्ते सखी ॥7॥
प्रफुल्ल-सप्त-च्छद-दान-सौरभः
सिताम्बुदाली-कुथ-संवृताङ्गकः ।
काश-प्रसूनावलि-चारु-चामरः
स्मरोन्मदोक्षालि-विराव-बृंहितः ॥9॥
नभो-नदत्-सारस-किङ्किणी-कलः
सोऽयं शरत्-काल-मनोज-वारणः ।
स्वनन्-मरालादिक-पत्रि-निस्वनद्-
घण्टा-चयो दीव्यति कानने पुरः ॥10॥
(युग्मकम्)
मञ्जिष्ठेव मद्-ईशा
स्वान्तर् बहिर् अपि सदैक-रागेयम् ।
स्फटिक-मणिवद् ईशस् ते
नव-नव-सङ्गाद् विभिन्न-रागोऽयम् ॥25॥
व्रजेश्वराराधान-तुष्ट-विष्णुना
कृष्णे निधायाद्भुत-शक्तिम् आत्मनः ।
बकी बकाद्य निहताः सुरारयः
कृष्णेनभिज्ञैर् इह कीर्तिर् अर्पिता ॥27॥
निज-हृदि धृत-वक्षोजाद्रि-युग्मोपरिष्टाद्
गिरिधरम् अपि लीलाम्भोजवत् का बिभर्ति ।
भुजग-दमन-चेतो-वृत्ति-चञ्चद्-भुजङ्गी
शिरसि नटति का तां ब्रूहि सा श्रील-राधा ॥37॥
स्फुरित-सहचराली-वेष्टितोऽम्लान-कान्तिस्
तत-कुसुम-धनुर् मूर्च्छालि-गोपी-प्रगीतः ।
विकच-कुसुम-बाणः कृष्ण ते देह-तुल्यो
मुखरित-शुक-लीलो भाति हेमन्त-कालः ॥47॥
रासे कुमारी-गण-कुङ्कुमाञ्चित-
स्तनावली यां स्मृतिम् आनिनाय नौ ।
सा पक्व-नारङ्ग-फलालिर् अग्रतस्
तत्-स्मारकत्वं स्व-गुणं व्यनक्त्य् असौ ॥54॥
अथालोकयन्तौ पुरोऽरण्य-भागम् ।
समुत्कौ निजेशाव् अवादीद् वनेशा ॥55 ॥
प्रविशद्-अखिल-जन्तूत्कम्प-रोमाञ्च-कारी
क्वचिद् अलघु-नगाधः-कोष्णता-शीत-हारी ।
मृदुलित-रवि-कान्तिर् दक्षिणाशागतार्कः
शिशिर-रुचिर-नामा भात्य् अरण्यैक-देशः ॥56॥
जवा-बन्धूकाभारुण-वर-दुकूलं दमनक-
प्रभा-चोलीं कुन्द-द्युति-सित-निचोलं च दधती ।
भरद्वाज-श्रेणी-विरुति-युत-हारीत-रुतिभिः
स्तुवन्तीव प्रेम्ना शिशिर-ऋतु-लक्ष्मीर् मिलति वाम् ॥57॥
निविड-दल-तरूणां वासराद्य्-अन्त-काला-
गत-रवि-करकोष्णे सूर्यकान्ताञ्चितेऽङ्के ।
मृग-ततिर् उपविष्टा मन्द-रोमन्थ-रम्या
प्रकट-पुलक-बाष्पा वां समीक्ष्याभ्युपैति ॥58॥
पश्येन्दिरेन्दिन्दिर-वृन्द-संयुता
दन्दह्यमानं प्रबलैर् हिमैर् निजाम् ।
विहाय सम्प्रत्य् अरविन्द-मन्दिरं
कुन्दावलौ सुन्दरि मन्दिरीयति ॥63॥
तोयोत्थिताया व्रज-कन्यका-ततेः
स्तनावली यां स्मृतिम् आनिनाय मे ।
पाकोन्मुखी सद्-बदरी-फलावली
ताम् अत्र सा मत्-स्मृतिम् आनयत्य् असौ ॥65॥
चित्राह सार-ग्रहिलातिपूता
कृष्ण-त्विड् उद्यन्-मधु-मात्र-वृत्तिः ।
भृङ्गी-ततिः पञ्चम-गान-गुर्वी
यत्रातिशुद्धं मधु तत्र सक्ता ॥71॥
अलकावली सदृशीह ते ।
यद् असौ सदा मम तत्-प्रिया ॥84॥
विषम-शराहव-विमुखी
कुच-युग-कुङ्कुम-मदागुरु-पटीरैः ।
क्वचिद् आराधयतीष्ट-
देवं वद का विशाखेयम् ॥106॥
नाना-चित्रे निपुणा
बहु-विध-शृङ्गार-रचनाभिः ।
मृदु-रति-मानासहना
सुखयति नः केह चित्रेयम् ॥108॥
कन्दर्पागम-विद्या-
पटुर् इह निभृतं स्व-शिष्यस्य ।
स्वाङ्गान्य् अङ्गे न्यस्यति
या तां कथयाशु तुङ्गविद्येयम् ॥109॥
उदये प्रकटित-रागा
विशदापीह कुटिला स्व-कलायाम् ।
मदनोदय-जननेक्षा
का तां ब्रूहीन्दुलेखेयम् ॥110॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽगाद् गणितस् त्रयोदशतया मध्याह्न-लीलाम् अनु ॥o॥
||13||
—o)0(o—
(14)
चतुर्दशः सर्गः
अथालि-वर्गानन-सौरभाहृतस्
ताभिर् मुखाब्जेषु पतन् निवारितः ।
विन्दन् स राधा-वदनाम्बुजं रुवंस्
तद्-गन्ध-मत्तः परितोऽलिर् अञ्चति ॥1॥
नेत्रान्तोद्धुवनैश् च कङ्कण-झनत्कारोर्मि-सन्तर्जनैस्
त्रासाद्-दोलित-पाणि-पद्म-धुवनैः क्षिप्तोऽपि भृङ्गो यदा ।
लोभान् नापससार तर्ह्य् अपसृता श्री-राधिका श्री-हरेः
संव्यानाञ्चल-संवृतास्य-कमला पार्श्वे निलीय स्थिता ॥2॥
आढ्यं-करण्या सुभगं-करण्या
स्थूलं-करण्या प्रणयोच्च-लक्ष्म्या ।
अन्धं-करण्या दयितं पुरस्थं
नान्धीकृतासाव् अनुसन्दधे तम् ॥4॥
अगुरु-घुसृण-कस्तूरीन्दु-सच्-चन्दनानां
पृथग् अपृथग् उदञ्चत्-कर्दमाम्भः-प्रपूर्णैः ।
विविध-मणि-चिताम्बु-क्षेप-यन्त्रैर् विराजद्-
वितत-वदन-कुम्भैर् अन्वितां शातकुम्भैः ॥28॥
सैन्दूर-कार्पूरक-पौष्प-कन्दुकैः
शरासनैर् बाण-चयैश् च कौसुमैः ।
ताम्बूल-माल्यैः कुसुमाम्बु-चन्दनैर्
आपूर्ण-सौवर्णक-भाजनैर् युताम् ॥29॥
कर्पूर-कुङ्कुम-मदागुरु-चन्दनानां
पङ्कैश् च चूर्ण-निकरैर् अतिपूरिताभिः ।
श्वासाभिलव्य-मृदु-जातुष-कूपिकाभिर्
आपूर्ण-हैम-तत-भाजन-वृन्द-युक्ताम् ॥30॥
विधृत-लघु-सितांशुकौ रम्य-ताम्बूल-पूर्णाननौ
रति-पति-रण-यान्त्रिकत्वं गतौ तोय-यन्त्रैर् धृतैः ।
चल-निशित-कटाक्ष-कन्दर्प-नाराच-वृष्ट्या समं
विसृजत इह यन्त्र-मुक्ताम्बु-वृष्टिं मुदा तौ मिथः ॥32॥
क्लिन्नातिसूक्ष्म-वसनान्तर्-उदीर्ण-तत्-तद्-
अङ्गावली-मधुरिमामृत-सत्-प्रवाहैः ।
संसिक्त-कान्त-नयनाब्ज-मनस्-तटीकास्
तस्यापि तैर् अतिनिषिक्त-वितृप्त-नेत्राः ॥33॥
ताम्बूल-चर्वित-दरोच्छ्वसितैक-गण्डाः
क्लिन्नालकालि-वृत-घर्म-जलाञ्चि-भालाः ।
विस्रस्त-केश-विगलत्-कुसुमावलिका
लोलत्-कचांस-युग-चारु-कुचांश-मध्याः ॥34॥
वासोऽञ्चलीं विविध-गन्ध-सुचूर्ण-पूर्णां
काञ्च्यान्तिरःसुदृढ-शृङ्खलितां दधानाः ।
कन्दर्प-दीपन-सनर्म-मनोज्ञ-गानाः
कृष्णाभिषिक्त-निज-गुप्तिषु सावधानाः ॥35॥
नाना-प्रकार-पट-वास-चयान् क्षिपन्त्यः
पौष्पादि-कन्दूक-गणान् मृदु-कूपिकाश् च ।
प्रेम्णा सुगन्ध-सलिलैर् जल-यन्त्र-मुक्तैः
श्री-राधिका-प्रभृतयः सिषिचुः स्व-कान्तम् ॥36॥
श्री-राधिका-प्रथम-कीर्ण-सुसूक्ष्म-रन्ध्र-
सद्-यन्त्र-कुङ्कुम-जलामल-बिन्दु-जालैः ।
व्याप्तं परिस्फुरति संहननं बकारेर्
उद्यत्-सुधा-किरण-बिम्ब-शतैर् नभो वा ॥41॥
ताः क्षेप-वेग-गलितावृति-कूपिकानां
कर्पूर-नागज-परागज-गोलिकाभिः ।
लग्नाभिर् अङ्ग-वसनेऽथ सुगन्धि-तोयैः
पङ्कत्वम् एत्य विहिताः शवलाङ्ग-भासः ॥42॥
हिन्दोलिकायां सहसालि-वृन्दैर्
आन्दोलितायां बलवच् चलन्त्याम् ।
उद्वेल्लिताङ्गी किल चञ्चलाक्षी
सालिङ्ग्य कान्तं ललना ललम्बे ॥54॥
अथारूढासु विशाखिकेङ्गितैः
सखीषु सख्यौ ललितादयो मुदा ।
राधाच्युतौ सम्भ्रमयन्त्य उच्चकैः
प्रेङ्खोलिकान्दोलनम् आशु चक्रिरे ॥74॥
दयिता-गुण-मेदुरेण तद्-
दयिता-पाणि-तलेऽमुनार्पितम् ।
दयिताधर-वासितं पपौ
दयिताप्य् अंशुक-संवृतानना ॥88॥
तद्-वक्त्र-शेषामृत-मिश्रितासवैः
पूर्णानि कृत्वा चषकाणि सादरम् ।
वृन्दा स-वृन्दा सह-कुन्दवल्लिका
न्यधात् सखीनां पूरतः प्रमोदतः ॥89॥
कादम्बरी-मद-विघूर्णित-शोण-कोण-
प्रोत्फुल्ल-लोचन-सरोज-विराजितानि ।
आमोद-मोदित-निमन्त्रित-षट्पदानि
हासेन्दु-कान्ति-वलिताधर-पल्लवानि ॥92॥
कृष्णस्य नेत्र-रसनास्वदनीय-भूरि-
सौन्दर्य-सल्-लवणिमासव-पूरितानि ।
तस्यातिपानम् अनु तृट्-परिपूरणाय
वक्त्राण्य् अयुश् चषकतां सुदृशाम् अमूषाम् ॥93॥
स्खलित-वसन-भूषाङ्गाद्य्-असम्भालनं
यत्-स्फुट-हसितम् अकाण्डेऽप्रश्न-पूर्वोत्तरं च ।
प्रलपित-मणि-दानं चोत्थितं वल्लवीनां
प्रथयति मदम् अन्तर्-वारुणी-पानजं तत् ॥99॥
विसृत्वरामोद-विकृष्ट-भृङ्ग-
विकस्वराम्भोज-विनिन्दि-वक्त्रः ।
मध्वासवेष्टाधर-सीधु-पान-
प्रोद्बुद्ध-कन्दर्प-मदातिलोलः ॥105॥
अन्तर्-विलोलालि-समीर-वेल्लत्-
प्रोत्फुल्ल-रक्तोत्पल-जैत्र-नेत्रः ।
ललास लोलल्-ललना-सुधृष्णक्
कृष्णः स-तृष्णालिर् इवाब्जिनीषु ॥106॥
(युग्मकम्)
मदेरिताभ्याम् अथ तौ सखीभ्यां
रिरंसयान्तश् च सुषुप्सया च ।
निषेविताव् आसतुर् आलि-पालिः
सुषुप्सया केवलयाञ्चितासीत् ॥107॥
तयोर् मदोत्पन्न-निगूढ-लीला-
स्पृहा-विदः प्रेरणयाथ कौन्द्याः ।
कान्तावतंसार्थम् अशोक-पुष्प-
गुच्छाय गच्छत्य् अरविन्द-नेत्रे ॥108॥
गन्धोत्तमाः परिमलाधिक-वासितोद्यज्-
जृम्भोद्गमास्य-कमला गलद्-अम्बराङ्ग्यः ।
घूर्णायमान-नयनाः शयनाभिलाषाः
सख्योऽप्य् अयुस् तत इतः स्खलिताङ्घ्रि-पाताः ॥110॥
तल्पोपकल्पन-गृहीत-दलालि-कञ्ज-
किञ्जल्क-धूलि-परिपिञ्छरितान्तरेषु ।
संवर्तिकाब्ज-दल-पल्लव-पुष्प-तल्प-
पुञ्जेषु चञ्चद्-अलि-गुञ्जित-मञ्जुलेषु ॥111॥
गुञ्जावली-कुसुम-मञ्जरि-चित्रितेषु
ताम्बूल-गन्ध-जल-भाजन-राजितेषु ।
कुञ्जेषु कञ्ज-वदना मद-खञ्जनाक्ष्यः
सर्वाः पृथक् पृथग् इताः सुषुपुर् वयस्याः ॥112॥
(युग्मकम्)
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽगाद् गणितस् चतुर्दशतया मध्याह्न-लीलाम् अनु ॥o॥
||14||
—o)0(o—
(15)
पञ्चदशः सर्गः
कङ्केल्लि-पल्लवक-तल्लज-कर्ण-पूरः
कङ्केल्लि-वल्लि-नवक-स्तवकाञ्चि-पाणिः ।
तत्रागतोऽथ स हरिः प्रविवेश तूर्णं
वृन्दा-दृशोदित-निकुञ्ज-सरोजम् उत्कः ॥1॥
कान्तापि तन्द्रा-विनिमीलिताक्षी
स्वप्ने ददर्श प्रियम् अन्तिकाप्तम् ।
नीवी-कुचाकर्षण-यत्नवन्तं
तं वारयन्ती प्रललाप वाम्यात् ॥4॥
स्मित-रुदित-विमिश्रं गद्गदास्पृष्ट-वर्णं
रमणम् अनु तदेति व्याहरन्ती कराभ्याम् ।
प्रिय-करम् अतिलोलं वारयन्ती प्रबुद्धा
प्रियम् अथ तम् अपश्यत् स्वं च तादृक् क्रियं सा ॥6॥
मीलितोन्मीलिताक्षी सा स्मर-माध्वीक-मादिता ।
स्वप्न-जागरयोर् आसीत् सम-वाक्-चेष्टितादिका ॥7॥
श्री-कृष्ण-नेत्र-द्वय-वीर-वर्य-
प्रदर्शनाद् एव भयाद् इवास्याः ।
अग्रेसरे नेत्र-भटेऽपयाते
सर्वाङ्ग-सैन्येऽपि बभूव भङ्गः ॥20॥
दीव्यत्-तदात्वोदित-माधुरीणां
स्पर्शेक्षणेच्छा दयिताङ्गकानाम् ।
समागतालीव हरेर् मृगाक्ष्या
ग्लानिस् तदैका तनु-सेविकासीत् ॥25॥
ताम्बूल-शीतल-जलामल-गन्ध-माल्यैः
पादाम्बुजादि-मृदु-मर्दन-बीजनाद्यैः ।
ताभिर् निषेवित-पदौ प्रणयोन्मदाभिर्
आमोदम् आपतुर् अलं विगत-श्रमौ ॥31॥
स्वाधीन-कान्त-कर-कारित-भूरि-भूषा-
संछादिताङ्ग-रति-लक्षण-सञ्चयापि ।
प्रौढ-स्मराहव-विमर्दन-सूचकाङ्गी
भूयोऽभिमार्जित-समाप्त-मख-स्थलीव ॥38॥
मधु-रिपु-रति-लीलागाध-पीयूष-सिन्धुः
सतत-दुरवगाहः प्रेम-तीर्थावगाहैः ।
प्रणयि-विरल-लोकैः स्वाद्यतेऽसौ यद् अन्यैः
कविभिर् अपि तटस्थैः स्पृश्यते भाग्यम् एतत् ॥42॥
अथ विविध-विलास-श्रान्तितः क्लान्ति-पूर्णा
अवसर-निज-सेवाभिज्ञयोपेत्य तूर्णम् ।
जलम् अनु जल-लीला-वाञ्छयाल्या तदान्तर्
हरि-हरि-दयिताल्यश् चाल्यमाना बभूवुः ॥43॥
ग्रीव-संयमित-केलि-विमुक्त-केशाः
संवस्त्रिताभिनव-शुक्ल-सुचीन-चेलाः ।
सेवा-परालि-निचयैर् अवतारिताति-
भाराङ्ग-भूषण-चयाः सुदृशो बभुस् ताः ॥44॥
उद्यत्-सुधांशु-शत-पुष्कर-निन्दि-कान्तिः
प्रोद्यद्-विभाकर-विकस्वर-पुष्कराक्षः ।
कन्दर्प-सौमनस-पुष्कर-जित्-कटाक्षः
श्रान्ति-प्रशान्ति-कर-पुष्कर-केलि-लोलः ॥45॥
नेत्रोत्पलास्य-कमलालक-लोल-भृङ्गा
वक्षोज-कोक-युगला तनु-दोर्-मृणाला ।
कृष्णाक्षि-मत्त-गजयोर् जल-केलि-तुष्ट्यै
गोपी-ततिः प्रथमतः सरसी तदासीत् ॥47॥
भीरु-स्वभावाद् अजलावगाहाः
काश्चित् तटस्थाः सलिलैर् निषिच्य ।
बलाद् गृहीत्वा वसनेऽपयान्तीर्
निन्युर् हसन्त्यः सलिलान्तर् अन्याः ॥48॥
क्लिन्नाति-सूक्ष्म-वसनान्तर् उदीर्ण-तत्-तद्-
अङ्गालि-सौष्ठव-सरित्-सुषमाप्सु तासाम् ।
मग्नं हरेर् लसति नेत्र-मदेभ-युग्मं
तस्यापि तासु दयितादृग्-इभी-घटापि ॥50॥
उरीचकारेव सहस्र-नेत्रतां
तासां स सौन्दर्य-विलोकने हरिः ।
सहस्र-पादत्वम् अथान्तिके गतौ
सहस्र-बाहुत्वम् इहोपगूहने ॥56॥
प्रियकर-मिलिताम्बु-स्पर्श-हृष्टापि पर्यक्
सतत-निपतद्-अम्भो-धारयोद्विग्न-चित्ता ।
शिथिलित-भुज-वल्ली-शस्त-केशाम्बर-स्रग्-
जल-युधि विमुखी सा सुन्दरी-पालिर् आसीत् ॥62॥
तत्-कण्ठ-देशार्पित-दोर्-मृणाला
केशालि-शैवालि-वृताननाब्जी ।
कृष्णेभ-हस्तोत्कलितातिलोला
राधाब्जिनीवाम्भसि सन्ततार ॥71॥
गोपी-स्तनास्फालन-जैस् तरङ्गकैर्
लोलाम्बुजान्य् उल्लल-षट्पदान्य् अलम् ।
आसां मुखानीव ददर्श चुम्बने
वैमत्य-लोलानि चलेक्षणानि सः ॥77॥
कुसुम-विस-मरालाम्भोज-चक्रोत्पलानि
smita-bhuja-gati-vaktroroja-netrair vijitya |
निविड-कुच-नितम्बास्फालनैः कम्पयित्वा
जलम् अपि सरसी सा क्षोभितासीद् वधूभिः ॥79॥
लीलाक्षुभ्यत्-सलिलोत्थैस् तरङ्गैर्
वातोर्मीणां मिलिताः पुरस्तात् ।
सङ्घट्टोऽभून् मिथुनं यत्र वीणां
स्थातुं गन्तुं क्षमम् आसीन् न लोलम् ॥80॥
प्रलम्ब-शैवाल-कदम्ब-संवृतं
मध्ये नटत्-खञ्जन-युग्मम् अद्भुतम् ।
लोलालि-मालं चल-हेम-पङ्कजं
तथाविधं चञ्चति नील-पङ्कजम् ॥86॥
हरि-हरि-दयितानां गात्र-सौरभ्य-शैत्यैस्
अधिक-सुरभि-शीतं तोषम् आसीत् सरस्याः ।
असित-सित-पिशङ्गैः कर्बुरं चाङ्ग-रागैर्
भवति हि गुणि-सङ्गान् निर्मलानां गुणाप्तिः ॥91॥
प्रोद्भिन्न-पद्मीव स पद्मिनी-गणैः
संसिच्यमानः कर-पुष्करेण तान् ।
सिञ्चन् हरिः प्रस्फुट-पद्मिनी-वनाद्
उत्तीर्य तोयाद् अथ तीर्थम् आगमत् ॥92॥
तासाम् असम्भावित-दर्शनानां
दिष्ट्याप्त-रत्यादिक-शर्मणोऽपि ।
क्लिन्नाम्बरान्तः-समुदीर्ण-तत्-तद्-
अङ्गालि-सन्दर्शनजा मुदो याः ॥97॥
आली-चयेन परिमार्जित-देह-केशश्
चीनांशुकैः परिहितोद्गमनीय-चेलः ।
कृष्णश् च कृष्ण-रमणी-निचयः ससभ्यः
श्री-पद्म-मन्दिरम् इतो द्रुतम् आरुरोह ॥99॥
गुञ्जा-मौक्तिक-माल्य-युग्म-विलसत्-पार्श्व-द्वयैर् माल्यकैर्
ऊर्ध्वोर्ध्व-क्रम-वेष्टितां स्तवक-युक्-पिञ्छैर् लसत्-शेखराम् ।
मूले स्थूलतां सुसूक्ष्म-शिखरां कृष्टालि-वृन्दां व्यधात्
चूडां चामर-डामरीम् अलिकगां राधा जगन्-मोहिनीम् ॥102॥
(युग्मकम्)
श्री-रूप-मञ्जरी-मुख्य-सखीभिर् वीजनादिभिः ।
सेवितौ तौ क्षणं तत्र निद्रा-सुखम् अवापतुः ॥146॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः पञ्चदशाभिधोऽयम् अगमन् मध्याह्न-लीलाम् अनु ॥o॥
||15||
--o)0
(o--
(16)
षोडशः सर्गः
चक्रार्धेनु-यवाष्ट-कोण-कलसैश् छत्र-त्रिकोणाम्बरैश्
चाप-स्वस्तिक-वज्र-गोष्पद-दरैर् मीनोर्ध्वरेखाङ्कुशैः ।
अम्भोज-ध्वज-पक्व-जाम्बव-फलैः सल्-लक्षणैर् aìkitaaà
जीयात् श्री-पुरुषोत्तमत्व-गमकैः श्री-कृष्ण-पाद-द्वयम् ॥6॥
(स्वभावोक्तिः)
परिमल-वासित-भुवनं
स्व-रसामोदित-रसज्ञ-रोलम्बम् ।
गिरिधर-पादाम्भोजं
कः खलु रसिकः समीहिते हातुम् ॥10॥
लवणिम-मधु-पूर्णं स्वाङ्गुलि-श्रेणि-पर्णं
युवति-नयन-भृङ्ग-व्यूह-पीतं सुशीतम् ।
नखर-निकर-रोचिः केशरं सौरभोर्मी-
परिमलित-दिग्-अन्तं कृष्ण-पादाब्जम् ईडे ॥11॥
(रूपकम्)
पञ्चेन्द्रियाह्लादि-गुणैर् महत्तमै
रक्तोत्पलाब्जानि वदान्यतादिभिः ।
कल्प-द्रुमाणां जितवच् च पल्लवान्
केनोपमेयं चरणाम्बुजं हरेः ॥12॥
(व्यतिरेकः)
नख-शितिरुचि-गङ्गा कृष्ण-पाद-प्रयागे
तद्-उपरि शिति-रोचिर् भानुजा सङ्गतासीत् ।
अरुण-किरण-धारा धातृ-कन्याप्य् अधस्ताल्
लसति निखिल-सर्वाभीष्ट-देयं त्रिवेणी ॥13॥
(रूपकोत्प्रेक्षे)
चन्द्रेन्दीवर-चन्दनेन्दु-नलदाच्छीतं लसत्-सौरभं
राधायाः स्तन-सङ्ग-लोलुपतमं तत्-पाणि-संलालितम् ।
तच्-छ्री-कुङ्कुम-चर्चितं सुललितं शोभालि-लीलास्पदं
तच्-छ्री-कृष्ण-पदाम्बुजं भवतु नः संवाहनीयं सदा ॥18॥
(उदात्त-स्वभावोक्ती)
सभ्य-कर्णौ सुधा-पूर्णौ रचयन् राधयेरितः ।
स-सारिकः शुकोऽन्यानि कृष्णस्याङ्गान्य् अवर्णयत् ॥19॥
लावण्य-धन्य-मधु-पूर्ण-तमाल-नव्य-
पर्णाति-चित्र-पुटिके घुटिके मुरारेः ।
आलिह्य नेत्र-रसना-शिखया सकृद् ये
मत्ता विघूर्णति सदा ललनालिर् आरात् ॥21॥
(रूपकानुमाने)
श्रीमत्-पदाम्बुज-युगोपरि-पूतनारेर्
निह्नुत्य गुल्फ-युगलस्य मिषेण धात्रा ।
श्री-राधिका-नयन-कीर-युगस्य पुष्ट्यै
मन्ये न्यधायि कर-मर्द-फले सुपक्वे ॥22॥
गोकुल-कुल-युवतीनां
धैर्योद्भट-विनष्टयेऽस्त्य् अतनोः ।
हरि-जङ्घा-युग दम्भाल्
लघु-परिघ-युगं तमाल-सारस्य ॥24॥
(रूपकापह्नुती)
मरकत-मणि-रम्भा-स्तम्भ-सम्भेदि-धात्रा
भुवन-भवन-मूल-स्तम्भतां लम्भितं यत् ।
युवति-निचय-चेतः पीलु-नीलाश्म-कीलं
प्रणयतु हरि-जङ्घा-युग्मम् अङ्घो विघातम् ॥25॥
(व्यतिरेक-रूपके)
दीव्यतो लवणिमामृत-भङ्गे
चारु-हंसक-कला-ललितान्ते ।
देह-कान्ति-यमुना-लघु-धारा
सन्निभे मुररिपोः प्रसृते ते ॥26॥
(व्यतिरेक-रूपके)
सौन्दर्य-सौष्ठव-विलोकनतः प्रलुब्धे
जङ्घे मिथो मिलितुम् अस्य समुत्सुके ये ।
ते वेणु-वादन-कृते स्थिरताङ्गतेऽस्मिन्
लब्धान्तरेऽनु परिरभ्य हरौ चिरं स्तः ॥27॥
(उत्प्रेक्षा)
माधुर्य-लक्ष्म्या रुचिरासन-द्वयं
लावण्य-वल्ल्या गुरु-पर्व-युग्मकम् ।
शोभा-श्रियोऽलङ्कृति-पेटिका-युगं
जानु-द्वयं भाति मनोहरं हरेः ॥28॥
(माला-रूपकम्)
ऊरु-च्छलाच् छ्रोणि-वराञ्जनोच्च-
स्थली-भवाधो-मुख-नील-रम्भे ।
एते हरेर् ये ललनाक्षि-कीर-
पुष्ट्यै स्व-माधुर्य-फलैर् अलं स्तः ॥33॥
(रूपकापह्नुती)
रम्भालि-गर्व-भर-दारण-सन्निवेशे
मत्तेभ-हस्त-मद-मर्दन-मार्दवे ये ।
श्री-राधिका-करभ-सन्तत-सेव्यमाने
केनोपमान्तु कवयो हरि-सक्थिनी ते ॥34॥
(व्यतिरेकः)
विस्तीर्ण-पीनम् अतिसुन्दर-सन्निवेशं
रास-स्थलं सरति काम-नटार्बुदानाम् ।
आभीर-धीर-रमणी-कमनीय-शोभं
श्री-श्रोणी-मण्डलम् अलं विलसत्य् अघारेः ॥35॥
(रूपकम्)
कतीर-बिम्बम् लसद्-ऊर्ध्व-
काय-तमाल-नीलाश्म-कृताल-बालम् ।
कृष्णस्य लावण्य-जलालि-खेलत्-
काञ्ची-मराली-वलितं विभाति ॥36॥
(रूपकम्)
कृष्णाङ्ग-सिंहासन-सन्ततोप-
विष्टस्य राधा-हृदयस्य राज्ञः ।
धात्रा कृतं श्रोणि-मिषात् सुखाप्त्यै
नीलांशुक-स्थूल-विधूपधानम् ॥37॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
ये गोपिका-दृक्-शफरालि-केलये
लावण्य-वन्यामृत-पूर्ण-पल्वले ।
ये राधिका-चित्त-मृगेन्द्र-कन्दरे
ते सुन्दरे नौमि हरेः ककुन्दरे ॥38॥
(रूपकम्)
श्री-वस्ति-रोमावलि-नाभि-दम्भान्
निपान-सद्-रज्जु-सुधोद-कूपान् ।
तृषार्त-गोपी-गण-गोगणानां
पानाय धातासृजद् अच्युताङ्गे ॥40॥
(रूपकानुमानापह्नुत्य्-उत्प्रेक्षाः)
गोपी-मनो-धान्य-चयान्य-वासना
तुषापहारोत्तर-संस्कृतौ विधिः ।
नीलोपलोलूखलतां निनाय यत्
कृष्णावलग्नं हृदि ये चकास्तु तत् ॥41॥
(रूपकम्)
लावण्य-वन्या-भ्रम-भङ्ग-पूर्णे
बकीरिपोर् नाभि-ह्रदे गभीरे ।
तृषार्त-गोपी-हृदयेभ-पालि-
मग्नैव नोन्मज्जति सा कदापि ॥45॥
(रूपकोत्प्रेक्षे)
श्री-कृष्ण-विग्रह-तमाल-सुर-द्रुमेऽस्मिन्
शोभा-मरन्द-भृत-नाभि-सुकोटरोऽस्ति ।
लोभाद् वधू-दृग्-अलिपालिर् इह प्रविष्टा यत्
सा पुनर् नहि निरेति रसे निमग्ना ॥46॥
(रूपकानुमाने)
जित-चलदल-नीलाम्भोजिनी पर्ण-जालं
मधुरिम-हृत-पश्यल्-लोक-नेत्रालि-मालम् ।
तिलकितम् इव लोम-श्रेणि-कालीयकेन
त्रिभुवन-जय-लक्ष्म्या भाति गोविन्द-तुन्दम् ॥50॥
(व्यतिरेक-रूपकोत्प्रेक्षाः)
कस्तूरिका-लिप्त-तमाल-नव्य-
दलोष्म-हृत्-सौरभ-मार्दवाभम् ।
अतुन्दिलं तुन्दिलिताखिलाक्षि-
भृङ्गालि दीव्यत्य् उदरं बकारेः ॥51॥
(व्यतिरेक-रूपकोत्प्रेक्षाः)
हृद्य् उच्छलत्-तनुरुह-च्छल-निःसृत-
श्री-नाभि-ह्रदानुपतितादि-रस-प्रवाहम् ।
अल्पोच्च-पार्श्व-युगलं दर-निम्न-मध्यं
मध्ये मनो मम हरेर् उदरं चकास्तु ॥52॥
(अपह्नुत्य्-उत्प्रेक्षा-स्वभावोक्तयः)
राधा-चित्त-मराल-दृक्-शफरिका-शश्वद्-विलासास्पदम्
काञ्ची-सारस-पालि-निस्वनि-तटं लोमालि-शैबालकम् ।
लावण्यामृत-पूरितं त्रिवलिका सूक्ष्मोर्मि-विभ्राजितं
श्री-नाभी-नलिनं लसत्य् अघरिपोः श्री-तुन्द-सत्-पल्वलम् ॥53॥
(रूपकम्)
श्री-राधिका-पार्श्व-मतल्लिका-युग-
स्व-प्रेयसी-स्पर्श-समुत्सुकौ सदा ।
श्री-पार्श्व-सन्-नागर-तल्लजौ हरेः
सुवर्तुलौ स्निग्ध-मृदू विराजतः ॥54॥
(रूपक-स्वभावोक्ती)
रेखा-स्वरूप-रमयाश्रित-वाम-भागं
श्रीवत्स-सच्-छवि-विराजित-दक्षिणांशम् ।
कण्ठ-स्थ-कौस्तुभ-गभस्ति-विराजमानं
शश्वद्-विलास-ललितं वन-मालिकायाः ॥55॥
श्री-बल्लवी-हृदय-दोहद-भाजनं
श्री-राधा-मनो-नृप-हरिन्मणि-सिंह-पीठम् ।
त्रैलोक्य-यौवत-मनोहर-माधुरीकं
वक्षः-स्थलं सुविपुलं विलसत्य् अघारेः ॥56॥
(युग्मकम्, रूपक-स्वभावोक्ती)
मुक्तावली-सुरधुनी-तनु-रोमराजी-
भास्वत्सुता-तरल-कान्ति-सरस्वतीनाम् ।
सङ्गेन मङ्गल-करं त्रिजगज्-जनानां
कृष्णस्य नौमि तम् उरः-स्थल-तीर्थ-राजम् ॥57॥
(रूपकम्)
दोः-स्तम्भ-युग्मम् अनुकान्ति-बटी-निबद्धा
वक्षः-स्थली-लवणिमोच्छलिता मुरारेः ।
अश्रान्त-दोलन-विहारि-रतीश-यूनोर्
दोलेव जिष्णु-मणि-सङ्घटिता विभाति ॥58॥
(रूपकोत्प्रेक्षे)
गोपालिका-हृदय-वाञ्छित-पूर्तये श्री-
तापिञ्छ-कल्प-तरु-सुन्दर-कन्दलौ यौ ।
साध्वीत्व-गर्व-शश-घात-कृते सतीनां
तापिञ्छ-सार-परिघौ स्मर-लुब्धकस्य ॥61॥
(रूपकम्)
गोपाङ्गना-हृदय-तण्डुल-कण्डनाय
माहेन्द्रनील-मुषलौ कुशलार्गले यौ ।
राधाधि-हृन्-निलय-वत्स-कपाटिकायाः
राधादि-चित्त-शुक-पञ्जर-दण्डिके च ॥62॥
(माला-रूपकम्)
तरुणिम-मधुफुल्ल-श्री-हरेस् तन्व्-अरण्ये
मधुरिम-मदनाख्यौ किं प्रविष्टौ मदेभौ ।
सुभुज-युगल-शुण्डा-पाणि-सत्-पुष्कराभ्यां
निरवधि-चरतस् तौ जानु-रुक्-पल्लवानि ॥64॥
(रूपकानुमानोत्प्रेक्षाः)
श्री-कृष्ण-दोर्-युग्म-मिषेण वेधसा
तन्-माधुरी-दोलिकया समन्वितौ ।
रमादि-योषिन्-मति-दोलनाय किं
स्तम्भौ विचित्रौ हरि-रत्नजौ कृतौ ॥65॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)
स्मर-नृप-कृत-गोपी-धैर्य-नाशाभिचार-
क्रतु-हरिमणि-यूपौ दोर्-मिषात् कृष्ण-देहे ।
लसत इह कवीनां काव्यम् एतन् मतं मे
प्रणय-शुचि-रसाब्धेर् निर्गतौ सत्-प्रवाहौ ॥66॥
(उत्प्रेक्षा-रूपकापह्नुतयः)
अनङ्ग-शर-जर्जर-व्रज-नवीन-रामालि-हृद्-
विशल्य-करणौषधि-प्रथम-पल्लवौ सन्तमौ ।
रसोच्छलित-राधिकोरसिज-हेम-कुम्भ-द्वयी-
विभूषण-नवाम्बुजे व्रज-विधोः करौ दीव्यतः ॥69॥
(रूपकम्)
श्री-कामाङ्कुश-तीक्ष्ण-शुद्ध-मुकुटैः पूर्णेन्दु-सन्-मण्डलैः
श्लिष्टान्योन्य-मिलद्-दलावलि-शिरः-पश्चाद्-विभागे क्वचित् ।
अब्जे चेद् अभविष्यतां विकसित-श्यामाम्बुजान्तर्गते
श्री-पाण्योर् उपमां तदात्र कवयोऽदास्यन्न् अमूभ्यां हरेः ॥70॥
(तृतीयातिशयोक्तिः)
वृषभ-ककुद-निन्दि-स्कन्धयोस् तुङ्गतां
सत्-पुरुष-वरतयैवेत्य् आहुर् एके बकारेः ।
मम तु मतम् इदं श्री-राधिका-दोर्-मृणाली
सतत-मिलन-मोदोत्फुल्लतैवात्र हेतुः ॥71॥
(काव्यलिङ्ग-रूपके)
पिक-तत-शुषिराली-नाद-निन्दि-स्वरोर्मिस्
त्रि-भुवन-जन-नेत्रानन्दि-रेखा-त्रय-श्रीः ।
नव-नव-निज-कान्त्या भूषित-श्री-मणीन्द्रो
विलसति बक-शत्रोः कण्ठ-नीलाश्म-कम्बुः ॥75॥
(रूपकम्)
नासा-हन्व्-अधरोष्ठ-गण्ड-चिबुक-श्रोत्रादि-दिव्यद्-दलं
श्री-दन्तावलि-केशरं स्मित-मधु-भ्राज्य्-उल्लसत्-सौरभम् ।
श्री-नेत्र-द्वय-खञ्जनं भ्रमरिकैर् भ्रू-भृङ्गिकाल्य्-आवृतं
श्री-जिह्वाद्भुत-कर्णिकं विजयते श्री-कृष्ण-वक्त्राम्बुजम् ॥77॥
(रूपकम्)
अघरिपु-मुख-राका-नायको निष्कलङ्कः
समजनि निज-लक्ष्म-न्यस्य गोपी-कुले किम् ।
इति तु कुकवि-वाक्यं मन्-मतं शृण्व् अकार्षीत्
सहज-विमल एष स्वाश्रितं तत्-स्व-तुल्यम् ॥78॥
(उत्प्रेक्षा-रूपके)
नीलोत्पलस्योदयद्-इन्दु-कान्ति-
फुल्लैक-पौरस्य दलोपमर्दि ।
लावण्य-वन्योच्छलितं मनोज्ञं
तच्-छ्री-हरेः श्री-चिबुकं चकास्ति ॥81॥
(काव्यलिङ्ग-स्वभावोक्त्य्-उत्प्रेक्षा-व्यतिरेकाः)
श्रवण-चिबुक-मूल-स्पर्शि सत्-सन्निवेशं
जन-नयन-विहङ्गाकर्षि माधुर्य-जालम् ।
विलसति हनु-युग्मं श्री-हरेः स्तोक-दीर्घं
प्रवितत-मुख-बिम्बस्यानुकूल्य-प्रवीणम् ॥82॥
(स्वभावोक्ति-रूपके)
स्वाकार-मार्दव-विनिर्जित-शष्कुलीकं
साङ्गाति-चित्र-घटनाजित-विष्टराभम् ।
स्वीयांशु-जाल-गिलिताखिल-लोक-नेत्र-
चित्तोल्लसन्-मकर-कुण्डल-मण्डल-श्रीः ॥83॥
(व्यतिरेकः)
श्री-कर्ण-भूषण-भराद् दर-दीर्घ-रन्ध्रं
विश्वाङ्गना-नयन-मीन-मनोज-जालम् ।
गोपी-मनो-हरिण-बन्धन-वागुरा यत्
श्री-राधिका-नयन-खञ्जन-बन्ध-पाशः ॥84॥
(माला-रूपक-स्वभावोक्ती)
गान्धर्विका-सपरिहास-सगर्व-निन्दा
खञ्जद्-वचोऽमृत-रसायन-पान-लोलम् ।
शोणान्तरं सुरुचिरं सम-सन्निवेशं
तन् मे हृदि स्फुरतु माधव-कर्ण-युग्मम् ॥85॥
(सन्दानितकम्, स्वभावोक्तिः)
कृष्णस्य पूर्ण-विधु-मण्डल-सन्निवेशं
राधाधरामृत-रसायन-सेक-पुष्टम् ।
गण्ड-द्वयं मकर-कुण्डल-नृत्य-रङ्गं
भातीन्द्रनील-मणि-दर्पण-दर्प-हारि ॥86॥
(व्यतिरेक-रूपक-स्वभावोक्तयः)
पर्युच्छलन्-मधुरिमामृत-निम्नगाया
आवर्त-गर्त-निभ-सृक्व-युगातिरम्यम् ।
श्री-कान्त-दन्त-विसरत्-किरणाभिषिक्तं
दुग्धाभिधौत-नव-पल्लव-निन्दि-रोचिः ॥87॥
(रूपकोपमाने)
ओष्ठोपरि श्वसन-निर्गमनाल्प-निम्नं
बन्धूक-जिच्-छवि-दरोच्छ्वसितोष्ठ-मध्यम् ।
श्री-श्यामिमारुणिमयोर् मिलन-प्रदेशे
स्तोकोन्नतायत मनोहर-सीम-शोभम् ॥88॥
(स्वभावोक्त्य्-उत्प्रेक्षे)
बिम्बाति-मञ्ज्व्-अधर-मध्यगताल्प-रेखं
स्वं पश्यताम् इतर-राग-हर-स्वभावम् ।
शश्वन्-निजामृत-सुवासित-मञ्जु-वंशी-
सूक्ष्मायत-ध्वनिभिर् आहृत-विश्व-चित्तम् ॥89॥
(स्वभावोक्ति-व्यतिरेकौ)
सर्वस्व-रत्न-पिटको व्रज-सुन्दरीणां
जीवातु-सीधु-चषकं वृषभानुजायाः ।
तच्-छ्री-लसद्-दशन-लक्षण-लक्षितं श्री-
कृष्णाधरौष्ठम् अनिशं हृदि मे चकास्तु ॥90॥
(रूपक-स्वभावोक्ती)
स्वाकार-सौष्ठव-विनिन्दित-कुन्द-वृन्द-
सत्-कोरकान् शिखर-हीरक-मौक्तिकानाम् ।
शोभाभिमान-भर-खण्डन-कान्ति-लेशान्
वाम-भ्रुवाम् अधर-बिम्ब-शुकायमानान् ॥91॥
(लुप्तोपमा)
जात्यैव पक्त्रिम-सुदाडिम-बीज-मञ्जून्
शश्वत्-प्रियाधर-रसास्वादनेन शोणान् ।
कान्तौष्ठ-शोण-मणि-भेदन-काम-टङ्कान्
श्रीमन्-मुकुन्द-दशनान् सुभगाः स्मरन्ति ॥92॥
(युग्मकम्, रूपकोत्प्रेक्षे)
जीयान् निज-प्रणयि-वृन्द-मनस्-तमो-घ्नी
श्री-राधिका प्रणय-सागरम् एधयन्ती ।
आत्म-प्रसाद-कणिकोक्षित-विश्व-लोका
गोपी-प्रियानन-विधोः स्मित-कौमुदी सा ॥93॥
(रूपकम्)
पद्मादि-दिव्य-रमणी-कमनीय-गन्धं
गोपाङ्गना-नयन-भृङ्ग-निपीयमानम् ।
कृष्णस्य वेणु-निनादार्पित-माधुरीकम्
आस्याम्बुज-स्मित-मरन्दम् अहं स्मरामि ॥94॥
(रूपकम्)
नाना-रसाढ्य-कविता-मणि-जन्म-भूमिर्
अश्रान्त-षड्-विध-रसास्वादन-प्रवीणा ।
विश्वाय विश्व-रसदापि हरे रसज्ञा
राधाधरामृत-रसास्वादनाद् यथार्था ॥95॥
(रूपक-काव्यलिङ्गे)
अन्तः-प्रेम-घृत-स्मितोत्तम-मधु-नर्मैक्षवैः संयुता
शब्दर्थोभय-शक्ति-सूचित-रसादीन्दुल्लसत्-सौरभा ।
आभीरी-मदनार्क-ताप-शमनी विश्वैक-सन्तर्पनी
सा जीयाद् अमृताब्धि-दर्प-दमनी वाणी रसाला हरेः ॥96॥
(रूपक-व्यतिरेकौ)
अर्वाङ्-मुखेन्द्र-मणि-सृष्ट-तिल-प्रसून-
कान्तिः स्मराशुग-विशेष इवेन्द्रनीलः ।
नीलाश्म-कॢप्त-शुक-चञ्चु-विनिन्दि-रोचिः
श्री-नासिकोच्च-शिखरा विलसत्य् अघारेः ॥97॥
(व्यतिरेकोत्प्रेक्षे)
लोलेन्दु-कान्त-मणि-गोलक-बद्ध-चञ्चद्-
इन्द्राश्म-गोलक-समान-कनीनिके ये ।
अन्तर्-भ्रमद्-भ्रमर-फुल्ल-सिताब्ज-कोष-
सौभाग्य-गर्व-भर-खण्डन-पण्डिते च ॥98॥
(उपमा-व्यतिरेकौ)
लावण्य-सार-समुदाय-सुधातिवर्षैः
कारुण्य-सार-निचयामृत-निर्झरोघैः ।
कन्दर्प-भाव-विसरामृत-वन्यया च
सम्प्लाव्य सर्व-जगद् उल्लसती समन्तात् ॥100॥
(रूपकोदात्ते)
साध्वी-स्व-धर्म-दृढ-वर्म-विभेद-
दक्ष-कामेषु-तीक्ष्ण-कठिना विलसन्त्य् अघारेः ।
स्वप्नेऽपि दुर्लभ-समस्त-दरिद्र-गोष्ठी
वाञ्छाभिपूरण-वदान्य-वरा कटाक्षाः ॥102॥
(रूपकम्)
या विश्व-यौवत-विलोल-मनः-कुरङ्गान्
आविध्य घूर्णयति नर्तन-मार्गणैः स्वैः ।
सा भ्रूलता मुररिपोः कुटिलापि कीर्त्या
कन्दर्प-पुष्प-तूणतां तृणतां निनाय ॥103॥
(रूपक-व्यतिरेकौ)
अलक-मधुप-माला-श्रील-भालोपरिष्टाद्
विलसति ललिता या बल्लवी-वल्लभस्य ।
नयन-शफर-बन्धे जालताम् अङ्गनानाम्
अलभत किल सेयं काम-कैवर्तकस्य ॥106॥
(रूपकोत्प्रेक्षे)
श्लघ्यायतो भ्रमर-गञ्जन-चिक्कणाभः
सूक्ष्मः सुकुञ्चिततरोऽतिघनः समग्रः ।
कस्तूरिका-युग-सितोत्पल-गन्ध-हृद्यः
काम-ध्वजासित-सुचामर-चारु-शोभः ॥107॥
(स्वभावोक्ति-व्यतिरेकोपमाः)
चूडा-द्विफालक-वरार्धक-जूट-वेणी
जूटादि-काल-कृत-बन्ध-विशेष-रम्यः ।
यो हृत्-सुधा-रुचि-कुरङ्गति-राधिकायाश्
चित्ते स नः स्फुरतु केशव-केश-पाशः ॥108॥
(रूपकोपमा-स्वभावोक्त्यः)
अपार-माधुर्य-सुधार्णवानि
नानाङ्ग-भूषाचय-भूषणानि ।
जगद्-दृग्-आसेचनकानि शौरेर्
वर्ण्यानि नाङ्गानि सहस्र-वक्त्रैः ॥109॥
(स्वभावोक्ति-रूपकाक्षेपाः)
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः षोडश एषः साम्प्रतम् अगान् मध्याह्न-लीलाम् अनु ॥o॥
||16||
—o)0(o—
(17)
सप्तदशः सर्गः
श्री-कृष्णस्याखिलाङ्गान् मृगमद-रस-संलिप्त-नीलोत्पलानां
कक्ष-भ्रू-श्रोणि-केशाद् अगुरु-रस-लसत्-पारिजातोत्पलानाम् ।
श्री-नासा-नाभि-वक्त्रात् कर-पद-नयनाच् चेन्दु-लिप्ताम्बुजानां
सत्-सौरभ्यामृतोर्मिः प्रसरति जगद् आप्लावयन्ती समन्तात् ॥9॥
(स्वभावोक्तिः)
वंशी-स्वनैर् गोप-वधू-गणाहृतिः
गोपी-हृते रास-महा-महोत्सवः ।
रासोत्सवाद् व्यञ्जित-पूर्तिर् ईशितुस्
तत्-पूर्तितोऽभूत् सुख-सम्भृतं जगत् ॥11॥
(कारण-माला)
लावण्य-वन्योत्सलिलेऽघ-विद्विषो
राधात्म-मूर्तिं प्रतिबिम्बितां हृदि ।
दृष्ट्वाङ्गनां स्वं प्रति कुर्वतीं परां
निश्चित्य रोषाद् विमुखी स्म वेपते ॥14॥
(भ्रान्तिमान्)
श्री-राधयानन्य-समोर्ध्वयाहृतं
मनो हरेर् धावति नापराङ्गनाम् ।
सरोजिनी-सन्-मधु-लम्पटः सदा
वल्लीं पराम् इच्छति किं मधुव्रतः ॥15॥
(प्रतिवस्तूपमा)
उष्णो रविः शीतल एव चन्द्रः
सर्वंसह भूश् चपलः समीरः ।
साधुः सुधीरोऽम्बुनिधिर् गभीरः
स्वभावतः प्रेमवशो हि कृष्णः ॥16॥
(माला-प्रतिवस्तूपमा)
रमादिकानां धृति-धर्म-बद्धं
मनो हृतं कृष्ण-गुणैः सुदूरात् ।
दशेयम् आसाम् अपि चेत् तदैता
व्रजाङ्गनाः काः प्रणयार्द्र-चित्ताः ॥18॥
(अर्थापत्तिः)
प्रस्वेदोत्पुलकादरोक्त्य्-अमृत-सत्-सौरभ्य-मन्द-स्मितैः
पाद्यार्घ्याचमनीय-गन्ध-कुसुमान्य् आजह्रुर् आराधने ।
कृष्णस्य व्रज-सुभ्रुवस् त्व् इह परीरम्भादि-लीलामृतं
नैवेद्यं च तदा सुधाधर-रसस् ताम्बूलम् आसाम् अभूत् ॥19॥
(परिणामः)
1
गम्भीरोऽतिस्थिर-मतिर् अतिव्रीडितो निर्विकारी
यः कृष्णस् ते सुबल सवयाः साम्प्रतं पश्य सोऽयम् ।
श्री-राधायाः सम-सवयसः श्री-मुखालोक-जातैर्
भावैर् लोलः स्मर-विवश-धीः सम्भ्रमाद् बम्भ्रमीति ॥17॥ इति पाठान्तरम्.
2
दौर्जन्य-वृन्दानि इति पाठः.
गीयन्तकेऽद्याप्य् अनिशं कवीन्द्रैः3 ॥22॥
(विशेषः)
गुण-गण-रस-लीलैश्वर्य-रत्नैर् लसन्तो
बहव इह जगत्यां सन्ति धन्या यदीत्थम् ।
वदत वदत लोका आकरः किन्त्व् अमीषां
व्रजपति-सुत एको निश्चितः श्री-मुनीन्द्रैः ॥26॥
(विध्य्-आभासः)
3
तिष्ठन्ति विज्ञैर् इह गीयमानाः
निखिल-गुण-गभीरे क्ष्माधरोद्धार-धीरे
सकल-सुखद-शीले क्षालिताशेष-पीडे ।
सुभग-नव-किशोरे विश्व-चित्ताक्षि-चौरे
मुराजिति युवतीनां हृन्-निमग्नं सतीनाम् ॥30॥
(वाक्य-गत-काव्यलिङ्गम्)
कृष्णस्य राधा-प्रणयोच्च-सम्पदा
माधुर्य-सम्पत् सह वर्धतेऽनिशम् ।
तयोश् च कुञ्जेषु विलास-सन्ततिं
सार्धं सखीनां सुख-सञ्चयाप्तिभिः ॥33॥
(सहोक्तिः)
कान्तावली-प्रेम-परिप्लुता हरेः
कान्तावलीव प्रचुरा विदग्धता ।
विदग्धतेवास्य रसज्ञतोत्तमा
रसज्ञतेवानुपमा विलासिता ॥41॥
(वैधर्म्ये रसनोपमा)
कान्ताङ्ग-सङ्गम-विलग्न-विलेपनानि
शष्पेषु भान्ति पतितानि हरेः पदाब्जात् ।
आलिप्य यानि हृदये विजहुः पुलिन्द्यस्
तद्-वेणु-गीत-मुख-दर्शन-कामजाधिम् ॥44॥
(प्रेयः, अत्र शुचेर् आङ्गं पुलिन्दीनाम् एक-निष्ठत्वाद् भावः)
अथ श्री-कृष्ण-चन्द्राष्टकम्
अम्बुदाञ्जनेन्द्रनील-निन्दि-कान्ति-डम्बरः
कुङ्कुमोद्यद्-अर्क-विद्युद्-अंशु-दिव्यद्-अम्बरः ।
श्रीमद्-अङ्ग-चर्चितेन्दु-पीत-नाक्त-चन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥50॥
गण्ड-ताण्डवाति-पण्डिताण्डजेश-कुण्डलश्
चन्द्र-पद्म-षण्ड-गर्व-खण्डनास्य-मण्डलः
बल्लवीषु वर्धितात्म-गूढ-भाव-बन्धनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥51॥
नित्य-नव्य-रूप-वेश-हार्द-केलि-चेष्टितः
केलि-नर्म-शर्म-दायि-मित्र-वृन्द-वेष्टितः ।
स्वीय-केलि-काननांशु-निर्जितेन्द्र-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥52॥
प्रेम-हेम-मण्डितात्म-बन्धुताभिनन्दितः
क्षौणी-लग्न-भाल-लोक-पाल-पालि-वन्दितः ।
नित्य-काल-सृष्ट-विप्र-गौरवालि-वन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥53॥
लीलयेन्द्र-कालियोष्ण-कंस-वत्स-घातकस्
तत्-तद्-आत्म-केलि-वृष्टि-पुष्ट-भक्त-चातकः ।
वीर्य-शील-लीलयात्म-घोष-वासि-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥54॥
कुञ्ज-रास-केलि-सीधु-राधिकादि-तोषणस्
तत्-तद्-आत्म-केलि-नर्म-तत्-तद्-आलि-पोषणः ।
प्रेम-शील-केलि-कीर्ति-विश्व-चित्त-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥55॥
रास-केलि-दर्शितात्म-शुद्ध-भक्ति-सत्पथः
स्वीय-चित्र-रूप-वेश-मन्मथालि-मन्मथः ।
गोपिकासु-नेत्र-कोण-भाव-वृन्द-गन्धनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥56॥
पुष्पचायि-राधिकाभिमर्ष-लब्धि-तर्षितः
प्रेम-वाम्य-रम्य-राधिकास्य-दृष्टि-हर्षितः ।
राधिकोरसीह लेप एष हरिचन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥57॥
कुङ्कुमाक्त-काञ्चनाब्ज-गर्व-हारि-गौरभा
पीतनाञ्चिताब्ज-गन्ध-कीर्ति-निन्दि-सौरभा ।
बल्लवेश-सूनु-सर्व-वाञ्छितार्थ-साधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥59॥
कौरविन्द-कान्ति-निन्दि-चित्र-पट्ट-शाटिका
कृष्ण-मत्त-भृङ्ग-केलि-फुल्ल-पुष्प-बाटिका ।
कृष्ण-नित्य-सङ्गमार्थ-पद्म-बन्धु-राधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥60॥
सौकुमार्य-सृष्ट-पल्लवालि-कीर्ति-निग्रहा
चन्द्र-चन्दनोत्पलेन्दु-सेव्य-शीत-विग्रहा ।
स्वाभिमर्श-बल्लवीश-काम-ताप-बाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥61॥
विश्व-वन्द्य-यौवताभिवन्दितापि या रमा
रूप-नव्य-यौवनादि-सम्पदा न यत्-समा ।
शील-हार्द-लीलया च सा यतोऽस्ति नाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥62॥
रास-लास्य-गीत-नर्म-सत्कलालि-पण्डिता
प्रेम-रम्य-रूप-वेश-सद्गुणालि-मण्डिता ।
विश्व-नव्य-गोप-योषिद्-आलितोऽपि याधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥63॥
नित्य-नव्य-रूप-केलि-कृष्ण-भाव-सम्पदा
कृष्ण-राग-बन्ध-गोप-यौवतेषु कम्पदा ।
कृष्ण-रूप-वेश-केलि-लग्न-सत्-समाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥64॥
स्वेद-कम्प-कण्टकाश्रु-गद्गदादि-सञ्चिता-
मर्ष-हर्ष-वामतादि-भाव-भूषणाञ्चित ।
कृष्ण-नेत्र-तोषि-रत्न-मण्डनालि-दाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥65॥
य क्षणार्ध-कृष्ण-विप्रयोग-सन्ततोदिता-
नेक-दैन्य-चापलादि-भाव-वृन्द-मोदिता ।
यत्न-लब्ध-कृष्ण-सङ्ग-निर्गताखिलाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥66॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः सप्तदशाभिधोऽयम् अगान् मध्याह्न-लीलाम् अनु ॥o॥
||17||
—o)0(o—
(18)
अष्टदशः सर्गः
अघ-बक-शकटक-दव-भय-हरण
नव-दल-कमलज-मद-हर-चरण ।
चरण-जलज-नत-जन-चय-शरण
पठ खग जय जय धर-वर-धरण ॥4॥
मञ्जुल-कल-मञ्जीरं
गुण-गम्भीरं सुरारि-रणगं वीरम् ।
गिरि-वर-धारण-धीरं
भण धृत-हीरं हरिं कीर ॥5॥
(भाषा-समावेशः)
कालिन्दी-जल-कल्लोल-विहार-वर-वारणम् ।
रमणी-करिणी-सङ्गं गिरि-कन्दर-मन्दिरम् ॥6॥
विलास-लहरी-सिन्धुं चपलोदार-कुण्डलम् ।
कीर चिन्तय गोविन्दं सरसं भासुराङ्गदम् ॥7॥
(युग्मकं भाषा-समावेशः)
गुण-मणि-खनिर् उद्यत्-प्रेम-सम्पत्-सुधाब्धिस्
त्रिभुवन-वर-साध्वी-वृन्द-वन्द्येहित-श्रीः ।
भुवन-महित-वृन्दारण्य-राजाधि-राज्ञी
विलसति किल सा श्री-राधिकेह स्वयं श्रीः ॥10॥
गम्भीर-नीर-कण-हारि-सरोज-राजि-
सञ्चारि-मञ्जुल-समीर-विलास-लोले ।
दोला-विलास-सरसां सरसी-कुटीरे
गोविन्द-केलि-रमणीं भण कीर धीराम् ॥20॥
(समकम्)
हृदय-दयित-लीला-स्निग्ध-दुग्धैः प्रपूर्णा
तनु-कनक-घटीया सुभ्रूवोऽस्याः सखीनाम् ।
नयन-मुदम् अतानीत् साशु वैरस्यम् आप्ता
विरह-विष-विवर्णा नेत्र-सन्तप्तयेऽभूत् ॥94॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गोऽष्टादश-सङ्ख्य एष निरगान् मध्याह्न-लीलाम् अनु ॥o॥
||18||
—o)0(o—
(19)
एकोनविंशः सर्गः
ऊधो-भर-प्रणय-मन्थर-शीघ्र-याना
हुङ्कार-गर्भ-चल-सास्न-गला बकारेः ।
ऊर्ध्वानन-श्रवण-बालधयोऽस्य पार्श्वं
दन्ताग्र-शाद-कवला धवलाः समीयुः ॥26॥
व्रजपति-सेवित-विष्णुर्
न्यस्य स्व-बलं हरौ निहन्त्य् असुरान् ।
तान् हन्त्य् अयम् इति मत्वा
मूढा देवाः स्तुवन्त्य् एनम् ॥47॥
कदल-कुसुम-मास-क्षोद-सत्-सीरि-शस्यैर्
मरिच-सुघन-दुग्धैः सच्-चतुर्जात-चन्द्रैः ।
कृत इह घृत-पक्वो यः पतेत् खण्ड-पाके
बटकम् अमृत-केलिं सा व्यधात् तं प्रियेष्टम् ॥50॥
स-क्षीर-सार-शशि-तण्डुल-नारिकेल-जाती
लवङ्ग-मरिचैः ससितैः सुपिष्टैः ।
रम्भैलया च घृत-भावनया भवेद् या
सा ताम् अनङ्ग-गुटिकां विदधे प्रियेष्टाम् ॥53॥
कदल-मरिच-दुग्धैः खण्ड-गोधूम-पक्व-
प्रकटित-बटकोऽयं भूरि-जातीफलाढ्यः ।
नव-विधु-मधु-मध्ये यो विलासं विधत्ते
रचित इह तयासौ सीधु-पूर्वो विलासः ॥54॥
जातेऽपराह्ने तनयागमोत्सुका
व्रजेश्वरी स्नेह-परिप्लुताशया ।
तद्-भोज्य-संसाधन-सत्वरा सखीं
सा रोहिणीं पाक-कृते न्ययोजयत् ॥64॥
षड्-ऋतूत्पन्न-शाकादि-कन्द-मूल-फलादिकैः ।
तत्-तद्-व्यञ्जन-सम्पत्त्या कृष्ण-भोजन-पूर्तये ॥66॥
व्यग्राभ्यां व्रजनाथाभ्यां नियुक्तैर् मालिकैः कृताः ।
शाकादि-बाटिकाः षट् या नाना-दोहद-पण्डितैः ॥67॥
व्रजस्थैर् ज्ञायते तत्-तद्-दोहदोत्थं फलादिकम् ।
वस्तुतस् ताः षड्-ऋतवः सेवन्ते बाटिकाः सदा ॥68॥
ताभ्यस् तत्-तद्-ऋतूत्पन्न-शाक-मूल-फलादि ते ।
उपजह्रुर् व्रजेश्वर्यै भूरि-कण्डोल-पूरितम् ॥69॥
(चतुर्भिः कुलकम्)
दासीभिस् तद् विभज्यार्धं सायं पाकार्थम् अम्बया ।
संस्कारितं परं चार्धं प्रातः-पाकाय धारितम् ॥70॥
नारिकेलादि-पक्वाम्र-फलान्य् एषाहृतानि तैः ।
दासैः संस्कारयामास सायं-भोगाय पुत्रयोः ॥71॥
स्वे स्वे कर्मणि दासादीन् शीघ्र-पाके स्व-यातरौ ।
त्वरयन्ती हरेर् माता बभ्रामेतस् ततो मुहुः ॥72॥
ततः स्व-यातृ-प्रमुखाङ्गनावृता
व्रजेश्वरी पुत्र-विलोकनोत्सुका ।
स्तन्याश्रु-विक्लिन्न-पयोधराम्बरा
गत्वा पुर-द्वारम् उदानना स्थिता ॥73॥
उत्सर्पद्-गो-रजो-जाल-बाल-पूर्णेक्षणोत्सुकाः ।
उच्च-स्थाने स्थिता आसन् व्रज-लोका ग्रहा इव ॥75॥
मण्डयन्तः सखीन् पुष्पैर् नन्दयन्तो गिरा हरिः ।
जनयन्तो मुदं तेषां व्रजान्तिक-वनं ययौ ॥76॥
श्री-धेनु-रेणु-परिपिञ्जरिताङ्ग-गुञ्जा-
वन्य-स्रग्-अम्बर-चलालक-केश-पिञ्छः ।
निर्योग-पाश-मुरली-दल-यष्टि-शृङ्गी
लोलारुणाति-विपुलायत-पक्ष्मलाक्षः ॥79॥
वन्याटन-श्रमज-कान्त्य्-अमृताभिवर्षा-
संसिक्त-सर्व-जन-नेत्र-चकोर-वृन्दः ।
वंशी-कलाहृत-विघूर्णित-यौवतालिः
कृष्णः स घोषम् अविशत् स्व-समैर् वयस्यैः ॥80॥
श्री-कृष्णागम-भूपतेः सखि-चमू-शृङ्गादि-कोलाहलं
श्रुत्वोद्यत्-सुरभी-रजो-ध्वज-चयान् दूराद् विलोक्योद्विजन् ।
घोषात् तद्-विरहाख्य-दस्यु-नृपतिर् भीत्यापयातः क्षणाच्
चिन्ता-तानव-दीनताति-जडतार्त्य्-उद्वेग-सेनान्वितः ॥82॥
मुरली-नदनाद् उत्थित-मदना
गद्गद-गदना व्रज-विधु-वदनाः ।
सुशिखर-रदना श्लथित-च्छदना
ययुर् अपकदनाः सदनात् सदनात् ॥86॥
व्रजाङ्गन-दृक्-तृषितालि-माला
विलङ्घ्य लज्जा-प्रतिकूल-वात्याम् ।
समुच्छलत्-कान्ति-मरन्द-लुब्धा
पपात कृष्णस्य मुखारविन्दे ॥89॥
लतान्तराल-स्थित-बल्लवीनां
वक्त्राणि मत्वा विकचाम्बुजानि ।
ह्री-वात्यया बम्भ्रमितापि लुब्धा
पपात शौरेर् दृग्-अलि-द्वयीह ॥90॥
श्री-राधिकापाङ्ग-विलोकनेषुणा
संस्पृष्ट-मर्मा स यथाकुलोऽभवत् ।
नान्याङ्गना-श्रेणि-कटाक्ष-पत्रिभिः
सम्भिन्न-सर्वावयवोऽप्य् असौ तथा ॥92॥
तल्-लालनायोत्सुक-मानसाभ्यां
यदा पितृभ्यां मुहुर् अर्थितोऽपि ।
नैच्छद् गृहं गन्तुम् असौ गवाली
दोहोत्सुकस् तं जनकस् तदाह ॥101॥
शमित-विरह-तापालोकनाद् गोकुलेन्दोर्
विहित-तद्-अनुयाना ä-व्रजान्तः प्रहृष्टाः ।
तद्-अवकलन-विच्छेदार्ति-संविग्न-चित्ता
निज-निज-भवनं श्री-राधिकाद्याः समीयुः ॥108॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽसाव् अपराह्न-केलि-वलितोऽगाद् ऊनविंशाभिधः ॥o॥
||19||
—o)0(o—
(20)
विंशः सर्गः
अङ्ग-प्रक्षालनाभ्यङ्गोन्-मर्दनोद्वर्तनाप्लवैः ।
मार्जनोद्गमनीयाच्छ-नव्यांशुक-समर्पणैः ॥11॥
केश-संस्कार-तिलकालेप-माल्य-विभूषणैः ।
कृष्णाद्याः सेविता दासैर् निविष्टा भोक्तुम् आसने ॥12॥
क्रमान् माता तेभ्यो नारिकेलान्य् अथाग्रतः ।
पानकादि-रसालादि-फलानि विविधानि च ॥13॥
पीयूष-ग्रन्थि-कर्पूर-केलिकामृत-केलिकाः ।
बटकान् लड्डुकान्य् आज्य-संस्कृतान्नादिकानि च ॥14॥
(युग्मकम्)
दासा भृङ्गार-ताम्बूल-पात्र-व्यजन-पाणयः ।
निर्योग-पाश-वेत्रादि-धारिणस् ते तम् अन्वययुः ॥23॥
स्व-दर्शनोत्कं परिचारकाणां
गणं पयो-भार-वहं च कुम्भान् ।
पूर्णान् नयन्तं गृहम् आनयन्तं
शून्यान् गृहाद् गोप-पतेः पुरस्तात् ॥27॥
कृष्णाननाब्जार्पित-नेत्र-चेतसां
गवां स्वयं संस्रवद्-औधसं पयः ।
गोपाः स्तनाधो-धृत-कुम्भ-सञ्चयैः
सम्भृत्य निन्युः पुरतो व्रजेशितुः ॥33॥
सत्-सौरभैः कनक-वर्ण-घृताभिषिक्तैः
स्तूपीकृतैर् विविध-तेमन-पात्र-युक्तैः ।
स्थालीर् भूताः सुमृदुलैर् विशदोदनैः सा
सन्दानिकोपरि पुरो निदधे स्म तेषाम् ॥46॥
तस्या मुखाब्ज-सुषमा-मकरन्द-धाराम्
आराद् गवाक्ष-मुखतो मिलितां पिबन् सः ।
कृष्णः पुपोष तृषितौ निज-नेत्र-भृङ्गाव्
उत्कण्ठितैव महतां हि फलाप्ति-हेतुः ॥56॥
हृद्-अमृत-रुचि-रत्न-द्राविणी हर्ष-सिन्धुं
नयन-कुवलयालिं चालम् उफुल्लयन्ती ।
व्रज-वसति-जनानां साधु सायन्तनीया
जयति विशद-लीला-कौमुदी गोकुलेन्दोः ॥77॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सायं केलि-मयोऽत्र विंशतितमः सर्गोऽगमत् पूर्णताम् ॥o॥
||20||
—o)0(o—
(21)
एकविंशः सर्गः
श्रेणि-मुख्य-लोक-विप्र-गोप-वृन्द-सङ्गिनः
स्व-स्व-विद्ययाऽघवैरि-तोषणातिरङ्गिणः ।
आययुः स्व-गीत-वाद्य-हास्य-लास्य-नन्दिनः
सूत-वंश-शंसि-नृत्य-गान-कर्तृ-वन्दिनः ॥3॥
स्वान्ताम्बुधिं नेत्र-चकोर-वृन्दं
रोमौषधिश् च स्मित-कैरवालीम् ।
सम्फुल्लयन् घोष-कृतालयानम्
सभोदयाद्राव् उदितो हरीन्दुः ॥6॥
तेषूपविष्टेषु नृपेङ्गितेन ते
विचक्षणाः स्व-स्व-कलाः पृथक् पृथक् ।
प्रदर्शयन्तः क्रमशः कला-विदः
स-लालसान् सभ्य-जनान् अतोषयन् ॥10॥
श्री-राधिकाप्य् अशकलेन्दु-करोज्ज्वलायां
रात्राव् इहात्म-रमणाप्ति-समुत्सुकासौ ।
सङ्केत-कुञ्ज-गमन-त्वरिता सखीभिः
शुक्लाभिसार-रचनां चतुरा चकार ॥23॥
हंसांशुका स-शशि-चन्दन-लिप्त-काया
मुक्ता-विभूषण-चिता धृत-मल्लिका-स्रक् ।
यत्नेन मूकित-सुनूपुर-किङ्किनीका
राधा ययौ स्व-सदृशालि-युता निकुञ्जम् ॥24॥
कल्प-द्रुमैर् वाञ्छित-दान-कल्पैर्
अपारिजातैर् अपि पारिजातैः ।
मन्दार-वृक्षैर् अपि राङ्क्यदारैः
सन्तानकैः सम्मद-तानकैश् च ॥33॥
श्री-वासन्ती-सप्तला-स्वर्ण-यूथी
जाती-यूथी-मल्लिका-मुद्गराद्यैः ।
विष्णुक्रान्ता-कृष्णला-भीरु-बिम्बा
कुब्जास्फोताद्यैश् च वल्ली-समूहैः ॥35॥
यत्रानिशं कृष्ण-सङ्गाद्
गोप्यः श्यामलतां गताः ।
स्तब्धाः स्थावरतां प्राप्ताः
सन्ति श्याम-लता-च्छलात् ॥39॥
यत् कर्ण-हारि-हारीत-भरद्वाज-शुकोक्तिभिः ।
वत्स-गालव-शाण्डिल्यान्वितं मुनि-सदो यथा ॥55॥
नील-रक्त-मणिबद्ध-कुट्टिमाः
केचिद् इन्दु-मणि-जाल-वालकाः ।
नील-रक्त-मणि-जाल-वालकाः
केऽपि चन्द्रमणि-बद्ध-कुट्टिमाः ॥57॥
स्वर्ण-स्कन्धाः शिति-सितमणि-स्थूल-शाखोपशाखाः
केचिद् वृक्षा मरकत-दलाः पद्मराग-प्रवालाः ।
विभ्राजन्ते स्फटिक-कुसुमाः स्थूल-मुक्ताफलौघाश्
चान्ये तत्-तन्-मणि-विरचना वैपरीत्येन यस्मिन् ॥60॥
+++
तेषां फलान्य् अखिल-वाञ्छितदान्य् अगानां
दीव्यन्ति रत्न-पृथु-सम्पुट-सन्निभानि ।
श्री-कृष्ण-कृष्ण-रमणी-चय-योग्य-वस्त्रा-
लङ्कार-गन्ध-पटवास-यूतानि यत्र ॥61॥
स्वभाव-मालाकृति-पुष्प-भाजां
फलानि तासां रुरुचुर् लतानाम् ।
कुष्माण्ड-तुम्बी-सदृशानि यत्र
श्री-कृष्ण-लीलोचित-वस्तु-भाञ्जि ॥62॥
कुसुम-रचित-शय्योल्लोच-भूषोपधानैः
स-मधु-चषक-ताम्बूलाम्बु-गन्धादि-पात्रैः ।
व्यजन-मुकुर-सिन्दूराञ्जनामत्रकैश् चा-
न्वित-मणि-निचितान्तर्-भूमयो भूरि-चित्राः ॥63॥
कुसुमित-बहु-वल्ली-मण्डलैर् भित्ति-कल्पैर्
उपरि च पटलाभैः श्लिष्ट-शाखा-समूहैः ।
निविड-दल-फलानां छादिताः पादपानां
मणि-मय-गृह-तूल्या यत्र कुञ्जा विभान्ति ॥64॥
यत्रातिचित्राम्बर-पुष्प-चित्रिताः
शाखासु सत्-कल्प-पलाशिनां सिताः ।
दीव्यन्ति नाना-मणिभिः सुचित्रिता
हिन्दोलिकाः श्री-हरि-राधिका-प्रियाः ॥65॥
कपोत-पारावत-कोकिलानां
हारीत-कापिञ्जल-टैट्टिभानाम् ।
मायूर-चाकोरक-चातकानां
चाषालि-लावावलि-वर्तकानाम् ॥66॥
यच् छउक-शारी-तति-चाटकानां
कालिङ्ग-पादायुध-तैत्तिरीणाम् ।
व्याघ्राट-भाषावलि-कौक्कुभानां
स्वनैर् विलासैः श्रुति-नेत्र-हारि ॥67॥
(युग्मकम्)
सुचेल-तूलीषुत-हेम-कर्णिकं
खट्टायमानं मणि-कान्ति-केशरम् ।
यस्यान्तर्-अष्ट-च्छद-पद्म-सन्निभं
कृष्णस्य सिंहासनम् अस्ति काञ्चनम् ॥72॥
(सन्दानितकम्)
चम्पकाशोक-नीपाम्रादीनां कृष्णा-तटोपरि ।
पुन्नाग-बकुलादीनां निकुञ्जैस् तद्-बहिर् वृतम् ॥83॥
तीर-नीरानम्र-शाखैः फुल्ल-वासन्तिकावृतैः ।
मञ्जुलैर् वाञ्जुलैः कुञ्जैर् वाञ्जुलैश् चाभितो वृतम् ॥84॥
स्व-पार्श्वयोः श्री-बकुलावलिभ्यां
सञ्च्छादितान्य् अत्र चितानि रत्नैः ।
आमन्दिराद् यामुन-तीर्थगानि
चत्वारि वर्त्मानि विभान्ति दिक्षु ॥85॥
जानूरु-दघ्नैः कटि-नाभि-मात्रैर्
हृत्-कण्ठ-मूर्ध-द्वयसैः क्वचिच् च ।
कुत्राप्य् अगाधैः सलिलैर् अघारेः
सम्पादयित्री जल-केलि-सौख्यम् ॥87॥
कह्लार-कोकनद-कैरव-पुण्डरीकैर्
इन्दीवराम्बुरुह-हल्लक-हेम-पद्मैः ।
फुल्लैर् लसन्-मधुकरैः सरसैर् मनोज्ञा
तत्-तत्-पराग-मकरन्द-सुगन्ध-तोया ॥88॥
चक्राङ्ग-मद्गु-प्लव-चक्रवाक-
सरारि-कोषष्टिक-सारसानाम् ।
कादम्ब-कारण्डव-खञ्जनानां
स्वनैर् विलासैर् युत-तीर-नीरा ॥89॥
गोकर्ण-रोहिषिक-शम्बर-कृष्णसारैर्
न्यङ्क्वेण-रङ्कु-पृषतैर् गवयैः शशैश् च ।
गन्धर्व-रोहित-समूरु-चमूरु-चीनैर्
अन्यैर् मृगैर् वलित-तीर-वनान्त-भागाः ॥90॥
कर्पूर-चूर्ण-मद-निन्दक-बालुकानि
पूर्णामृत-द्युति-कर-द्विगुणोज्ज्वलानि ।
श्री-क्र्ष्ण-बल्लव-वधू-चय-रास-नृत्य-
लक्ष्मान्वितानि पुलिनानि च भान्ति यस्याः ॥92॥
शोभां वनस्येन्दु-करानुरञ्जितां
सोद्दीपनीं भाव-ततेः स्वभावतः ।
निकुञ्ज-वृन्दस्य च वृन्दयाचितां
वीक्ष्यास लोला हरि-सङ्गमाप्तये ॥98॥
रत्न-प्रदीपादिक-धारि-भित्ति-
प्रलग्न-हैम-प्रतिमालि-मध्ये ।
स्थिता प्रियं प्रेक्ष्य पुरः स्फुरन्तं
दृष्टास्म्य् अनेनेति मुहुर् निलिल्ये ॥108॥
पुलक-मुकुल-जाला-बाष्प-धारा-मरन्दा
विकृति-मलय-वातोत्कम्पिता सालि-पालिः ।
स्मित-कुसुम-सिताङ्गी गद्गदालि-स्वनासीद्
उदयति दयितेऽस्मिन् माधवी माधवीव ॥110॥
तत्-स्पर्शतः पुलक-कम्प-दृग्-अम्बु-कीर्णा
वैवर्ण्य-घर्मजलभाक्-तरलायताक्षी ।
पश्यन्त्य् अमुं कुटिल-चिल्लि-लता तिरो-दृक्-
प्रान्तेन सा प्रिय-करात् स्व-करं चकर्ष ॥121॥
स्मेरारुणान्त-कुटिलाश्रु-कलाञ्चि-पक्ष्म-
हेलोल्लसच्-चपल-लोचनम् उत्स्मितार्द्रम् ।
कण्ठाध्व-खञ्जित-स-हुङ्कृति-भर्त्सनोक्ति
प्रेक्स्यामितां मुदम् अवाप हरिः प्रियास्यम् ॥122॥
नासा-रसज्ञा-श्रुति-नेत्र-वर्ष्मभिर्
लुब्धैः स्व-तत्-तद्-विषये प्रियौ मिथः ।
तौ लुण्ठयामासतुर् अङ्ग-नीवृतं प्रिया
छलाच्छन्न-मयं बलात् स्फुटम् ॥123॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः पूर्व-निशा-विलास-वलितोऽगाद् एकविंशाभिधः ॥o॥
||21||
—o)0(o—
(22)
द्वाविंशः सर्गः
आवेशनाद् आलि-गणोपनीतैर्
विचित्र-पुष्पाभरणैश् च नाल्यैः ।
ताम्बूल-गन्ध-व्यजनैः सुतोयैः
सा तौ निजेशौ सगणौ सिषेवे ॥4॥
स-गणोऽरण्य-विहृतिश् चक्र-भ्रमण-नर्तनम् ।
हल्लीसकं युग्म-नृत्यं ताण्डवं लास्यम् एककम् ॥6॥
तत्-तत्-प्रबन्ध-गानं च सनृत्य-रति-नर्मणी ।
जल-खेलेत्य् अमून्य् एष रासाङ्गानि व्यधात् क्रमात् ॥7॥
(युग्मकम्)
ज्योत्स्नोज्ज्वलं मन्द-समीर-वेल्लितं
स्व-सङ्गमोद्दीप्त-वसन्त-जृम्भितम् ।
नृत्यन्-मयूरं पिक-भृङ्ग-नादितं
वनं समीक्ष्यात्र विहर्तुम् ऐच्छत् ॥8॥
कानने सुधांशु-कान्ति-शुभ्र-मञ्जु-विग्रहे ।
पुष्पिते समस् त्वयाद्य मे प्रियालि-वर्ग हे ।
रन्तुम् अत्र वाञ्छितानि चित्त-वृत्तिर् उद्वहेद्
एवम् अस्तु कृष्ण कृष्ण कृष्ण कृष्ण कान्त हे ॥10॥
उत्थितः स्व-रमणी-गण-सङ्गी
वृन्दयाप्य् अनुगतो मृदु गायन् ।
प्रत्य् अगं प्रति लतं प्रति कुञ्जं
स प्रदक्षिणतया भ्रमति स्म ॥11॥
मृदु-मलयानिलैजित-लता-तरु-पत्र-चयं
सुमधुर-पञ्चम-ध्वनि-कला-चन-कोकिलकम् ।
ध्वनद्-अलि-बर्हिणं प्रणयिनी-गण-गीत-गुणो
वनम् अवगाह्य तत् स रमते हरिर् अत्र मुदा ॥12॥
कृत्वाग्रे द्विज-मृग-चञ्चरीक-वृन्दं
कृष्णोत्सुकम् अटवी-प्रहर्षिणीयम् ।
चन्द्रांशूत्कर-वलिता मरुच्-चलाराद्
आयान्तं स्वरितम् इवाभ्युपैति कृष्णम् ॥14॥
श्री-राधिकाङ्ग-द्युति-वृन्द-सङ्गमात्
कृष्णाङ्ग-चञ्चद्-द्युतयो विरेजिरे ।
सुधांशु-मूर्तेर् द्युति-पुञ्ज-रञ्जिताश्
चलत्-तमालाग-दलालयो यथा ॥16॥
किशलय-कर-भाक् सुपुष्पिताग्रा
मधुप-पिकालि-निनाद-मञ्जु-गाना ।
पवन-गुरु-विचालिताटवीयं
हरिम् अवलोक्य ननर्त नर्तकीव ॥18॥
चञ्चन्-मत्त-भ्रमर-विलसितापाङ्गालोका कुसुम-विहसिता ।
नृत्यन्तीवानिल-चल-वपुषा मल्ली-वल्ली हरि-मुदम् अतनोत् ॥21॥
राधा-शम्पालिङ्गित-देहेऽमृत-वर्षे
मन्द्र-ध्वाने कृष्ण-पयोदे स्फुरितेऽग्रे ।
केका-ध्वानैर् उन्नत-पिञ्छैः शिखिनीभिर्
नृत्यत्य् आरान् मत्त-मयूरावलिर् उच्चैः ॥24॥
ध्वनद्-अलि-विहगं शीत-वातेरितं
परिणत-फल-युक् चन्द्रिका-रूषितम् ।
विकच-कुसुम-सत्-सौरभं श्री-हरेर्
वनम् इदम् अतनोद् इन्द्रियाणां मुदम् ॥25॥
सुकण्ठीभिः कण्ठी-रव-मधुर-मध्याभिर्
अभितः कलं गायन्तीभिः सरसम् अनुगीतामल-गुणैः ।
स्पृशन्न् अङ्गान्य् आसां स्तवक-कुसुमाद्य्-अर्पण-मिषाद्
अकुण्ठाम् उत्कण्ठां निभृत-रतयेऽवर्धयद् अयम् ॥28॥
किलकिञ्चित-विव्वोक-विलास-ललितादिकैः ।
कृष्णस् ता भूषिताश् चक्रे स्व-सङ्गाद् भाव-भूषणैः ॥29॥
जगद्-आह्लादक-शीलः प्रमदा-
हृदि वर्धित-मनसिज-पीलः ।
राधानुराधिकान्तर् विलसन्
शुशुभे कला-निधिः सोऽयम् ॥32॥
जगद्-आह्लादक-शिलः प्रमदा-
हृदि वर्धित-मनसिज-पीलः ।
राधानुराधिकान्तर् विलसन्
शुशुभे कलानिधिः सोऽयम् ॥33॥
माधवालिङ्गित-माधवी भ्राजते
माधवश् चानया फुल्लया राजते ।
विश्वम् अप्य् एतयोः सङ्गम् आनन्दतश्
चक्षुषी नन्दयन् मोदते सर्वतः ॥36॥
माधवालिङ्गित-माधवी भ्राजते
माधवश् चानया फुल्लया राजते ।
विश्वम् अप्य् एतयोः सङ्गम् आनन्दतश्
चक्षुषी नन्दयन् मोदते सर्वतः ॥37॥
कमलिनी-मलिनी-करणे पटुर्
विधुरिता-धुरितान् इह चक्रवान् ।
निवि दधद् विदधद् भगणे धृतिं
na sa mude samudeti vidhur mama ||44||
अथागतानां स्व-जलान्तिकं सा
तेषां पदाब्जेषु तरङ्ग-हस्तैः ।
समर्प्य पद्मान्य् अथ तानि कृष्णा
तैस् तैः स्पृशन्तीव मुहुर् ववन्दे ॥50॥
स्खलद्-गतितयाच्युतागति-मुदा
समृद्ध-जलतां जगाम यमुना ।
स्व-पारम् अयितुं समुत्कम् अथ तं
समीक्ष्य तनुतां जलोद्धत-गतिः ॥52॥
साकूत-स-स्मित-विलोकन-नर्म-जल्पैर्
आलिङ्गन-स्तन-नखार्पण-चुम्बनाद्यैः ।
तासां स्व-सङ्गज-मनोज-विलास-तृष्णां
कुर्वन् मुहुः स विपुलां विललास कृष्णः ॥55॥
वितस्ति-मात्रोच्च-निखात-शङ्कुग-
त्रिनेमि-चक्रोपरि राधया सह ।
स्थितः स मध्येऽन्य-सखी-गणैः क्रमाद्
बहिश् चकाराथ सुमण्डल-त्रयीम् ॥57॥
आदिश्य हल्लीशक-केलि-रङ्गे
राधा-मुकुन्दौ ललितादिकालीः ।
तत्रांस-विन्यस्त-भुजौ मिथस् ताव्
अनृत्यतां लास्य-विदां वरिष्ठौ ॥59॥
परस्पराबद्ध-कर-प्रिया-ततेर्
द्वयोर् द्वयोर् मध्य-गतः क्वचित् प्रभुः ।
प्रिया-युगांसार्पित-दोर्-युगोऽस्फुरत्
ताभिः स नाना-गति-नर्तनैर् भ्रमन् ॥73॥
हरि-हरि-दयितानां वंशिका-कण्ठ-गानैर्
मिलित-वलय-काञ्ची-नूपुरालि-स्वनौघैः ।
नटन-गति-विराजत्-पाद-तालानुगामी
निज-वर-मधुरिम्णा व्यानशेऽसौ जगन्ति ॥76॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गो रास-विलास-वर्णनम् अनु द्वाविंशाकोऽयं गतः ॥o॥
||22||
—o)0(o—
(23)
त्रयोविंशः सर्गः
तत-घन-शुषिराढ्यानद्ध-कण्ठ-स्वरौघे
मृदु-विविध-गतित्वेऽप्य् ऐक्यम् आप्तेऽङ्गनानाम् ।
तद्-अनुग-पद-तालैर् भ्रू-कराङ्गाक्षि-चालैर्
ननृतुर् इह स-कृष्णास् ताः प्रविश्य क्रमेण ॥5॥
थोदिक् दां दां किट किट कणझें थोक्कु थो दिक्कु आरे
झें द्रां झें द्रां किटि किटि किटिधां झेङ्कुझें झेङ्कुझें झेम् ।
थोदिक् दां दां दृमि दृमि दृमि धां काङ्कुझें काङ्कुझें द्राम्
आगत्यैवं नटति स हरिश् चारु पाठ-प्रबन्धम् ॥7॥
कूजत्-काञ्ची-कटक-विरणन्-नूपुर-ध्वान-रम्यं
पाणि-द्वन्द्वं मुहुर् इह नदत्-कङ्कणं चालयन्ती ।
राधा-कृष्ण-द्युति-घन-चये चञ्चलेव स्फुरन्ती
नृत्यन्तीत्थं गदति तथथै थैतथै थैतथै था ॥8॥
धां धां दृक् दृक् चङ् चङ् निनाङ् णङ् निनां णं निङां नां
तुत्तुक् तुङ् तुङ् गुडु गुडु गुडु धां द्रां गुडु द्रां गुडु द्राम् ।
धेक् धेक् धो धो किरिटि किरिटि द्रां द्रिमि द्रां द्रिमि द्राम्
आगत्यैवं मुहुर् इह मुदा श्री-मदीशा ननर्त ॥9॥
काचित् स्वनन्-नूपुर-किङ्किणीका
मुहुः क्वणत्-कङ्कण-पाणि-युग्मम् ।
विधुन्वतीत्थं नटतीर् अयन्ती
थैया तथैया तथथै तथैया ॥12॥
पाद-न्यासैः श्री-कर-द्वन्द्व-चालैर्
नृत्यत्य् अन्या नूपुर-ध्वान-मिश्रैः ।
तालोत्थानायेत्थम् उच्चारयन्ती थै
थै थै थै थै तथै थै तथै थाः ॥13॥
आविष्टानां गान-नृत्येऽङ्गनानां
तत्-तद्-गत्याऽत्युच्छ्वसद्-गाढ-बन्धम् ।
नीवी-वेणी-कुञ्चुकादि स्वयं तत्
कृष्णः क्षिप्रं नृत्य-मध्ये बबन्ध ॥19॥
शिथिल-वसन-केशाः श्वास-वेल्लत्-कुचाग्राः
श्रम-जल-युत-भालाः सालसाङ्ग्यः क्रियासु ।
क्लम-जनित-रुचापि प्रेष्ठ-नेत्रातितुष्टिं
पुपूषुर् अधिकम् एता रास-नृत्यावसाने ॥41॥
फुल्ल-पुण्डरीक-षण्ड-गर्व-खण्डि-चक्षुषो
हिण्ड-दण्डजेश-कुण्डलेऽस्य गण्ड-मण्डले ।
कापि ताण्डवाति-पण्डिता स्व-गण्ड-मण्डलं
न्यस्य तेन दत्तम् अत्ति पर्ण-पूग-चर्वितम् ॥42॥
स्व-स्पर्शोत्पुलकाकीर्णे तत्-स्पर्शोत्पुलकाञ्चितम् ।
कृष्णस्यांसे भुजं न्यस्य विशश्राम क्षणं परा ॥43॥
कुच-शिरसि निधायान्योन्य-संस्पर्श-हर्षात्
पुलकिनी पुलकाढ्यां स्वेदि-निस्वेद-युक्तम् ।
शत-शत-शशि-शीतं नृत्यज-क्लान्ति-दिग्धा
स्व-रमण-करम् एका श्रान्ति-शान्तिं जगाम ॥44॥
एकासु सख्यामृत-दिग्ध-बुद्धिः
कान्तस्य संव्यान-पटाञ्चलेन ।
ममार्ज स-स्वेद-जलं निजास्यं
स्वस्यापि तेनास्य च तादृशं तत् ॥46॥
कृष्णाङ्ग-सङ्गादि-विलास-सिन्धाव्
आनन्द-जालस्य तरङ्ग-मग्नाः ।
भ्रश्यत्-स्व-माल्याम्बर-कुन्तलानां
नासन्न् अलं संवरणे मृगाक्ष्यः ॥47॥
कन्दर्प-माध्वीक-मदाकुलाङ्गीं
कन्दर्प-माध्वीक-मदानुशिष्टे ।
राधां समादाय हरौ प्रविष्टे
विन्यस्त-तल्पं पुलिनान्तः-कुञ्जम् ॥52॥
जानासि नो नो नकुलाङ्गनानां
वृत्तिं विशुद्धां सखि भोगिनि त्वम् ।
तथापि सम्पादयितुं स्व-साम्यं
किं खिद्यसे प्रेर्य वृथा भुजङ्गम् ॥62॥
इत्थं विधायाम्बु-विहार-नृत्यं
कान्तः सकान्ताभिर् अवाप्त-तीरः ।
सखी-कुलैर् मार्जित-केश-वर्ष्मा
दधार प्रत्युद्गमनीय-वस्त्रम् ॥74॥
मिथः-स्नेहाभ्यङ्ग-रम्यः सख्योद्वर्तन-सुप्रभाः ।
तारुण्यामृत-सुस्नाता लावण्य-रसनोज्ज्वलाः ॥79॥
मिथः-सौभाग्य-तिलकाः सौन्दर्य-स्थासकाञ्चिताः ।
अष्टाभिश् चित्रिताङ्ग्यश् च स्तम्भाद्यैर् भाव-वर्णकैः ॥80॥
किलकिञ्चित-विव्वोकाद्य्-उन्मादोत्सुकतादिभिः ।
नाना-भावैर् अलङ्कारैः सुष्ठ्व्-अलङ्कृत-मूर्तयः ॥81॥
सुप्रियास् ताः प्रिया यद्यप्य् अन्तर् इत्थं विभूषिताः ।
प्रियालिभिर् बहिर् अपि भूषिता भूषणैर् बभूः ॥82॥
अनङ्ग-गुटिकां सीधु-विलासं दुग्ध-लड्डुकम् ।
आनीतं रूप-मञ्जर्या यद् यानि वृन्दया वनात् ॥83॥
फलानि रस-रूपाणि मधु-तुल्य-रसानि च ।
तान्य् अत्त्वाचम्य ताभिः स विवेश केलि-मन्दिरम् ॥84॥
पर्यङ्क-पार्श्व-स्थित-खट्टिका-युगे
सुखं निविष्टे ललिता-विशाखिके ।
कृष्णास्य-ताम्बूल-सुचर्वितानने
ताम्बूलम् आस्वादयतां निजेश्वरौ ॥88॥
श्री-रूप-दर्शित-दिशा लिखिताष्टकाल्या
श्री-राधिकेश-केलि-ततिर् मयेयम् ।
सेवास्य योग्य-वपुषानिशम् अत्र चास्या
रागाध्व-साधक-जनैर् मनसा विधेया ॥94॥
पादारविन्द-भृङ्गेण श्री-रूप-रघुनाथयोः ।
कृष्ण-दासेन गोविन्द-लीलामृतम् इदं चितम् ॥95॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽयं रजनी विलास वलितः पूर्णस् त्रयोविंशकः ॥
||23||
—o)0(o—
इति श्री-कृष्ण-दास-कविराज-गोस्वामि-
विरचितं श्री-गोविन्द-लीलामृतं
महा-काव्यं समाप्तम्
—o)0(o—
1 राधावलोक्य
2 तद्-बहिर् यत् सखी-वृन्द-बृहत्-कुञ्जावलेर् बहिः ।
सत्-फलैः कदली-षण्डैर् …
(in Haridas Das’ edition).
3 सूर्य
4 हल्लकं रक्त-सन्ध्यकम् इत्य् अमरः ।
5 कामुकस्य
6 devara-dhanam
7 122||