0% found this document useful (0 votes)
741 views242 pages

Govinda-Lilamrta - Krsnadasa Kaviraja

1. The passage describes Krishna awakening from sleep in Vrindavan and awakening Radha from her sleep as well. 2. It provides vivid sensory details of the natural surroundings, with birds singing and flowers blooming as dawn arrives. 3. Radha is described as still lost in sleep, with Krishna's arm wrapped around her, reluctant to disturb her rest but compelled to awaken her for their daily pastimes.

Uploaded by

Abhimanyu Das
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
741 views242 pages

Govinda-Lilamrta - Krsnadasa Kaviraja

1. The passage describes Krishna awakening from sleep in Vrindavan and awakening Radha from her sleep as well. 2. It provides vivid sensory details of the natural surroundings, with birds singing and flowers blooming as dawn arrives. 3. Radha is described as still lost in sleep, with Krishna's arm wrapped around her, reluctant to disturb her rest but compelled to awaken her for their daily pastimes.

Uploaded by

Abhimanyu Das
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOC, PDF, TXT or read online on Scribd
You are on page 1/ 242

श्रील-कृष्णदास-कविराज-प्रणीतम्

श्री-गोविन्द-लीलामृतम्
मूल-मात्रम्

यत्पपीतत शश्रुततववाङ्मननोतभिरतनशत ततृष्णवाप्रदमदतश्रु त


सतसवारवामयहवायर्यतप प्रणयजनोन्मदवान्ध्यमनोहवातदकतृ तत् ।
शश्वच्चतवर्यतमप्यनल्परसदत ददेहवातदहृत्पश्रुतष्टिदत
तजपीयवादमतृतस्पतृहवाहरतमदत गनोतवन्दलपीलवामतृतमत् ॥

Please report any errors or alternative readings.


This service is provided free of charge to devotees and
scholars of the Gaudiya Vaishnava tradition. We ask
you to kindly contribute generously to furthering this
project, which requires many hours of freely given
time by the volunteers who make these texts
available.
The editors.

Version 2.00
(Jun. 27, 2012)

Used in this edition were primarily


(ed.) Haridas Das (Nabadwip, Haribol Kutir: 463 Caitanyäbda)
and secondarily (ed.) Haridas Shastri (Vrindavan: Kali Ghat, 1981).

Involved in producing this text were Advaita Das, Madhavananda Das


and Jan Brzezinski, who also proofread the final version.
(First uploaded 2003-10-31)

With the completion of the commentary to chapters 15-23, most of the


mistakes in those chapters have been corrected. So this has been
upgraded to 2.00 version. (Jagat)
श्री-श्री-गोविन्द-लीलामृतम्

श्री-श्री-गौर-गदाधरौ विजयेताम्
श्री-श्री-राधा-गोविन्दौ जयताम्

(1)

प्रथमः सर्गः

श्री-गोविन्दं व्रजानन्द-
सन्दोहानन्द-मन्दिरम् ।
वन्दे वृन्दावनानन्दं
श्री-राधा-सङ्ग-नन्दितम् ॥1॥

योऽज्ञान-मत्तं भुवनं दयालुर्1


उल्लाघयन्न् अप्य् अकरोत् प्रमत्तम् ।
स्व-प्रेम-सम्पत्-सुधयाद्भुतेऽहं
श्री-कृष्ण-चैतन्यम् अमुं प्रपद्ये ॥2॥

श्री-राधा-प्राण-बन्धोश् चरण-कमलयोः केश-शेषाद्य्-अगम्या


या साध्या प्रेम-सेवा व्रज-चरित-परैर् गाढ-लौल्यैक-लभ्या ।
सा स्यात् प्राप्ता यया तां प्रथयितुम् अधुना मानसीम् अस्य सेवां
भाव्यां रागाध्व-पान्थैर् व्रजम् अनु चरितं नैत्यिकं तस्य नौमि
||3||

कुञ्जाद् गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां


प्रातः सायं च लीलां विहरति सखिभिः सङ्गवे चारयन् गाः ।
मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्धापराह्ने
गोष्ठं याति प्रदोषे रमयति सुहृदो यः स कृष्णोऽवतान् नः ॥4॥

यत् पीतं श्रुति-वाङ्-मनोभिर् अनिशं तृष्णा-प्रदम् अद्भुतं


संसारामय-हार्य् अपि प्रणयजोन्मदान्ध्य-मोहादि-कृत् ।
शश्वच्-चर्वितम् अप्य् अनल्प-रसदं देहादि-हृत्-पुष्टिदं
तज् जीयाद् अमृत-स्पृहा-हरम् इदं गोविन्द-लीलामृतम् ॥5॥

1
कृपालुर्
अपटुर् अतितटस्थस् तुच्छ-बुद्ध्याम् अपात्रः
पुरु-रस-कलनेच्छुः कृष्ण-लीलामृताब्धेः ।
निरवधि हि तद्-अन्तः क्रीडतां वैष्णवानां
किम् उ न हि भविताहं हास्य-हेतुर् गरीयान् ॥6॥

श्री-रूप-सन्-नट-विकाशित-कृष्ण-लीला-
लास्यामृताप्लुत-धियां व्रज-वैष्णवानाम् ।
हास-प्रकाशन-करी प्रमद-प्रदा वाङ्
मन्दस्य मे भवतु भण्डतरस्य यद्वत् ॥7॥

तद् वाग्-विसर्गो जनताघ-विप्लवो


यस्मिन् प्रतीत्य् आदि सद्-उक्तिनोदितः ।
मन्दोऽपि गोविन्द-विलास-वर्णने
मन्दां गिरं स्वां विदधे सदादृताम् ॥8॥

मद्-आस्य-मरु-सञ्चार-खिन्नां गां गोकुलोन्मुखीम् ।


सन्तः पुष्णन्त्व् इमां स्निग्धाः कर्ण-कासार-सन्निधौ ॥9॥

रात्र्यन्ते त्रस्त-वृन्देरित-बहु-विरवैर् बोधितौ कीर-शारी-


पद्यैर् हृद्यैर् अहृद्यैर् अपि सुख-शयनाद् उत्थितौ तौ सखीभिः ।
दृष्टौ हृष्टौ तदात्वोदित-रति-ललितौ कक्खटी-गीः-सशङ्कौ
राधा-कृष्णौ स-तृष्णाव् अपि निज-निज-धाम्न्य् आप्त-तल्पौ स्मरामि ॥
10||

निशावसानं समवेक्ष्य वृन्दा


वृन्दं द्विजानां निज-शासन-स्थम् ।
नियोजयामास स-राधिकस्य
प्रबोधनार्थं मधुसूदनस्य ॥11॥

आसन् यद्-अर्थं प्रथमं द्विजेन्द्राः


सेवा समुत्कण्ठ-धियोऽपि मूकाः ।
वृन्दा-निदेशं तम् अवाप्य हर्षात्
क्रीडा-निकुञ्जं परितश् चुकूजुः ॥12॥

द्राक्षासु सार्यः करकेषु कीराः


जगुः पिकीभिश् च पिका रसाले ।
पीलौ कपोताः प्रियके मयूराः
लतासु भृङ्गा भुवि ताम्रचूडाः ॥13॥

तथालि-वृन्दं मकरन्द-लुब्धं
रतीशितुर् मङ्गल-कम्बु-तुल्यम् ।
प्रफुल्ल-वल्ली-चय-मञ्जु-कुञ्जे
जुगुञ्ज तल्पीकृत-कञ्ज-पुञ्जे ॥14॥

झङ्कृतिम् अङ्गीकुरुते रति-मङ्गल-झल्लरीव गोविन्दम् ।


बोधयितुं मधु-मत्ता मधुपी-ततिर् उद्भटानन्दा ॥15॥
पिक-श्रेणी मनोजस्य वीणेव व्यक्त-पञ्चमम् ।
आललाप स्वरं तारं कुहूर् इति मुहुर् मुहुः ॥16॥

रति-मधुर-विपञ्ची नाद-भङ्गीं दधाना


मदन-मद-विकूजत्-कान्त-पार्श्वे निषण्णा ।
मृदुल-मुकुल-जालास्वाद-विस्पष्ट-कण्ठी
कलयति च रसाले काकलीं कोकिलाली ॥17॥

विद्राव्य गोपी-धृति-धर्म-चर्या
लज्जा-मृगीर् मान-वृकेष्व् अमर्षी ।
कपोत-घुत्कार-मिषेण शङ्के
गर्जत्य् अयं काम-तरक्षु-राजः ॥18॥

राधा-धैर्य-धराधरोद्धृति-विधौ केऽन्ये समर्था विना


कृष्णं कृष्ण-सुमत्त-कुञ्जर-वशीकारेऽप्य् अलं शृङ्खलाः ।
अन्याः काः वृषभानुजाम् इह विना धन्याम् अतीवादृताः
केकाः किं समुदीरयन्ति शिखिनस् तौ बोधयन्तः प्रगे ॥19॥

ह्रस्व-दीर्घ-प्लुतैर् युक्तं ku-kü-kü-kü iti svaram |


कुक्कुटोऽप्य् अपठत् प्रातर् वेदाभ्यासी बटुर् यथा ॥20॥

अथ पक्षिणां कलकलैः प्रबोधिताव् अपि


तौ मिथोऽविदित-जागरौ तदा ।
निविडोपगूहन-विभङ्ग-कातरौ
कपटेन मीलित-दृशाव् अतिष्ठताम् ॥21॥

अथ तौ स्फुरत्-कनक-पिञ्जर-


स्थिता वृषभानुजातिदयिता सुपण्डिता ।
अवदन् निशा-निखिल-केलि-साक्षिणी
गृह-सारिकाप्य् उषसि मञ्जुभाषिणी ॥22॥

gokula-bandho! jaya rasa-sindho!


जागृहि तल्पम् त्यज शशि-कल्पम् ।
प्रीत्य्-अनुकूलं श्रीत-भुज-मूलां
बोधय कान्तां रति-भर-तान्ताम् ॥23॥

उदयं प्रजवाद् अयम् एत्य् अरुणस्


तरुणी-निचये सहजाकरुणः ।
निभृतं निलयं व्रज नाथ ततस्
त्वरितोऽट कलिन्द-सुता-तटतः ॥24॥

कमल-मुखि विलासायास-गाढालसाङ्गी
स्वपिषि सखि निशान्ते यत् तवायं न दोषः ।
दिग् इयम् अरुणितैन्द्री किन्तु पश्याविरासीत्
तव सुखम् असहिष्णुः साध्वि चन्द्रा-सखीव ॥25॥
याता रजनी प्रातर् जातं
सौरं मण्डलम् उदयं प्राप्तम् ।
सम्प्रति शीतल-पल्लव-शयने
रुचिम् अपनय सखि पङ्कज-नयने ॥26॥

कृष्णानुराग-गरिमाथ विचक्षणाख्यः
कीरोऽतिधीर-मतिर् उद्भट-वाग्-वरिष्ठः ।
दीप्त-प्रसन्न-मधुराक्षर-सङ्घ-हृद्यां
पद्यावलीं पठति माधव-बोध-दक्षाम् ॥27॥

जय जय गोकुल-मङ्गल-कन्द !


व्रज-युवती-तति-भृङ्ग्य्-अरविन्द !
प्रतिपद-वर्धित-नन्दानन्द !
श्री-गोविन्दाच्युत ! नत-शन्द ! ॥28॥

प्रभातम् आयातम् अशेष-घोष-


तृषार्त-नेत्र-भ्रमरारविन्द !
गरिष्ठ-भूयिष्ठ-विशिष्ट-निष्ठं
गोष्ठं प्रतिष्ठस्व दविष्टम् इष्टम् ॥29॥

सरसिज-नयनेनं व्यक्त-रागातिरक्तं
दिग् इयम् उदयम् ऐन्द्री पश्य वीक्ष्यारुरुक्षुम् ।
घन-घुसृण-विलिप्तेवोढ-रक्ताम्बरासीद्
इह निभृत-निकुञ्जे कृष्ण निद्रां जहीहि ॥30॥

विधुना सहिता सवितुश् चकिता


रजनी वनिता चलिता त्वरिता ।
अनया समया प्रियया त्वरया
सहितः सरितस् तटतोऽट ततः ॥31॥

एकं प्राच्याम् अरुण-किरण-पाटलायां विधत्ते


चक्षुः कान्ते त्वरितम् अपरं दूरगे चक्रवाकी ।
शङ्काक्रान्तास् तरु-कुहरगा मूकतां यान्ति घूकाः
शङ्के भास्वानुदयम् उदगत् कृष्ण निद्रां जहीहि ॥32॥

वृन्दा-वक्त्राद् अधिगत-विद्या
सारी हारी-कृत-बहु-पद्या ।
राधा-स्नेहोच्चय-मधु-मत्ता
तस्या निद्रापनयन-यत्ता ॥33॥

कल-वाक् सूक्ष्म-धी नाम्नी प्रेमोत्फुल्ल-तनूरुहा ।


स्वरस-ज्ञा रङ्ग-भूमौ ततो वाणीम् अनर्तयत् ॥34॥

व्रजन्ति सर्वतो जना न यावद् अध्वनि व्रजे ।


व्रजेन्द्र-नन्दन-प्रिये व्रजाशु तावद् आलयम् ॥35॥
sumukhi tatas tvaritam itas
त्यज शयनं व्रज भवनम् ।
उदय-धरं सरति परं
त्वरित-गतिर् दिवस-पतिः ॥36॥

निद्रां जहीहि विजहीहि निकुञ्ज-शय्यां


वासं प्रयाहि सखि नालसतां प्रयाहि ।
कान्तं च बोधय न बोधय लोक-लज्जां
कालोचितां हि कृतिनः कृतिम् उन्नयन्ति ॥37॥

कृष्णोऽप्य् अनिद्रः प्रिययोपगूढः


कान्ताप्य् अनिद्राप्य् अमुनोपगूढा ।
तल्पात् प्रभाताकुलम् अप्य् अनल्पान्
नोत्थातुम् एतन् मिथुनं शशाक ॥38॥

कृष्णस्य जानूपरि-यन्त्रित-सन्-नितम्बा
वक्षः-स्थले धृत-कुचा वदनेऽर्पितास्या ।
कण्ठे निवेशित-भुजाऽस्य भुजोपधाना
कान्ता न हीङ्गति मनाग् अपि लब्ध-बोधा ॥39॥

गोष्ठायन-त्वरित-धीः शयनात् समुत्कोऽप्य्


उत्थातुम् एकम् अपि रिङ्गयति स्वम् अङ्गम् ।
राधाङ्ग-गाढ-परिरम्भण-रङ्ग-भङ्ग-
शङ्का-विशृङ्खल-मना न मनाक् प्रियोऽपि ॥40॥

श्री-कृष्ण-लीला-रचना-सुदक्षस्
तत्-प्रेमजानन्द-विफुल्ल-पक्षः ।
दक्षाख्य आह श्रित-कुञ्ज-कक्षः
शुकः समध्यापित-कीर-लक्षः ॥41॥

श्रान्त्योऽरण्य-भ्रमण-भरतः सुष्ठु निद्राति वत्सस्


तस्माद् उच्चैर् न दधि-मथनं दासिकाः संविधेयम् ।
नेत्थं यावद् गृहम् अधि जनन्य् आलपन्त्य् उत्थिता ते
तावत् तूर्णं प्रविश निभृतं कृष्ण शय्या-निकेतम् ॥42॥

कालिन्द्य्-आद्यास् तव सुरभयः स्तब्ध-कर्णोर्ध्व-वक्त्रा


हम्बा-रावैर् उषसि तृषितान् नाह्वयन्त्यः स्व-वत्सान् ।
युष्मन्-मार्गे निहित-नयनास् त्वन्-मुखालोकनोत्काः
सीदन्त्य् ऊधो-भर-जनितया पीडयेति प्रतीहि ॥43॥

समाप्य वैभातिक-कृत्यम् उत्का


सा पौर्णमासी सह ते जनन्या ।
द्रष्टुं भवन्तं प्रविशेन् न यावच्
छय्यालयं तावद् उपैहि तूर्णम् ॥44॥
अथ कीर-गिरा गोष्ठ-गमने सत्वरो हरिः ।
उत्तस्थौ निभृतं स्वाङ्गान्य् अपकृष्य प्रियाङ्गतः ॥45॥

पूर्वं प्रबुद्धा अथ तद्-वयस्या


निकुञ्ज-जालाध्व-समर्पितास्याः ।
वृन्दा-समेता ददृशुर् मृदूनि
तयोः प्रभातोद्गत-चेष्टितानि ॥46॥

राधिका-रति-भरैर् अथोद्धता स्व-प्रियं प्रियकतः कलापिनी ।


सुन्दरीति विदिता विसृज्य तर्ह्य् आजगाम रति-मन्दिराङ्गनम् ॥47॥

ततः कदम्बाद् अवरुह्य तूर्णम्


उन्मण्डली-कृत्य कलाप-वृन्दम् ।
पुरो नरीनर्ति मुदा परीतो
नाम्ना हरेस् ताण्डविकः कलापी ॥48॥

सपदि हरिणी रङ्गिण्य्-आख्या विहाय निज-प्रियं


मुदित-हृदया कुञ्ज-द्वारं रसाल-तलात् तदा ।
द्रुततर-गतिर् गत्वा प्रेम्न विलोल-विलोचनं
विनिहितवती वक्त्राम्भोजे स्व-जीवित-नाथयोः ॥49॥

ययौ निकुञ्जं स हरेः कुरङ्गः


कृष्णानने प्रेरित-दृक्-तरङ्गः ।
नाम्ना सुरङ्गः कृत-कृष्ण-रङ्गस्
तदाम्र-मूलाद् अलसावशाङ्गः ॥50॥

उत्थायेशः सन्निविष्टोऽथ तल्पे


व्याजान् निद्रा शालिनीं मीलिताक्षीम् ।
दोर्भ्यां कान्तां स्वाङ्कम् आनीय तान्तां
पश्यत्य् अस्या माधुरीं साधु-रीति ॥51॥

घूर्णायमानेक्षण-खञ्जरीटं
ललाट-लोलालक-भृङ्ग-जालम् ।
मुखं प्रभाताब्ज-निभं प्रियायाः
पपौ दृशेषत्-स्मितम् अच्युतोऽसौ ॥52॥

संश्लिष्ट-सर्वाङ्गुलि-बाहु-युग्मम्
उत्थाप्य देहं परिमोटयन्तीम् ।
उद्बुद्ध जृम्भास्फुट दन्त कान्तिम्
आलोक्य-कान्तां-मुमुदे मुकुन्दः ॥53॥

स्वीयाङ्कोत्तान-सुप्ताम् उषसि मृदु मृषा रोदनेषत्-स्मितास्याम्


अर्धोन्मुक्ताग्र-केशां विमृदित-कुसुम-स्रग्-धरां छिन्न-हाराम् ।
उन्मील्योन्मील्य घूर्णालस-नयन-युगं स्वाननालोकनोत्कां
कान्तां तां केलि-तान्तां मुदम् अतुलतमाम् आप पश्यन् व्रजेन्दुः ॥
54||
हेमाब्जाङ्ग्याः प्रबल-सुरतायास-जातालसायाः
कान्तस्याङ्के निहित-वपुषः स्निग्ध-तापिञ्छ-कान्तेः ।
सम्पाकम्पा नव-जलधरे स्थास्नुतां चेद् अधास्यत्
श्री-राधायाः स्फुटम् इह तदा साम्य-कक्षाम् अवाप्स्यत् ॥55॥

स्फुरन्-मकर-कुण्डलं मधुर-मन्द-हासोदयं
मदालस-विलोचनं कमल-गन्धि-लोलालकम् ।
मुखं स्व-दशन-क्षताञ्जन-मलीमसौष्ठं हरेः
समीक्ष्य कमलेक्षणा पुनर् अभूद् विलासोत्सुका ॥56॥

परस्परालोकन-जात-लज्जा
निवृत्त-चञ्चद्-दर-कुञ्चिताक्षम् ।
ईषत् स्मितं वीक्ष्य मुखं प्रियाया
उद्दीप्त-तृष्णः पुनर् आस कृष्णः ॥57॥

वामेन चाधः शिर उन्नमय्य


करेण तस्याश् चिबुकं परेण ।
विभुग्न-कण्ठः स्मित-शोभित-गण्डं
मुखं प्रियायाः स मुहुश् चुचुम्ब ॥58॥

कान्ताधर-स्पर्श-सुखाब्धि-मग्ना
करं धुनानादर-कुञ्चिताक्षी ।
मा मेति मन्दाक्षर-सन्न-कण्ठी
सखी दृशां सा मुदम् आततान ॥59॥

अथास्या वयस्याः प्रमोदात् स्मितास्याः


सखीं तां हसन्त्यो मिथः प्रेरयन्त्यः ।
स-शङ्काः समन्तात् प्रभाताद् दुरन्तात्
प्रविष्टा निकुञ्जं स-शब्दालि-पुञ्जम् ॥60॥

अभिलक्ष्य सखीर् विहसद्-वदनाः


सविधोपगता विचलन्-नयनाः ।
दयिताय मुदं द्विगुणां ददती
दयितोरु-युगाद् उदतिष्ठद् इयम् ॥61॥

त्वरोत्थिता सम्भ्रम-सङ्गृहीत
पीतोत्तरीयेण वपुः पिधाय ।
पार्श्वे प्रियस्योपविवेश राधा
स-लज्जम् आसां मुखम् ईक्ष्यमाणा ॥62॥

मिथो-दशन-विक्षताधर-पुटौ विलासालसौ
नखाङ्कित-कलेवरौ गलित-पत्र-लेखा-श्रियौ ।
श्लथाम्बर-सुकुन्तलौ त्रुटित-हार-पुष्प-स्रजौ
मुहुर् मुमुदिरे पुरः समभिलक्ष्य ताः स्व-प्रियौ ॥63॥
मध्येऽच्युताङ्ग-घन-कुङ्कुम-पङ्क-दिग्धं
राधाङ्घ्रि-यावक-विचित्रित-पार्श्व-युग्मम् ।
सिन्दूर-चन्दन-कणाञ्जन-बिन्दु-चित्रं
तल्पं तयोर् दिशति केलि-विशेषम् आभ्यः ॥64॥

प्रम्लिष्ट-पुष्पोच्चय-सन्निवेशां
ताम्बूल-रागाञ्जन-चित्रिताङ्गीम् ।
व्यक्तीभवत्-कान्त-विलास-चिह्नां
शय्याम् अपश्यन् स्व-सखीम् इवाल्यः ॥65॥

प्रमिताक्षराञ्चित-परिहास-ततिं
गदितुं हरेश् चल-रद-च्छदनम् ।
सुतनोश् च नम्रम् अभितस् त्रपया
वदनाम्बुजं पपुर् अमूः स्व-दृशा ॥66॥

वक्षः स्वं दर्शयंस् ताभ्यो


दृग्-भङ्ग्योवाच ता हरिः ।
दिदृक्षुः स्व-प्रिया-वक्त्र-
भाव-शाबल्य-माधुरीम् ॥67॥

विधुं प्रयस्यन्तम् अवेक्ष्य


कान्तं विश्लेष-भीतोषसि पश्यताल्यः ।
दिदृक्षयेवाम्बर-चित्र-पट्यां
राधेन्दु-लेखा-शतम् आलिलेख ॥68॥

इति निगदति कृष्णे वीक्ष्य साऽग्रे वयस्याः


प्रहसित-वदनास् ताः सङ्कुचल्लोल-नेत्रा ।
विकसद्-अमल-गण्डं दोलितारेचित-भ्रूं
प्रियम् अनृजु-कटाक्षैः पश्यति स्म घ्नतीव ॥69॥

हेलोल्लासा दर-मुकुलिता बाष्प-सान्द्रारुणान्ता


लज्जा-शङ्का-चपल-चकिता भङ्गुरेर्ष्या-भरेण ।
स्मेर-स्मेराद् दयित-वदनालोकनोत्फुल्ल-तारा
राधा-दृष्टिर् दयित-नयनानन्दम् उच्चैर् व्यतानीत् ॥70॥

इत्थं मिथः प्रेम-सुखाब्धि-मग्नयोः


प्रगेतनीं विभ्रम-माधुरीं तयोः ।
निपीय सख्यः प्रमदोन्मदास् तदा
तदात्व-योग्याचरणं विसस्मरुः ॥71॥

विलोक्य लीलामृत-सिन्धु-मग्नौ
तौ ताः सखीश् च प्रणयोन्मदान्धाः ।
वृन्दा प्रभातोदय-जातशङ्का
निजेङ्गितज्ञां निदिदेश शारीम् ॥72॥

गुरु-लज्जा-भर्तृ-भीति-लोक-हास-निवारिका ।
शुभाख्या सारिका प्राह राधिका बोध-साधिका ॥73॥

आगन्ता ग्राहयित्वा तव पतिर् अधुना गोष्ठतः क्षीर-भारान्


उत्तिष्ठोत्तिष्ठ राधे तद् इह कुरु गृहे मङ्गलां वास्तु-पूजाम् ।
इत्थं यावद् धवाम्बा तव न हि शयनाद् उत्थिता वावदन्ती
तावच् छय्या-निकेतं व्रज सखि निभृतं कुञ्जतः कञ्ज-नेत्रे ॥74॥

तारा-पतिना सह सखि तारा


निखिल-निशाकृत-विविध-विहाराः ।
लीनाः सम्प्रत्य् अम्बर-पटले
त्वम् अपि च कुञ्जाद् गृहम् अय सरले ॥75॥

चन्द्र-वर्त्म-कपिशम् रवि-किरणैः
राज-वर्त्म-मिलितं जन निचयैः ।
कुञ्ज-वर्त्म-कुतुकं त्यज सरले
घोष-वर्त्म-गमनं हितम् अधुना ॥76॥

शङ्का-पङ्का-कलित-हृदया शङ्कतेऽस्या धवाम्बा


छिद्रान्वेषी पतिर् अतिकटुः सार्थ-नामाभिमन्युः ।
रुष्टाभीक्ष्णं परिवदति सा हा ननन्दापि मन्दा
प्रातर् जातं तद् अपि सरलां कृष्ण नैनां जहासि ॥77॥

शारी-वचो-मन्दर-शैल-पात-
सङ्क्षुब्ध-हृद्-दुग्ध-पयोधिर् एषा ।
अथोद्भ्रमन्-नेत्र-नवीन-मीना
वियोग-दीना शयनाद् उदस्थात् ॥78॥

कृष्णोऽपि कान्तं वृषभानुजायाः


पश्यन् मुखं भीत-विलोल-नेत्रम् ।
नीलं सुचीनं दयिता निचोलं
गृह्नन् स्व-तल्पात् त्वरयोदतिष्ठत् ॥79॥

परिवर्तित-संव्यानौ मिथस् ताव् अथ शङ्कितौ ।


परस्पर-करालम्बौ निरगातां निकुञ्जतः ॥80॥

राधापाणिं सव्येऽसव्ये पाणौ बिभ्रद्-वेणुं कृष्णः ।


रेजे कुञ्जान् निर्यन् यद्वद् विद्युन्-माला-श्लिष्टाम्भोदः ॥81॥

हैमं भृङ्गारम् एका व्यजनम् अथ परा स्वर्ण-दण्डं दधाना


काप्य् आदर्शं सुदर्शं घुसृण-मलयजाम् अत्रम् अन्या विचित्रम् ।
काचित् ताम्बूल-पात्रं मणि-चितम् अपरा शारिकां पञ्जर-स्थाम्
इत्थं सख्यः कियत्यः प्रमुदित-हृदया निर्ययुः कुञ्ज-गेहात् ॥82॥

माहेन्द्र-कान्त-च्छदनं स-काञ्चनं
दान्तं स-सिन्दूर-समुद्गकं परा ।
आपन्न-सत्त्वा कुच-कुट्मलोपमं
कुञ्जाद् गृहीत्वा निरगान् मृदु-स्मिता ॥83॥

आश्लेष-सञ्छिन्न-गुणात् परिच्युतं
हाराल् लसन्-मौक्तिक-सञ्चयं मुदा ।
विचित्य काचित् स्व-पटाञ्चले दृढं
निबध्नती कुञ्ज-गृहात् विनिर्ययौ ॥84॥

ताडङ्क-केलि-विभ्रष्टं तल्पाद् आदाय सत्वरा ।


निर्गत्य स्वेश्वरी-कर्णे युयोज रति-मञ्जरी ॥85॥

तल्प-प्रान्ताद् उपादाय कञ्चुलीं रूप-मञ्जरी ।


प्रिय-नर्म-सखी सख्यै निर्गत्य निभृतं ददौ ॥86॥

पतद्-ग्रहम् उपादाय दासिका गुण-मञ्जरी ।


ताम्बूलं चर्वितं ताभ्यो वितरन्ती बहिर् ययौ ॥87॥

मञ्जुलाली तयोर् अङ्गाच् च्युत-माल्यानुलेपनम् ।


तल्पाद् आदाय सर्वाभ्यः प्रयच्छन्ती विनिर्गता ॥88॥

विलोक्याग्रे मेघाम्बर-वृत-शरीरं प्रियतमं


वयस्यां तां पीताम्बर-परिवृताङ्गीं प्रमुदिताम् ।
हसन्त्यस् ताः सख्यः कर-पिहित मुख्यः प्रतिदिशं
दिशन्त्यश् चान्योन्यं कुटिल-चल-दृग्भिर् मुमुदिरे ॥89॥

समीक्ष्य तासां परिहास-भङ्गीम्


अन्योन्य-वक्त्रार्पित-फुल्ल-नेत्रौ ।
समुच्छलत्-प्रेम-सुखाब्धि-मग्नौ
चित्रार्पिताङ्गाव् इव ताव् अभूताम् ॥90॥

घन-श्यामं चीनं वसनम् अभिलीनं प्रिय-तनौ


क्षमा नासीत् कान्ता स्वम् अपि परिचेतुं घन-रुचौ ।
स्वम् अज्ञासीत् स्फीतं हरिर् अपि न पीतं प्रियतमात्
तनौ लीनं कनक-रुचि-कम्बाव् इव पयः ॥91॥

तयोर् लीला-सुधा-पान-प्रत्यूहामर्ष-सङ्कुला ।
निन्दन्त्य् अरुणम् उद्यन्तम् अथाह ललिता सखीम् ॥92॥

उषसि वर-वधूनां पश्य राधेऽरुणोऽयं


रमण-सहित-लीला-भङ्गतः पाप-रुग्भिः ।
गलित-पद-युगोऽप्य् अद्यापि तन् नो जहाति ध्रुवम्
इति वचनम् यद् दुस्त्यजः स्व-स्वभावः ॥93॥

अरुणारुणे निदधती ततोऽम्बरे


रति-केलि-भङ्गज-रुषाऽरुणां दृशम् ।
ललितोपहास-जनित-स्मितानना
वृषभानुजाह मृदु मञ्जुभाषिणी ॥94॥
अनूरुर् अप्य् अस्त-मयन् क्षणार्द्धान्
नभो विलङ्घ्योदयम् एति सोऽयम् ।
चेत् सोरुम् एनं स विधिर् व्यधास्यद्
वार्तापि रात्रेर् न तदाभविष्यत् ॥95॥

मनोरमां वीक्ष्य विभात-लक्ष्मीं


निपीय तस्या वचनासवं च ।
मुदोन्मदो विस्मृत-गोष्ठ-यानः
प्राणेश्वरीं ताम् अवदन् मुकुन्दः ॥96॥

इनं प्रभातोपगतं समीक्ष्य


कान्तेव कान्तान्तर-भुक्त-कान्तम् ।
पश्यान्य-दिक्-सङ्ग-कषायिताङ्गं
प्राचीयम् ईर्ष्यारुणितेव जाता ॥97॥

पश्योन्मत्ते द्विजेशोऽप्य् अखिल-जनतम-स्तोम-हन्तापि शान्तः


कान्तोऽयं ते समन्तात् सपदि निपतितो वारुणीं सण्निषेव्य ।
इत्थं स्वीयेन सङ्ग-प्रमुदित-नलिनी-हास-सञ्जात-लज्जा
शङ्के वक्त्रं पिधत्ते ह्य् उषसि कुमुदिनी सङ्कुचद्भिर् दलैः स्वैः ॥
98||

दृष्ट्वा तमः क्षयम् अमी विधुनान्य पुष्टा


नक्तं तमश् चयनिभाश् चकिताः प्रभाते ।
मित्रं तद्-आश्रयतया तमसा चरन्तीं
ग्रस्तं कुहूर् इति कुहूं स्व-गिराह्वयन्ति ॥99॥

वसन्त-कान्त-संसर्ग-जातानन्द-भराटवी ।
कपोती घूत्कृति-मिषात् शीत्करोतीव सोन्मदा ॥100॥

पश्यानुसरति चञ्चल-भृङ्गः
कैरविणी-कुल-केलि-पिशङ्गः ।
नलिनी-कोषे निशि कृत-सङ्गां
भृङ्गीं शशिमुखि कृत-नतिभङ्गाम् ॥101॥

कान्तम् आयान्तम् आशङ्क्यारुणाशु-द्विगुणारुणम् ।


कोकी कोकनदं चञ्च्वा चुम्बत्य् आनन्द-विह्वला ॥102॥

कल-स्वनाख्यः कल-कण्ठि हंसः


समीक्ष्य नौ सन्मद-फुल्ल-पक्षः ।
रिरंसुम् अप्य् एष विसृज्य हंसीं
तटं तटिन्याः पुरतः समेति ॥103॥

स्व-सहचर-विसृष्टं स्वामि-भुक्तं मृणालं


मद-कल-कलकण्ठी विभ्रती पश्य चञ्च्वा ।
रमणम् अनु समेति त्वन्-मुखाब्जार्पिताक्षी
सरसिज-मुखि नाम्ना तुण्डिकेरी मराली ॥104॥

मलय-शिखर-चारी पङ्कजामोद-धारी
व्रतति-नट-कुमारी लास्य-शिक्षाधिकारी ।
वहति जल-विहारी वायुर् आयास-दारी
सरमण-वरनारी स्वेद-जालापहारी ॥105॥

इतीशयोः सुमधुर-वाग्-विलासयोः
समीक्ष्य तां स्व-भवन-यान-विस्मृतिम् ।
सखीश् च ताः स्मित-रुचिरा मदोन्मदा
वनेश्वरी दिवस-भियास सोन्मनाः ॥106॥

अथ वृन्देङ्गिताभिज्ञा समयज्ञा तरु-स्थिता ।


पद्यम् उद्योतयामास कक्खटी वृद्ध-मर्कटी ॥107॥

रक्ताम्बरा सतां वन्द्या प्रातः सन्ध्य तपस्विनी ।


ऊर्ध्व-प्रसर्पद्-अर्कांशु जटिलेयम् उपस्थिता ॥108॥

अथ जटिलाया अतिकुटिलायाः


श्रवण-सशङ्कौ श्रित-भय-पङ्कौ ।
वर-तनु-कृष्णाव् अतिरति-तृष्णाव्
अपि निरितस् तौ व्रज-पुर-शस्तौ ॥109॥

भ्रंश्यद्-दुकूल-चिकुर-स्रजम् उन्नयन्तौ
भीतौ पृथग्-गहन-वर्त्मनि चापयान्तौ ।
तौ वीक्ष्य भीति-तरलौ जटिलेति नाम्ना
सख्यस् ततस् तत इतश् चकिता निरीयुः ॥110॥

वामे चन्द्रावलि परिजनान् घोष-वृद्धान् पुरस्तत्


कृष्णः पश्चात् कुटिल-जटिलाम् आगतां मन्यमानः ।
यान्तीं कान्तां स-भय-चटुलां दक्षिणे द्रष्टुम्
उत्कश् चञ्चद्-ग्रीवं दिशि दिशि दृशौ प्रेरयन् गोष्ठम् आयात् ॥111॥

अनुगता जटिलेत्य् अभिशङ्किनी


गुरु-नितम्ब-कुचोद्वहनाकुला ।
द्रुत-विलम्बित-वल्गु ययौ व्रजं
कर-धृताम्बर-केश-चयेश्वरी ॥112॥

भयानुरागोच्चय-धूम्र-लोल-दृक्
तिरस्करिण्या पिहिते मनोरथे ।
निजे निवेश्यैव हि रूप-अञ्जरी
गृहं निनीषुः पथि तां तद्-अन्वयात् ॥113॥

इतस् ततः क्षिप्त-चलेक्षणाशुगैर्


भीर् दुःस्थ-हृद्-वृत्ति-चयैर् भटैर् इव ।
अग्रेसरैस् तां रति-मञ्जरी च सा
निवारयन्त्य् अन्य-जनांस् तद्-आन्वयात् ॥114॥

चकित-चकितं विन्यस्यन्तौ पदानि निजाङ्गने


गुरु-जन-गृह-द्वारि न्यस्तातिलोल-विलोचनौ ।
निभृत-निभृतं वेश्म स्वं स्वं प्रविश्य
विसाध्वसाव् अपि सुषुपतुः स्वे स्वे तल्पेऽलसाकुल मानसौ ॥115॥

निर्वर्त्य विभ्रम-भरं समये स्व-धाम्नि


सुप्तेऽच्युते प्रतिलये श्रुतयो यथेशम् ।
लीला-वितान-निपुणाः सगुणाः समीयुः
सख्योऽप्य् अलक्ष्य-गतयः सदनं यथा-स्वम् ॥116॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कुञ्ज-निशान्त-केलि-रचनं नामायम् आदिर् गतः ॥o॥

||1||

—o)0(o—

(2)

द्वितीयः सर्गः

राधां स्नात-विभूषितां व्रज-पयाहूतां सखीभिः प्रगे


तद्-गेहे विहितान्न-पाक-रचनां कृष्णावशेषाशनाम् ।
कृष्णं बुद्धम् अवाप्त-धेनु-सदनं निर्व्यूढ-गो-दोहनं
सुस्नातं कृत-भोजनं सहचरैस् तां चाथ तं चाश्रये ॥1॥

अथ प्रभाते कृत-नित्य-कृत्या


प्रीत्याच्युतस्याति-विहस्त-चित्ता ।
प्रेमेन्दु-पूर्णा किल पौर्णमासी
तूर्णं व्रजेन्द्रालयम् आससाद ॥2॥

मन्थानोद्धृत-गव्य-बिन्दु-निकरैर् व्याकीर्ण-रम्याङ्गनं
प्रेम-स्निग्ध-जनान्वितं बहु-विधै रत्नैर् विचित्रान्तरम् ।
क्षीरोर्म्य्-उच्छलितं मुदा हि विलसच्-छय्या प्रसुप्ताच्युतं
श्वेतद्वीपम् इवालयं व्रजपतेर् वीक्ष्यास सानन्दिता ॥3॥

ताम् आगताम् अभिप्रेक्ष्य साक्षाद् इव तपः-श्रियम् ।


व्रज-राज्ञी पराभिज्ञा स्थिति-ज्ञाभ्युद्ययौ मुदा ॥4॥
ehi bho bhagavati vraja-vandye
स्वागतासि भवतीं प्रणमामि ।
इत्य् उदीर्य सविधे प्रणमन्तीं
सा मुकुन्द जननीं परिरेभे ॥5॥

आशीर्भिर् अभिनन्द्यामूं गोविन्द-दर्शनोत्सुक ।


पप्रच्छ कुशलं चास्याः सधवात्मज-गोततेः ॥6॥

निवेद्य कुशलं चास्यै तयोत्कण्ठितया सह ।


उत्का शय्या-गृहं सूनोः प्रविवेश व्रजेश्वरी ॥7॥

तावद् गोभट-भद्रसेन-सुबल-श्री-स्तोककृष्णार्जुन-
श्रीदामोज्ज्वल-दाम-किङ्किणि-सुदामाद्याः सखायो गृहात् ।
आगत्य त्वरिता मुदाभिमिलिताः श्री-सीरिणा प्राङ्गणे
कृष्णोत्तिष्ठ निजेष्ट-गोष्ठम् अय भो इत्य् आह्वयन्तः स्थिताः ॥8॥

ही ही प्रभातं किल भो वयस्या


अद्यापि निद्राति कथं सखा नः ।
तद् बोधयाम्य् एनम् इतीरयन् स्व-
तल्पाद् उदस्थान् मधुमङ्गलोऽपि ॥9॥

समुत्तिष्ठ वयस्येति जल्पंस् तल्पालयं हरेः ।


निद्रालस-स्खलद्-यानः प्राविशन् मधुमङ्गलः ॥10॥

तद्-वाग्-विगत-निद्रोऽयम् उत्तिष्ठासुर् अपीश्वरः ।


उत्थातुम् ईश्वरो नासीद् घूर्णा-पूर्णेक्षणः क्षणम् ॥11॥

सुक्षीर-रत्नाकर-मन्दिरान्तर्
ananta-ratnojjvala-talpa-madhye |
सुप्तं हरिं बोधयितुं प्रवृत्ता
माता श्रुतिर् वा प्रलयावसाने ॥12॥

पर्यङ्के न्यस्य सव्यं तद्-उपरि निहित-स्वाङ्ग-भाराथ पाणिं


कृष्णस्याङ्गं स्पृशन्तीतर-कर-कमलेनेषद्-आभुग्न-मध्या ।
सिञ्चन्त्य् आनन्द-बाष्पैः स्नुत-कुच-पयसां धारया चास्य तल्पं
वत्सोत्तिष्ठाशु निद्रां त्यज मुख-कमलं दर्शयेत्य् आह माता ॥13॥

सुचिरम् अपि सवत्सास् ताम् अनालोकयन्त्यो


na khalu surabhayas tä yadyapi prasnuvanti |
तद् अपि तव पितागाद् गोष्ठम् एकः स निद्रा-
सुख-शमन-भयात् ते त्वाम् असम्बोध्य वत्स ॥14॥

उत्तिष्ठ कुर्यां मुख-मार्जनन्ते


बलस्य वासः किम् इह त्वद्-अङ्गे ।
इति ब्रुवानाऽपनिनाय नीलं
वासस् तद्-अङ्गाद् अवदच् च सार्याम् ॥15॥
अयि भगवति पश्याचोटितं मेऽस्य सूनोः
कमल-मृदुलम् अङ्गं मल्ल-लीलासु लोलैः ।
खर-नखर-शिखाभिर् धातु-रागातिचित्रं
चपल-शिशु-समूहैर् हा हता किं करोमि ॥16॥

स्नेह-भरैः स्व-जनन्याश् चित्र-पदाम् अपि वाणीम् ।


ताम् अवधार्य मुरारिर् ह्री-चकितेक्षण आसीत् ॥17॥

कृष्णं स-शङ्कम् आशङ्क्य परिहास-पटुर् बटुः ।


स्नेह-क्लिन्नान्तराम् अम्बाम् अवदन् मधुमङ्गलः ॥18॥

सत्यम् अम्ब वयस्याली वारितोऽपि मयाऽनिशम् ।


रेमेऽनेनाति-लुब्धेन कुञ्जेषु केलि-चञ्चलाः ॥19॥

अथ प्रकाशीकृत-बाल्य-विभ्रमो
यत्नात् समुन्मील्य विलोचनं मुहुः ।
पश्यन् पुरं स्वां जननीं हरिः पुनर्
न्यमीलयत् स-स्मित-वक्त्र-पङ्कजः ॥20॥

आकर्ण्य वाचं व्रजराज-पत्न्याः


समीक्ष्य कृष्णस्य च बाल्य-चेष्टाम् ।
भावान्तराच्छाद-करीं जनन्यास्
तं पौर्णमासी स्मित-पूर्वम् आह ॥21॥

सखीनां सन्दोहैर् निरवधि महा-केलि-ततिभिः


परिश्रान्तस् त्वं यत् स्वपिषि सुमते योग्यम् इह तत् ।
अनालोक्य त्वां भो तृषितम् अपि नो तर्णक-कुलं
धयत्य् ऊधः किन्तु व्रज-कुल-पते जागृहि ततः ॥22॥

उत्तिष्ठ गोष्ठेश्वर-नन्दनारात्
पश्याग्रजोऽयं सह ते वयस्यैः ।
गोष्ठं प्रतिष्ठासुर् अपि प्रतीक्ष्य
त्वाम् अङ्गने तिष्ठति तर्णकैश् च ॥23॥

स-मुष्टि-पाणि-द्वयम् उन्नमय्य
विमोटयन् सोऽथ रसालसाङ्गम् ।
जृम्भा-विसर्पद्-दशनांशु-जालस्
तमाल-नीलः शयनाद् उदस्थात् ॥24॥

खट्टैक-देशे त्व् अथ सन्निविष्टो


विन्यस्त-पादाब्ज-युगः पृथिव्याम् ।
नमाम्य् अहं त्वां भगवत्य् अयीति
जगाद जृम्भोद्गम-गद्गदं सः ॥25॥

विस्रस्तम् अस्याञ्जन-पुञ्ज-मञ्जुं
गलत्-प्रसूनं मृदु-केश-पाशम् ।
विपक्त्रिम-स्नेह-भराकुलेयम्
उद्यम्य चूडां जननी बबन्ध ॥26॥

पूरस्थ-जाम्बूनद-झर्झरीतः
पानीयम् आनीय करेण माता ।
प्रक्षाल्य सूनोर् अमृजन् मुदास्यं
घूर्णालसाक्षं स्व-पटाञ्चलेन ॥27॥

सव्येन पाणिं मधुमङ्गलस्य


करेण वंशीम् इतरेण बिभ्रत् ।
मात्रार्यया चानुगतोऽथ कृष्णः
शय्यालयात् प्राङ्गणम् आससाद ॥28॥

एके कराव् अस्य परे पटान्तम्


अङ्गानि चान्ये युगपत् स्पृशन्तः ।
प्रेम्ना समुत्काः परितः सखायः
प्रोत्फुल्ल-नेत्राः परिवव्रुर् एनम् ॥29॥

भो वत्स गोष्ठं व्रज पाययित्वा


तांस् तर्णकान् स्वाः सुरभीश् च दुग्ध्वा ।
त्वं प्रातर् आशाय पुनर् निकेतं
तूर्णं समेहीति तम् आह माता ॥30॥

अथ तैः सहितः स तया प्रहितः


स्व-गवां त्वरितः सदनं चलितः ।
अवदत् स बटुः परिहास-पटुः
पथि तं गगने घटयन् नयने ॥31॥

वयस्य पश्याम्बर-दीर्घिकायां
प्रसारयन्तं कर-जाल-मालाः ।
आदित्य-कैवर्तम् अवेक्ष्य भीतास्
तारा-सफर्यः परितो निलिल्युः ॥32॥

मृगतृष्णाकरं प्रेक्ष्य प्रोद्यद् अर्क-मृगादनम् ।


मृगाङ्कः स्व-मृगं त्रातुं विशत्य् अस्त-गिरेर् गुहाम् ॥33॥

विसृष्ट-तारादि-विभूषणेयं
काल-क्रमान् निःसरद् इन्दु-गर्भा ।
कपोत-घूत्कार-मिषाद् द्यु-योषा
श्रमेण पश्योषसि कुन्थतीव ॥34॥

त्वन्-मुख-स्वसुहृदा परिभूतम्
अब्जम् अब्ज-मुख खाद् अपयान्तम् ।
वीक्ष्य भोः सहजम् अप्य् अहितम्
हा लोकयाब्जम् अधुना हसतीदम् ॥35॥
इत्थं गिरस् ता मधुमङ्गलस्य
निशम्य ते हास-करीर् हसन्तः ।
गोपाल-पालाः पशुपाल-बालाः
गोशाल-माला विविशुर् यथा-स्वम् ॥36॥

गोपालोऽपि स्व-गोशालां स-राम-मधुमङ्गलः ।


स-काव्य-गीष्पतिः सायं शशीवाम्बरम् आविशत् ॥37॥

दधार द्युषदां रामो धवलावलि-वेष्टितः ।


कैलाश-गण्ड-शैलाली-मध्य-स्थैरावत-भ्रमम् ॥38॥

मध्येऽच्युतोऽञ्चन् धवलावलीना
मुद्-आननानां परितः स्थितानाम् ।
दधौ जनानां स्फुट-पुण्डरीक-
श्रेण्य्-अन्तर्-अञ्चद्-भ्रमर-भ्रमं सः ॥39॥

हिही गङ्गे गोदावरि शबलि कालिन्दि धवले


हिही धूम्रे तुङ्गि भ्रमरि यमुने हंसि कमले ।
हिही रम्भे चम्पे करिणि हरिणीति व्रज-विधुर्
मुहुर् नाम-ग्राहं निखिल-सुरभीर् आह्वयद् असौ ॥40॥

न्यस्ताङ्गः प्रपदोपरि प्रघटयन् जानु-द्वये दोहनीं


काश्चिद् दोग्धि पयः स्वयम् त्व् अथ पराः स्वैर् दोहयत्य् उन्मुखीः ।
अन्याः पाययति स्व-तर्णक-गणान् कण्डूयनैः प्रीणयन्न्
इत्थं नन्द-सुतः प्रगे स्व-सुरभीर् आनन्दयन् नन्दति ॥41॥

अथान्यतः कल्य-विभग्न-निद्रा
विनिद्र-वात्सल्य-सुधाः स्रवन्ती ।
उत्थाय तल्पाज् जरती समायाद्
गृहं समुत्का मुखरा स्व-नप्त्र्याः ॥42॥

स्वभाव-कुटिलाप्य् आत्म-सुत-सम्पत्ति-काङ्क्षया ।
व्याकुला जटिलायातां मुखरां ताम् अथाब्रवीत् ॥43॥

सूनोः प्रजायुर् धन-वृद्धयेऽसौ


त्वया स्नुषा ज्ञे नियतं नियोज्या ।
सुमङ्गल-स्नान-विभूषणादौ
गो-कोटि-हेतोस् तपनार्चनाय ॥44॥

आज्ञानवज्ञा निज-गोष्ठ-राज्ञ्याः
कार्यानभिज्ञोक्तिषु तेऽप्य् अवज्ञा ।
इत्य् आदिशत्य् अन्वहम् अर्थ-विज्ञा
विज्ञापिता मे किल पौर्णमासी ॥45॥

तस्मात् त्वम् आर्ये स्वां नप्त्रीं


सर्व-मङ्गल-मण्डिताम् ।
विधेहि सर्व सम्पत्तिर्
यथा सूनोर् भवेन् मम ॥46॥

वधूम् अथाभाषत पुत्रि तल्पाद्


उत्तिष्ठ तूर्णं कुरु वास्तु-पूजाम् ।
त्वं मङ्गल-स्नान-विधिं विधाय
पूजोपहारं सवितुर् विधेहि ॥47॥

प्रभातम् आयातम् अहो तथापि


निद्राति नप्त्रीति मुहुर् वदन्ती ।
स्नेह-द्रुताङ्गी मुखरा प्रविश्य
शय्यालयं ताम् अवदत् तदेदम् ॥48॥

उत्तिष्ठ वत्से शयनात् प्रमुग्धे


व्यस्मारि वारोऽद्य रवेस् त्वया किम् ।
स्नात्वा प्रभातार्घ्य-विधानम् अस्मै
पूजोपहारं रचयास्य चाशु ॥49॥

तद्-वचः-प्रतिबुद्धाथ
विशाखोत्थाय सालसा ।
सखि तूर्णं समुत्तिष्ठोत्-
तिष्ठेति प्राह सत्वरा ॥50॥

तासां वचोभिः शयनेऽथ मुग्धा


मुहुः प्रजागर्य पुनर् निदद्रौ ।
विचालिता वीचि-चयैस् तडागे सा
राजहंसीव रतालसाङ्गी ॥51॥

तदैवावसराभिज्ञा जग्राह रति-मञ्जरी ।


सखी वृन्दावनेश्वर्याः श्रीमच्-चरण-पङ्कजम् ॥52॥

इत्थम् इयं बहुभिः कृत-बोधा


स्वाच् छयनाद् उदतिष्ठद् अनल्पात् ।
ताम् अथ वीक्ष्य सुपीत-पटाङ्गीं
शङ्कित-हृन् मुखरेदम् उवाच ॥53॥

द्रुत-कनक-सवर्णं सायम् एतन् मुरारेर्


वसनम् उरसि दृष्टं यत् सखी ते बिभर्ति ।
किम् इदम् अयि विशाखे हा प्रमादः प्रमादो
व्यवसितम् इदम् अस्याः पश्य शुद्धान्वयायाः ॥54॥

तद्-वचश्-चकित-धीर् हृदि सख्याः


वीक्ष्य पीत-वसनं चल-दृष्ट्या ।
हा किम् एतद् इति तां च दिशन्ती
द्राग् उवाच जरतीं च विशाखा ॥55॥
स्वभावान्धे जालान्तर-गत-विभातोदित-रवि-
च्छटा-जाल-स्पर्शोच्छलित-कनकाङ्ग-द्युति-भरैः ।
वयस्यायाः श्यामं वसनम् अपि पीतीकृतम् इदं
कुतो मुग्धे शङ्कां जरति कुरुषे शुद्ध-मतिषु ॥56॥

ललिता-प्रमुखास् तावत् सख्यस् ताः स्व-स्व-गेहतः ।


आजग्मुस् त्वरिताः सख्याः प्रस्खलत् गतयोऽन्तिकम्प्रस्खलद्-
गतयोऽन्तिकम् ॥57॥

दास्योऽपि स्नान-सम्भारान् स्नान-वेदी-समीपतः ।


प्रतीक्ष्यमाणाः संस्थाप्य स्वेश्वरीं तस्थुर् अग्रतः ॥58॥

उत्थायाथ वराङ्गी दास्या स्थापितम् अग्रे ।


अध्यास्तासन-वर्यं सा नाना-मणि-चित्रम् ॥59॥

सावातारयद् आभरण-निचयं
ललिता स्व-सखी-तनुतः स-दयम् ।
kanaka-vratater iva sa-praëayaà
pallava-kusuma-stavaka-pracayam ||60||

तावद् वासांस्य् उपादाय रजकस्य किशोरिके ।


मञ्जिष्ठा-रङ्गवत्य्-आख्ये स्वेश्वरीम् उपतस्थतुः ॥61॥

गन्ध-चूर्ण-परिपूर्ण-विचूर्णद्-
अग्रया पुटिकयाम्र-दलस्य ।
पद्मराग-खचित-स्फटीकाभा-
निन्दिनः स्व-दशनान् परिमार्ज्य ॥62॥

हैमीं जिह्वा-शोधनीं सा कराभ्यां


धृत्वा चादौ शोधयित्वा रसज्ञाम् ।
दासी दत्त-स्वर्ण-भृङ्गार-वारां
गण्डूषैः संक्षालयामास वक्त्रम् ॥63॥

पाणी प्रोञ्छ्य श्री-मुखेन्दुं च ताभ्यां


दत्तं वासः स्नान-योग्यं गृहीत्वा ।
कुम्भैर् अम्भः-सम्भृतैः शातकुम्भैर्
व्याकीर्णां सा स्नान-वेदीम् अयासीत् ॥64॥

तत्र काञ्चन-मये मृदु-पीठे


चीन-चेल-पिहिते विनिविष्टाम् ।
सेवने परिजना निपुणा द्राक्
ताम् उपायन-कराः परिवव्रुः ॥65॥

मर्दनोद्वर्तनालक्त-केश-संस्कार-कोविदे ।
सुगन्धा-नलिनी-नाम्न्याव् आगते नापितात्मजे ॥66॥
अभ्यज्य नारायण-तैल-पूरैर्
उद्वर्तनैः स्निग्ध-सुगन्धि-शीतैः ।
उद्वर्तयामासातुर् अङ्गम् अस्याः
प्रेम्ना स्वभावोज्ज्वल-शीतम् एते ॥67॥

गन्धाढ्य-पिष्टामलकैः कचांस् ते
संस्कृत्य चाङ्गान्य् अथ धारयापाम् ।
चीनांशुकामार्जन-पूर्वम् अस्याः
प्रक्षालयामासतुर् उज्ज्वलानि ॥68॥

मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृत-जलैर् अलम् एताः ।
शातकुम्भ-घटिकात्त-विमुक्तैस्
तां मुदा सवयसः स्नपयन्ति ॥69॥

अङ्गानि तस्या मृदु-चीन-चेलैः


सम्मार्ज केशान् अपतोय-बिन्दुन् ।
विधाय प्रत्युद्गमनीय-वासः
सखीः स्व-सख्यः परिधापयन्ति ॥70॥

अथागतां भूषण-वेदिकायां
सख्यः प्रभातोचित-भूषणैस् ताम् ।
विभूषयामासुर् अनङ्ग-चेष्टस्
तारुण्य-लक्ष्मीम् इव भाव-हावैः ॥71॥

धूप-धूम-परिशुष्क-सुगन्धीन्
स्निग्ध-कुञ्चित-कचाल् ललिताऽस्याः ।
स्वस्तिदाख्य-बहु-रत्न-विराजद्-
दान्त-कङ्कतिकया परिशोध्य ॥72॥

दत्तं कृष्णेन चूडामणि-वरम् अमलं शङ्खचूडाद् गृहीतं


विन्यस्तानेक-मुक्ता-स्रजि धृत-बकुले मूर्ध्नि विन्यस्य वेणीम् ।
डोरी-संनद्ध-मूलां मणि-चय-खचित-स्वर्ण-बद्धान्त-भागा
रक्तोद्यत्-पट्ट-तन्तूच्चय-वर-चमरी-राजद्-अग्रां बबन्ध ॥73॥
(युग्मकम्)

स्वर्णासन्धित-रक्त-पट्ट-चमरी-युग्मान्त-डोरी-द्वया
बद्ध-कुञ्चित-मुष्टि-सम्मित-लसन्-मध्यं दुकूलं ततः ।
भृङ्गाली-रुचि पर्यधापयद् इमं मेघाम्बराख्यं मुदा
चित्रोद्यत्-कुरुविन्द-कन्दल-घटा शोणान्तरीयोपरि ॥74॥

अनेक-रत्नाचित-मूल-पञ्च-
वर्णाढ्य-पट्ट-स्तवकोच्चयान्ताम् ।
सुवर्ण-सूत्राञ्चित-किङ्किणीकां
काञ्चीं नितम्बे समुदानयच् च ॥75॥
कर्पूरागुरु-काश्मीर-पङ्क-मिश्रित-चन्दनैः ।
समालिप्य विशाखाऽस्याः पृष्ठं बाहु-कुचाव् उरः ॥76॥

कस्तूरी-पत्र-वल्ली-समुदय-खचितं पार्श्वयोर् आकपोलं


भाले श्रीखण्ड-बिन्दूत्कर-वृतम् अभितः काम-यन्त्राभिधानम् ।
अन्तः-कस्तूरिकोद्यन्-मलयज-शशभृल्-लेखयाधश् चितं सा
चक्रे सीमन्त-रेखान्वितम् अथ तिलकं सान्द्र-सिन्दूर-पङ्कैः ॥77॥

पुष्प-गुच्छेन्दु-लेखाब्ज-मकरी-चूत-पल्लवम् ।
लिलेख चित्रं कस्तूर्या चित्रा तत्-कुचयोस् तटे ॥78॥

मीनी प्रसून-नव-पल्लव-चन्द्र-लेखा
व्याजात् स्व-चिह्न-शर-कुन्त-धनूंसि कामः ।
तद्-भ्रू-धनुर्-धवन-मात्र-निरस्त-कर्मा
मन्ये न्यधत्त निज-तत्-कुच-कोष-गेहे ॥79॥

चित्रार्पितानेक-विचित्र-रत्न-
मुक्ताचिता रक्त-दुकूल-चोली ।
कुचौ भ-जालेन्द्र-धनुर्-विचित्रा
तस्तार शैलाव् इव सान्ध्य-कान्तिः ॥80॥

सौवर्ण-ताल-दल-संवलनोपपन्नं
श्रुत्योर् मसार-लघु-पुष्प-विराजद्-अग्रम् ।
भृङ्गास्य-हाटक-सरोरुह-कोरकाभं
ताडङ्क-युग्मम् अदधाद् अथ रङ्गदेवी ॥81॥

हैमे वज्रारुण-मणि-चित-स्थूल-नीलाश्म-मध्ये
तस्याः श्रुत्योर् उपरि सुतनोर् मौक्तिकाली-वृतान्ते ।
चित्रा प्रोद्यद्-द्युमणि-रुचिरे चारु-चक्री-शलाके
मुक्तास्याष्टापद-कलसिका-राजद्-अग्रे युयोज ॥82॥

रुचिर-चिबुक-मध्ये रत्न-राजच्-छलाका
कलित-कर-विशाखा निर्मितोऽस्याश्-निर्मितोऽस्याश् चकास्ति ।
नव-मृगमद-बिन्दुः शोभयन् श्री-मुखेन्दुं
भ्रमर इव दलाग्रे सन्निविष्टः सरोजम् ॥83॥

ललास हेमाङ्कुशिका-निबद्धं
नासाग्र-मुक्ता-फलम् आयताक्ष्याः ।
शुकास्य-दष्टं तनु-वृन्त-लग्नं
निनिन्द पक्वं लवली-फलं यत् ॥84॥

सा वीक्ष्य कृष्णानन-पूर्ण-निर्मला
सितेन्दु-कान्त्य्-आचमनातिलालसाम् ।
तद्-दृक्-चकोरीं विदधेऽथ तद्-वपुः
श्री-पुञ्ज-मञ्ज्व्-अञ्जन-रेखयान्विताम् ॥85॥
उपरि-खचित-नाना-रत्न-जालैः स्फुरन्त्या
विमल-पुरट-पत्र्या कण्ठम् अस्या विशाखा ।
हरि-कर-दर-चिह्न-श्री-हरं पुष्कराक्ष्याः
सपदि हरि-भियेव च्छादयामास मध्ये ॥86॥

वज्राचिताखण्ड-रत्न-चित्र-सुस्थूल-
मध्यो गुण-बद्ध-चञ्चुः ।
ललास तस्या उपकण्ठ-कूपं
दत्तस् तया हाटक-चित्र-हंसः ॥87॥

सुवर्ण-गोली-युग-मध्यगोल्लसन्-
मसार-गोली-गिलितोऽन्तरान्तरा ।
सुसूक्ष्म-मुक्तावलि-गुम्फितस् तया
न्ययोजि हारो हृदि गोस्तनाभिधः ॥88॥

मसार-चन्द्रोपल-पद्मराग-
सुवर्ण-गोली-ग्रथितान्तरालैः ।
मुक्ता-प्रवालैः परिगुम्फितां सा
रत्न-स्रजं तद्-धृदये युयोज ॥89॥

वैदूर्य-युग्माचित-हेम-धात्रिका-
बीजाभ-गोली-गिलितोऽन्तरान्तरा ।
विचित्र-मुक्तावलि-चित्र-गुच्छको
रराज तस्या हृदयेऽर्पितस् तया ॥90॥

रासे निशीथे सह नृत्य-गान-


तुष्टेन दत्तां हरिणा स्व-कण्ठात् ।
तस्यैव साक्षाद् इव राज-लक्ष्मीं
गुञ्जावलीं तद्-धृदि सा युयोज ॥91॥

स्थूल-तारावली-रम्या सन्-नायक-विभूषिता ।
तस्या एकावली ज्योत्स्नी हृद्-अम्बरम् अमण्डयत् ॥92॥

कनक-खचित-वज्रैर् वेष्टितैः पद्मरागैश्


चित-हरिमणि-पूर्णाभ्यन्तरा शातकौम्भी ।
प्रतनु-पुरट-राजच्-छृङ्खलालम्बमाना
लसति हृदि विशाखा योजितास्याश् चतुष्की ॥93॥

पृष्ठान्तः-क्रम-लम्बमानम् अमलं ग्रीवान्त-हारावली


वीटी-बन्धन-पट्ट-सूत्र-चमरी-जालं तद्-आस्या बभौ ।
मन्ये चारु-नितम्ब-शैल-कटकान् मूर्धाधिरोहार्थकं
सोपानं विधिना कृतं करुणया वेणी-भुजङ्ग्याः स्फुटम् ॥94॥

प्रलम्ब-गुच्छासित-पट्ट-डोरिका-
पर्युप्त-राजन्-नव-रत्न-मालया ।
श्लिष्टेऽपि हैमे भुजयोर् विशाखया
न्यधायिषातां हरिर् अङ्गदाङ्गदे ॥95॥

फुल्लारुणाब्ज-विगलन्-मधु-लिप्त-नाल-
संविष्ट-भृङ्ग-पटली-द्युति-तस्कराणि ।
कान्तेन्द्र-नील-वलयानि कला-वियुग्मे
तस्यास् तदा ललितया घटितानि रेजुः ॥96॥

मुक्तावली-खचित-हाटक-कङ्कणाभ्यां
संवेष्टितः स वलयावलि-सन्निवेशः ।
बिम्बैर् विधोर् मिलित-भास्कर-मण्डलाभ्यां
तस्याश् चकास्ति नितराम् इव सइंहिकेयः ॥97॥

हैम-स्फुरन्-मर्दलिकालि-मण्डिता
प्रलम्ब-पट्ट-स्तवकावलम्बिनी ।
अनेक-रत्नावलि-लालितान्तरा ललास
तस्या मणिबन्ध-बन्धनी ॥98॥

निज-नामाङ्किता नाना-रत्न-द्युति-कराम्बिता ।
बभाव् अङ्गुलि-मुद्रास्या विपक्ष-मद-मर्दिनी ॥99॥

चटुल-चटक-रावौ हंसकौ कंस-शत्रोः


श्रुति-धृति-मतिहंसी-हारिनादौ विशाखा ।
कनक-खचित-नाना-रत्न-जालांशु-चित्रौ
लघु लघु निदधे तत्-पाद-पद्मोपरिष्टात् ॥100॥

कालिन्दी कलहंसाली स्वाध्यायाध्यापकौ तथा ।


भातस् तत्-पदयोर् न्यस्तौ नूपुरौ रत्न-गोपुरौ ॥101॥

रत्नावली-कान्ति-करम्बितानि
विधातृ-विस्मापक-शिल्प-भाङ्गि ।
तस्याः सुदेवी घटितानि रेजुः
पादाङ्गुलीयानि पदाङ्गुलीषु ॥102॥

अस्या न्यधाद् उषसि नर्मदया स्व-सख्याः


माला-कृतस् तनुजयोपहृतं विशाखा ।
स्मेरारविन्द-वदनाथ करारविन्दे
लीलारविन्दम् अरविन्द-विलोचनायाः ॥103॥

तदैव समयाभिज्ञा पुरस्तान् मणि-बन्धनम् ।


आदर्शं दर्शयामास सुगन्धा नापितात्मजा ॥104॥

सा कृष्ण-नेत्र-कुतुकोचित-रूप-वेषं
वर्ष्मावलोक्य1 मुकुरे प्रतिबिम्बितं स्वम् ।
कृष्णोपसत्ति-तरलास वराङ्गनानां
कान्तावलोकन-फलो हि विशेष-वेषः ॥105॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कल्य-विलास-वर्णन-मयः सोऽयं द्वितीयो गतः ॥o॥

—o)0(o—

(3)

तृतीयः सर्गः

तावद् गोष्ठेश्वरी गोष्ठं गते गोकुल-नन्दने ।


सर्वान् गृह-जनान् आह तद्-भक्ष्योत्पादनाकुला ॥1॥

निज-निज-करणीये कर्मणि व्यग्र-चित्ता


यद् अपि गृह-जनास् तत्-प्रेम-जालाकुलास् ते ।
तद् अपि सुत-समुद्यत्-स्नेह-पीयूष-पूर-
स्नपित-मतिर् अधीशा तान् समादेदिशीति ॥2॥

दासीः समाहूय जगाद राज्ञी


वत्सास् त्वरध्वं द्रुत-पाक-कृत्ये ।
वत्सः क्रशीयान् क्षुधितः सरामः
स मे समेष्यत्य् अधुना स्व-गोष्ठात् ॥3॥

शाका मूलानि पुष्प-द्विदल-फल-दलान्य् आर्द्रकं पिष्ट-माषश्


चुक्रं शुण्ठी मरिच-हरिद्रा-शशि-सिता-जीरकं क्षीर-सारः ।
चिञ्चा-हिङ्गु-त्रिजातं सुमथित-वटिकाः सैन्धवं सीरि-शस्यं
तैलं गोधूम-चूर्णं घृत-दधि-तुलसी-धान्य-सत्-तण्डुलाश् च ॥4॥

पायसाय व्रजेन्द्रेण प्रातर् वष्कयणी-पयः ।


प्रहितं यत् तद् एतच् च सर्वं पाकाय नीयताम् ॥5॥
तयेति दिष्टास् ता आसंस् तत्-तत्-कार्येषु सत्वराः ।
साहूय रोहिणीम् आह स्नेह-व्याकुल-मानसा ॥6॥
सखि रोहिणि ताव् अस्मद्-बालकौ मृदुलौ तनू ।
पीड्येते स-बलैर् बालैर् बाहु-युद्धेऽतिचञ्चलैः ॥7॥
कति सन्ति न मे गेहे दासा गोपास् तथाप्य् अमू ।
वारिताव् अपि यातस् तौ गो-रक्षायै करोमि किम् ॥8॥

दुर्गारण्य-भ्रमण-नटनायासतः सायम् उच्चैश्


चक्राते नाशनम् अपि तथा भोजनेषद्-रुची तौ ।
वत्सौ जातौ तद् इह नितरां दुर्बलौ क्षीण-मूर्ती
दृष्टं हन्तोदरम् अपि तयोः पृष्ठ-लग्नं प्रभाते ॥9॥

द्रुत-मय-रसवत्यां तत् तथा साधयान्नं


प्रचुर-रुचि-यथेमौ प्राश्नतः प्राज्य-तृष्णौ ।
तद् अतिरुचिर-पीष्टा यत्र यत्रास्ति दृष्टा
कुरु सुमुखि तद् एतत् तेमनं चातियत्नात् ॥10॥

तयेति दिष्टा रामस्य माता दासी सुसंस्कृताम् ।


सम्भृताशेष-सम्भारां प्रीत्या रसवतीं ययौ ॥11॥

सुतेषद्-रुचिता व्यग्रा मिष्टान्नोत्पादनोत्सुका ।


श्री-राधानयनायासीद् व्याकुला गोकुलेश्वरी ॥12॥

उपनन्देः सुभद्रस्य पत्नीं कुन्दलताभिधाम् ।


यदृच्छयागताम् अग्रे प्रणमन्तीम् अथाह सा ॥13॥

अमृत-मधुरम् आस्तां संस्कृतं यत् त्वयान्नं


भवतु स तु चिरायुर् यद् तद्-अन्नस्य भोक्ता ।
इति कलित-वरां दुर्वाससस् तां विदित्वा
स्व-सदनम् अनु राधां रन्धनायाह्वायामि ॥14॥

मित-भुग् अपि सुतो मे स्वादु-वैशिष्ट्य-लाभात्


प्रचुर-रुचि-सतृष्णं तत्-कृतान्नं यद् अत्ति ।
तद् इह मम वचोभिः प्रार्थ्य तस्या धवाम्बां
परिजन-सहितां तां राधिकाम् आनयाशु ॥15॥

मुहुर् इयम् इह राधां सा तयैवानयन्ती


प्रथमम् इव यद् एतां याचते तन् न दोषः ।
व्रज-भुवि वसतां यत् कृष्ण-रागोन्मदानां
नव-नवम् इव सर्वं नानुसन्धानम् अस्ति ॥16॥

tad-vacaù-çiçirotphullä kundavally atha rädhikäm |


उत्कासीद् भ्रमरीं कर्तुं मधुसूदन-सङ्गिनीम् ॥17॥

ततः सासाद्य जटिलां स्नुषायां कुटिलाम् अपि ।


श्रावयामास सन्देशम् व्रजेश्वर्या विचक्षणा ॥18॥

आकर्ण्य साज्ञां व्रज-राज-राज्ञ्याः


कृष्णात् स्नुषायाम् अपि शङ्कमाना ।
विचिन्त्य शिक्षाम् अथ पौर्णमास्यास्
तां कुन्दवल्लीं प्रणयाद् अवादीत् ॥19॥

स्नुषेयं मे साध्वी गुण-गरिम-माध्वीक-मधुरा


जनश् छिद्रान्वेषी स खलु चपलो नन्द-तनयः ।
न चाज्ञावज्ञेया व्रज-पति-गृहिण्या भगवती-
वचः पाल्यं वत्से नटति हृदयं किं नु करवै ॥20॥

मातः सत्यम् वदति भवती किं च गोपेन्द्र-सूनुर्


नायं ज्ञेयः खल-समुदयैर् यादृशः श्रावितोऽस्ति ।
किन्तु प्रोद्यद्-द्युमणिर् इव सद्-धर्म-पद्मे खलाली-
घूके चायं वृजिन-तिमिरे घोष-सन्तोष-कोके ॥21॥

माधुर्यं तून्मदयति जगद् यौवतं तस्य तस्माद्


भीतिर् नीतिस् तव नव-वधू-पालनं चापि युक्तम् ।
मा शङ्किष्ठस् तद् अयति यथा दृक्-पथं नास्य साध्व्याश्
छायाप्य् अस्याः स्वयम् अहम् इमां द्राक् तथा तेऽर्पयामि ॥22॥

त्वं पुत्रि साध्वी प्रथितासि गोष्ठे


त्वय्य् अर्पितेयं सरला वधूस् ततः ।
स लोल-दृष्टः किल नन्द-सूनुर्
नैनां यथा पश्यति तद् विधेयम् ॥23॥

वधूम् अथाहूय जगाद वत्से


व्रजालयान् नन्द-वधू-समीपम् ।
निष्पाद्य तस्याः प्रियम् एहि तूर्णं
सहानयैवाद्य रविस् त्वयार्च्यः ॥24॥

राधेति दिष्टा हृदि साभिनन्दिताप्य्


अनिच्छुवद् गन्तुम् उवाच तां सखीम् ।
अस्तीह कृत्यं न च मे यियासुता
गृहं गृहं नेङ्गति यत् कुलाङ्गना ॥25॥

कृताग्रहोच्चैः पुनर् आर्ययासौ


कौन्द्या बभाषे कृत-हस्त-कर्षम् ।
भीतासि किं साध्व्य् अहम् अस्म्य् अवित्रीत्य्
उच्चालिता फुल्ल-तनुः प्रत्यस्थे ॥26॥

कृष्णस्य प्रातर्-आशाय संस्कृतं लड्डुकादिकम् ।


आदाय ललिता-मुख्याः सख्योऽप्य् अनुययुः सखीम् ॥27॥

वीक्ष्याध्वनि परानन्द-चलद्-वक्षः-पटाञ्चलाम् ।
स-वयस्यां कुन्दवल्ली प्रेम्ना परिजहास ताम् ॥28॥

मूल्यानीतोपसर्यास् त्रि-चतुर-दिवसान् प्रोष्य सन्ध्यागतस् ते


भर्ता गोभिः स्व-गोष्ठे घटयितुम् अखिलां रात्रिम् एव न्यवात्सीत् ।
वक्षः प्रोद्यन्-नखाङ्कावलि-चितम् अधरः स्पष्ट-दन्त-क्षतो यत्
तत् साध्व्यास् ते सतीत्वं समुचितम् अधुना व्यक्तम् उल्लालसीति ॥29॥

अन्तर्-गूढ-स्मितोत्फुल्ल-किञ्चित्-कुञ्चित-लोचनाम् ।
स्व-सखीं ललितालोक्य कुन्दवल्लीम् अथाब्रवीत् ॥30॥

करक-फल-धियास्याः कानने धृष्ट-कीरः


स्तनम् अनु विनिविष्टः पक्व-बिम्ब-भ्रमेण ।
अदशद् अधरम् उच्चैस् तन्-नखा-चोटितं तद्
धृदयम् इदम् अमुष्याः किं वृथा शङ्कसे त्वम् ॥31॥
सखी-वचः-स्मारित-कृष्ण-सङ्ग-
लीलोच्छलत्-कम्प-तरङ्गिताङ्गीम् ।
तां वीक्ष्य पद्माकरम् ईक्षमाणा
जगौ पुनः कुन्दलता सहासम् ॥32॥

आनन्द-कम्पोत्तरलासि मुग्धे
किं भो वृथा पद्मिनि कुन्दवल्ल्याः ।
न देवरस् तां मधुसूदनोऽसौ
भ्राम्यन् पुनः पास्यति भुक्तम् उक्ताम् ॥33॥

कर्ण-शर्मद-सन्-नर्म-भर्म-कुण्डल-निर्मितौ ।
कर्मठां कुन्दवल्लीं तां विशाखाह विचक्षणा ॥34॥

स्वेनेऽनुरागं परम् उद्वहन्ती


फुल्लापि मृद्वी भ्रमरात् सुलोलात् ।
सत्-पद्मिनीयं सखि कुन्दवल्लि
भृङ्गानुजाद् भी-तरला चकम्पे ॥35॥

इत्य् उद्दाम-ललाम-नर्म-रचना-भङ्गी सुतुङ्गीभवत्


प्रेमोल्लास-विलास-मन्थर-गतिस् ताभिः समं राधिका ।
भावोद्भाव-विभावितोद्भट-महा-गाढानुरागोदया
कृष्णालोकन-लालसोत्तरलिता प्राप्ता व्रजेन्द्रालयम् ॥36॥

तत्रागतां चरणयोः प्रणतां स्व-दोर्भ्याम्


उत्थाप्य तां हृदि निधाय मुकुन्द-माता ।
आघ्राय मूर्ध्नि मुदिता जननी परार्धात्
स्निग्धा चुचुम्ब मुखम् अश्रु-मुखी ततोऽस्याः ॥37॥

प्रत्येकम् आलिङ्ग्य च तद्-वयस्याः


पप्रच्छ साव्याहत-भव्यम् अस्याः ।
व्यग्रा सुतस्याशन-साधने द्राक्
स-स्नेहम् एताः पुनर् आबभाषे ॥38॥

विविध-मधुर-भक्ष्योत्पादने लब्ध-
वर्णा व्रज-भुवि किल यूयं विश्रुता मिष्ट-हस्ताः ।
तद् इह कुरुत पुत्र्यः साधु-भक्ष्याणि यत्नाद्
दर-रुचिर् अपि वत्सः स-स्पृहं मे यथात्ति ॥39॥

उपलावणिकं त्व् एकाः कश्चित् कुरुत दाधिकम् ।


सार्पिष्कम् अपरा यूयं वत्साः शार्करिकं पराः ॥40॥

स-रस-रसवती सत्-प्रक्रिया-पण्डितासि त्वम्


इह रसवतीं मे याहि राधे प्रयत्नात् ।
जननि बल-जनन्याधिष्ठितां मिष्टम् अन्नं
रचय सह तयैव व्यञ्जनान्य् उत्तमानि ॥41॥
बटकम् अमृत-केलिं साधयाति-प्रयत्नात्
सरस-मसृणम् अन्यं पुत्रि कर्पूर-केलिम् ।
मधुरम् अमृत-कोटेर् यत्र कृष्णः सतृष्णस्
त्रिजगति न हि कश्चित् त्वाम् ऋते यस्य वेत्ता ॥42॥

यस्याम् उच्चैर् लालसाढ्यः सुतो मे


तां पीयूष-ग्रन्थि-पालीं कृत्वा ।
कर्पूरैलाद्य्-अन्विते पानके त्वं
यत्नात् वत्से धेहि पञ्चामृताख्ये ॥43॥

त्वं विधेहि ललितेऽम्ब रसालां


त्वं च षाडवम् इहाशु विशाखे ।
त्वं च भोः शिखरिणीं शशिलेखे
पुत्रि चम्पकलते मथितं त्वम् ॥44॥

आमिक्षां त्वं पुत्रि संसाध्य तस्यास्


तत्-तद्-द्रव्यैर् योग-पाक-प्रभेदैः ।
तत्-तद्-भेदान् तुङ्गविद्ये विधेहि त्वं
मत्स्यण्डी-पानकान्य् अम्ब चित्रे ॥45॥

त्वं खण्ड-मण्डानि च रङ्गदेवि


त्वं क्षीर-सारान् विविधन् सुदेवि ।
वासन्ति शुभ्रा मृदु-फेणिकास् त्वं
त्वं मङ्गले कुण्डलिकां विधेहि ॥46॥

कादम्बरि त्वं कुरु चन्द्र-कान्तीस्


त्वं लासिके तण्डुल-चूर्ण-पिण्डीः ।
त्वं शष्कुलीः कौमुदि-भूरि-भेदास्
त्वम् इन्दु-पिण्डानि मदालसेऽम्ब ॥47॥

शशिमुखि बटकानि त्वं विधेहि प्रयत्नात्


दधि-बटक-मुखानि प्राज्य-माधुर्य-भाञ्जि ।
प्रणय सुमुखि रम्याः शर्करा-पट्तिकास् त्वं
मणिमति बहु-भेदांस् त्वं च पिष्टान्न-पूपान् ॥48॥

विधत्स्व भोः काञ्चनवल्लि वत्से


गोधूम-चूर्णोद्भव-लड्डुकानि ।
मनोहराख्यानि मनोरमे त्वं
त्वं मौक्तिकाख्यानि च रत्नमाले ॥49॥

सुभृष्ट-निस्तुष-तिलैर् मोदकान् कुरु माधवि ।


तथा तिल-कदम्बाख्यान् स-तिलाः खण्ड-पट्टिकाः ॥50॥

लाजान् धानांश् च सम्भृष्टान् पृथुकान् घृत-भर्जितान् ।


कृत्वा विन्ध्ये सिता-क्वाथैः समुद्गान् कुरु मोदकान् ॥51॥
रम्भे करम्भं कुरु शातकुम्भ-
कुण्ड्यां सुरम्भा-फल-शर्कराद्यैः ।
निष्पीड्य पक्वाम्र-रसं मनोज्ञे
सिताघन-क्षीर-युतं विधेहि ॥52॥

उत्थापितं यत् तु मया मथित्वा


प्रातः सुगन्धा पयसो दधीनि ।
तद् इष्ट-गन्धं नवनीत-पिण्डं
हैयङ्गवीनं कुरु भोः किलिम्बे ॥53॥

स्वयं दुग्ध्वा व्रजेन्द्रेण प्रहितं धवलापयः ।


पानार्थम् अम्बिके मन्दं त्वम् आवर्तय वत्सयोः ॥54॥

ऋजीष-दर्वी-निवहैः परीतां
मृद्-दारु-कुण्ड्य्-आदिक-भाजनैश् च ।
चुल्ली-चयाढ्यां मम सिक्त-लिप्तां
तद्-दुग्ध-शालां व्रजताशु बालाः ॥55॥

नानोपकरणानि त्वं तानि तानि धनिष्ठिके ।


निष्कास्य तत्-तद्-भाण्डेभ्यः पात्रेष्व् आदाय दापय ॥56॥

तत्-तत्-पदार्थांस् त्वरितं तुलस्या


सहानया रङ्गणमालिके त्वम् ।
आनीय कोषालयतोऽस्मदीयाद्
दासी-गणैर् दापय तत्र तत्र ॥57॥

आम्रातकाम्र-फल-पूर-करीर-धात्री
लिम्पाक-कोलि-रुचकादि-फलानि कामम् ।
तैले चिरं स-लवणे किल सन्धितानि
मूलान्य् अथार्द्रक-मूखानि च रोचकानि ॥58॥

मत्स्यण्डिका रस-चिरोषित-पक्व-चिञ्चा
धात्री-रसाल-बदरी शकलानि तद्वत् ।
निष्कास्य भोस् त्वम् इह मन्थनिकाकुलेभ्यः
कृत्वाननेन्दुमुखि काञ्चन-भाजनेषु ॥59॥

शन्दे शुभे भरणि पीवरि मिष्ट-हस्ते


चुल्ली-चयोपरि धृतातुल-मन्थनीषु ।
दुग्धानि भारिक-गणोपहृतानि गोष्ठाद्
वत्साः शनैः श्रपयताशु निधाय यूयम् ॥60॥

मुद्रिकावापकादीनि भूषणान्य् उत्तरीयकम् ।


यथार्हम् अङ्गाद् उत्तार्य निधय तुलसी-करे ॥61॥

प्रक्षाल्य पाणि-चरणं सलिलैर् धनिष्ठा


दत्तैर् बलस्य जननीम् अभिवन्द्य मूर्ध्ना ।
प्रेम्ना तया नव-वधूर् इव लाल्यमान-
गान्धर्विका रसवतीम् अथ सा विवेश ॥62॥

तत्-तत्-कर्मणि लग्नासु हर्षोत्फुल्लासु तास्व् अथ ।


तत्-तत्-कार्ये स्वतो व्यग्रान् दासान् आह व्रजेश्वरी ॥63॥

सायं कलिन्द-दुहितुर् जल-भार-वाहैर्


आनीय बद्ध-वदनासु नवासु चेलैः ।
मन्दानिलेन्दूकर-शीतल-वेदि-मध्ये
स्यन्दालिका धृत-घटालिषु सम्भृतं यत् ॥64॥

कुङ्कुमागुरु-हिमांशु-पटीरैस्
तत्-पयोद-सुपयः परिवास्य ।
सिक्त-मृष्ट-शशिकान्त-शिलोच्च-
स्नान-वेदिम् अभितो नय वत्स ॥65॥

घट-कुलेऽगुरु-धूम-सुधूपिते
त्वम् अपि पान-कृते सुतयोर् मम ।
विचकिलेन्दु-लवङ्ग-पाटलैः
प्रणय-वारिद वारि सुवासितम् ॥66॥

भो नापितात्मज सुबन्ध मदीय-गेहात्


कल्याणदाख्य-भिषजा चिर-साधितं यत् ।
नारायणाख्य-वर-तैलम् अशेष-दोष-
शोषं सुपुष्टि-करम् आनय मर्दनार्थम् ॥67॥

सुबन्ध-कर्पूरक-नापितौ द्राग्
वत्सौ युवाम् आनयतं सुशीतम् ।
आङ्गीनम् उद्वर्तनम् इष्ट-गन्धं
कैश्यं च पिष्टामलकीय-कल्कम् ॥68॥

स्नानीय-चीनेन्दु-निभांशुक-द्वयं
गाङ्गेय-कान्त्य्-उद्गमनीयकं तथा ।
कौशेय-युग्मं पट-वास-वासितं
सारङ्ग भोः सङ्कुचितं कुरु द्रुतम् ॥69॥

उष्णीषकं कञ्चुकम् अन्तरीयकं


स-तुन्द-बन्धं त्व् इति यन् नवीनम् ।
बालार्क-हेमारुण-चित्र-वर्णं
वासश् चतुष्कं व्रज-वेश-योग्यम् ॥70॥

विखण्डिताखण्डित-भूरि-वर्णं
स्यूतं च यद् रौचिक-सौचिकेन ।
भूयिष्ठम् अन्यन् नटवेश-योग्यं
सङ्कोच्य तद्वद् बकुलानय त्वम् ॥71॥
कस्तूरिकेन्द्व्-अगुरु-कुङ्कुम-चन्दनाद्यैर्
यत्नाच् चतुः-सम-मुखानि विलेपनानि ।
सम्पाद्य पूरय सुवास विलास-गन्धिन्
रत्नावली-खचित-मौक्तिक-सम्पुटेषु ॥72॥

पिण्ढि गोरोचनां कर्तुं तिलकं तालिकालिके ।


सुचित्र कुरु चित्राय गिरीन्द्र-धातु-वर्णिकाः ॥73॥

हे पुष्पहास सुमनो मकरन्द यूयं


चाम्पेय-पुण्ड्रक-सुकाञ्चन-यूथिकाद्यैः ।
पुष्पैर् विधाय विविधाः कुरुताशु मालाः
कालागुरु-द्रव-हिमांशु-सुवासितास् ताः ॥74॥

रत्नावली-खचित-हाटक-भूषणानि
स्नेहान् मदाग्रह-भरेण चिरेण यत्नात् ।
निष्पाद्य सायम् इह काञ्चन-कार-मुख्यैर्
दत्तानि यानि मम रङ्गण-टङ्क-नाद्यैः ॥75॥

सैरिन्ध्र मालिन् मकरन्द भृङ्गिन्


निष्कास्य कोषालयतो भवद्भिः ।
पुष्येण भानोर् अमृतेऽद्य वारे
तैर् एव वत्सौ मम भूषणीयौ ॥76॥

वत्स शालिक विधेह्य् अवतंसं


नीलकण्ठ-नव-पिञ्छ-समूहैः ।
त्वं च मालिक-सितारुण-गुञ्जा-
पुञ्जकैर् विविध-हार-सुगुच्छान् ॥77॥

जम्बुल जाम्बूनद-कान्ति-मिष्ट-
ताम्बूल-वल्ली-दल-सञ्चयं त्वम् ।
सुकर्तरी खण्डित-हेय-भागं
विधेहि चीनांशुक-मार्जितं द्राक् ॥78॥

धात्री-दलाभ-खर-यन्त्र-निकृत्त-नव्य-
क्षीरार्द्र-पूग-फल-सूक्ष्म-दलानि कामम् ।
निर्माय तानि घनसार-सुवासितानि
स्निग्धानि वत्स सुविलास विधेहि तूर्णम् ॥79॥

वस्त्र-शोधित-चूर्णैला-लवङ्ग-खदिरादिभिः ।
भो रसाल-विशालाख्य कुरुतं वीटिकां युवाम् ॥80॥

तं कर्म-सक्तेष्व् अथ तेषु माता


सुतागमाध्वार्पित-नेत्र-युग्मा ।
इत्य् आह गोष्ठागत-भार-वाहान्
कृष्णः किम् आयाति कथं विलम्बः ॥81॥
ताम् आहुर् एके मृदु-शाद-पल्लवान्
नवीन-वत्सान् किल चारयत्य् असौ ।
अन्ये तदोचुः स हि गो-वृषैर् वृषान्
संयोधयन् क्रीडति बालकैर् वृतः ॥82॥

अथाह पुत्रानयनोत्सुकोत्सुकं
सा रक्तकं शक्तम् अमुष्य सेवने ।
त्वं वत्स गत्वा मधुमङ्गलं बलं
तं चञ्चलं चानय मत्-सुतं द्रुतम् ॥83॥

प्रहित्य तं साथ महानसं गता


किं किं त्वया साधितम् एतया सह ।
सर्वं तद् एतन् मम तेमनादिकं
सन्दर्शयेत्य् आह बलस्य मातरम् ॥84॥

ताम् आह सम्मार्जित-वेदिकान्तरे


नवीन-मृद्-भाजन-पङ्क्ति-सम्भृतम् ।
सा दर्शयन्ती कृत-तेमनादिकं
राधां प्रशंसन्त्य् अथ तां च रोहिणी ॥85॥

सुमधुरं शशितोऽपि सुसंस्कृतं


निपुणया पचने मृदु राधया ।
प्रवर-मन्थनिकासु सुसम्भृतं
सुमुखि पश्य पुरः सखि पायसाम् ॥86॥

बल-पुष्टि-करं हृद्यं मधुरं मृदुलं सति ।


मन्थनी सम्भृतं पश्य संयावं च मया कृतम् ॥87॥
रम्भा-सीरि-क्षीरसार-शष्कुलीर् विविधाः सखि ।
पश्य पिष्ट-विकारांश् च नाना-भेदान् सुसम्स्कृतान् ॥88॥
पीयूष-ग्रन्थि-कर्पूर-केलिकामृत-केलिकाः ।
अनया संस्कृताः पश्य यद्-विधिर् मे न गोचरः ॥89॥
केवलो मथित-क्लिन्नो मौद्गोऽयं बटको द्विधा ।
सिता-लवण-संयोगान् मासीयोऽपि द्विधा कृतः ॥90॥
चिञ्चाम्रातक-चुक्राम्रैस् तत्-तद्-द्रव्यादि-योगतः ।
ईषन् मधुर-गाढाम्ल-भेदाद् अम्लो द्विषड्-विधा ॥91॥
बद्ध-रम्भा-नव्य-गर्भ-तन्-नव्य-मुकुलांशयोः ।
मान-कन्दाम्बु-कच्वीनां मुखांशस्यालुकस्य च ॥92॥
कुष्माण्ड-डिण्डिशानां च चक्राभ-खण्ड-जालकम् ।
चणक-क्षोद-पङ्काक्तं घृत-भृष्टं पृथक् पृथक् ॥93॥
चणक-क्षोद-बटकान्य् आज्य-भृष्टानि केवलम् ।
अपराण्य् अम्ल-सत्-तक्र-क्वाथ-क्लिन्नानि लोकय ॥94॥
चणक-क्षोद-पिण्डानां स्विन्नानां क्वतिथाम्भसि ।
खण्डानि द्रव्य-पाकादि-भेदान् नाना-विधानि च ॥95॥
बटिका फल-मूलानां पृथक् संयोग-भेदतः ।
त्रिजात-मरिचाद्यैस् तु प्रकारान् बहुधा कृतान् ॥96॥
कर्कारु-ज्योत्स्निकालाबु-फलान्य् आलि पृथक् पृथक् ।
राजिका दधि-योगेन संस्कृतान्य् अनया शुभे ॥97॥
वत्सेप्सित-प्रसूनानि घृत-भृष्टानि केवलम् ।
घृत-भृष्टा दधि-क्लिन्नाः कलिकाः कोविदारजाः ॥98॥
घृत-भृष्टा दधि-क्लिन्नाः प्रसून-बटिका द्विधा ।
पटोलस्य फलान्य् आज्य-भृष्टानि रुचिदान्य् अलम् ॥99॥
वृद्ध-कुष्माण्ड-बटिकाः कच्वी-मानालु-कन्दकैः ।
तिक्त-नालीत-चूर्णाढ्याश् चविकाढ्याः पराः कृताः ॥100॥
सितैला-मरिचैर् योगाद् दुग्ध-तुम्बी कृतानया ।
तद्-योगाद् अपरं मिष्टं क्षीर-कुष्माण्ड-नामकम् ॥101॥
दधि-शूरणकं मिष्टं धात्री-शूरणकं परम् ।
दध्नैकं भर्जितं चान्यत् कार-बिल्व-फलं द्विधा ॥102॥
मृदु-रम्भा-गर्भ-खण्ड-वृद्ध-कुष्माण्ड-खण्डयोः ।
सिता-दधि-युतः पाको मधुराम्लः सुशीतलः ॥103॥

नालीत-मेथी-शत-पुष्पिका-मिशी-
पटोल-वास्तूक-वितुन्न-मारिषाः ।
प्रकार-संयोग-विभेदतोऽनया
शाकाः सुधा-गर्व-हृतः सुसंस्कृताः ॥104॥

कलम्बी-पक्व-चिञ्चाया रस-पक्वा रुचि-प्रदा ।


कृष्ण-नालीत-शाकोऽयम् आमाम्र-फल-युक् शुभः ॥105॥
मुकुष्टकस्य मुद्गस्य मासस्याप्य् अधुना मया ।
त्रिविधोऽयं सुधा-कूप-निभः सूपो विपाच्यते ॥106॥
पङ्कैः सुमन-चूर्णानां दासीभिर् भृश-मर्दितैः ।
पूर्णेन्दु-मण्डलाकाराः क्रियन्ते रोटिका मया ॥107॥
क्षालिताश् चीन-चेलेषु निबद्धास् तण्डूला इमे ।
आगते गोष्ठतः कृष्णे पाच्या मे क्वथिताम्भसि ॥108॥
कृतानि क्रियमाणानि कर्तव्यानि तु कानिचित् ।
इत्य् अन्न-व्यञ्जनानि त्वं संसिद्धानि प्रतीहि नौ ॥109॥

सौरभ्य-सद्-वर्ण-मनोहरं तत्
सा वीक्ष्य सर्वं मुदिता बभूव ।
जिज्ञासमानाम् अथ तद् विधानं
तां रोहिणी विस्मय-पूर्वम् आह ॥110॥

सामग्री सैव सामान्या पाकस्य प्रक्रियाप्य् असौ ।


किन्त्व् अपूर्व-गुणे हेतुर् गान्धर्वा हस्त-सौष्ठवम् ॥111॥

सा तां राधाम् अन्न-संस्कार-सक्तां


प्रस्विद्यन्तीं लज्जया नम्र-वक्त्राम् ।
दृष्ट्वा राज्ञी स्नेह-विक्लिन्न-चित्ता
दासीम् अस्या वीजनायादिदेश ॥112॥

ततो गता दुग्ध-गृहं व्रजेश्वरी


तत्रापि ताभिः परिसंस्कृतान्य् असौ ।
सर्वाणि भक्ष्याणि विलोक्य नन्दिता
सुतागमोत्का लघु गोपुरं ययौ ॥113॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः कल्य-विलास-वर्णन-मयः सोऽयं तृतीयो गतः ॥o॥

||3||

—o)0(o—
(4)

चतुर्थः सर्गः

अथ व्रजेन्द्रेण कृताग्रहोत्करैः


कृष्णः स्व-गोष्ठात् प्रहितो निजोन्मुखीम् ।
स्तन्याश्रु-विक्लिन्न-पयोधराम्बराम्
अम्बां मिलन्तीं पुरतो ददर्श सः ॥1॥

एह्य् एहि वत्स क्षुधितोऽपि शीघ्रं


नायासि गेहं किम् उ मां दुनोषि ।
राद्धं यद् अन्नादिकम् अप्य् अतीव
यत्नेन तच् छीतलतां प्रयाति ॥2॥

इतीरयित्वा तनयं तद्-अङ्गं


सम्मार्जयन्ती कर-पल्लवेन ।
सा तद्-वयस्यान् स्व-गृहायनोत्कान्
अभाषत स्नेह-विपाक-दिग्धा ॥3॥

विना भवद्भिः प्रचुरं न भुङ्क्ते


द्राक् सङ्गमार्थं भवतां समुत्कः ।
यच् चञ्चलोऽयं तद् अनेन वत्साः
जग्धिः सदेष्टा मम मन्दिरे वः ॥4॥

तद् यात स्व-गृहान् पुत्राः स्नात्वा भूषण-भूषिताः ।


क्षुधार्ताः स्थ द्रुतं भोक्तुम् आगच्छत ममालयम् ॥5॥

गतेषु तेषु हृष्टेषु स-राम-मधुमङ्गलम् ।


सुतम् आदाय निलयं ययौ व्रज-कुलेश्वरी ॥6॥

तृषित-दृग्-अति-शुष्यच्-चातकीर् वल्लबीनां
निज-मधुरिम-धारा सार-वर्षैर् निषिञ्चन् ।
निज-नयन-चकोरौ पाययंस् तन् मुखेन्दु-
द्युति-मधुर-सुधां स्वं गेहम् आयान् मुकुन्दः ॥7॥

तम् आगतं स्नापन-वेदिकान्तरं


भृत्यः समुत्तार्य विभूषणं तनोः ।
सुकुञ्चितं चीन-नवीनम् अंशुकं
सारङ्ग-नामा लघु पर्यधापयत् ॥8॥

तत्रोपविष्टस्य सुखं वरासने


प्रक्षाल्य पत्री चरणाम्बुजे प्रभोः ।
गन्धाम्भसा पत्रक-पाणि-विस्फुरद्-
भृङ्गार-मुक्तेन ममार्ज वाससा ॥9॥

अभ्यज्य नारायण-तैल-लेपैः
प्रत्यङ्ग-नाना-मृदु-बन्ध-पूर्वम् ।
सुबन्ध-नामा क्षुरि-सूनुर् अस्य
प्रेम्णाङ्ग-संमर्दनम् आततान ॥10॥

उद्वर्तनेनास्य मुदा सुगन्धः


शीतेन पीतेन सदा सुशीतम् ।
स्निग्धेन मुग्धो नवनीत-पिण्डाद्
उद्वर्तयामास शनैस् तद्-अङ्गम् ॥11॥

धात्री-फलार्द्र-कल्केन केशान् शीत-सुगन्धिना ।


स्निग्धः स्निग्धेन सुस्निग्धान् कर्पूरोऽपि समस्करोत् ॥12॥

प्रक्षालयन् शीतल-वारि-धारया
शनैस् तद्-अङ्गानि पयोद-दत्तया ।
स्वभाव-शीतोज्ज्वल-कोमलान्य् अलं
चीनांशुकेनात्र ममार्ज रक्तकः ॥13॥

मन्द-पक्व-परिवासित-कुम्भ-
श्रेणि-सम्भृत-जलैर् अथ दासाः ।
शतकुम्भ-घटिकात्त-विमुक्तैः
स्वेश्वरं प्रमुदिताः स्नपयन्ति ॥14॥

तच्-छ्रीमद्-अङ्गं मृदु-चीन-वाससा
सम्मार्ज्य केशान् अपतोय-बिन्दुकान् ।
कृत्वा च प्रत्युद्गमनीयम् अंशुकं
पत्री हिरण्य-द्युति पर्यधापयत् ॥15॥

तत्रोपविष्टस्य सुमृष्ट-वेदिका-
विन्यस्त-पीठेऽगुरु-धूम-वासितैः ।
जूटं कचैः कङ्कतिका-विशोधितैर्
विधाय दाम्ना कुमुदोऽप्य् अवेष्टयेत् ॥16॥

विधाय गोरोचनयास्य भाले


तमाल-पत्रं मृगनाभि-मध्यम् ।
शृङ्गार-कारी मकरन्द-नामा
लिलेप गात्रानि चतुः-समेन ॥17॥

तस्य श्रीमद्-भुज-युगलयोः कङ्कणे चङ्कनाख्ये


हैमे भ्राजन् मकर-वदने कर्णयोः कुण्डले द्वे ।
मञ्जीरौ श्री-चरण-युगले हंस-हारि-प्रणादौ हारं
तारा-मणिम् अथ हृदि प्रेम-कन्दो युयोज ॥18॥

तत्र तत्र सुतं माता पश्यन्ती प्रेम-विह्वला ।


त्वरयन्ती कृतौ दासान् स्वयं च विदधे क्रियाम् ॥19॥

स्नातानुलिप्तादृत-भूषिताभ्यां
श्रीमद्-बल-श्री-मधुमङ्गलाभ्याम् ।
तथा-विधैस् तत्र तदैव लब्धैः
समं वयस्यैर् विरराज कृष्णः ॥20॥

तोयार्द्र-कञ्चुक-सुवेष्टित-तोय-पूर्ण-
भृङ्गार-पालि-विमलासन-पङ्क्ति-युक्ताम् ।
संसिक्त-मृष्ट-वर-धूप-विधूपितां तान्
वेदीं निनाय किल भोजयितुं तदाम्बा ॥21॥

श्रीदाम-सुबलौ वामे पुरोऽस्य मधुमङ्गलः ।


दक्षिणे श्री-बलश् चान्ये परितः समुपाविशन् ॥22॥

तेषूपविष्टेष्व् अथ पानकानि


स्वर्णेषु पात्रेषु सुसम्भृतानि ।
पानाय चित्रोपहृतानि माता
पुत्राय तेभ्यश् च ददौ क्रमेण ॥23॥

स्व-स्व-संस्कृत-मिष्टान्नं प्रातर् आशोपयोगि यत् ।


उपजह्रुस् तयाहूता मात्रे गोप्यो मुदान्विताः ॥24॥

श्री-राधया यत्नत एव गेहाद्


आनीत-खण्डोद्भव-लड्डुकानि ।
गङ्गा-जलाख्यान्य् अथ रङ्गदेवी
तद्-इङ्गितेनोपजहार मात्रे ॥25॥

तानि माता बलादिभ्यो विभज्य स्नेहतो ददौ ।


प्रकीर्ण-स्वर्ण-पात्रेषु विनिधाय पृथक् पृथक् ॥26॥

आस्वादयन्तं घृत-पक्वम् अन्नं


सुनर्मभिस् तान् अपि हासयन्तम् ।
आलोकयन्तं नयनाञ्चलेन
राधाननं तं ददृशुर् मुदाल्यः ॥27॥

अदो भद्रम् इदं मिष्टम् एतत् स्निग्धं सुचारु तत् ।


तर्जन्या दर्शयन्त्य् अम्बा भुङ्क्स्व वत्सेत्य् अभाषत ॥28॥

यद् यद् इष्टं भवेद् यस्य ज्ञात्वा ज्ञात्वा हसन् हरिः ।


तस्मै तस्मै ददौ तत् तत् स्व-पात्रात् प्रक्षिपन् मुहुः ॥29॥

वीक्ष्य यत्नान्विताम् अम्बां मन्दम् अश्नन्तम् अच्युतम् ।


परिहास-पटुस् तस्मिन् व्रजेशाम् अवदद् बटुः ॥30॥

अयम् चेद् भूरि नात्त्य् अम्ब देहि मे सर्वम् अद्म्य् असौ ।


मयैवालिङ्गितः पुष्टो भविता भूरि-भोजिना ॥31॥

नास्य मन्द-रुचेः शक्तिर् घृत-पक्वान्न-भोजने ।


तद् अस्मै लघु-राद्धान्नं व्यञ्जनान्य् अम्ब दापय ॥32॥

अथ कृष्णः स्व-पात्रस्थ-पक्वान्नाञ्जलिभिर् हसन् ।


पञ्चयैः पूरयामास भुङ्क्स्वेति बटु-भाजनम् ॥33॥

ततो वाम-कफोणिं स्वं वादयन् वाम-पार्श्वके ।


सम्यग् भोक्तुं कृतारम्भः प्रहृष्टो बटुर् आह तम् ॥34॥

वयस्य पश्य भक्ष्येऽहम् इत्य् अश्नन् कवल-द्वयम् ।


मातर् मे दधि देहीति प्राहिणोत् तां तद्-आहृतौ ॥35॥

गोपाः पश्यत नृत्यतीह चपलः पक्वान्न-लब्धाशया


कीशेशो दधि-लम्पटोऽयम् इति तान् कृत्वोन्मुखांस् तद्-दिशि ।
तेषां भोजन-भाजनेषु शनकैर् आक्षिप्य भक्ष्यं निजं
सर्वं भुक्तम् इदं मयेति स पुनर् गर्वायमानोऽवदत् ॥36॥

अथागतां तां दधि-पात्र-हस्ताम्


उवाच पश्याम्ब विनैव दध्ना ।
मयोपभुक्तं द्रुतम् एव सर्वं
तत् पायसं दापय भूरि मह्यम् ॥37॥

हैमेषु पात्रेषु निधाय राधया


नवीन-रम्भा-दल-मन्द-मारुतैः
शीतीकृतं स्वे परिवेशितं करे
तेभ्यो ददौ पायसम् आशु रोहिणी ॥38॥

स्यन्दानिकोपरि धृतेषु पुरः सुवर्ण-


स्थाली-चयेष्व् अनुचरैर् विमलादि-मुख्यैः ।
राधार्पितं निज-करे वर-मोदनं सा
तेभ्यस् ततः परिविवेश शनैर् बलाम्बा ॥39॥

आनीयानीय गान्धर्वा दत्तानि व्यञ्जनानि सा ।


शाकादीन्य् अम्ल-शेषानि तेभ्योऽदात् क्रमशः शनैः ॥40॥

रम्भोदरस्थ च्छद-वर्ण-लाघवाः
संमृष्ट-गोधूम-सुचूर्ण-रोटिकाः ।
घृताभिषिक्ताः परिवेशितास् तया
तेभ्योऽन्य-पात्रेषु निधाय सा ददौ ॥41॥

धनिष्ठया यल् ललितादि-संस्कृतं


तत् तद् रसालादिकम् आहृतं पुरः ।
कृत्वा पृथक् पात्रचये व्रजेश्वरी
स-स्नेहम् एभ्यो ददती मुमोद सा ॥42॥

हृदय-दयित-मुख-वीक्षण-हृष्टास्
तद्-अतिमधुर-मृदु-कान्ति-विकृष्टाः ।
मुमुदुर् उदित-पृथु-भाव-विहस्ता
रमण-भवनम् अधि ताः पुरु-शस्ताः ॥43॥

अन्नान्य् अथो तानि चतुर्-विधानि


ते पीयूष-सारोद्भव-विक्रिया इव ।
आस्वादयन्तो मधुराणि स-स्पृहं
ताम् हासयन्तो जहसुश् च नर्मभिः ॥44॥

चर्वन्ति चर्व्याणि मृदूनि केचिल्


लेह्यानि चान्ये चटुलं लिहन्ति ।
पिबन्ति पेयानि परे प्रहृष्टाश्
चुष्यन्ति चूष्याण्य् अपरेऽवितृप्ताः ॥45॥

स्वादुङ्कारं कमल-नयनः स-स्पृहं तत्-तद्-अन्नं


हस्त-स्पर्शाद् अमृत-मधुरं मन्द-मन्दं प्रियायाः ।
तद्-वाक्त्राब्ज-प्रहित-नयन-प्रान्त-भृङ्गो निगूढं
प्राश्नन्न् अम्बा-मनसि निविडं स प्रमोदं व्यतानीत् ॥46॥

प्रहित-चकित-नेत्र-प्रान्त-दृष्टि-प्रणाली
मिलित-तद्-अतिलावण्यामृतास्वाद-पुष्टा ।
प्रसरद्-अखिल-भावोल्लासम् आच्छादयन्ती
दयित-हृदयम् उच्चै राधिकाप्य् आजहार ॥47॥

अथ बल-जननीं ताम् अन्तराकृत्य नृत्यन्-


मदकल-मदिराक्षीम् अर्पयन्तीं करेऽस्याः ।
मृदु मृदु मधुरान्नं प्रेयसीं प्रेक्ष्य
कृष्णः श्लथ-रुचिर् अशनेऽभूद् उन्मना नागरेशः ॥48॥

सामि-भुक्तं कियत् तेन किञ्चित् त्र्य्-अंशावशेषितम् ।


भक्ष्यं वीक्ष्याशने मन्दं तं चासीद् व्याकुला प्रसूः ॥49॥

यत्नात् संस्कृतम् अन्नादि सर्वं त्यक्तं कथं सुत ।


क्षुधितोऽसि कियद् भुङ्क्ष्व शपथः शिरसो मम ॥50॥

आनाय्य यत्नाद् वृषभानु-कन्यकां


संस्कारितम् सर्वम् इदं सुताऽनया ।
अन्नादि मिष्टं च सुधा-परार्धतस्
तथापि नाश्नासि करोमि किं हता ॥51॥

अथ सा रोहिणीम् आह पश्य रोहिणि चञ्चलः ।


दुर्बलः क्षुधितोऽप्य् एष किम् अप्य् अत्ति न मन्द-भुक् ॥52॥

अतः स्नेह-परीताङ्गी लालयन्त्य् अघ-मर्दनम् ।


प्रलम्ब-हन्तुर् अम्बेयं बभाषे तं पुरः-स्थिता ॥53॥

यत्नाद् अन्नं साधितं वत्स मिष्टं


मल्ली-मृद्व्या राधयेदं मया च ।
क्षुत्-क्षामोऽसि त्वं च नाश्नासि तत् ताम्
अम्बाम् एतां मां च किं वा दुनोषि ॥54॥

जननी तव पश्य खिद्यते सुत


निर्मञ्छनम् अत्र यामि ते ।
भ्रमतो भविता वने श्रमः
कियद् अश्नीहि विधेहि मद्-वचः ॥55॥

भुक्तं मया भूरि गता बुभुक्षेत्य्


उक्त्वा नियम्योच्छलितं विकारम् ।
तं वीक्ष्य मन्दं पुनर् अप्य् अदस् तं
ननन्दतुर् नन्द-सुतं जनन्यौ ॥56॥

इदम् इदम् अतिमिष्टं वत्स भुङ्क्स्वेति माता


स-शपथम् अथ तत् तद् दर्शयन्त्य् अङ्गुलीभिः ।
सकलम् अभिलषन्ती कर्तुम् अश्रु-प्लुताक्षी
तद्-उदर-गतम् अन्नं सात्मजं वावदीति ॥57॥

रसाला-पक्वाम्र-द्रव-शिखरिणी-षाडव-पयः
करम्भामिक्षा-व्यञ्जन-दधि-कला-पूप-बटकान् ।
कृताम्रेडा नेत्र-स्तनज-पयसा क्लिन्न-सिचयाप्य् अतृप्ता
तं तृप्तं मुहुर् अथ सुतं प्राशयद् इयम् ॥58॥

भक्ष्यं भोज्यं बहुतर-मिष्टं


लेह्यं पेयं मृदु मधुरं ते ।
भुक्त्वा पीत्वा रसभर-तृप्ताः
सर्वेऽभूवन् वन-गमनोत्काः ॥59॥

सर्वे सुवासित-मृदा मुख-पाणि-पद्मान्य्


आमृज्य साधु मृदु-लेषिकया च दन्तान् ।
दासैः प्रणीत-कणकादिक-कुण्डिकासु
तैर् दत्त-वारिभिर् अथाचमनं व्यधुस् ते ॥60॥

एला-लवङ्ग-घनसार-विमिश्रिताभिर्
जम्बूल-दत्त-वर-खादिर-गोलिकाभिः ।
शीतोज्ज्वलाभिर् अधिवास्य मुदा मुखं ते
सव्येन पूर्णम् उदरं ममृजुः करेण ॥61॥

रसाल-कर-संस्कृतोपहृत-नागवल्ली स्फुरत्-
सुपक्व-दल-वीटिकाः सुखम् अदन्त एवोत्सुकाः ।
ततः शत-पदान्तरालय-विशाल-पल्यङ्किका-
कुलेष्व् अथ विशश्रमुः परिजनैर् अमी वीजिताः ॥62॥

तम् इह विश्रमितं परिचारकाः


शिखि-दल-व्यजनैः समवीजयन् ।
अवदलय्य दलं मृदु-वीटिकाः
प्रभुम् अथादयति स्म विलासकः ॥63॥

निष्क्रम्य धौताङ्घ्रि-करां महानसाद्


दासी-गणैस् तां व्यजनैर् उपासिताम् ।
राधां प्रकोष्ठान्तरगां सखी-जनैर्
विलोकयन्तीं रमणं गवाक्षतः ॥64॥

आनन्दज-स्वेद-जलैर् व्रजेशया
प्रतीयमानां श्रम-कर्षितेत्य् अलम् ।
भोक्तुं प्रयत्नाद् उपवेश्य सा मुदा
बलाम्बयान्नानि गृहाद् अदापयत् ॥65॥

तया निदिष्टा घृत-संस्कृतान्नं


दातुं धनिष्ठा हरि-भुक्त-शेषैः ।
संमिश्र्य गूढं घृत-संस्कृतान्नैर्
गृहात् तद् आनीय ददाव् अमूभ्यः ॥66॥

अनश्नन्तीं ह्रिया वीक्ष्य वस्त्रावृत-नताननाम् ।


राधिकाम् अवदत् कृष्ण-माता वात्सल्य-विक्लवा ॥67॥

जननि मयि जनन्यां किं नु लज्जेदृशीयं


सुत इव मम चेतः स्निह्यति त्वय्य् अतीव ।
अयि तद् अपनयैनां यामि निर्मञ्छनं ते
शिशिरय मम नेत्रे भुङ्क्स्व पश्यामि साक्षात् ॥68॥

यूयं च मे स्थ तनयास् त्व् अनया ह्रिया किं


पुत्र्यः कुरुध्वम् अशनं ललितादयस् तत् ।
इत्य् आग्रहाच् छपथ-दान-शतैश् च माता
मिष्टान्न-मिष्ट-वचनैः समभोजयत् ताः ॥69॥

हृद्य् उद्गतैः सुत कर-ग्रहणाभिलाषैस्


तद्-भूषणैः सुबहुशः सह यानि यत्नात् ।
निष्पाद्य तन् नव-वधू-प्रतिरूपकाणि
स्नेहाद् धृतानि सदने वर-सम्पुटेषु ॥70॥

तैर् भूषणैर् अथ धनिष्ठकयोपनीतैस्


ताम्बूल-चन्दन-वराम्बर-नागजैश् च ।
आली-वृतम् नव-वधूम् इव तां व्रजेशा
सम्मान्य हार्द-वलिता मुदिता बभूव ॥71॥

राधाहृतं यन् निशि तद् विशाखा


धनिष्ठयादात् सुबलाय गूढम् ।
पीतोत्तरीयं सुबलोऽपि तस्यै
नीलाम्बरं कृष्ण-हृतं तयैव ॥72॥
तावत् स्व-सेवा-कृति-लब्ध-वर्णाः
स्नेहेन दासाः परिफुल्ल-गात्राः ।
तैर् गन्ध-माल्याम्बर-भूषणैस् ते
विभूषयामासुर् अधीश्वरं स्वयम् ॥73॥

भक्ति-च्छेदाढ्य-चर्चां मलयज-घुसृणैः धातु-चित्राणि बिभ्रद्


भूयिष्ठं नव्य-वासः शिखि-दल-मुकुटं मुद्रिकाः कुण्डले द्वे ।
गुञ्जा-हारं सुरत्न-स्रजम् अपि तरलं कौस्तुभं वैजयन्तीं
केयूरे कङ्कणे श्री-युत-पद-कटकौ नूपुरौ शृङ्खलां च ॥74॥

आत्मैक-दृश्य-गान्धर्वा प्रतिबिम्ब-करम्बितैः ।
दधद् वक्षस्य् अयं हारं गुम्फितं स्थूल-मौक्तिकैः ॥75॥

शृङ्गं वामोदर-परिसरे तुन्द-बन्धान्तर-स्थं


दक्षे तद्वन् निहित-मुरलीं रत्न-चित्रां दधानः ।
वामेनासौ सरल-लगुडीं पाणिना पीत-वर्णां
लीलाम्भोजं कमल-नयनः कम्पयन् दक्षिणेन ॥76॥

वंशी-विषाण-दल-यष्टि-धरैर् वयस्यैः
संवेष्टितः सदृश-हास-विलास-वेशैः ।
गन्तुं वनाय भवनाद् वनजेक्षणोऽयं
मुष्णन् मनो मृगदृशाम् अथ निर्जगाम ॥77॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
प्रातर् भोजन-केलि-वर्णन-मयः सर्गश् चतुर्थो गतः ॥o॥

||4||

—o)0(o—
(5)

पञ्चमः सर्गः

पूर्वाह्ने धेनु-मित्रैर् विपिनम् अनुसृतं गोष्ठ-लोकानुयातं


कृष्णं राधाप्ति-लोलं तद्-अभिसृति-कृते प्राप्त-तत्-कुण्ड-तीरम् ।
राधां चालोक्य कृष्णं कृत-गृह-गमनार्ययार्कार्चनायै
दिष्टां कृष्ण-प्रवृत्त्यै प्रहित-निज-सखी-वर्त्म-नेत्रां स्मरामि ॥
1||

स मन्द्र-घोषाभिध-शृङ्ग-घोषैः
सङ्घोषयन् घोषम् अपास्त-दोषैः ।
सम्मोहयन् हृद् व्रज-सुन्दरीणां
सम्पोषयन् प्रेम बहिर् जगाम ॥2॥

गोमयोत्पलिका-कूटैर् गिरि-शृङ्ग-निभैर् युतम् ।


वासिता वास-मत्तानां षण्डानां सङ्गरोद्धुरम् ॥3॥

कृष्ण-लीलां प्रगायद्भिर् विहसद्भिः परस्परम् ।


गोमयावचय-व्यग्रैः गोप-दासी-शतैर् वृतम् ॥4॥

गो-यान-वत्सावरण-व्यग्र-गोप-शतान्वितम् ।
गोमयोत्पलिका-कृद्भिर् जरद्-गोपी-गणैर् युतम् ॥5॥

गवां स्थानी-श्रेणी-स्फूरितम् अभितोऽल्पावृति-चयो-


ल्लसद्-वत्सावास-स्फुरित-तल-वृक्षावलिचितम् ।
करीष-क्षोदस्योच्चय-मृदुल-भूमी-तलम् असौ
व्रजाभ्यर्णं पूर्णं व्रज-धन-जनैर् वीक्ष्य मुमुदे ॥6॥
(कुलकम्)

तर्णकारोधन-व्यग्र-गोप-यादो-गणान्विताः ।
उच्छलद्-गोपयः पूराः दुग्ध-भाण्डानि कच्छपाः ॥7॥
गो-शकृच्-चयनासक्त-गोपी-वक्त्र-सरोरुहाः ।
सितारुण-चलद्-वत्स-हंस-कोक-कुलाकुलाः ॥8॥
निर्गच्छद्-धवला पङ्क्ति-नदीर् गोपुच्छ-शैबलाः ।
गवालय-सरः-श्रेणीः पश्यन् स मुमुदे हरिः ॥9॥
(सन्दानतिकम्)

अनुव्रजन् स्वोर्ध्व-मुखं व्रजेन्दुर्


व्रजेन्द्र-निष्कासित-गो-व्रजं सः ।
व्रजाद् विकर्षन् व्रज-वासि-लोकान्
वनाय वव्राज सखि-व्रजेन ॥10॥

रजोऽम्भोभिः शम्भोर् अपि च विधि-दम्भोलि-करयोः


परां शुद्धिं बुद्धीन्द्रिय-चय-निरुद्धिं विदधती ।
लुलाप्य्1-आल्या पाल्या रवि-दुहितृ-काल्याथ मिलिता गवां
श्रेणी श्वेनी द्यु-सरिद् इव वेणी-भ्रमम् अधात् ॥11॥

वनाय गच्छन् वनजेक्षणो हरिर्


यतो यतः सन्निदधे पदाम्बुजम् ।
ततस् ततः सा व्रज-भूः समुत्सुका
प्रकाशयामास हृद्-अम्बुजं स्वकम् ॥12॥

तच्-छ्री-पद-स्पर्श-भर-प्रमोदैः
सा फुल्ल-रोमाञ्चित-सर्व-गात्री ।
ननन्द कृत्तानि तृणानि भूयः
खुरैः क्षताङ्गानि च रोहयन्ती ॥13॥

फुल्लाक्षि-पद्माति-जवा-सुसम्भ्रमा
प्रीत्यम्बु-वृष्ट्यैधित-सर्वतो-मुखा ।
वृद्धादि-बालान्त-जनावली-सरिद्
व्रजाचलात् कृष्ण-समुद्रम् आययौ ॥14॥

क्लिन्नाम्बराऽक्षि-स्तनजैः पयः-स्रवैस्
तथाविधैर् यातृ-मुखाङ्गना-गणैः ।
अम्बा किलिम्बानुगया बलाम्बया
सहागताम्बा सुत-दर्शनोत्सुकाः ॥15॥

अन्योन्यासङ्ग-संस्तब्ध-दृष्टि-हिल्लोलम् उल्बनम् ।
कृष्णं रसार्णवं भेजे राधा सुरतरङ्गिणी ॥16॥

मङ्गला-श्यामला-भद्रा-पाली-चन्द्रावली-मुखाः ।
स्व-स्व-यूथा यूथ-नाथाः सर्वतस् तास् तम् अन्वयुः ॥17॥

सह धन-जन-वृन्दैर् निर्गते प्राण-नाथे


जन-गति-रव-हान्या स्पन्दनालाप-हीना ।
पशु-खुरज-रजोभिर् धूसरासौ जडाङ्गी
व्रज-वसतिर् अथासीत् प्रोषित-प्रेयसीव ॥18॥

अन्वयत्-पितरौ वीक्ष्य स-व्रजौ वन-सीमनि ।


स्थितेऽस्मिन् वलित-ग्रीवं तस्तम्भे गो-कदम्बकैः ॥19॥

अनन्त-शङ्कौ स्व-वन-प्रयाणेऽप्य्
अभद्र-भीतेर् अनिवारयन्तौ ।
अस्राकुलाक्षाव् अपि दर्शनोत्सुकौ
स दुःस्थितोऽभूत् पितरौ समीक्ष्य ॥20॥

सौरभ्य-लुब्धा तृषितोच्चलन्ती
ह्री-वात्यया बम्भ्रमिताभितोऽपि ।
नेत्रालि-पङ्क्तिर् व्रज-सुन्दरीणां
1
महिषी
हरेः पपातैव मुखारविन्दे ॥21॥

समीक्ष्य राधा-वदनारविन्दे
श्री-नेत्र-नृत्यन्-मद-खञ्जरीटौ ।
सुमङ्गलां स्वां मनुते स्म यात्रां
तदीय-सन्दर्शन-सत्-फलां सः ॥22॥

स्व-स्व-बालम् अपहाय मातरः


कृष्ण-वक्त्र-धृत-साश्रु-लोचनाः ।
स्तन्य-सिक्त-वसनाः सुवत्सलाः
सर्वतोऽथ परिवव्रुर् अच्युतम् ॥23॥

विमनस्कापि मनसा भावयन्त्य् अथ तच्-छुभम् ।


विहस्तापि1 स्व-हस्ताभ्यां जननी तम् अलालयत् ॥24॥
शतशः सन्ति मे गोपा निपुणाः पालने गवाम् ।
पालयामि स्वयम् इति वत्स कोऽयं दुराग्रहः ॥25॥
बालोऽसि मृदुलस् तत्र विमुक्त-च्छत्र-पादुकः ।
दिनं भ्रमसि कान्तारे जीवेतां पितरौ कथम् ॥26॥
क्रियमाणाग्रहौ स्वस्य च्छत्रोपानद्-विधारणे ।
वात्सल्य-व्याकुलौ वीक्ष्य पितरौ प्राह केशवः ॥27॥
गो-पालनं स्व-धर्मो नस् तास् तु निश्छत्र-पादुकाः ।
यथा गावस् तथा गोपास् तर्हि धर्मः सुनिर्मलः ॥28॥
धर्माद् आयुर् यशो वृद्धिर् धर्मो रक्षति रक्षितः ।
स कथं त्यज्यते मातर् भीषु धर्मोऽस्ति रक्षिता ॥29॥

सुतस्य साद्गुण्यम् अवेक्ष्य तृप्तौ


ननन्दतुस् तौ हृदि यद्य् अपारम् ।
अनिष्ट-शङ्काकुलिता तथापि
गोपान् समाहूय जगाद माता ॥30॥

सुभद्र मण्डलीभद्र वत्स भो बलभद्रक ।


समर्पितोऽयं युष्मासु बालोऽतिमृदुलश् चलः ॥31॥

यन्त्रणीयः शिक्षणीयः पालनीयश् च वः सदा ।


स्वैरी चेच् चलतां याति कथनीयं तदा मयि ॥32॥

धृत-खड्ग-धनुर्-बाणैर् भो वत्सा विजयादयः ।


पालनीयोऽप्रमत्तैर् वः सदायम् अभितः स्थितैः ॥33॥

अङ्गे सुतस्याथ करेण माता


स्निग्धा स्पृशन्तीश्वर-नाम-मन्त्रैः ।
नृसिंह-बीजैश् च विधाय रक्षां
बबन्ध रक्षा-मणिम् अस्य हस्ते ॥34॥

आज्ञा मातः पितर् इति सुतं सम्पतन्तं पदान्ते


1
व्यग्रापि.
दोर्भ्यां धृत्वा हृदि निदधतौ स्तन्य-बाष्पाम्बु-सिक्तम् ।
चुम्बन्तौ तद्-वदन-कमलं मार्जयन्तौ कराभ्यां
जिघ्रन्तौ तं शिरसि पितराव् ऊहतुर् बाष्प-कण्ठम् ॥35॥

भूर् द्यौर् भव्या भवतु भवतो रक्षिता श्री-नृसिंहः


शस्तः पन्था वनम् अपि शुभं भावुका दिग् विदिक् च ।
स्वागम्यः स्वं पुनर् अथ गृहं मङ्गलालिङ्गितस् त्वं
दत्तानुज्ञः स इति मुमुदे वत्सलाभ्यां पितृभ्याम् ॥36॥

यथा पितृभ्यां स तथा बलाम्बाप्य्


अम्बा किलिम्बाद्य्-उपमातृ-युक्तया ।
गोपैश् च गोपी-निवहैश् च लालितो यथा
हरिस् तैः स बलोऽप्य् अभूत् तथा ॥37॥

व्रजाङ्गनानां तृषिताक्षि-चातकान्
सिञ्चन् कटाक्षामृत-वृष्टि-धारया ।
न्यवेदयत् कानन-यानम् आत्मनस्
ताभिः स्व-दृष्ट्यैव स चानुमोदितः ॥38॥

तासां मनो-दीन-कुरङ्ग-सङ्घान्
विलोक्य लोलान् रुचि-पल्लवान् स्वान् ।
निन्ये स्फुटं चारयितुं स्व-सङ्गे
सन्दान्य दृक्-शृङ्खलया स्वयासौ ॥39॥

द्वि-त्राः क्षेप्याः सुमुखि घटिकाश् चक्षुषी मुद्रयित्वा


मा गाः खेदं सपदि भविता सङ्गमो नौ वनान्ते ।
आगन्तव्यं मयि करुणया छद्मनाशु स्व-कुण्डं
कृष्णश् चक्रे स्फुटम् अनुनयं राधिकायां दृशेत्थम् ॥40॥

ययाचे राधिकाम् आज्ञां स्व-दृशा दैन्य-पूर्णया ।


कातर्यं वमताभूत् तत्-कटाक्षेणानुमोदितः ॥41॥

मध्ये-नभः सम्मिलनेऽप्य् अलूनैर्1


जवात् प्रविष्टैर् हृदये मिथस् तौ ।
कटाक्ष-बाणैर् अपि मोदम् आप्तौ
प्रेम्नो विचित्रा हि गतिर् दुरूहा ॥42॥

राधा-मनो-मीनम् अयं स्व-सङ्गे


स्व-कान्ति-जालेन निबध्य निन्ये ।
रुरोध तच्-चित्त-मरालम् उत्कं
सापि स्व-दृक्-कूणन-पञ्जरान्तः ॥43॥

प्रेरयन्न् अग्रतो धेनूर् आकर्षन् पृष्ठतो व्रजम् ।


स मित्रैर् आवृतोऽरण्यं प्रवेष्टुम् उपचक्रमे ॥44॥

1
अच्छिन्नैः.
तिर्यग्-ग्रीवं पुनः प्रेक्ष्य स-व्रजौ स्नेह-कर्षितौ ।
अन्वायान्तौ पुरस् तिष्ठन्न् अब्रवीत् पितरौ हरिः ॥45॥

मातर् नातः परम् इह पुरो गन्तुम् अर्ह्याटवीं वो


व्यावर्तध्वं त्वरितम् इह मे प्रापणीया रसाला ।
तातैषाद्य त्रुटित-शिखरा कन्दुका-क्षेपणी मे
गत्वा घोषं झटिति सुदृढाः पञ्चषाः कारणीयाः ॥46॥

वलित-ग्रीवम् ऊर्ध्वास्यं क्षुधितास् तृषिता अपि ।


तस्तम्भिरे पुरो गावः पश्याम्ब मद्-अपेक्षया ॥47॥

प्रेषयिष्यामि सद्-भोज्यं भुक्त्वा मध्याह्न एव तत् ।


आगच्छेर् अपराह्ने त्वं तूर्णम् इत्य् आह तं प्रसूः ॥48॥

सोऽप्य् अब्रवीत् तां कृत-भोजनौ चेत्


श्रोष्यामि गेहे मुदितौ भवन्तौ ।
भोक्ष्यामि भोज्यं प्रहितं तदा ते
गृहं समेष्यामि न चान्यथाम्ब ॥49॥

कृतावनः काय-मनो-वचोभिः
संसिक्त-देहः स्तन-दृक्-पयोभिः ।
स चुम्बितालिङ्गित आकुलाभ्यां
मुहुर् मुहुर् दृष्ट-मुखः पितृभ्याम् ॥50॥

उद्यद्-वियोगोष्ण-रवि-प्रतापितैः
सिक्तैर् निज-प्रेक्षण-वीचि-शीकरैः ।
कटाक्ष-धारानल-नालिका-चयैर्
निपीत-लावण्य-सरः-प्रिया-गणैः ॥51॥

व्रज-त्यागारण्य-यानोत्पन्नाभ्यां नन्द-नन्दनः ।
वैमनस्योन्मनस्याभ्यां व्याग्रोऽसौ प्राविशद् वनम् ॥52॥
(सन्दानतिकम्)

व्रजस्य कृष्णे निहितेक्षणस्या-


खिलेन्द्रियाणां नयनत्वम् आसीत् ।
तस्मिन् वनेनान्तरिते क्षणेन
तेषां समन्तात् सुविलीनताभूत् ॥53॥

चरत्वतः स्थावरतैव धन्या


वनं प्रयात्य् एष विहाय यन् नः ।
इतीव खिन्नाः स्फुटम् आदधुस् तां
स्तम्भस्य दम्भात् व्रज-वासिनस् ते ॥54॥

हरेश् चिल्ली-चिल्ली-गिलित-मति-मीलच्-छफरिका
मुखाम्भोजान् म्लानाच् चलित-चल-दृष्टि-भ्रमरिकाः ।
वियोगोद्यत्-पङ्कावलि-पतित-हंसा न विबभुस्
तद्-आभीरी-नद्यो वन-शुचि-हृते जीवन-धने ॥55॥

abhyäsato’thaabhyäsato'taù व्रज-वासिनस् ते
विमोहितौ तौ व्रज-पौ गृहीत्वा ।
कृष्णानुगामि-स्व-मनो-विहीनैर्
देहैः परं गेहम् अयुर् निरीहाः ॥56॥

स्वां स्वां सख्योऽपि यूथेशां यत्नाद् आदाय मूर्च्छिताम् ।


निन्युर् गृहं यन्त्र-चञ्चत्-प्रतिमाः प्रतिमाम् इव ॥57॥

kundavally atha तां राधां स्वयं व्यग्राप्य् अचेतनाम् ।


आदायायाद् व्रजं यत्नाद् विचित्तैस् तत्-सखी-जनैः ॥58॥

यद्यप्य् अस्मिन् न्यस्त-चित्ता व्रज-स्था


ä-तद्-दर्शं ज्ञप्ति-शून्यास् तथापि ।
तत्-तत्-कर्माण्य् आचरन्ति स्म यद्वज्
जीवन्-मुक्ता देह-संस्कारतस् ते ॥59॥

निर्माणोत्कां स्व-पथि जटिलां गो-शकृत्-पिण्डिकानां


वध्वा वर्त्मन्य् अथ धृत-दृशं व्याकुलां कुन्दवल्ली ।
दृष्ट्वाऽवादीज् जडिम-कलितां राधिकां चेतयन्ती
कृष्णाभ्यर्णं नय-निपुण-धीस् तूर्णम् एनां निनीषुः ॥60॥

नमाम्य् आर्ये स्नुषेयं ते कल्याणी नीयतां पुरः ।


छायाप्य् अस्या न कृष्णस्य दृष्टि-गोचरतां गता ॥61॥

साब्धि-द्वीपा भवति पृथिवी यस्य नैकस्य मूल्यं


तादृग् दिव्यामित-मणि-मयं पश्य शच्याप्य् अलभ्यम् ।
सर्वाङ्गीनं वसन-सहितं भूषणं दत्तम् अस्यै
गोष्ठेश्वर्या मुदित-मनसा पाक-नैपुण्यतोऽस्याः ॥62॥

धर्मार्थ-लाभान् मुदिता स्नुषायास्


तयैव कार्यान्तरम् उच्चिकीर्षुः ।
स्वाभीष्ट-सम्पादन-लब्ध-वर्णां
मत्वावदत् तां जटिला स्तुवन्ती ॥63॥

एह्य् एहि वत्से कुशलं भवत्यास्


त्वच्-छील-निर्मञ्छनम् आशु यामि ।
स्निग्धासि यत् त्वं मयि सस्नुषायां
मद्-आशिषा त्वं सुत-वस्करा स्याः ॥64॥

स्वयं साध्वी प्रगल्भा त्वम् अन्यासां धर्म-पालने ।


आत्मनीव प्रतीतिर् मे त्वयि त्वां प्रार्थये ततः ॥65॥

धर्मे पत्न्या पालिते तत् पतिः स्याद्


गोमान् पुत्री वित्तवांश् चायुर्-आढ्यः ।
इत्य् आहास्मान् पौर्णमासी स्मृतिज्ञा
सेयं तत् त्वय्य् अर्पिता धर्म-गुप्त्यै ॥66॥

धर्माद् अर्थश् च कामश् चेत्य् आदि सत्यं सतां वचः ।


यतोऽस्याः पालिताद् धर्मात् भूयान् अर्थोऽपि साधितः ॥67॥

एकः सुतो मे कुशली यथासौ


कुलेऽमले स्यान् न यथा कलङ्कः ।
धर्मं तथास्याः परिपालयन्ती
निर्वाह्य सूर्यार्चनमानयैनाम् ॥68॥

राधे त्वं ताम्र-कुण्डीम् अरुण-कपिलिका-क्षीर-दध्याज्यम् इज्यं


सार्पिष्कान्नं जवाम् ऐक्षवम् अथ घुसृणं पत्रकं पद्म-मालाम्
|
सार्धं सख्यानयेत्य् आद्य्-उपकरण-चयं पुत्रि गेहाद् गृहीत्वा
गार्ग्या वा केनचिद् वार्चन-पटु-बटुना याहि सूर्यार्चनाय ॥69॥

चण्डासि साध्वी ललिते त्वयासौ


नैकाकिनी क्वापि सखी विधेया ।
गन्धोऽपि यस्यां किल नन्द-सूनोस्
तस्यै दिशे वोऽञ्जलिर् एव कार्यः ॥70॥

अत्यारूढं दिनं वत्से सन्ति गो-मय-राशयः ।


युवयोर् न्यस्त-भारा स्यां निश्चिन्तोत्पलिका-कृतौ ॥71॥

ताम् ऊचतुस् ते हृदि सम्प्रहर्षिते


निश्चिन्तम् आर्ये क्रियतां क्रिया निजा ।
आवाम् अवावः सततं भवद्-वधूं
ताराम् इवाक्ष्णः सह-पक्ष्म-लोचके ॥72॥

ताः प्रोन्मत्ता अपि जटिलायाः


पीत्वाज्ञा-वाङ्-मधु-मधुराङ्ग्यः ।
आनन्दोत्फुल्लित-तनु-चित्ता
धैर्यं धृत्वा गृहम् अनुजग्मुः ॥73॥

आगत्य खट्टोपरि सन्निविष्टां


श्री-राधिकां क्षालित-मार्जिताङ्घ्रिम् ।
दास्यो मुदा पर्यचरन् निजेशां
पादाब्ज-संवाहन-वीजनाद्यैः ॥74॥

मल्ली-रङ्गण-कर्णिकार-बकुलाऽमोघा-लता-सप्तला
जाती-चम्पक-नाग-केशर-लवङ्गाब्जादि-पुष्पोच्चयम् ।
श्री-वृन्दा-प्रहितं वनाद् अलि-कुलास्पृष्टं दरोज्जृम्भितं
स्वेश्वर्याः पुरतो न्यधाद् वन-सखी श्री-नर्मदा मालिनी ॥75॥

कृष्णाङ्ग-कामालय-वैजयन्तिकां
तैर् वैजयन्तीं विरचय्य सा व्यधात् ।
राधा स्व-नैपुण्य-गुणादि-सूचिकां
कर्पूर-कृष्णागुरु-सत्त्व-भाविताम् ॥76॥

एलेन्दु-जाती-फल-खादिरान्विताः
स्व-पाणि-हृत्-सौरभ-राग-भाविताः ।
कृष्णाक्षि-चित्तानन-चन्द्र-रञ्जिकाः
सा नागवल्ली-दल-वीटिका व्यधात् ॥77॥

मालाम् एतां तुलसि हरये वीटिकाश् चोपहृत्य


ज्ञात्वा वृन्दा सुबल-मुखतः केलि-सङ्केत-कुञ्जम् ।
आगच्छताशु त्वम् इति ललिता-प्रेरितादाय तान्ताः
कस्तूर्याली-सहित-तुलसी कृष्ण-पार्श्वं प्रतस्थे ॥78॥

श्री-राधिकाप्य् अथ सखी-सहितातिदक्षा


श्री-कृष्ण-चन्द्र-सकलेन्द्रिय-तर्पणानि ।
कर्पूर-केल्य्-अमृत-केलि-मुखानि कामं
कर्तुं समारभत साद्भुत-लड्डुकानि ॥79॥

यद् अपि निज-सखी सान्वेषणायास्य याता


स्वयम् अपि च निमग्ना कृष्ण-सम्बन्धि-कृत्ये ।
तद् अपि हरि-मुखेन्दोर् दर्शनोत्काथ मेने
त्रुटिम् अपि युग-लक्षं व्यग्र-राधा-चकोरी ॥80॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः पञ्चम एष साधु निरगात् पूर्वाह्न-लीलाम् अनु ॥o॥

||5||

—o)0(o—
(6)

षष्ठः सर्गः

प्रविष्टोऽथ वनं पश्चात् पश्यन् वलित-कन्धरम् ।


उज्जिजृम्भे हरिर् वीक्ष्य निवृत्तान् व्रज-वासिनः ॥1॥
कृष्ण-मत्तेभ उन्मुक्तो घोष-दृग्-दृढ-शृङ्खलात् ।
उच्छ्वसंश् चपलः स्वैरी काननेऽन्य इवाभवत् ॥2॥

श्री-कृष्ण-सच्-चित्र-पटे विमोचिते
व्रजाक्षि-बन्धाद् वन-चित्र-कारिणा ।
प्रादुर्बभूवुर् नयनोत्सवानि
तद्-विहार-चित्राणि शुभान्य् अनेकधा ॥3॥

नृत्यन्ति गायन्ति हसन्ति गोपाः


कूर्दन्ति नन्दन्ति परिस्खलन्ति ।
नर्माणि तन्वन्ति लसन्त्य् अथैते
बन्धाद् विमुक्ताः कलभोत्तमा वा ॥4॥

स्थितिं स्थिरां मातृ-पुरो बकारेर्


एकेऽङ्गनास्व् अस्य दृशं च लोलाम् ।
सङ्घट्ट-दृष्टाम् अनुकुर्वतेऽन्ये
चेष्टां गिरं च स्खलितां जनानाम् ॥5॥

केचिद् वृक्ष-लतावृताः प्रचपलापाङ्गैः स्मितार्द्रं मनाग्


उद्घाट्याम्बर-संवृताननम् अमुं गोपाल-योषायिताः ।
पश्यन्तो व्यहसन् परे च धवला लेखायमाना मुदा
व्यालम्ब्याङ्घ्रि-करैर् महीं विलुलित-ग्रीवोर्ध्व-कर्णाननाः ॥6॥

वितण्डा-पण्डिताः केचित् तत्-तच्-छब्दार्थ-खण्डनैः ।


दण्डादण्डि-रणैर् अन्ये दोर्-दण्ड-सङ्गरैः परे ॥7॥

क्षिप्तानेकास्त्र-काण्डोघैर् दण्ड-भ्रमण-कौशलैः ।
लास्यैर् हास्यैः परे दास्यैस् तोषयामासुर् अच्युतम् ॥8॥

अथागतं कृष्णम् अवेक्ष्य वृन्दा


वृन्दाटवीं तद्-विरहात् विषण्णाम् ।
वृन्दं च साऽबोधयद् आकुलानां
वृन्दावन-स्थावर-जङ्गमानाम् ॥9॥

अटवि सखि समायान् माधवोऽसौ समन्तात्


विसृज विरह-घूर्नां तूर्णम् उल्लालसीहि ।
स्व-गुण-गण-विकाशैः स्वेश्वरीं स्मारयामुं
सफलय निज-लक्ष्मीं चानयोः सद्-विलासैः ॥10॥

प्रबुध्यध्वं वल्ल्यो विकसत नगाः कूर्दत मृगाः


पिका भृङ्गैर् गानं कुरुत शिखिनो नृत्यत मुदा ।
अधीध्वं भोः कीराः स्थिर-चर-गणा नन्दत चिरं
समायातो युष्मान् सुखयितुम् असौ वः प्रियतमः ॥11॥

ततः स्व-विच्छेद-दवाग्नि-मूर्च्छितां
समीक्ष्य तां चेतयितुं प्रियाटवीम् ।
कृष्णाम्बुदः स्वागमनं च शंसितुं
ववर्ष वंशी-निनदामृतान्य् असौ ॥12॥

वंशी-निनादामृत-वृष्टि-सिक्ता
कृष्णाङ्ग-सङ्गानिल-वीजताथ ।
श्री-वृन्दयाल्या च सुचेतितोच्चैर्
वृन्दाटवी सा सहसोन्मिमील ॥13॥

सत्त्व-धर्म-विपर्यासैर् वेणु-नादामृतोत्थितैः ।
स्व-सात्त्विक-विकारैश् च तदाभूद् व्याकुलाटवी ॥14॥

प्रोद्यद्-वेपथुर् उच्चलं स्थिर-चरैः स्तब्धा जडैर् जङ्गमैः


प्रस्विन्ना स्रवद्-अश्रु-जाल-सलिलैः श्वेता प्रसूनोत्करैः ।
साश्रुः पुष्प-मधु-द्रवैः स्वर-भिदा युक्ता खगाली रवै
रोमाञ्चालि युता लताङ्कुर-चयैर् वृन्दाटवी सा बभौ ॥15॥

मण्डिता विशतैकेन जाग्रतान्येन साटवी ॥


माधवेनाबभौ द्रष्टुं तं शोभा श्रीर् इवागता ॥16॥

कूजद्-भृङ्ग-विहङ्ग-पञ्चम-कलालापोल्लसन्ती हरेश्
च्योतत्-पक्त्रिम-सत्-फलोत्कर-रसोल्लासाटवी साभवत् ।
सम्फुल्लन्-नलिनी-विलासि-विहसद्-वल्ली-मतल्ली-नटी
लास्याचार्य-मरुद्-गणातिमुदिता सर्वेन्द्रियाह्लादिनी ॥17॥

पुष्पैर् हास्यं भ्रमरैर् गानं


पर्णैर् लास्यं मधुभिः पानम् ।
दधतस् तरवः स्व-फलैः खानं
कुर्वन्त्य् अभ्यागत-हरि-मानम् ॥18॥

अलि-गायक-चुम्बित-कुसुमास्यं
पल्लव-पट-वृत-विवृत-सुहास्यम् ।
दधती रहसि विदधती लास्यं
व्यवृणुत वल्ली-ततिर् अपि दास्यम् ॥19॥

स्व-रमण-सहितानां वेणु-नादाहृतानां
तृण-कवल-मुखानां चञ्चलालोकनानि ।
हरिर् अथ हरिणीनां वीक्ष्य राधा-कटाक्षैः
स्मृति-पथम् अधिरूढैर् विव्यथे विद्ध-मर्मा ॥20॥

प्रेम्णानृत्यत् फुल्ल-मयूरी-तति-युक्तः
कृष्णालोकान् मत्त-मयूर-व्रज आरात् ।
स्निग्धे राधा-केश-कलापे रति-मुक्ते
यत् सत्-पिञ्छैर् आशु मुरारेः स्मृतिर् आसीत् ॥21॥

मद-कल-कलविङ्की-मत्त-कादम्बिकानां
सरसि च कल-नादैः सारसानां प्रियायाः ।
वलय-कटक-काञ्ची-नूपुरोद्यत्-स्वनोर्मी-
भ्रम-चुलुकित-चित्तोऽभ्यागतां तां स मेने ॥22॥

उपरि-चपल-भृङ्गं पद्मम् ईषत्-प्रकाशं


वर-परिमल-पूरं शश्वद् आलोक्य कृष्णः ।
स्मित-शवल-कटाक्षं पद्म-गन्धं प्रियाया
मुखम् इदम् इति मत्वा ताम् उपेतां विवेद ॥23॥

रुचक-करक-बिल्वैर् नागरङ्गैः सुपक्वैः


प्रतिदिशम् अनुदृष्टैर् हर्ष-तर्षाकुलोऽसौ ।
सपदि लसद्-उरोज-भ्रान्ति-सम्भ्रान्त-चेता
वपुष इह विभुत्वं राधिकायाः शशङ्के ॥24॥

यतो यतः पतति विलोचनं hares


ततस् ततः स्फुरति तद्-अङ्ग-संहतिः ।
न चाद्भुतं तद् इह तु यद् व्रजाटवी
mude harer alabhata rädhikätmatäm ||25||

तैर् उद्दीपित-भावाली वात्ययोच्चालितं मनः ।


शशाक न स्थिरी-कर्तुं काश-पुष्प-निभं हरिः ॥26॥

वृन्दावन-स्थिर-चरान् स्वालोक-प्रेम-विह्वलान् ।
प्रेम्ना हृष्ट1-मनाः कृष्णः प्रेक्ष्य तान् मुमुदे भृशम् ॥27॥

सख्यः किं कुशलं लताः क्षिति-रुहाः क्षेमं सखायः शिवं


मृग्यः किं भविकं मृगाः शकुनिकाः भव्यं शकुन्ताः शुभम् ।
भृङ्ग्यः शं भ्रमराः सुखं स्थिर-चराः स्व-श्रेयसं वः सदा
प्रेम्णेत्थं वन-सङ्गतान् स-रभसं पप्रच्छ सर्वान् हरिः ॥28॥

प्रचार्य गाश् चारयितुं क्षुधार्ता


गोवर्धन-क्ष्माभृद्-उपत्यकायाम् ।
मनोऽनुधावद् दयितां निवर्तयन्
समं वयस्यैर् विजहार कृष्णः ॥29॥

sva-kalpitair loka-caya-prasiddhair
हरिर् विहारैर् वन-शोभया च ।
शशाक राधा-विरहातितप्तं
स तां प्रधावन् न मनो निरोद्धुम् ॥30॥

1
प्रेम्णाकृष्ट-मनाः इति टीकायाः पाठः.
तान् वीक्ष्य कृष्णः कृपयार्द्र-चित्तस्
तैस् तैर् विहारैश् च मिथो नियुद्धैः ।
श्रान्तान् क्षुधार्तान् अथ भोजनेच्छून्
इयेष सम्भोजयितुं वयस्यान् ॥31॥

तावद् धनिष्ठा घृत-पक्वम् अन्नं


प्रातः कृतं यल् ललितादिभिस् तत् ।
दत्तं रसाला-सहितं जनन्या
दासीभिर् आदाय समाजगाम ॥32॥

तां वीक्ष्य हृष्टः स हरिर् बभाषे


किं मे धनिष्ठे पितरौ सुखं स्तः ।
सुस्नातम् आभ्यां विहितेश-पूजा
प्रतोष्य सर्वान् वद किं नु भुक्तम् ॥33॥

साप्य् आह तं तौ तव मङ्गलार्थं


स्नातार्चितेशौ द्विज-सात्कृतार्थौ ।
सम्भोज्य सर्वान् अथ भुक्तवन्तौ
भोज्यानि च प्रेषयतः स्म तुभ्यम् ॥34॥

राधा-सङ्ग-द्रुमारोहोत्कण्ठितालम्बनार्थिनी ।
तां परालम्बनां मेने चित्त-वृत्ति-लता हरेः ॥35॥

इतस् ततः सञ्चरतीर् गवालीः


स्व-वेणु-नादैर् अथ सङ्कलय्य ।
जगाम ताः पाययितुं वयस्यैः
सञ्चालयन् मानस-जाह्नवीं सः ॥36॥

पाययित्वा जलं गास् ताः शीतं स्वादु सुनिर्मलम् ।


स्वयं गोपाः पपुः सस्नुर् विजह्रुः सलिले चिरम् ॥37॥

उपपुलिनम् अथासौ तांस् तद्-अन्नं वयस्यान्


दधि-मथित-रसाल-सन्धिताम्रादि-युक्तम् ।
स्वयम् अपि च समश्नन् स्वादयन् हासयंश् च
स्व-परित उपविष्टान् भोजयामास कृष्णः ॥38॥

ततः सखीन् आह हरिः सहार्या


यूयं क्षणं चारयताग्रतो गाः ।
अहं सखिभ्यां सह माधवीयां
वन-श्रियं द्रष्टुम् इह भ्रमामि ॥39॥

दासीर् धनिष्ठावदद् आशु यात


यूयं गृहीत्वाखिल-भाजनानि ।
पुष्पाणि नारायण-सेवनार्थं
सञ्चित्य पश्चाद् अहम् आगतास्मि ॥40॥
फुल्लं गन्ध-फली-द्वन्द्वम् अवतंसोचितं तदा ।
आदायागत्य कृष्णस्य वृन्दार्पितवती करे ॥41॥

तद्-आलोकात् प्रिया-कान्ति-स्मृत्य्-उत्कण्ठावतो हरेः ।


एजत् करात् तद् आदाय तच्-छ्रुत्योर् निदधे बटुः ॥42॥

वृन्दां धनिष्ठां सुबलं बटुं च


षाड्गुण्य-विज्ञान् सचिवान् स कृष्णः ।
उपाय दक्षान् उपलभ्य मेने
राधाङ्ग-सङ्गोत्तम-राज्य-लब्धिम् ॥43॥

मधुमङ्गल-हस्तं स प्रगृह्य वाम-पाणिना ।


वृन्दा-धनिष्ठा-सुबलैः ससार सुमनः-सरः ॥44॥

कुसुमित-तरु-वल्ली-वीथि-कुञ्जैर् लसन्तीं
स्थल-जल-विहगालि-व्यूह-कोलाहलैश् च ।
स कुसुम-सरसीं तां वीक्ष्य राधागमोत्कस्
तद्-अभिसृति-विचारं स्वानुगैर् आचचार ॥45॥

प्रयाति वृन्दा सुबलो बटुर् वा


राधान्तिकं चेज् जटिला स-शङ्का ।
एभिः समं वा कलहं विदध्याद्
वधूं निरुन्ध्याद् अथवा गृहान्तः ॥46॥

आकर्षणीं वा मुरलीं नियुञ्ज्यां


सर्वाः समेष्यन्ति च गोप-रामाः ।
तद्-इष्ट-लीलादि-रसो न सिद्ध्येत्
परस्परेर्ष्या-मद-मान-वाम्यात् ॥47॥

ततो धनिष्ठे व्रज कुन्दवल्लीं


प्रतीति-कृत् सा जटिला यद् अस्याम् ।
तद्-वञ्चना-चञ्चु-मतिः सदा नौ
स्निग्धार्थिता सा ध्रुवम् आनयेत् ताम् ॥48॥

अथाह वृन्दा भवता यद् उक्तं


सत्यं हि तच् चेत् सुमनोऽवचेतुम् ।
राधा सखी काचिद् इहागता स्याज्
ज्ञेयस् तदास्यास् तद्-उदन्त1 आदौ ॥49॥

अथागता सा तुलसी स्व-सख्या


कृष्णं सखिभ्यां सह तत्-सखीभ्याम् ।
प्रियागमोपाय-विचार-लग्नं
पुरः स्फुरन्तं मुमुदे समीक्ष्य ॥50॥

स्वप्नेऽपि तत्-सन्निधिम् अत्यजन्तीं


1
वार्ता प्रवृत्तिर् वृत्तान्त उदन्त इत्य् अमरः
तां राधया ते जहृषुः समेताम् ।
निश्चित्य सर्वेऽप्य् अथ माधवोऽभूत्
तद्-दर्शनोत्कोऽध्वनि दत्त-दृष्टिः ॥51॥

ततः सा तुलसी न्यस्य हृष्टा बटु-करे स्रजम् ।


उद्घाट्य पुटिकां वीटीं सुबलस्य करे ददौ ॥52॥

राधा-करामोद-समृद्ध-सौरभं
तच्-छिल्प-नैपुण्य-भरं तथाद्भुतम् ।
ताम् उद्गिरन्तीं भ्रमरालि-कर्षिणीं
स्रजं विलोक्याभवद् उन्मना हरिः ॥53॥

कण्ठे स्रजं ताम् अथ वैजयन्तीं


हसन् न्यधाच् छ्री-मधुमङ्गलोऽस्य ।
राधा-कर-स्पर्श-सुखाद् इवासौ
तत्-स्पर्शतः कण्टकिताङ्ग आसीत् ॥54॥

आगत्य कुञ्जे परिहास-लीनां


सम्भावयंस् तां दयितां मुकुन्दः ।
तद् आस्य वीक्षोत्कलिकाकुलात्मा
तया हसन्त्या सह संललाप ॥55॥

सख्यास् ते कुशलं सखीश कुशलं कुत्रेयम् आत्मालये


किं नायाति वनं कृतौ स्व-गुरुणा दिष्टाथ किं चेष्टते ।
मथ्नात्य् अम्बु-घटं ततः किम् अभवन् निर्भर्त्स्य रुद्धा गृहे
युक्त्या चानय वृन्दया न जटिला वञ्च्याह हा धिग् विधिम् ॥56॥

सदा राधातिदौर्लभ्य-स्फूर्त्या मत्वा बभूव सः ।


हासोक्तिम् अपि सत्यां तां विषण्णात्मा स्मराकुलः ॥57॥

कृष्णं विषण्णम् आलोक्य व्याकुला तुलसी स्वयम् ।


दृशा वृन्दा-धनिष्ठाभ्यां भर्त्सिताह स-सम्भ्रमम् ॥58॥

मा गाः खेदं व्रजानन्द यामि निर्मञ्छनं तव ।


आगतां विद्धि दयितां परिहासः कृतो मया ॥59॥

ताम् आगताम् अथ निशम्य दिदृक्षुर् एनाम्


औत्सुक्य-चञ्चल-मना व्रज-राज-सूनुः ।
उत्तार्य चम्पक-युगं निज-कर्णयोस् तत्
तस्याः समर्प्य करयोर् मुदितोऽवदत् ताम् ॥60॥

क्वेयं क्वेयं निह्नुता वा किम्-अर्थं


रुष्टा सा चेन् नापराधो ममास्ति ।
चेन् नर्मैतद् दून-चित्ते न युक्तं
हा हा शीघ्रं दर्शयामूं प्रियां मे ॥61॥
प्रियावलोकनोत्कण्ठं काल-देशार्थ-तत्त्ववित् ।
आनिनीषुर् द्रुतं राधां बभाषे तुलसी हरिम् ॥62॥

सा ते कान्ता कमल-नयन त्वन्-मुखालोकनोत्का


सूर्यार्चायै सपदि जटिला-प्रेषिता कुन्दवल्ल्या ।
त्वाम् आयान्ती प्रथमम् इह मां प्राहिणोत् त्वत्-प्रवृत्त्यै
क्रीडा-कुञ्जं त्वम् उपदिश तं यत्र ताम् आनयामि ॥63॥

तच् छ्रुत्वोच्छ्वसित-स्वान्तः प्रीतो गुञ्जावलीं हरिः ।


तुलस्यै दत्तवान् कण्ठाद् उत्तार्य पारितोषिकम् ॥64॥

लीला-निकुञ्ज-कलनाय तदाथ वृन्दा


कृष्णावलोकित-मुखी तुलसीं बभाषे ।
तत्-कुण्ड-तीर-गतम् आनय राधिकां तां
कन्दर्प-केलि-सुखदाख्य-निकुञ्जम् आशु ॥65॥

अहं च केलि-सामग्रीं समग्रयितुम् उत्सुका ।


राधा-कुण्डं त्वया सार्धं प्रयातास्मि द्रुतं सखि ॥66॥

तावत् कृत्वा प्रिय-सहचरीं स्वस्य चन्द्रावलीं तां


सङ्केत-स्थाम् व्रज-पति-सुतं नेतुम् आगत्य तत्र ।
गुञ्जा-हारं हरि-हृदि सखी-दत्तम् आधाय शैब्या
दृष्ट्वा वृन्दा-सहित-तुलसीं विव्यथे क्षुब्ध-चित्ता ॥67॥

कृष्णस्याग्रे वृन्दया संलपन्त्या


आलोकात् तत्-प्रेष्ठ-सख्यास् तुलस्याः ।
राधां मत्वा सागतां दुःखिता तां
शैब्या स-व्याज्यं तदा व्याजहार ॥68॥

कुर्वन्त्याद्य तया दुर्गा-व्रतोद्याप महोत्सवम् ।


तां निमन्त्रयितुं राधां प्रेषितास्मि वयस्यया ॥69॥

साद्य लब्धा मयान्विष्य न गृहे नापि कानने ।


दिष्ट्या लब्धासि तुलसि कथ्यतां कुत्र ते सखी ॥70॥

ततः सा तुलसी ज्ञात्वा शैब्यां कौटिल्यम् आश्रिताम् ।


अवदत् तां स-कौटिल्यं शठे शाठ्यं हि यन् नयः ॥71॥

कुर्वाणया व्रत-महोत्सवम् अम्बिकायाः


सा श्यामया स्व-सुहृदाद्य निमन्त्र्य नीता ।
वृन्दाटवी-परिवृढा स्व-गृहं तथास्याम्
भारोऽप्य् अधायि विनयैः स-सखी-कुलायाम् ॥72॥

ततो ललितया पुष्प-फल-माल्य-समृद्धये ।


वृन्दां नेतुं प्रेषिता तां गृहीत्वा चलितास्म्य् अहम् ॥73॥
इति तां तुलसी भङ्ग्या प्रतार्य कुटिलाम् अपि ।
ययौ वृन्दा-धनिष्ठाभ्याम् उदासीनेव माधवे ॥74॥
पुनर् विवक्षुस्1 तां शैब्यां कृष्णः कुञ्चित-चक्षुषा ।
निवार्याह स्वम् औदास्यं तुलस्यां व्यञ्जयन्न् इव ॥75॥
मा किञ्चिद् वद यात्व् एषा स्व-सख्याः कुशलं वद ।
क्वेयम् आस्ते किं कुरुते प्रिया चन्द्रावली मम ॥76॥
सातिहृष्टाथ तं प्राह निरुद्धाऽपि धवाम्बया ।
दुर्गार्चाच् छद्मनानीता यत्नाच् चन्द्रावली मया ॥77॥
सखी-स्थल्य्-उपशल्ये तां त्वत्-सङ्गोत्कलिकाकुलाम् ।
संरक्ष्य पद्मया तूर्णं त्वाम् अन्वेष्टुम् इहागता ॥78॥
चिन्तितोऽन्तर् बहिर् हृष्यन् प्रत्युत्पन्न-मतिर् हरिः ।
अवदद् वञ्चयन् शैब्यां छद्मनानन्दयन्न् इव ॥79॥

अहं तद्-दर्शनोत्कण्ठो दिष्ट्या नीतेयम् आल्य् असौ ।


गौरी-तीर्थं लम्भयैनां गुरूणां वञ्चन-क्षमम् ॥80॥
यावत् प्रमद-राधाख्ये गाः सञ्चारयतो वने ।
अवधार्यागतोऽहं स्यां गवां सम्भालने सखीन् ॥81॥
(युग्मकम्)
तम् आहाथ बटुर् भङ्ग्या द्रुतं कृष्ण धनिष्ठया ।
व्रजेन्द्रेन यद् आज्ञप्तं तत् कुरुष्वेति सोऽब्रवीत् ॥82॥
आम् आर्य वसुदेवेन दूतोऽत्र प्रहितः प्रगे ।
गुप्तं प्रस्थापिताश् चौराः कंसेन कानने गवाम् ॥83॥
(युग्मकम्)
भवितव्यं सावधानैः सर्वैर् गो-पालकैर् इति ।
तद् आदिष्टं तात-पादैर् मयीदानीं धनिष्ठया ॥84॥
तत्-प्रत्यूहैर् विलम्बश् चेत् कदाचित् सम्भवेन् मम ।
नोद्वेगः सखि कार्यस् ते आगन्ताहं द्रुतं ध्रुवम् ॥85॥
इति प्रतार्य तां शैब्यां गो-दिशं स-सखोऽव्रजत् ।
मुरारिस् त्वरया हृष्टा सापि चन्द्रावलीं प्रति ॥86॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः सम्प्रति षष्ठ एष निरगात् पूर्वाह्न-लीलाम् अनु ॥o॥

||6||

—o)0(o—

1
विवक्षुम् इति पाठान्तरम् ।
(7)

सप्तमः सर्गः

कियद्-दूरं ततो गत्वा निवृत्योद्वर्त्मना हरिः ।


राधा-कुण्डं समायातः प्रिया-सङ्गोत्सुकः प्रियम् ॥1॥
परितो मणि-सोपानावलिभिः परिवेष्टितम् ।
चतुर्भिर् मणि-सम्बद्ध-तीर्थैर् दिक्षु सुशोभितम् ॥2॥
तीर्थोपरि स्फुरद्-रत्न-मण्डपैः साङ्गनैर् युतम् ।
तत्-तीर्थोभय-पार्श्व-स्थ-मणि-कुट्टिम-मण्डितम् ॥3॥
प्रति-मण्डप-पार्श्व-स्थ-तरु-शाखावलम्बनैः ।
युतं नाना-पुष्प-वासश्-चित्रैर् दोला-चतुष्टयैः ॥4॥
याम्ये चम्पकयोः पूर्वे नीपयोर् आम्रयोः परे ।
सौम्ये बकुलयोर् बद्ध-रत्न-हिन्दोलिकान्वितम् ॥5॥
पूर्वाग्नेय-दिशोर् मध्ये प्रिय-कुण्डेन सङ्गतम् ।
तत्रोर्ध्वे स्तम्भकालम्बि-चित्र-सेतु-समन्वितम् ॥6॥

गल-हृद्-उदर-नाभि-श्रोणि-जानूरु-दघ्नैः
षड्-उदधि-वसु-कोनैर् मण्डलाङ्गैश् च कैश्चित् ।
शिशिरम् अनु समुष्णैः ग्रीष्म-काले सुशीतैर्
विविध-मणि-निबद्धैर् दिक्षु सोपान-युक्तैः ॥7॥

मणि-रुचि-जल-वीचि-भ्रान्ति-तृष्णाभिभूता
पतित-विहग-वृन्दाच्छालवालान्तरालैः ।
परिजन-युत-राधा-कृष्णयोर् नर्म-गोष्ठी
प्रमद-कृद्-उपवेशानल्प-वेदी-सुशोभैः ॥8॥

निचित-पृथु-तलानां कुट्टिमैश् चित्रवर्णैः


कुसुमित-बहु-वल्ली-श्लिष्ट-शाखा-भुजानाम् ।
घन-दल-फल-पुष्प-श्रेणि-भारानतानां
विततिभिर् अभितः संवेष्टितं पादपानाम् ॥9॥
(सन्दानितकम्)

चतुष्कोणेषु वासन्ती चतुः-शालाभिर् आवृतम् ।


वानीर-केशराशोक-निकुञ्जैः परितो वृतम् ॥10॥
तद्-बहिः पक्त्रिमा-पक्व-फल-पुष्पोत्कराकरैः ।
परितः कदली-षण्डैर् मण्डितं शीतल-च्छदैः ॥11॥1
तद्-बहिर् बाह्योपवनाश्लिष्ट-पुष्पाटवी-वृतम् ।
स्व-मध्य-सलिला दीव्यत्-स-सेतु-रत्न-मन्दिरम् ॥12॥

नाना-पुष्प-फलोच्चायि-वन-देवी-गणान्वितैः ।
सेवोपचार-संसक्त-कुञ्ज-दासी-शतावृतैः ॥13॥
पुष्पाटवी-फलाराम-मध्य-स्थैर् वृन्दयाचितैः ।

1
तद्-बहिर् यत् सखी-वृन्द-बृहत्-कुञ्जावलेर् बहिः । सत्-फलैः कदली-षण्डैर् … इति
हरिदास-दासानां संस्करणे.
सेवोपकरणागार-निकरैर् अभितो वृतम् ॥14॥
(युग्मकम्)

ऋतु-राजादि-सर्वर्तु-गुण-सेवित-काननम् ।
वृन्दा-संमृष्ट-गन्धाम्भः-संसिक्ताधाङ्गणालयम् ॥15॥
तया तोरणकोल्लोच-पतकालम्ब-गुच्छकैः ।
पौष्पैश् चित्रित-कुञ्जाध्व-दोला-चत्वर-मण्डपम् ॥16॥

नव-कमल-दलाली-पल्लवावृन्त-नाना-
कुसुम-रचित-शय्योच्छीर्ष-चन्द्रोपधानैः ।
स-मधु-चषक-ताम्बूलाम्बु-पात्रादि-युक्तैः
सुवलित-तल-लीलागार-कुञ्ज-प्रपञ्चम् ॥17॥

कह्लार-रक्तोत्पल-पुण्डरीक
पङ्केरुहेन्दीवर-कैरवाणाम् ।
क्षरन्-मरन्दैश् च पतत्-परागैः
सुवासिताम्भः-प्रसरं समन्तात् ॥18॥

हंस-सारस-दात्यूह-मद्गु-कोकादि-पत्रिणाम् ।
वरटा-लक्ष्मणादीनां कलाकापैः श्रुति-प्रियम् ॥19॥
शारी-शुकानाम्-अन्योन्य-पृथग्-आसङ्ग-रङ्गिणाम् ।
कृष्ण-लीला-रसोल्लासि-काव्यालाप-मनोहरम् ॥20॥
जलद-भ्रान्ति-कृत्-कृष्ण-कान्तिज-प्रणयोन्मदैः ।
नदन्-नृत्यच्-छिखि-व्रातैर् व्याप्ताराम-तटाजिरम् ॥21॥

हारीत-पारावत-चातकादिक-
प्रहृष्ट-नाना-विध-चित्र-पक्षिणाम् ।
कृष्णेक्षणानन्द-विफुल्ल-वर्ष्मणां
कर्णामृत-ध्वान-मनोज्ञ-काननम् ॥22॥

राकेशार्बुद-निर्मञ्छ्य-राधेशास्येन्दु-पायिभिः ।
चकोरैर् न्यक्-कृत-त्यक्त-चन्द्रैर् वृत-नभस्-तलम् ॥23॥
विपक्व-जालका-पक्व-फलैः कुसुम-पल्लवैः ।
मुकुलैर् मञ्जरीभिश् च नम्रैर् वल्ली-द्रुमैर् वृतम् ॥24॥

अनेक-पद्माकर-मध्य-संस्थितं
हरेर् विलासान्वित-तीर-नीरकम् ।
नानाब्ज-कान्त्य्-उच्छलितं निरन्तरं
गुणैर् जित-क्षीर-समुद्रम् अद्भुतम् ॥25॥

स्व-सदृक्-तीर-नीरेण कृष्ण-पादाब्ज-जन्मना ।
निज-पार्श्वोपविष्टेनारिष्ट-कुण्डेन सङ्गतम् ॥26॥
(षड्विंशत्या कुलकम्)

तीरे कुञ्जा यस्य भान्त्य् अष्ट-दिक्षु


प्रेष्ठालीनां स्व-स्व-नाम्ना प्रसिद्धाः
ताभिः प्रेम्ना स्वीय-हस्तेन यत्नात्
क्रीडा-तुष्ट्यै प्रेष्ठयोः संस्कृता ये ॥27॥

तत्-तत्-काष्ठा-प्रान्त-विच्छिन्न-
सीमारामोद्यानावेशनांशान्विताश् च ।
तत्-तत्-सीमाभ्यन्तरोत्पन्न-वृक्ष-
श्रेणी-युग्माच्छन्न-वर्त्मालि-युक्ताः ॥28॥
(युग्मकम्)

उपरि तनु-तरङ्गाकार-चित्राञ्चि-शुद्ध-
स्फटिक-मणि-चितान्य् अस्फार-वर्त्मानि तानि ।
मरकत-मणि-वृन्दैर् आचिताभ्यन्तराणि
प्रतनु-लहरि-कुल्या-भ्रान्तिम् उत्पादयन्ति ॥29॥

मणि-चय-रचनाभिः स्वेषु भित्ति-भ्रमं द्राक्


स्व-निकट-मणि-भित्तौ चात्म-बुद्धिं ददद्भिः ।
उपवन-युग-मध्ये द्वार-वृन्दैर् युतानि
प्रविशद् इतर-लोके दर्शनाद् एव भान्ति ॥30॥
(युग्मकम्)

चकास्त्य् उदीच्यां दिशि तीर्थ-सन्निधाव्


अनङ्ग-रङ्गाम्बुज-नाम चत्वरम् ।
पद्माभ-कुञ्जाष्ट-दलैर् विराजितं
सुहेम-रम्भावलि-केशरान्वितम् ॥31॥

सहस्र-पत्राम्बुज-सन्निभं स्फुरत्-
सुवर्ण-सत्-कुट्टिम-मञ्जु-कर्णिकम् ।
लीलानुकूल्योचित-सन्ततोल्लसद्-
विस्तीर्णता-लाघवम् उन्नत-प्रभम् ॥32॥

ललिता-शिष्यया नित्यं कलावत्या सुसंस्कृतम् ।


सर्वर्तु-सुख-सम्पन्नं नाना-केलि-रसाकरम् ॥33॥
ललितानन्ददं राधा-कृष्णयोः स-वयस्ययोः ।
निकुञ्ज-राजयोः पट्ट-मन्दिरं स्फुरद्-इन्दिरम् ॥34॥
(कुलकम्)

माणिक्य-केशर-श्रेणी-वेष्टित-स्वर्ण-कर्णिकम् ।
बहिर् बहिः क्रमाद् ऊर्ध्व-मान-सङ्ख्या-प्रमाणकैः ॥35॥
एकैक-वर्ण-सद्-रत्न-कदम्बेनाचितैः पृथक् ।
रचितं बहुभिश् चारु-सम-पत्रालि-मण्डलैः ॥36॥
पञ्चेन्द्रियाह्लाद-करैः शैत्यान्यब्ज-गुणैर् युतम् ।
तद्-बहिः क्रमशः स्वर्णैर् वैदूर्यैर् इन्द्रनीलकैः ॥37॥
स्फटिकैः पद्मरागैश् च चितैर् मण्डप-पञ्चकैः ।
शोभितं मण्डलेष्वन्तर् नाना-रत्न-विनिर्मितौ ॥38॥
केवलैर् मिथुनीभाव-सङ्गतैर् मृग-पक्षिभिः ।
देवैर् नृभिर् युतं चान्यैश् चित्रितै रस-दीपनैः ॥39॥
पञ्च-वर्ण-भूरि-चित्र-पत्र-पुष्प-विस्फुरत्-
केशरादि-शखि-शाखिकालिसद्-वितानकम् ।
अन्तरस्य भाति जानु-दघ्न-रत्न-कुट्टिमागार-
मध्य-कर्णिका-सहस्र-पत्र-सारसम् ॥40॥
(षड्भिः कुलकम्)

आमूल-पुष्पिताशोक-वल्ली-मण्डल-सञ्चयैः ।
सितारुण-हरित्-पीत-श्याम-पुष्पैः प्रकल्पितैः ॥41॥
पद्म-पुष्प-दलाकारैर् उपकुञ्जाष्टकैर् वृतम् ।
प्रवीण-तादृशाशोक-तरु-कुञ्ज-वराटकम् ॥42॥
वसन्त-सुखदं यस्य भृङ्ग-कोकिल-नादितम् ।
वायव्यां दिशि भात्य् अष्ट-दल-कुञ्जाम्बुजं दलम् ॥43॥
(सन्दानितकम्)

श्री-पद्म-मन्दिरं नाम नैरृत्यां राजते दलम् ।


चतुर्-द्वारं चतुष्-पार्श्वे वातायन-समन्वितम् ॥44॥
नाना-मणि-चितानेक-चित्र-भित्ति-चतुष्टयम् ।
अन्तः-स-कृष्ण-गोपीनां पूर्व-रागादि-चेष्टितैः ॥45॥
रास-कुञ्ज-विलासैश् च ललिता-चित्रितैर् युतम् ।
पूतनारिष्ट-संहाराद्य्-अन्त-तच्-चरितैर् बहिः ॥46॥
रत्नालि-द्युति-किञ्जल्कं सद्-गर्भागार-कर्णिकम् ।
बहिर्-अब्ज-दलाकारैर् वृतं षोडश-कोष्ठकैः ॥47॥
तत्-तद्-युगान्तरालस्थ-द्व्य्-अष्टोपकोष्ठकैर् अपि ।
ऊर्ध्वे तादृक्-सन्निवेश-स्फुरद्-अट्टालिकान्वितम् ॥48॥
अन्तर्-अन्तः-क्रमाद् उच्च-निर्भित्ति-स्तम्भ-पङ्क्तिषु ।
स्फाटिकीषु सुविन्यस्त-प्रवाल-बलभी-कुले ॥49॥
छादितेन महा-रत्न-पटलैस् तिर्यग्-ऊर्ध्व-गैः ।
भ्राजितेन सुकुम्भेन शिखरेण विराजितम् ॥50॥
अत्युच्चेन वनालोक-सुखदेन निजेशयोः ।
मुक्त-पार्श्व-तृतीयोच्च-खण्डेन च सुमण्डितम् ॥51॥
अधो रत्नाचितानेक-चित्र-चित्रेण भास्वता ।
उपकुट्टिम-युग्मान्तर्-दिक्षु सोपान-शोभिना ॥52॥
कण्ठ-दघ्नाति-विस्तीर्ण-कुट्टिमेनाभितो वृतम् ।
परितस् तावद् उच्चानां प्रान्तोत्पन्न-महीरुहम् ॥53॥
फलैः पुष्पैश् च संश्लिष्ट-कुट्टिम-प्रान्त-देशकम् ।
केलि-रत्नाकरं राधा-कृष्णयोः स-वयस्ययोः ॥54॥
(एकादशभिः कुलकम्)

आग्नेय्यां भाति पद्माभ-रत्न-हिन्दोल-कुट्टिमम् ।


पूर्वापर-दिग्-उत्पन्न-प्रवीण-बकुलागयोः ॥55॥
साचि किञ्चिद् विनिर्गत्य गत्या वक्रोर्ध्वयोपरि ।
मिलिताभ्यां सुशाखाभ्यां छादितं मण्डपाकृति ॥56॥
(युग्मकम्)

तच्-छाखा-मूल-संनद्धैः पट्ट-रज्जु-चतुष्टयैः ।
दृढैर् बद्ध-चतुष्कोणं नाभि-मात्रोच्च-संस्थिति ॥57॥
पद्मरागाष्ट-पट्टीभिः प्रवालज-पदाष्टकैः ।
घटितं हस्त-मात्रोच्च-पट्टी-वेष्टन-केशरम् ॥58॥
द्व्य्-अष्ट-पत्राम्बुजाकार-रत्नालि-चित्र-कर्णिकम् ।
द्वि-द्वि-पादान्विताम्भोज-दलाभाष्ट-दलैर् वृतम् ॥59॥
रत्न-पट्टी-केशरान्तर्-द्वाराष्टक-सुसंयुतम् ।
दक्षिणे दल-पार्श्व-स्थारोह-द्वार-द्वयान्वितम् ॥60॥
लघु-स्तम्भ-द्वयासक्त-पट्टि-पृष्ठावलम्बकम् ।
पट्ट-तूली-लसन्-मध्यं पार्श्व-पृष्ठोपधानकम् ॥61॥
नाना-चित्रांशुकैश् छन्नं स्वर्ण-सूत्राम्बरैर् अपि ।
लसच्-चन्द्रावली-मुक्ता-दाम-गुच्छ-वितानकम् ॥62॥
यत्राष्ट-दलगालीनां मध्य-गौ राधिकाच्युतौ ।
गायद्-अन्य-वयस्याभिर् वृन्दा दोलयतीश्वरौ ॥63॥
स्वारूढ-राधाच्युतयोः सर्वाभिमुखताकरम् ।
हिन्दोलाम्बुजम् आभाति मदनान्दोलनाभिधम् ॥64॥
(अष्टभिः कुलकम्)

ऐशान्यां भात्य् अष्ट-पत्रं माधवी-कुञ्ज-सारसम् ।


माधवानन्ददं नाम नाना-लीलोपहार-युक् ॥65॥

फुल्ल-मल्लीभिर् आश्लिष्ट-नम्र-शाखा-भुज-व्रजैः ।
छादितं फुल्ल-पुन्नागैश् चन्द्रकान्ति-चितान्तरम् ॥66॥
पद्म-पत्राकार-कुञ्जैर् वेष्टितं स्वर्ण-कर्णिकम् ।
उदीच्यां मणि-किञ्जल्कं भाति कुञ्जं सिताम्बुजम् ॥67॥
(युग्मकम्)
नम्र-शाखा-भुजाश्लिष्ट-फुल्ल-हेम-लता-चयैः ।
तमालैः कल्पितं जिष्णु-नील-रत्नावली-चितम् ॥68॥
नील-पद्म-दलाकारैर् उपकुञ्जाष्टकैर् वृतम् ।
सुवर्ण-कर्णिकं प्राच्यां भाति कुञ्जासिताम्बुजम् ॥69॥
(युग्मकम्)
अवाच्यां पद्म-रागादि-चितान्तर्-बाह्य-मण्डलम् ।
लवङ्गैश् छादितं फुल्लैर् भाति कुञ्जारुणाम्बुजम् ॥70॥

कुञ्जं हेमाम्बुजं भाति प्रतीच्यां फुल्ल-चम्पकैः ।


वल्लीभिश् छादितं हेम-चित-बाह्यान्तरालकम् ॥71॥
एवम् उत्तरादि-कुञ्जा भान्ति राधा-हरि-प्रियाः ।
नाना-वर्णाकार-भेदात् दृशां विस्मय-कारिणः ॥72॥
(युग्मकम्)
प्रति-विदिशम् उदञ्चच्-चम्पकानां च तूर्णाम्
अरुण-हरित-पीत-श्याम-पुष्पोच्चयानाम् ।
वर-परिमल-धाराक्षिप्त-गन्धान्तराणां
प्रति-दिशम् अधिरोहन्-माधवी-वेष्टितानाम् ॥73॥

व्यति-सुमिलित-तिर्यङ्-निर्गतैः कैश्चिद् अन्यैर्


उपरि-घटित-सङ्गैः स्निग्ध-शाखा-समूहैः ।
शुक-पिक-मधुपानां नील-पीतारुणानां
मधुर-निनद-रम्यैश् छादितः सौध-तुल्यः ॥74॥

स्थल-जलजनि-पुष्पैः पल्लवैः कॢप्त-नाना-


भरण-वसन-शय्या-सद्-वितानादि-पूर्णः ।
अरुण-विषद-पीत-श्याम-पद्मोत्पलाद्यैर्
दिशि विदिशि स-नालैः कल्पितानेक-चित्रः ॥75॥

जठर-शर-शलाकैः पल्लवैश् चित्र-पुष्पैर्


घटित-मृदु-कवाटी-प्रावृत-द्वाश्-चतुष्कः ।
मद-कल-चल-भृङ्गाऽनीकिनी-द्वार-पालो
मणि-चय-चित-भूमि-द्व्यष्ट-पत्राब्ज-मध्यः ॥76॥

बहिर् अपि तत-शाखाच्छादिताभिः समन्ताच्


चतसृभिर् अतिभाभिर् वेष्टितो देहलीभिः ।
अनिशम् इह विशाखा-शिष्यया मञ्जुमुख्या
रचन-निपुण-मत्या संस्कृतोऽध्यक्षयास्य ॥77॥

शिव-हरिति तट-स्थोऽप्य् एष राधा-बकारेर्


विहरण-रस-वन्या-प्लावितात्मा समन्तात् ।
मदन-सुखद-नामा लोचनानन्द-धामा
विलसति स विशाखानन्ददः कुञ्ज-राजः ॥78॥
(षड्भिः कुलकम्)

विचित्र-वृक्ष-वल्लीभिश् चित्र-रत्नैश् चितान्तरः ।


चित्र-वर्णैः खगैर् भृङ्गैः कुट्टिमैः प्राङ्गणैर् वृतः ॥79॥
चित्र-मण्डप-संयुक्तश् चित्र-हिन्दोलिकान्वितः ।
प्राच्यां चित्रानन्ददाख्यश् चित्र-कुञ्जो विराजते ॥80॥
(युग्मकम्)

स्फटिकैर् इन्दुकान्तैश् च चित-कुट्टिम-चत्वरः ।


चित्रितः पुण्डरीकैश् च कैरवैर् मल्लिकादिभिः ॥81॥
शुभ्र-पुष्प-दलैर् वृक्षैर् वल्लीभिश् च समन्वितः ।
शुभ्रालि-पिक-कीराद्यैः शब्द-ज्ञेयैर् निनादितः ॥82॥
शुभ्र-वेशौ तु राकायां राधा-कृष्णौ सहालिभिः ।
क्रीडन्ताव् अपि नेक्ष्येते कैश्चिद् यत्रागतैर् अपि ॥83॥
पूर्णेन्दु-नामा कुञ्जोऽयम् इन्दुलेखा-सुख-प्रदः ।
सुशुभ्र-केलि-तल्पादिर् आग्नेय्यां दिशि राजते ॥84॥
(चतुर्भिः कुलकम्)

हेम-वल्ली-वृतैर् हेम-पुष्पकैश् छादितोऽभितः ।


हेम-पद्मावली-चित्रो हेम-प्राङ्गण-कुट्टिमः ॥85॥
हेम-मण्ड-पिका-युक्तो हेम-हिन्दोलिकान्वितः ।
हेमाभालि-खगैर् युक्तो हेम-लीला-परिच्छदः ॥86॥
लीलया पीत-वसना पीतालेप-विभूषणा ।
यत्र प्रविष्टा श्री-राधा कृष्णेनापि न लक्ष्यते ॥87॥
गौराङ्गी-वेश-धृक् कृष्णः स्व-प्रेयस्याः सहालिभिः ।
शृणोति प्रेम-संलापं यत्रैताभिर् अलक्षितः ॥88॥
कदाचित् पद्मया यत्र प्रेरिता जटिलागता ।
ददर्श कृष्णं नो राधां तेनैकासन-गाम् अपि ॥89॥
स्व-वर्ण-कृत् स्व-स्थितानां भाति काञ्चन-भूर् इव ।
दक्षिणे चम्पकलतानन्ददो हेम-कुञ्जकः ॥90॥
(षड्भिः कुलकम्)

यत्र चम्पकवल्ल्याः सा निकुञ्ज-पाक-शालिका ।


आस्ते तद्-ईशयोश् चित्र-जग्धि-वेदिकयान्विता ॥91॥
यस्यां पाक-क्रियाचार्या स-वृन्दा सा निजेशयोः ।
सम्पादयति संमोदात् कदाचित् कुञ्ज-भोजनम् ॥92॥
तमालैः श्याम-वल्लीभिः श्लिष्ट-शाखैर् धृतान्तरम् ।
इन्द्रनील-चिताभ्यन्तर्-भूमि-कुट्टिम-चत्वरः ॥93॥
राधया युगली-भावं गतोऽपि मुखरादिभिः ।
नेक्ष्यते हरिर् एकैव राधिका यत्र दृश्यते ॥94॥
राजते दिशि नैरृत्यां रङ्गदेवी-सुख-प्रदः ।
सर्व-श्यामः श्याम-कुञ्जो राधिका-रति-वर्धनः ॥95॥

रक्त-वल्ली-वृतो रक्त-पुष्प-पत्रैर् द्रुमैर् वृतः ।


शोण-रत्न-चिताभ्यन्तः कुट्टिमाङ्गन-मण्डपः ॥96॥
रक्त-हिन्दोलिका-युक्तः कृष्णेष्टः सर्व-लोहितः ।
तुङ्गविद्यानन्ददोऽस्ति पश्चिमेऽरुण-कुञ्जकः ॥97॥
(युग्मकम्)

हरिद्-वल्ली-वृक्ष-चित्रो हरित्-पक्ष्य्-अलि-संयुतः ।
हरिन्मणि-चिताभ्यन्तर्-बाह्य-कुट्टिम-चत्वरः ॥98॥
वायव्यां सर्व-हरितो राधा-कृष्णाक्ष-केलि-भूः ।
सुदेवी-सुखदाभिख्यो हरित्-कुञ्जो विराजते ॥99॥
(युग्मकम्)

उपरि लहरी-तुल्याकार-चित्रैः स्फुरद्भिर्


मरकत-चय-गर्भैः पुष्प-रागेन्दु-कान्तैः ।
घटितम् इतर-लोके तोयवद् भासमानं
मणि-मय-कुमुदाम्भोजालि-हंसादि-युक्तम् ॥100॥

धनपति-दिशि तादृक्-सेतुबन्धानुषक्तं
षड्-अधिक-दश-पत्राम्भोजवत् सन्निवेशम् ।
सलिल-कमल-सद्मानङ्ग-युङ्-मञ्जरी शं-
प्रदम् अतुल सुलावण्योल्लसल् लालसीति ॥101॥
(युग्मकम्)

श्री-राधेव हरेस् तदीय-सरसी प्रेष्ठाद्भुतैः स्वैर् गुणैर्


यस्यां श्री-युत-माधवेन्दुर् अनिशं प्रेम्ना तया क्रीडति ।
प्रेमास्मिन् बत राधिकेव लभते यस्मिन् सकृत् स्नान-कृत्
तत् तस्या महिमा तथा मधुरिमा केनास्तु वर्ण्यः क्षितौ ॥102॥
प्रिया-कुण्डं दृष्ट्वा मुदित-हृदयोऽप्य् अस्य विविधैर्
गुणैस् तैस् तैर् उद्दीपित-विरह-भावः स्मर-वशः ।
प्रिया-प्राप्त्य्-उत्कण्ठा-कवलित-मना नागर-गुरुर्
भ्रमान् नानोत्प्रेक्षां बक-रिपुर् अमुष्मिन् स विदधे ॥103॥

खेलच्-चक्र-युगोरोजं फेण-मुक्ता-स्रग्-उज्ज्वलम् ।
rasormy-उच्छलितं मेने प्रिया-वक्षः-समं सरः ॥104॥

मधुर-रस-तरङ्गा बिभ्रती पङ्कजास्यं


भ्रमरक-परिवीतं प्रोल्लसत्-खञ्जनाक्षम् ।
प्रमुदित-हरिणोच्चैर् हंसका-राव-रम्या
प्रियतम-सरसी सा प्रेयसीव व्यलोकि ॥105॥

स्व-प्रेष्ठारिष्ट-कुण्डोर्मि-चञ्चद्-बाहूपगूहिता ।
स्व-कोकनद-पाणिभ्यां क्षिप्त-तच्-चल-तत्-करा ॥106॥
समीर-चञ्चद्-अम्भोज-चलास्येन बलाद् इव ।
चुम्बितालि-कटाक्षेषत्-तिर्यग्-अम्बुज-सन्-मुखी ॥107॥
भृङ्गी-झङ्कार-शीत्कार-विकल-स्वर-गद्गदा ।
प्रोद्यत्-कुट्टमिता तेन राधिकेव व्यलोकि सा ॥108॥
(सन्दानितकम्)

समुद्भ्राम्यल्-लीलाम्बुजम् अनिल-जातोर्मि-वलितं
सरो-युग्मं वीक्ष्यानत-शिरसि गोवर्धन-गिरेः ।
निज-प्रेमोद्घूर्णा स्खलित-वपुषस् तस्य स हरिर्
भ्रमत्-तारं बाष्पोच्छलितम् इव मेनेऽक्षि-युगलम् ॥109॥

इत्थं प्रियायाः स सरः समीक्ष्य तत्-


प्रत्यङ्ग-संस्मारकम् आत्मनो गुणैः ।
विन्दंस् तद्-आनन्दम् अमन्दम् अप्य् अभूत्
तद्-आगमौत्सुक्य-विभिन्न-धैर्यकः ॥110॥

प्रायेन एवं-विध-सन्निवेशकं
ददर्श तत्-पार्श्वगम् आत्मनः सरः ।
कुञ्जैः स्व-कान्ताग्रहतोऽतिसंस्कृतैर्
विराजितं नर्म-सखालि-निर्मितैः ॥111॥

प्रिय-नर्म-वयस्या ये सुबलो मधुमङ्गलः ।


उज्ज्वलार्जुन-गन्धर्वा विदग्ध-भृङ्ग-कोकिलाः ॥112॥
दक्ष-सन्नन्दनाद्याश् च तेषां स्व-स्वाभिधान्विताः ।
तैर् विभज्यार्पिताः कुञ्जास् ते राधा-ललितादिषु ॥113॥
(युग्मकम्)

वयोर् दिश्य् अस्ति सुबलानन्ददा कुञ्ज-शालिका ।


राधयाङ्गीकृता यस्यास् तीर्थं मानस-पावनम् ॥114॥
नित्यं स्नात्य् अत्र सालीभिः कुण्डेऽस्मिन् विपुलाग्रहा ।
कृष्ण-पादाब्ज-माध्वीक-पानीये कृष्णवत् प्रिये ॥115॥
ललिताङ्गीकृतोदीच्यां कुञ्ज-शालातिचित्रिता ।
मधुमङ्गल-शन्दाख्या भाति श्री-राधिका-प्रिया ॥116॥
विशाखाङ्गीकृतैशान्याम् उज्ज्वलानन्ददापरा ।
एवम् अन्यासु दिक्ष्व् अन्या भान्त्य् अन्याभिः कृताश्रयाः ॥117॥
पूर्व-पश्चिम-दिङ्-मार्गाव् ईशेशा कुण्डयोः क्रमात् ।
विस्तीर्णौ नृ-पशूनां स्तः स्नान-पानार्थ-तीर्थ-गौ ॥118॥

लीलानुकूलेषु जनेषु चित्ते-


षूत्पन्न-भावेषु च साधकानाम् ।
एवं-विधं सर्वम् इदं चकास्ति
स्वरूपतः प्राकृतवत् परेषु ॥119॥

अथ वृन्दागतं वीक्ष्यानन्दिता नन्द-नन्दनम् ।


कर्णिकारावतंसौ द्वाव् अभ्येत्योपजहार सा ॥120॥

वृन्दा तत्-तन्-निज-निपुणता-संस्कृतं दर्शयन्ती


तत्-तत्-कुञ्जादिकाम् अनु तटं स्वेश्वरीं1 स्मारयन्ती ।
राधा-कान्तं ककुभि सहजैर् भ्राजमानं गुणैः स्वैः
कुण्डैशान्यां मदन-सुखदाभिख्य-कुञ्जं निनाय ॥121॥

स तद्-दृष्टातिहृष्टोऽभूत् तत्-तत्-स्थानेषु राधया ।


कृत-कर्तव्य-लीलानां स्म्र्ति-सङ्कल्प-तत्-परः ॥122॥
विशाखया मञ्जुमुख्या वृन्दया च सुमण्डितम् ।
कुञ्जं विलोक्य तं प्रीतस् ताम् आहोत्कलिकाकुलः ॥123॥

दिष्ट्या वृन्दे यदि तव सखी सागता स्याद् अकस्मान्


निष्प्रत्यूहं यदि मम तया स्युश् च ते ते विलासाः ।
कुण्डारण्यं मधु-सुमधुरं कुञ्ज-गेहं तदास्मिन्
वैचित्री च त्वद्-उपरचिता कल्पते सत्-फलाय ॥124॥

सङ्केत-कुञ्जम् अगतं तुलसी-सकाशाच्


छैब्यान्वितं च पथि मां नु निशम्य राधा ।
नैष्यत्य् असौ तत इतः किल कापि गत्वा
ताम् आनयेद् इह निवेद्य मम प्रवृत्तिम् ॥125॥

श्री-राधायाः सविध उभयीं माधवीयाम् अवस्थां


शंसन्त्य् उच्चैर् मदन-विषमां लालसोद्दीपनां च ।
कुर्वाणइणां प्रणय-विकलां व्याकुलां तृष्णयाद्धा
ताम् आनेतुं त्वरय ललितां मद्-गिरा त्वं धनिष्ठे ॥126॥

स्थापयैकां सखीं वृन्दे गो-दिग्-अध्वन्य् असौ यथा ।


माम् अन्वेष्टुं सखा कश्चिद् आगच्छेत् तं प्रतारयेत् ॥127॥
गौरी-तीर्थाध्वनि परां दक्षां स्थापय सा यथा ।
पुनर् आयाति शैब्या चेद् अन्या वा तां च वञ्चयेत् ॥128॥
पक्व-रम्भा-फले मग्न-दृष्टि-लोलं बटुं हरिः ।
1
सेश्वरीं.
वीक्ष्याह वृन्दाम् अनयोः फलैस् त्वं पूरयोदरम् ॥129॥

बटुर् आहानया किं मे त्वम् आज्ञापय मां सखे ।


दृष्ट्वा दृष्ट्वा यथा-वाञ्छं खादंस् तृप्यामि लोलुपः ॥130॥
तत्र तत्र प्रहितयोः सख्योर् निपुणयोस् तया ।
कृष्णोऽप्य् उत्कण्ठितोऽतिष्ठत् प्रियाध्व-निहितेक्षणः ॥131॥

स्मित-कमल-मुखी सा यावद् आयाति तावत्


जलधि-शत-गभीरोऽप्य् अस्त-धैर्यः स मेने ।
क्षणम् अपि युग-लक्षं हन्त यत् तन् न चित्रं
प्रणयिनि सहजेयं प्रेम-भाजां हि चेष्टा ॥132॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः सप्तम एष सुष्ठु निरगात् पूर्वाह्न-लीला-मयः ॥o॥

||7||

—o)0(o—
(8)

अष्टमः सर्गः

मध्याह्नेऽन्योन्य-सङ्गोदित-विविध-विकारादि-भूषा-प्रमुग्धौ
वाम्योत्कण्ठातिलोलौ स्मर-मख-ललिताद्य्-आलि-नर्माप्त-शातौ ।
दोलारण्याम्बु-वंशी-हृति-रति-मधु-पानार्क-पूजादि-लीलौ
राधा-कृष्णौ स-तृष्णौ परिजन-घटया सेव्यमानौ स्मरामि ॥1॥

अथात्र घोषेश्वर-नन्दन-प्रिया
पृथक् पृथक् सा युगपन् निजेन्द्रियैः ।
आकृष्ट-चित्ता प्रिय-सङ्गमौत्सुकैः
स्वं सान्त्वयन्तीम् अवदद् विशाखिकाम् ॥2॥

सौन्दर्यामृत-सिन्धु-भङ्ग-ललना-चित्ताद्रि-सम्प्लावकः
कर्णानन्दि-सनर्म-रम्य-वचनः कोटीन्दु-शीताङ्गकः ।
सौरभ्यामृत-सम्प्लवावृत-जगत्-पीयूष-रम्याधरः
श्री-गोपेन्द्र-सुतः स कर्षति बलात् पञ्चेन्द्रियाण्य् आलि मे ॥3॥

नवाम्बुद-लसद्-द्युतिर् नव-तडिन्-मनोज्ञाम्बरः
सुचित्र-मुरली-स्फुरच्-छरद्-अमन्द-चन्द्राननः ।
मयूर-दल-भूषितः सुभग-तार-हार-प्रभः
स मे मदन-मोहनः सखि तनोति नेत्र-स्पृहाम् ॥4॥

नदज्-जलद-निस्वनः श्रवण-कर्षि-सच्-छिञ्जितः
सनर्म-रस-सूचकाक्षर-पदार्थ-भङ्ग्य्-उक्तिकः ।
रमादिक-वराङ्गना-हृदय-हारि-वंशी-कलः
स मे मदन-मोहनः सखि तनोति कर्ण-स्पृहाम् ॥5॥

कुरङ्ग-मद-जिद्-वपुः-परिमलोर्मि-कृष्टाङ्गनः
स्वकाङ्ग-नलिनाष्टके शशि-युताब्ज-गन्ध-प्रथः ।
मदेन्दुवर-चन्दनागुरु-सुगन्धि-चर्चार्चितः
स मे मदन-मोहनः सखि तनोति नासा-स्पृहाम् ॥6॥

हरिन्मणि-कवाटिका-प्रतत-हारि-वक्षः-स्थलः
स्मरार्त-तरुणी-मनः-कलुष-हारि-दोर्-अर्गलः ।
सुधांशु-हरि-चन्दनोत्पल-सिताभ्र-शीताङ्गकः
स मे मदन-मोहनः सखि तनोति वक्षः-स्पृहाम् ॥7॥

व्रजातुल-कुलाङ्गनेतर-रसालि-तृष्णा-हर-
प्रदीव्यद्-अधरामृतः सुकृति-लभ्य-फेला-लवः ।
सुधा-जिद्-अहिवल्लिका-सुदल-वीटिका-चर्वितः
स मे मदन-मोहनः सखि तनोति जिह्वा-स्पृहाम् ॥8॥

अथागत्य सा तुलसी सभां तां


गुञ्जावलीं गन्ध-फली-युगं च ।
निवेदयन्ती ललिता-कराब्जे
वृत्तं समस्तं मुदिता शशंसे ॥9॥

श्रवसोर् अवतंसक-द्वयीं
हृदि गुञ्जा-स्रजम् अप्य् अमुं शुभाम् ।
हरि-सङ्ग-समृद्ध-सौरभां
प्रिय-सख्या ललिता मुदा दधे ॥10॥

तत्-स्पर्शतः फुल्ल-सरोज-नेत्रा
कृष्णाङ्ग-संस्पर्शम् इवानुभूय ।
कम्पाकुला कण्टकिताङ्ग-यष्ठिर्
उत्कापि गन्तुं स्थगिता तदासीत् ॥11॥

धीरता-वामता-सूक्ष्म-मेधालीभिः प्रबोधिता ।
त्वरयन्ती सखीर् याने भङ्ग्या परिजहास सा ॥12॥
पश्यताग्रे दिदृक्सा चेद् गत्वालं मद्-अपेक्षया ।
शैब्या वाग्-वागुरा-बद्धम् कृष्णसारं मृगेक्षणाः ॥13॥
विधेयः पद्मिनीनां वः प्रयत्नः कृष्ण-पद्मिनः ।
चन्द्रावली-सखी-वारी-पतितस्य समुद्धृतौ ॥14॥

न हठात् क्रियते सुपण्डितैर्


अविचारात् कृतम् अप्य् अनर्थकम् ।
सुविचार्य कृतं हि कल्पते
सुधियां साधु फलोपपत्तये ॥15॥

ललिताह सत्यम् एतद् यन् न सङ्केत-गो हरिः ।


किन्तु शैब्यादिभिर् वीतस् तद् यानं मान-हानये ॥16॥
अथेशा कृष्ण-सङ्गाशोत्कलिका-व्याकुलान्तरा ।
तस्या दुर्लभता-स्फूर्त्या मनस्य् एतद् अचिन्तयत् ॥17॥

ननन्दा विद्वेष्ट्री पतिर् अतिकटुः सापि कुटिला


धवाम्बा मे पद्मा-प्रभृति-रिपु-पक्षश् च बलवान् ।
वनं व्याप्तं सर्वं व्रज-धन-जनैर् अह्नि सखिभिर्
वृतः कृष्णो लभ्यः कथम् इह भवेद् विघ्न-बहुले ॥18॥

निष्प्रत्यूहं हरेः सङ्गो दुर्लभो मेऽद्य दुर्विधेः ।


इत्य् आकुल-धियस् तस्याः शुभासीच् छकुनोन्नतिः ॥19॥

सुलभो वृषभः स गिरौ कम् अपि


प्रसभं गणको बहिर् इत्य् अवदत् ।
निज-वाम-कुचोरु-भुजा-नयनं
प्रिय-सङ्गतयेऽस्फुरद् आशु समम् ॥20॥

भविक-शकुन-जातामोद-पूर्णापि गाढ-
प्रणय-विसरजा-सम्भावना-लीन-चित्ता ।
हृदय-दयित-वार्ता-प्राप्ति-तृष्णा-स्रवन्त्या
समम् अहह धनिष्ठाम् आगतां सा ददर्श ॥21॥

स्व-मिलन-मुदितां तां वीक्ष्य राधा धनिष्ठां


हृदय-दयित-पादैः प्रेषितां मन्यमाना ।
उदित-विविध-भाव-व्याकुलाप्य् अस्य वार्ता-
श्रवण-कुतुक-दिग्धा व्याजतस् ताम् अपृच्छत् ॥22॥

कुत इह सखि वृन्दारण्यतो माधव-श्रीः


कथय किम् अनुभूता लोकिता गोत्र-वर्यः ।
व्रज-धन-जन-पाता सङ्गतश् चेक्षितोऽसौ
कथयतु भवती सा कीदृशी वा स कीदृक् ॥23॥

विकसित-वनमालाकृष्ट-पुष्टालि-वृन्दा
विकच-तिलक-लक्ष्मीः कोकिलालाप-रम्या ।
हृदि युवति-जनानां कामम् उद्दीपयन्ती
स्फुरति सखि विशाला माधुरी माधवस्य ॥24॥

विविधोत्कलिकाकीर्णां दर्शनात् स्मर-वर्धिनीम् ।


माधवीयाम् अवस्थां कः सखि वर्णयितुं क्षमः ॥25॥

धरोद्धर्ता धातूच्चय-रचित-चित्रावयववान्
ध्वनद्-वेणुर् धेनु-व्रज-जलद-भीति-व्रज-हरः ।
वयः-क्रीडोन्मीलः सकल-सुरभी-वर्धनकृती
विरावोच्चैः शृङ्गो लसति सखि गोवर्धन-धरः ॥26॥

तद्-वाग्-भङ्गी-मधु-लीनां पानोन्मत्त-हृद् अप्य् असौ ।


कान्तोदन्तं स्फुटं श्रोतुं संवादम् अनयाकरोत् ॥27॥

यानं क्व ते सम्प्रति ते समीपे


किम् अर्थम् आवेदयितुं प्रवृत्तिम् ।
कस्य व्रजेन्दोः सखि कीदृशी सा
स्व-शत्रु-कन्दर्प-तमोऽभिभूतिः ॥28॥

छाया-द्वितीयोऽयम् असौ सहायी


निरायुधोऽयं स च शस्त्र-पूर्णः ।
स्वरूप-सम्पज्-जय-जात-रोषस्
तं बाधतेऽसौ स्व-मधौ समृद्धः ॥29॥

समाच्छन्नं कुर्वन्न् उपरि कुसुमैः स्वैर् इव शरैः


समन्तात् सामन्तैर् अलि-पिक-वसन्तानिल-मुखैः ।
भवत्-कुण्डारण्यं न्यरुणद् इह कृष्णं रति-पतिर्
बहिः-स्थानीकिन्या इव स तव सङ्गं स्पृहयति ॥30॥

बहुधा कृत-रक्षणं प्रियं


पतितं दैव-बलेन सङ्कटे ।
तव सङ्गति-मात्र-तारणे
त्वरितं त्राहि न चेत् कृतघ्नता ॥31॥

त्वत्-सङ्गत्या यदा भाति तदा मदन-मोहनः ।


अन्यत्र विश्व-मोहोऽपि स्वयं मदन-मोहितः ॥32॥

धृतानल्पाकल्पः कृत-कुसुम-तल्पो हृदि वलद्-


विकल्पः सङ्कल्पान् विदधद् इह जल्पंस् तव कथाम् ।
स शूरोऽपि क्रूरातनु-कदन-दूरोज्झित-धृतिर्
हरिः कुञ्जे गुञ्जन्-मधुप-पिक-पुञ्जे निवसति ॥33॥

नवीन-जलद-द्युतिः कनक-पीत-पट्टाम्बरः
स्फुरन्-मकर-कुण्डलो घुसृण-चारु-चर्चाञ्चितः ।
प्रफुल्ल-कमलेक्षणः कनक-यूथिका-माल्यवान्
शिखण्ड-कृत-शेखरः स्फुरति साध्वि कुञ्जे हरिः ॥34॥

श्री-तारुण्य-महामृताब्धि-विलसत्-सौन्दर्य-पाथः-स्फुरल्-
लावण्योच्च-तरङ्ग-भङ्गि-विलसत्-कन्दर्प-भाव-भ्रमे ।
श्री-वंशी-ध्वनि-वात्ययोत्थित-पतद्-योषाक्षि-चेतस्-तृण-
स्तम्बान् आशु निमज्जयन्न् अपि हरिस् त्वद्-वीथिम् उद्वीक्स्यते ॥35॥

बकभिदि सुविदग्धे स्वां सुवैदग्ध्य-धारां


नव-तरुणिम-पूर्णे नव्य-तारुण्य-लक्ष्मीम् ।
शशिमुखि रति-तृष्णाम् अप्य् अमुष्मिन् स-तृष्णे
सफलय वर-वेशे वेश-भङ्गीं समर्प्य ॥36॥

प्रेमोद्भ्रान्तं द्रुत-स्वान्तं
स्मराक्रान्तं त्वद्-आश्रितम् ।
मूर्च्छान्तां क्लान्तिम् आयान्तं
कान्तं कान्ते द्रुतं व्रज ॥37॥

इति सखी-वचनामृत-पानज-
प्रकट-भाव-चयाचित-विग्रहा ।
अतिशयोत्सुकता-जडताकुला
द्रुत-विलम्बित-यान-मतिर् बभौ ॥38॥

ततस् तदैवागत-कुन्दवल्ल्याः
स्वस्य प्रयाणाय कृत-त्वरायाः ।
सा सव्य-हस्तेन करं दधाना
परेण लीला-कमलं चचाल ॥39॥

पुरतस् तुलसी धनिष्ठया


स-विशाखा ललिता च पार्श्वतः ।
परितश् च सखी-ततिः परा
स्व-सखीं तां परिवार्य सान्वयात् ॥40॥

स्व-सम-सहचरीभिः कृष्ण-राधाङ्घ्रि-सेवो-
पकरण-वलिताभिर् दासिकाभ्यां च युक्ता ।
अनुसरति युताभ्यां सूर्य-पूजोपचारैः
प्रणय-सहचरी तां मञ्जरी रूप-पूर्वा ॥41॥

व्रजाद् विनिष्क्रम्य ददर्श सा पुरः


सुमङ्गलां स्त्रीं दधि-पात्र-धारिणीम् ।
चाषं द्विजातिं नकुलं मृगावलीं
धेनुं स-वत्सं वृषभं च दक्षिणे ॥42॥

सरसि विकच-पद्मे वेष्टिते भृङ्ग-पङ्क्त्या


मदिर-युगलम् उद्यल्-लास्यम् आलोक्य बाला ।
प्रचल-दल-कपाली सङ्गि-रिङ्गत्-सुनेत्र-
स्व-रमण-मुख-बिम्ब-भ्रान्ति-भाक् स्तम्भितासीत् ॥43॥

इति शुभ1-शकुनेक्षोद्भूत-मुन्-मन्थराणां
विविध-कुटिल-हास्योल्लासम् आतन्वतीनाम् ।
प्रणय-सहचरीणां श्रेणिभिः पूर्ण-पार्श्वा
मद-गज-गुरु-याना काननाभ्यर्णम् आप ॥44॥

इयम् अथ तरु-वल्ली-वृन्दम् उत्फुल्लयन्ती


मद-कल-कलकण्ठी-काकली-कण्ठ-नादा ।
मधुकर-कलविङ्की-झङ्कृतोच्छिञ्जितोर्मिर्
वनम् अनु वनजाक्षी माधव-श्रीर् विवेश ॥45॥

फुल्ल-श्यामलतोज्ज्वलं सुतिलक-श्री-युक् विशालार्जुन-


प्रोत्फुल्लोच्च-हलि-प्रियं शिखि-दल-श्रेणीभिर् आभूषितम् ।
पुन्-नागामल-चम्पकालि-कृतमालालङ्कृतं पल्लवैर्
दीव्यत्-काञ्चन-विद्रुमादि-वलितं तापिञ्छ-कान्त्य्-उल्लसत् ॥46॥

गुञ्जा-पुञ्ज-विराजितं श्रम-हर-च्छाया-कदम्बाश्रयं
वेणु-ध्वान-मनोहरं प्रविलसच्-छ्री-पीतना-चर्चितम् ।
फुल्लन्-मन्मथ-शङ्कुलं वर-वयः शोभा-विलासास्पदं
सापश्यत् पुरतो वनं वपुर् इव प्रेष्ठस्य सर्वेष्टदम् ॥47॥
(युग्मकम्)
पतति नयनम् अस्या यत्र यत्रात्र वस्तुन्य्
अखिलम् इदम् अघारेस् तत्-तद्-अङ्गायमानम् ।
मदयद् अपि हृद्-अन्तः शस्त्रताम् एत्य सद्यः
प्रहरति विषमेषोश् चित्रम् एतच् च तच् च ॥48॥

लसत्-सहचरी-युक्ता मत्तालि-नव-मालिका ।
विशाखालि-कृत-च्छाया विकसन्-मदनाकुला ॥49॥
फुल्ल-मञ्जु-लता हृद्या सर्वदा रूप-शोभिता ।
सुशीतल-कुच-स्फीता कृष्ण-गो-तर्पि-वैभवा ॥50॥
सुवयः-सुषमा-पूर्णा व्याकुला बहु-वारकैः ।
श्री-राधेव वयस्याभिः सुखदा ददृशेऽटवी ॥51॥
1
अतिशुभ
(सन्दानितकम्)
यूथेश्वरीभिः स-सखी-कुलाभिर्
अन्विष्यमाणो वन-गह्वरेषु ।
कथं न लभ्यो निपुणाभिर् एताः
प्राप्ताः कथं हास्यति वा स लुब्धः ॥52॥

इति निज-हृदि राधा सन्दिहानाप्य् असव्ये


वनम् अनु विलसन्तं कृष्णसारं मृगीभिः ।
शिखि-वरम् अपि सव्ये केकिनीभिः समीक्ष्य
प्रिय-मृग-शिखि-बुद्ध्या भ्रान्तितः शङ्कितासीत् ॥53॥
(युग्मकम्)
तमालम् अष्टापद-बद्ध-मूलं
सा वेष्टितं फुल्ल-सुवर्ण-यूथ्या ।
शाखाग्र-नृत्यच्-छिखिनं समीक्ष्य
निर्णीत-चेता विचिकित्सिताभूत् ॥54॥

प्रेमेर्ष्या-भुजगी- दष्टा नष्ट-पण्डा प्रचण्ड-धीः ।


चण्डीश-चण्ड-कोदण्ड-भ्रू-दण्डाह धनिष्ठिकाम् ॥55॥

किम् इदम् अयि धनिष्ठे कुत्र किं पश्यताग्रे


वनम् इदम् इह किं तद् वन्य-जातं न चान्यत् ।
नटनम् इदम् अपूर्वं यच् छठेन्दोः पुरस्तात्
कलयसि न हि धूर्ते मुद्रिताक्षी किम् आसीः ॥56॥

ललिता-प्रभृतीर् अथावदत्
प्रिय-सख्योऽद्भुतम् अत्र शर्मदम् ।
युगपन् नटनं शठेशयोर्
नट-नट्योर् अनयोर् नु पश्यत ॥57॥

निज-वाङ्-मधुना विमोहिता
स्व-वशीकृत्य भृशं धनिष्ठिका ।
हरिणा निज-धार्ष्ट्य-नर्तने
विहितासौ बत कूट-नर्तकी ॥58॥

रत-हिण्डक-हिण्डितासकौ
छल-दूत्याभिध-नृत्य-पण्डिता ।
नयतीह विधातुम् उत्सुका
शठ-नृत्ये भवतीः सभासदः ॥59॥

कलयत स सुरङ्गाख्योऽपि जात्या कुरङ्गः


प्रणय-सहचरीं स्वां रङ्गिणीं वञ्चयित्वा ।
विलसति हरिणीभिर् मां विलोक्याप्य् अमुञ्चन्
ननु हरि-शठतास्मिन् सङ्गतः संससर्ज ॥60॥

मत्-सङ्गिनीं प्रणयिणीं दयितां मयूरीं


वीक्ष्यापि सम्मुख-गतां बत केकिनीभिः ।
निःशङ्कम् उल्लसति ताण्डविकः कलापी
सङ्गेन धार्ष्ट्यम् इह सङ्क्रमितं बकारेः ॥61॥

अथावदत् स्मेर-मुखी धनिष्ठा


त्वयैव सर्वा निज-चित्र-नृत्ये ।
वयं कृताः साध्वि सभासदोऽस्मिन्
प्रीताः स्म दृष्ट्वा यद् अदृष्ट-पूर्वम् ॥62॥

दुर्लभे सुलभे चार्थे यत्रासक्तिस् तु रागजा ।


तत्र नित्यं राग-भाजां प्रत्यूह-शङ्किनी मतिः ॥63॥

आगच्छताल्योऽद्भुत-नृत्यम्
एतत् कृष्णाय तूर्णं विनिवेदयामः ।
स्निह्यत्य् अमुष्यां स यथा विलासी
गुणिन्य् अलं रज्यति यद् गुणज्ञः ॥64॥

अथ सा स्मित-संवृताननं
स्व-सखी-वृन्दम् अवेक्ष्य विस्मिता ।
पुनर् अप्य् अवलोकनाल्पता-
तरु-सङ्गं त्व् अवधार्य लज्जिता ॥65॥

इत्थं माधव-सङ्ग-रङ्ग-विकसद्-वृन्दावनालोकनात्
तां कृष्णाद्भुत-माधुरी-वर-सुधा-पानातितृष्णाकुलाम् ।
प्रेमोन्माद-विघूर्णितान्तरतया नाना-भ्रम-व्याकुलां
तत्-कृष्णाप्ति-समुत्सुका विजहसुः सख्यश् चलन्त्यो द्रुतम् ॥66॥

मदन-रण-बाटिकाख्य-
priya-keli-kusuma-vanasya madhye |
सा कुञ्ज-स्थित-रवि-मूर्तेः
सविधं समुपस्थिताकस्मात् ॥67॥

प्रणम्य तां भक्ति-भरेन


तन्वी बद्धाञ्जलिर् वल्गु-वरं ययाचे ।
निर्विघ्न-गोविन्द-पदारविन्द-
सङ्गोऽस्तु मे देव भवत्-प्रसादात् ॥68॥

प्रतिमा-फुल्ल-दृग्-वक्त्र-प्रसादोत्फुल्ल-मानसा ।
पुनस् तां प्रणिपत्येयं सखीभिः सह निर्गता ॥69॥

श्री-सूर्य-पूजा-सम्भार-सहिते परिचारिके ।
स्थिते तत्रैव तद्-वाटी-देवीभिर् ललिताज्ञया ॥70॥

दिशि दिशि विसरन्तीं श्रीमद्-अङ्गान् मुरारेर्


मृगमद-परिलिप्तेन्दीवराणाम् इवोच्चैः ।
पथि परिमल-धारां प्राप्य राधोन्मदिष्णुः
सपदि तम् अनु भृङ्गीवोत्पतिष्णुस् तदासीत् ॥71॥
कृष्णः कान्ता-तनु-सुरधुनी-सौरभोच्छामृतोर्मि-
धाराम् आराद् विपिन-वलयं प्लावयन्तीम् अकस्मात् ।
काश्मीराक्ताम्बुज-परिमलोल्लङ्घिनीं घ्राण-पूर्णाम्
आघ्रायासीत् पुलक-जटिलो भृङ्गवत् प्रोत्पतिष्णुः ॥72॥

परिमल-मिलनान् मिलितां
वनम् अनु दयितां दवीयसीं मत्वा ।
हरिणा प्रहिता वृन्दा
ताम् आनेतुं समुत्सुकेन ॥73॥

कुञ्जेनराख्यम् अथ कुञ्ज-नृपस्य धाम


प्राप्ता ददर्श मिलितां स्व-गति-प्रवृत्त्यै ।
राधोत्सुकेन हरिणा प्रहितां हि वृन्दां
स्वाभीष्ट-सिद्धिम् इव मूर्तिमतीं पुरः सा ॥74॥

कृष्णोत्तंस-चरं तस्यै वृन्दापीन्दीवर-द्वयम् ।


तद्-अङ्ग-सङ्ग-गन्धान्धी-कृत-पुष्पन्धयं ददौ ॥75॥

तत्-स्पर्श-सौरभ्यम् अवाप्य कृष्णो-


पस्पर्श-गन्धानुभवेन मत्ता ।
समुद्भवद्-भाव-पिधान-यत्ता
संवादम् उत्काशु तया व्यधत्त ॥76॥

कस्माद् वृन्दे प्रिय-सखि हरेः पाद-मूलात् कुतोऽसौ


कुण्डारण्ये किम् इह कुरुते नृत्य-शिक्षां गुरुः कः ।
तं त्वन्-मूर्तिः प्रति-तरु-लतं दिग्-विदिक्षु स्फुरन्ती
शैलूषीव भ्रमति परितो नर्तयन्ती स्व-पश्चात् ॥77॥

भ्रान्ता वृन्दे त्वं न मूर्तिर् ममैषा


पद्माल्य्-आप्ताव् उत्पतिष्णुर् द्विरेफः ।
तृष्णा-धृष्णग् भ्राम्यते शैब्ययासौ
तद्-गन्धोद्यद्-धारया वात्ययैव ॥78॥

वात्या-हत्या-चञ्चुना लम्भितासौ
शैब्या-वात्या सापि सार्धं स्व-सख्या ।
गौरी-सङ्गोत्केन तेन स्व-सङ्गाद्
गौरी-तीर्थं तत्-सपर्या-च्छलोक्त्या ॥79॥

तद्-वार्तया नः किम् इहास्त्य् अरिष्ट-


कुण्डोत्थ-पातालज-गङ्गा-वारि ।
स्नात्वा यथार्या-चरणानुशासनं
मित्रं समभ्यर्च्य गृहं प्रयामः ॥80॥

क्व यानं ते वृन्दे तव चरण-राजीव-सविधे


किम् अर्थं ते राज्याद्भुत-भविक-विज्ञापन-कृते ।
वदैतत् किं श्री-माधव-सुविभवालङ्कृतम् इदं
मुहुर् वृन्दारण्यं लसति भवद्-आलोकन-कृपाम् ॥81॥

अथावदत् कुन्दलता प्रगल्भा


विमुञ्च वृन्दे निज-कूट-दूत्यम् ।
मय्य् अर्पिता सूर्य-समर्चनार्थं
निजार्यया कृष्ण-सशङ्कयेयम् ॥82॥

पाताल-गङ्गा-जलजेऽरिष्टमर्दि सरस्य् अमूम् ।


संस्नाप्य निभृतं नेष्ये पूजायै सूर्य-वेदिकाम् ॥83॥
न यामस् तत्र चेत् कृष्णो मनो-गङ्गाम् अयामहे ।
कृष्ण-गन्धि-दिश्य् असौ यन् न नेया जटिलाज्ञया ॥84॥

वृन्दाब्रवीत् कुन्दलते किम्-अर्थं


हरेर् भिया हिण्डसि चित्त-गङ्गाम् ।
उपायम् एकं शृणु येन तत्र
गता अपि द्रक्ष्यति वः स नैव ॥85॥

कृष्णः कान्ता-सरसि मदनोद्घूर्णितात्मास्ति कुञ्जे


यूयं वासन्तिक-वन-पथा पूर्वतः सुष्ठु गत्वा ।
तीर्थे पादाम्बुज-रस-मयेऽरिष्ट-हन्तुः प्रशस्ते
स्नात्वा कामं व्रजत निभृतं साध्वि केनाप्य् अदृष्टाः ॥86॥

अवदल् ललिता कुन्दलते किं निज-देवरात् ।


हरेर् बिभेषि मुग्धेव प्रगल्भाप्य् अप्रगल्भतः ॥87॥
यामः स्व-कुण्डं पश्यामो माधवीयां श्रियं वने ।
स्नात्वा पुनः समेष्यामः किं नः कृष्णः करिष्यति ॥88॥

स्त्रीणां स्वैरं क्रीडन-स्थानतो नः


पुम्भिर् द्रष्टुं स्थातुम् अप्य् अत्ययोग्यात् ।
तूर्णं वृन्दे याहि निःसारयामुं
गोपातुर् वा तत्र किं कार्यम् अस्य ॥89॥

अहम् अतिमृद्वी हरिर् अतिचण्डः


सुकरः कथम् इह वर्जन-दण्डः ।
अपसार्यस् ते सखि स शिखण्डी
यद् असि प्रखरा गुरुर् अतिचण्डी ॥90॥

kundavally आह वृन्दे त्वं भ्रान्ता चण्ड्यानया कथम् ।


स निष्कास्यः पशुपतिर् व्याप्यम् अर्धाङ्गम् अस्य तु ॥91॥

våndähäpta-subhadra-çréù kundavally eva dåçyate |


मधुसूदन-सम्भोग्या पुन्नागाङ्गाश्रयोन्मुखी ॥92॥

स्मेरासु सर्वास्व् अवदद् विलोक्य


श्री-राधिकाम् उत्कलिकान्वितां सा ।
तां भाव-गाम्भीर्य-सुमन्थराङ्गीं
कृष्णस्य तृष्णां विनिवेदयन्ती ॥93॥

मत्-प्रश्नम् एकं ललिते वद द्रुतं


कादम्बिनीं वीक्ष्य दिग्-अन्त उद्गताम् ।
पिपासया मुह्यति चातकेश्वरे
समीरणाल्याः करणीयम् आशु किम् ॥94॥

दिशि दिशि निशि चाह्नि प्रस्फुरन्ति प्रचण्डा


अविरत-गतिकाली प्रेष्यमाणाः पुरोऽमुम् ।
नव-नव-रस-पूरैः कालिकाः सेचयन्त्यो
न भवति परम् एको प्रेक्षणीयास्य सैव ॥95॥

स चेत् तद्-एक-निष्ठः स्यात् सापि तां त्वरितं तदा ।


सामानाय्य पुरोऽस्यामुं पाययेद् अमृतं मुदा ॥96॥

नीरसा अपि ताः शश्वद् अशुगाली-विचालिताः ।


चपलाः कालिकाः क्वापि भवन्त्य् एता न तन् मुदा ॥97॥

तद् यात यूयं स्वच्छन्दं स्नात्वारिष्टारि-तीर्थके ।


कुरुताल्यो मित्र-पूजां तिष्ठाम्य् अत्रास्ति मे कृतिः ॥98॥

यातासु तासु लघु-सूक्ष्म-धियं शुभां


च सा शारिके सुचतुरा न्यदिशत् प्रवृत्त्यै ।
आद्यां व्रजाय सुतराम् अभिमन्यु-मातुश्
चन्द्रावलेर् अथ परां गिरिजालयाय ॥99॥

सेवा-सम्भार-संस्कारागारम् आगत्य वीक्ष्य तान् ।


सम्भारान् प्रशशंसोच्चैः सा मुदा तत्-कृतो जनान् ॥100॥
वसन्त-केलिर् हिन्दोल-लीला-माध्वीक-पानयोः ।
वन-रत्य्-अम्बु-केलीनां मिथो-वेश-कृते तयोः ॥101॥
वन्याशन-स्वपयोश् च शुक-पाठाक्ष-लीलयोः ।
तत्-तत्-स्थानेषु सा तत्-तत्-सामग्रीस् तैर् अयोजयत् ॥102॥
तत्-तल्-लीला-परिकरान् सर्वान् स्थावर-जङ्गमान् ।
नन्दितांस् त्वरितांश् चक्रे तयोर् आगतिर् वार्तया ॥103॥

तयोर् मिथो-दर्शन-लब्धि-राका
समुच्छलद्-भाव-चयामृताब्धौ ।
सा सम्प्लवेच्छा त्वरितान्तरासीत्
स्थिता हरेः सन्निधि-कुञ्ज-लीना ॥104॥

तावन् नान्दीमुखी तासां पश्चाद् आगत्य सोत्सुका ।


तयोर् लीलावलोकाय स्थिता सा वृन्दया सह ॥105॥

कृष्णोऽप्य् आराद् बकुल-विटपि-श्रेणी-युग्मान्तराध्वन्य्


आगच्छन्ती प्रिय-सहचरी-वेष्टितां वल्लभां ताम् ।
दृष्ट्वा साक्षाद्-उदित-मदनोऽपि प्रतीयाय नायं
स्फूर्त्या तस्यास् तद्-अभिगमने यन् मुहुर् वञ्चितोऽस्ति ॥106॥

कान्तापि कान्तम् अवलोक्य चमत्कृतात्मा


तं भूरि-भाव-विवशा न हि निश्चिकाय ।
यत् प्राक् तमालम् अनु तद् अद्भुतः
प्रलापाद् आली-कुलस्य हसितैर् अतिलज्जितासीत् ॥107॥

मिथस् तत्-तद्-गुणानन्त्यानुभवाक्रान्त-मानसौ ।
दर्शनानन्द-मत्तौ तौ स-वितर्कं तदोचतुः ॥108॥

किं कान्तेः कुल-देवता किम् उत वा तारुण्य-लक्ष्मीर् इयं


सम्पद् वा किम् उ माधुरी तनुमती लावण्य-वन्या नु किम् ।
किं वानन्द-तरङ्गिणी किम् अथवा पीयूष-धारा-श्रुतिः
कान्तासाव् उत वा ममेन्द्रिय-गणान् आह्लादयन्त्य् आगता ॥109॥

या मे नेत्र-चकोर-चन्द्र-वदना नासालिनी पद्मिनी


जिह्वा-कोकिलिका रसाल-दधरा कर्णेन हृच्-छिञ्जिता ।
देहानङ्ग-दवार्त-वारण-सुधा-स्रोतस्वती मूर्तिका
सैवेयं दयितोदिता फलितवान् मद्-भाग्य-कल्प-द्रुमः ॥110॥

तापिञ्छः किं किम् उ जलधरः कन्दलो वैन्द्रनीलः


सानुः किं वाञ्जन-शिखरिणः क्षीव-भृङ्ग-व्रजो नु ।
कृष्णा-पूरः किम् उत निचयः किं स्विद् इन्दीवराणां
पुञ्जी-भूतो व्रज-मृग-दृशां किं न्व् अपाङ्गावलोकः ॥111॥

अयं किं कन्दर्पः स खलु वितनुः किं नु रस-राट्


स नो धर्मी किंवामृत-रस-निधिः सोऽतिविततः ।
किम् उत्फुल्ल-प्रेमामर-तरु-वरः सोऽपि न चरः
स वासौ मत्-प्रेयान् जयति मम भाग्यं क्व नु तथा ॥112॥
(युग्मकम्)

कान्तः सोऽयं स्फुरति पुरतो नेत्र-भृङ्गारविन्दं


किं वा भ्रान्तास्म्य् अहम् इति सखि ब्रूहि सत्यं विशाखे ।
इत्थं पृष्टा पुलकित-तनुं गद्गदारुद्ध-कण्ठीम्
आली-हासैश् चपल-नयनां ताम् अवादीद् मुदासौ ॥113॥

kastüryäù sat-tilakam alike yas tavoroja-yugme


चित्रं बिन्दुः सुमुखि चिबुके नेत्र-युग्मेऽञ्जन-श्रीः ।
श्रुत्योर् इन्दीवर-विरचितः कुन्तले चावतंसः
सोऽयं कान्तः स्फुरति सखि ते भाग्य-राशिर् व्रजामुम् ॥114॥

इत्थं मिथो दर्शनतो विशुद्ध-


प्रेम-स्वभावोद्गत-भाव-वृन्दैः ।
विक्षुब्ध-सोल्लास-मनस्-तनू तौ
क्षणं न काञ्चित् ययतुः प्रवृत्तिम् ॥115॥
श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः साम्प्रतम् अष्टमोऽयम् अगमन् मध्याह्न-लीलाम् अनु ॥o॥

||8||

—o)0(o—

(9)

नवमः सर्गः

अथानयोर् मानस-नर्तकौ तौ


प्रेमा-स्व-शिष्यौ तनु-नर्तकीभ्याम् ।
शिक्षा-गुरुर् नर्तयितुं प्रवृत्तौ
वृन्दा-सखी-वृन्द-सभासद्-अग्रे ॥1॥

चापल्यौत्सुक्य-हर्षाद्यैर् भावालङ्करणैस् तयोः ।


मनो-नटौ स्व-शिष्यौ ताव् अलं चक्रे मुदा गुरुः ॥2॥
उद्भास्वरैस् तु जृम्भाद्यैः सूद्दीप्तैः सात्त्विकैर् अपि ।
आकल्पैः समलङ्कृत्य श्री-राधा-तनु-नर्तकीम् ॥3॥
अयत्नजैस् तु शोभाद्यैः सप्तभिर् दशभिस् तथा ।
स्वभावजैर् विलासाद्यैर् भावाद्यैस् त्रिभिर् अङ्गजैः ॥4॥
तथा चकित-मौग्ध्याभ्यां द्वाविंशत्या मनोहरम् ।
निरमासीद् भूषितां ताम् अलङ्कारैः क्रमेण सः ॥5॥
(सन्दानितकम्)
अङ्गजैर् भाव-हावाद्यैः शोभाद्यैस् तैर् अयत्नजैः ।
स्वभावजैर् यथा-योग्यैः सूद्दीप्तैः सप्त-सात्त्विकैः ॥6॥
उद्भास्वरैश् च जृम्भाद्यैर् एभिः सद्-भाव-भूषणैः ।
अलञ्चक्रे सुनिपुणां श्री-कृष्ण-तनु-नर्तकीम् ॥7॥
(युग्मकम्)
तयोर् द्वयोर् अङ्ग-लक्ष्मी-रङ्ग-स्थल्यां सुनर्तनम् ।
प्रवृत्तम् आसीत् तद् दृष्ट्वा मुदम् आपुः सभासदः ॥8॥

क्रमात् ते नर्तक्यौ प्रकटित-कला-कौशल-भरैर्


मिथस् तृप्ते दृप्ते निज-पर-परां तन्-निपुणताम् ।
वितन्वाने बाढं ननृततुर् अहो येन मुदिता
द्रुतं सभ्यास् ताभ्यां तनु-हृदय-रत्नान्य् अपि ददुः ॥9॥

राधायास् तनु-नर्तकी-मधुरिम-भ्राजिष्णु-रङ्ग-स्थले
स्वीय-श्री-नयन-द्वयोत्तम-नटौ कृष्णस् तथानर्तयत् ।
येनान्तर्-मुदितासकौ स्व-नयन-प्रान्तावलोकोत्पलैः
शश्वत्-तत्-सुखदैर् अमण्डयद् अमुं सभ्याश् च पश्चान् मुदा ॥10॥
पुरः कृष्णालोकात् स्थगित-कुटिलास्या गतिर् अभूत्
तिरश्चीनं कृष्णाम्बर-दर-वृतं श्री-मुखम् अपि ।
चलत्-तारं स्फारं नयन-युगम् आभुग्नम् इति सा
विलासाख्य-स्वालङ्करण-वलितासीत् प्रिय-मुदे ॥11॥

आकृष्टा पुरतस् तदोत्सुकतया सख्येव सा लज्जया


पश्चाद् वामतयानृजु-प्रणयतः सव्ये स्व-गेहाध्वनि ।
सा सव्येऽप्य् अवहित्थया प्रबलया पुष्पावचित्यै बलाद्
इत्थं भाव-चयोद्गति-प्रचलिता कृष्णस्य सासीन् मुदे ॥12॥

इत्थं कृष्टा प्रियाग्रे सा बलिष्ठाभिः समन्ततः ।


मनो-वृत्ति-वयस्याभिर् न निर्याता न च स्थिता ॥13॥

ह्रिया तिर्यग्-ग्रीवा-चरण-कटि-भङ्गी-सुमधुरा
चलच्-चिल्ली-वल्ली-दलित-रतिनाथोर्जित-धनुः ।
प्रिय-प्रेमोल्लासोल्लसित-ललिता-लालित-तनुः
प्रिय-प्रीत्यै सासीद् उदित-ललितालङ्कृति-युता ॥14॥

हरि-मानस-नट-वर्ये राधा-तनु-नर्तकी-गुणैस् तोषात् ।


गतवति तां परिरब्धुं तत्-तनु-नट्य् अपि तद्-अनुगता जाता ॥15॥

व्यत्यस्ताकल्प-गात्री द्रुतम् अभिसरणावेशतस् त्वं प्रिये तच्


चापल्यं वेश एष प्रथयति मनसोऽप्य् एह्य् अमुं संस्करोमि ।
इत्थं स्पर्शोत्सुक-स्व-प्रिय-परिहसितावाङ्-मुखी सङ्कुचन्ती
लोलाक्षी विभ्रमालङ्कृति-रुचिर-तनुस् तस्य तुष्टिं व्यतानीत् ॥16॥

ह्रिया भिया वामतयावहित्थया


कृतावकर्षा कुसुम-ग्रहाय सा ।
तिरश्चलन्ती हरिणोत्क-चेतसा
पुरो निरुद्धा मुमुदे चुकोप च ॥17॥

बाष्प-व्याकुलितारुणाञ्चल-चलन्-नेत्रं रसोल्लासितं
हेलोल्लास-चलाधरं कुटिलित-भ्रू-युग्मम् उद्यत्-स्मितम् ।
राधायाः किल-किञ्चिताञ्चितम् असौ वीक्ष्याननं सङ्गमाद्
आनन्दं तम् अवाप कोटि-गुणितं योऽभून् न गीर्-गोचरः ॥18॥

अथ सा सविध-स्थ-केशर-
द्रुम-शाखां मुकुलाकुलाम् अनु ।
अतिसम्भ्रमतः स्व-दोर्-लतां
कुसुमाद् आनमिषाद् उदक्षिपत् ॥19॥

पुन्नागयोर् उत्कलिका-युजोस् तयोर्


उत्फुल्लतासीद् युगपत् तदाद्भुता ।
एकस्य तत्-स्पर्श-मुदापरस्य तद्-
dor-müla-sandarçanaja-pramodataù ||20||
तारुण्य-भट्ट-गुरुतः समधीत-काम-
न्यायादि-शास्त्र-चयया स स-तीर्थयापि ।
चित्रं न तन्-निज-जयाय तयोदगृह्नान्
नैयायिको हि गुरुणापि विवादम् इच्छेत् ॥21॥

केयं मे कुसुमं चिनोति नहि काप्य् एषास्म्य् अहं त्वं तु का


मां जानासि न किं न वेद्मि तद् इतो गाच्छास्म्य् अहं पुष्पपः ।
यामि क्व भ्रमरीं त्वम् एव ननु सा पुष्पेषु लब्धान्तरेत्य्
उक्त्वास्या मधुसूदनः स सविधं विन्दन्न् अवादीत् पुनः ॥22॥

मुग्धासि सत्-कुल-वधूः सुमनो हरन्ती


साध्वी परस्य पुरुषस्य न लज्जसे त्वम् ।
चित्रं तद् एतद् अथवा सततं भ्रमन्त्याः
स्वातन्त्र्यतः प्रति वनं कथम् अस्तु लज्जा ॥23॥

साधारणं वनम् इदं ननु मित्र-पूजा-


सूत्कण्ठिता वयम् अवैति च मालतीनाम् ।
पुन्नाग एष विकचोऽपि न सङ्गम् इत्थम्
औष्ठ्यादि-वर्ण-पद-चालनयात्थ मन्ये ॥24॥

मुग्धासि वेत्सि न किम् अप्य् अवधेहि वच्मि


सन्-मालती-चय-वृतः पुरुषोत्तमोऽयम् ।
ताभिर् युनक्ति न कदापि युनाक्ति चापि
दिष्ट्यानिलैः सुमुखि प्रत्यनुकूल-पूर्वैः ॥25॥

स्वामी वनस्य विदितः स्मर-चक्रवर्ती


तेनार्पितं मयि मुदा विपिनावकत्वम् ।
तस्याग्रतो मम विलुण्ठसि यस्य गर्वात्
तारुण्य-रत्न-घट-युग्मम् इदं हरामि ॥26॥

त्वां प्रार्थ्य तद् विचिनुयाम् इति किं ब्रवीषि


नेक्षे कदापि ललनां किम् उ संलपामि ।
धैर्यं रहो युवति-दर्शनतः क्व यूनाम्
इत्य् आत्थ किं सखिभिर् अस्मि सदा परीतः ॥27॥

नैका त्वम् अस्यावयवाभिध-चौर-लक्षैर्


नित्यं वृता स्व-सदृशालि-चयान्विता च ।
राजन्वतो जनपदस्य परां विभूतिं
मुष्णास्य् अमुष्य निपतेन् मयि राज-दण्डः ॥28॥

नित्यं वनाद् विचिनुमः कुसुमान्य् अमुष्माद्


दृष्टः कदापि न भवान् इह रक्षकः किम् ।
स्वप्नेऽपि न श्रुत-चरः स्मर-चक्रवर्ती
तत् किं वृथा प्रलपसीति किम् आत्थ सत्यम् ॥29॥
गुप्तं प्रताप-बलतो वनम् आवयोस् तत्
कस् तावद् एष विशताद् इति गर्वितेन ।
गोचारण-व्यसनिना च मयातियत्नान्
नावेक्षितं हृत-धनं विहितं त्वयैतत् ॥30॥

गुप्तेन साद्य विधृतासि मयात्र दिष्ट्या


सन्दण्ड्य-पूर्वम् इह राज-कृते त्वद्-अर्थम् ।
स्वार्थं पुनर् गण-युतैव यदार्प्यसे त्वं
राज्ञे तदाश्रुत-चरं तम् अपीक्षितासे ॥31॥

सामान्य-कानन इहास्ति न रक्षकोऽपि


ज्ञात्वेति ते ननु मयात्र कृतोऽपराधः ।
क्षन्तव्य एव भवता करुणा-मयत्वात्
तन् मुञ्च माम् इति किम् आत्थ न मेऽत्र शक्तिः ॥32॥

वन्य-प्रजाभिर् अखिलं चरितं यतस् ते


विज्ञापितं स्थिर-चरादिभिर् आकुलाभिः ।
श्रुत्वा नृपोऽश्रुत-चरां स रुषाग्रहेण
त्वां याचते मयि विधाय स-शास्त्र1-दण्डम् ॥33॥

ज्ञातं हि योजन-चतुष्टयम् इत्य् अरण्यं


राज्यं नृपोऽप्य् अतनुर् अत्र तृणादि-वित्तम् ।
कान्ताः प्रजा इति वदस्य् अवधेहि यास् ताः
साध्व्यः समस्त-जगताम् उपजीव्य-लक्ष्म्यः ॥34॥

किशलय-जलजातादर्श-मत्तेभ-हंसाः
करभ-कनक-रम्भा-सम्पुटी-हस्ति-हस्ताः ।
स्मर-रथ-पद-कृष्णाकूल-सद्-वेदि-सिंहा
अमृत-ह्रद-भुजङ्गी-पर्ण-कामासनादि ॥35॥

कमल-मुकुल-ताल-श्रीफलेभेश-कुम्भा
विश-मनसिज-पाशाशोक-सत्-पल्लवाश् च ।
रतिपति-वर-शक्ति-व्रात-सद्-गन्ध-फल्यस्
तडिद्-अलि-चय-मुक्ताहार-जाम्बूनदाद्याः ॥36॥

शुक-पिक-शिखि-भृङ्गी-कुन्द-रक्तोत्पलाद्याः
शफर-मृग-चकोरी-खञ्जनेन्दीवराणि ।
स्मर-खर-शर-चाप-ज्या-जवा-बन्धुजीवाः
शिखर-दर-चमर्यः सूक्ष्म-कृष्णा-लहर्यः ॥37॥

अन्या या याः कति ता गण्या


वृन्दावनम् अनु विभवैर् धन्याः ।
त्वत्-तनु-चौर्या हृत-सर्वस्वा
भ्राम्यन्तीतस् तत इह निःस्वाः ॥38॥
(चतुर्भिः कुलकम्)
1
समग्र-
इति तद्-उदित-नर्माकर्ण्य कर्णामृतं
साभ्युदित-तनु-विकारान् शश्वद् आवृत्य यत्नात् ।
लपनम् इदम् असत्यं कामिनः काः स्व-कर्णे
विदधति तद् इतो यामीति नीचैर् वदन्ती ॥39॥

दयितम् अपि मनाक् तं वीक्ष्य सावज्ञ-दृष्ट्या


द्रुत-गति-चलिताग्रे मुग्ध-विव्वोक-दिग्धा ।
क्व चलसि ननु धूर्ते माम् अनादृत्य भङ्ग्या
हरिर् इति स वदंस् ताम् अंशुकान्ते दधार ॥40॥
(युग्मकम्)
अनुभूयैव तत्-स्पर्शम् आनन्दोत्थैर् विचालिता ।
नाना-भावैः प्रियं राधा तिर्यग्-ग्रीवा व्यलोकयत् ॥41॥

तारा-नर्तन-सूचितात्यवमतिः स्मेरा तद्-आस्याम्बुजं


धावन्ती तृषितालिनीव कुटिल-प्रान्ता निवृत्ता ततः ।
किञ्चिद् बाष्प-कुलाकुलाऽरुणतया स्पृष्टाञ्चलोल्लासिनी राधा
दृष्टिर् अमज्जयत् प्रियम् अपारानन्द-वारां निधौ ॥42॥

आकृष्य तत्-कर-धृतं वसनाञ्चलं सा


तिर्यग् दृगञ्चलकला स्मर-बाण-दृष्ट्या ।
विद्धं मुहुर् विदधती प्रियम् उन्मदान्धा
प्रत्याह तं स्मित-सुधा-सुभगाननाब्जम् ॥43॥

मधुर-सरस-रम्यं वस्तु-जातं हि यद् यत्


निवसति किल लोके प्राकृतेऽप्राकृते वा ।
श्रियम् उरु-तनु-चौर्या त्वं हरन्न् अस्य साधुः
स्वयम् असि तद् इहान्यत्रापि चौर्यापवादी ॥44॥

साधुत्वे धार्मिकत्वे च यस्य ते भाति साक्षिणी ।


कुमारीणां कोट्टवीनां मूर्ध्नि बद्धाञ्जलि-स्तुतिः ॥45॥

व्रज-भुवि युव-राजः सर्व-साद्गुण्य-पूज्यः


परिणय-विधि-योग्यानन्त-कन्या-युतायाम् ।
अभिनव-तरुणोऽप्य् अप्राप्त-पाणिग्रहो यत्
तद्-धृत-नियमोऽसि ब्रह्मचारीति सत्यम् ॥46॥

किं वासाधारणः कश्चिद् भाति त्वयि गुणो महान् ।


यम् आकर्ण्य न कापि त्वां कन्या वृतवती क्वचित् ॥47॥
तत् तापाद् भवता मन्ये तुरङ्ग-ब्रह्मचर्यकम् ।
अङ्गीकृत्य व्रजे स्वस्य ख्यापिता बटुता मृषा ॥48॥
बटुश् चेत् पर-रामास्यालोकेन कुतुकी कुतः ।
वंशी-चौरी-हृताभिर् वा पर-स्त्रीभिः कुतो रतिः ॥49॥
तद् भवान् वर्णिताख्याति-च्छलेन स्वार्थ-साधकः ।
कन्यानां च सतीनां च धर्म-ध्वंसाय दीक्षितः ॥50॥

कदाप्य् अनारोपित-पुष्प-वल्ली-
द्रुमैक-पोतोऽपि वनाधिकारी ।
असङ्ख्य-गोचारण-लून-तत्-तन्-
मूलोऽपि सत्यं विपिनावकस् त्वम् ॥51॥

सख्यास्माकं वृन्दया वर्धितं यद्


वृन्दारण्यं ख्यातम् एतद् विधात्रा ।
मह्यं दत्तं तत्-सरत्नाभिषेकं
राजानङ्गस् त्वं च पातेति सत्यम् ॥52॥

इदं त्व् असाधारणम् अस्मदीयं


मत्-कुण्ड-तीरोद्भव-केल्य्-अरण्यम् ।
मदीय-सिंहासन-धाम-काम-
शर्म-प्रदाख्यं त्व् इह भाति कुञ्जम् ॥53॥

आस्थानीयं कान्त-वार्ता-सुधा-धुङ्-
नाम्न्य् अस्माकं भाति पुंसाम् अगम्या ।
यस्यां नित्य-मद्-वयस्या-निषण्णाः
संसेवन्ते प्रेष्ठ-वार्तामृतानि ॥54॥

चिनुमः कुसुमं वयम् ina3-सेवा-


विधये रोद्धुं यूयं के वा ।
पर-नीवृति-निज-तार्पण-युक्तः
किं ह्री-प्रिययापि त्वं मुक्तः ॥55॥

बटो न ते कृत्यम् इहास्ति पुष्पा-


रामेऽबला स्वैर-विहार-धाम्नि ।
पशून् अवंस् त्वं पशुपाल-सङ्गी
तच्-चारणाय व्रज शाद्वलेषु ॥56॥

स्मित-रुचि-शिशिरात् तद्-वक्त्र-पीयूष-रश्मेश्
चल-नयन-कुरङ्गोत्प्लाव-रम्यात् स्रवन्तीम् ।
पिबति हरि-चकोरे नर्म-पीयूष-धाराम्
अतृपद् इह सखीनां दृक्-चकोरी-चयोऽपि ॥57॥

तत्-स्पर्श-भीत्येव विवृत्त्य कन्धरां


कटाक्ष-नीलोत्पल-मालया प्रियम् ।
सा भूषयन्त्य् अस्फुट-भर्त्सनोक्तिका
सावज्ञम् अग्रेऽपससार लीलया ॥58॥

कृष्णोऽथ कान्ता-तनु-चित्र-नर्तकी
लास्यावलोकोच्छलितातिलालसः ।
द्रुतं समेत्योच्चलितेन पाणिना
दधार चास्याश् चल-कञ्चुकाञ्चलम् ॥59॥

कान्ता विभुग्नीकृत-चिल्लि-कार्मुका
शोणाक्षि-कोणेक्षण-बाण-सञ्चयैः ।
विखण्ड्य तूर्णं प्रिय-धैर्य-कञ्चुकं
लीलारविन्देन तताड तं मुहुः ॥60॥

तस्यारविन्दाहति-जात-शातं
विश्वाश्रयेऽस्यापि ममौ न देहे ।
ततः सकम्पात् प्रससार बाह्ये
प्रस्वेद-बाष्पोत्पुलक-च्छलेन ॥61॥

तत्-स्पर्श-सम्फुल्ल-तनोर् नत-भ्रुवश्
छिन्ना स्वयं कञ्चुक-बन्ध-वीटिका ।
नीवी च चीनं स्खलद्-अन्तरीयकं
रुन्धे परं स्वेद-जलं नितम्बके ॥62॥

अथालि-वर्ग-स्मित-लोल-नेत्रा
तत्-पाणि-रोधाद् वसनं विमोच्य ।
ततोऽपसृत्य द्रुत-नीवि-बन्धे
सा दक्ष-हस्ताप्य् अभवद् विहस्ता ॥63॥

कृष्णोऽपि तावद् वर-भाजि पूर्णे


स्वेदाम्बुभिस् तत्-स्तन-हेम-कुम्भे ।
स्मरोत्सवारम्भ-मिषेण पाणिम्
आधातुम् उत्कोऽन्तिकम् आप तस्याः ॥64॥

कान्ता कथञ्चिद् विनिबद्ध्य नीवीं


नेत्रेण पश्यन्त्य् अरुणाञ्चलेन ।
वामेन तं स्मेर-सखीः परेण
तत्-पाणि-रोधं प्रति सत्वरासीत् ॥65॥

स्मित-रुदित-विमिश्रं गद्गदास्पष्ट-वर्णं
रमणम् अनृजु-नेत्रा भर्त्सयन्त्य् उत्सुकापि ।
प्रणय-सुखज-वाम्योद्भ्रामिता सास्य वाञ्छा-
प्रतिहति-रहितं तत्-पाणि-रोधं व्यतानीत् ॥66॥

सङ्घट्ट आसीत् करयोर् निरुद्धयोर्


मिथश् चलत्-कङ्कण-नाद-मञ्जुलः ।
समीर-गत्या चलयोः समन्ततः
कूजन्-मदालि-व्रजयोर् इवाब्जयोः ॥67॥

अथैत्य ललिता मध्यं तयोः कृष्णं न्यवारयत् ।


kundavally आह त्वं कृष्ण पञ्च-देवार्चनं कुरु ॥68॥
कृष्णः कुन्दलताम् आह त्वं ममास्मिन् स्मर-क्रतौ ।
आचार्या भव सामग्रीम् अधिष्ठानं च मे दिश ॥69॥
सा चाह नाहम् आचार्या श्रुतं नान्दीमुखी-मुखात् ।
सुगोप्यम् अपि तद् ब्रूयां यत् त्वं मत्-प्रिय-देवरः ॥70॥

अस्यां पुरः सव्य-कुचे गणेश्वर-


स्फुरच्-छिरः कुम्भतया प्रकल्पिते ।
नमो गणेशाय त इत्य् उदीरयन्
समर्पयादौ कर-हल्लकं1 स्वकम् ॥71॥

नमः शिवायेति पठन् परेऽपरं


वक्षोज-लिङ्गेऽर्पय पाणि-पङ्कजम् ।
ह्रीं चण्डिकायै नम इत्य् अदः पुनः
शिरस्य् अमुष्याः कुटिल-भ्रुवोऽपि तत् ॥72॥

त्वम् अथ निज-कराभ्याम् एतया वारिताभ्याम्


अपि सुचिबुकम् अस्या वेणि-मूलं च धृत्वा ।
मुख-विधुम् अनु यत्नाद् ओम् नमो विष्णवेऽस्मा
इति मनु-वरम् आख्यन् स्वं मुखाब्जं निधेहि ॥73॥

पुनः सवित्रे नम इत्य् उदीरयन्न्


अस्यास् तु भास्वत्य् अधरेऽरुणे बलात् ।
स्व-दन्त-कुन्दाधर-बन्धु-जीवकौ
कृतावरोधोऽप्य् अनया समर्पय ॥74॥

अथार्चनायां विहितोद्यमोऽसौ
तां भर्त्सयन्तीं किल कुन्दवल्लीम् ।
स्वं ताडयन्तीं श्रवणोत्पलेन
प्रियां स पश्यन्न् अवदत् प्रियालीः ॥75॥

सख्यः स्मर-मखारम्भे पञ्च-देवार्चना मया ।


कर्तव्या विघ्न-शान्त्यै किं शुभे खिद्यति वः सखी ॥76॥

सखीर् मृषाटोप-गिरः स्मिताननाः


समाक्षिपन्तीः कुटिल-भ्रुवो हरिम् ।
निवार्य ताः कुन्दलतां दृग्-इङ्गितैर्
नुदन्त्य् अवादीद् अथ तं विशाखिका ॥77॥

पत्न्या समं धर्म-कृतिर् विधेया


समत्वम् अत्राञ्चल-बन्धनेन ।
त्वं तद् विनेज्या-करणे प्रवृत्तः
कथं सखी नेर्षतु धर्म-निष्ठा ॥78॥

तस्यां विशाखां स्फुरिताधराननं


विलोकयन्त्यां कुटिलीभवद् भ्रुवि ।
पश्चात् स्थिता कुन्दलता मुदा तयोः
संव्यानयोर् अञ्चल-बन्धनं व्यधात् ॥79॥

अलक्षिता सा द्रुतम् एत्य सम्मुखं


स्व-सेवया तुष्टम् उवाच माधवम् ।
किं मङ्गलारम्भ इहान्य-चर्चया
1
हल्लकं रक्त-सन्ध्यकम्
नव-ग्रहान् अर्चय सर्व-सिद्धये ॥80॥

ताम् अवादीद् अयं मह्यं ग्रह-पूजा-विधिं दिश ।


सापि तं राधिकाङ्गानि दर्शयन्ती दृशावदत् ॥81॥

अधर-नयन-गण्डोरोज-भालाननानां
ग्रहणम् इह नवानाम् अङ्गकानां ग्रहार्चा ।
यद् अपि तद् अपि तेषां सुष्ठु-सन्तोष-हेतोर्
अधर-विकच-बन्धूकार्पणं तेषु कुर्याः ॥82॥

आचार्ये त्वं शिक्षयामुं स्व-शिष्यं


स्वाङ्गान्य् आदौ ग्राहयित्वा ग्रहार्चाम् ।
इत्य् उक्त्वा तां कृष्ण-भीत्या पलायन्ती
राधा रुद्धा स्वाञ्चल-ग्रन्थिनारात् ॥83॥

तिर्यग्-ग्रीवं वीक्ष्य बद्धाञ्चलान्तं


स्वान्तर्-वाञ्छा-पूर्ति-फुल्लाननापि ।
कृष्णे सख्योः कुन्दवल्ल्यां च सेर्ष्या
शीघ्रं ग्रन्थिं मोचयन्त्य् अब्रवीत् सा ॥84॥

धार्ष्ट्य-नाट्ये नटस्यास्य विशाखेयं वरा नटी ।


सभ्येशा ललिता कुन्दवल्ली सेयं विदूषिका ॥85॥

पत्नी-रङ्कोऽप्य् अन्य-पत्न्यां स्व-पत्नी-


भावं बिभ्रत् पूरयन् स्वीय-वाञ्छाम् ।
मुक्तः सोऽयं लज्जयापि स्व-सख्या
त्यक्ते धर्मे लोभतो मूल-हानिः ॥86॥

कृष्णोऽथ तां तत्र निवारयन्न् अपि


प्रवृत्त आसीन् मुख-चुम्बनादिषु ।
कान्तापि तं तेषु निवारयन्त्य् अपि
प्राज्याग्रहाभूत् पट-बन्ध-मोचने ॥87॥

एवं तयोः स्व-स्व-कृतौ समुत्कयोर्


अन्योन्य-संरोध-वशाद् विहस्तयोः ।
उपेत्य दृप्ता ललिता मृषेर्ष्यया
साभर्त्सयत् तं पटम् अप्य् अमोचयत् ॥88॥

कर्तुं भवल्-लालसा चेत् स्व-पत्न्य्-अञ्चल-बन्धनम् ।


व्रजे ते दुर्लभा कन्या प्रजावत्यानयास्तु तत् ॥89॥

सा मुक्तम् आकृष्य पट्टान्तम् आरात्


स्थिता चलद्-भ्रूः स्मित-शोभितास्या ।
तं प्रेरयन्ती स्व-दृग्-इङ्गितेन
न्यस्तेक्षणं स्वानन इत्य् अवादीत् ॥90॥
भ्रान्ताचार्या ते यद् आदौ विधेयां
दिक्-पालार्चां या विहाय ग्रहाणाम् ।
अर्चाम् अज्ञं कारयन्ती भवन्तं
कर्मण्य् अस्मिंश् छिद्रताम् आदधाति ॥91॥

kundavally अब्रवीन् नाहं भ्रान्ताज्ञेऽस्मिन् स्मर-क्रतौ ।


दिग्-देवतार्चनात् पूर्वं ग्रह-पूजेत्य् अयं विधिः ॥92॥
स्थानाधिष्ठान-नामानि तेषां पृष्टाच्युतेन सा ।
दृशा तं दर्शयन्त्य् आलीर् बभाषे कुन्दवल्लिका ॥93॥
पश्यैतास् ते कृतार्चायां वाञ्छा-दाने समुत्सुकाः ।
स्वयम् आगत्य दिक्-पाल-मूर्तीः स्व-स्व-दिशि स्थिताः ॥94॥
विशाखा शाङ्करी मूर्तिर् ललिता शातमन्यवी ।
शौची सुदेविका तुङ्गविद्या दाण्डधरी तथा ॥95॥
चित्रा नैशाचरी रङ्गदेवी प्राचेतसी स्मृताः ।
सादागती त्व् इन्दुलेखा धानदी चम्पकालिका ॥96॥
श्री-रूप-मञ्जरी सेयं वैधात्री निपुणाग्रतः ।
रसोल्लास-करी दक्षा शैषी सानङ्ग-मञ्जरी ॥97॥
सदा स्वार्थे त्वद्-धिताढ्या एता दिक्-पाल-मूर्तयः ।
सन्त्य् उन्मुखास् त्वद्-अर्चायै त्वयार्च्याः फल-सिद्धये ॥98॥

तास् तां रुषा पामरि कारय त्वं


धृष्टेऽमुना स्व-प्रिय-देवरेण ।
स्व-मूर्ति-पूजाम् इति भर्त्सयन्तीः
पश्यन्न् असाव् अर्चितुम् उत्ससर्प ॥99॥

तद्-आगति-स-शङ्कास् ताः सावधानाः स्व-रक्षणे ।


पश्यन्त्यो यान्तम् अन्यां तं ददृशुः स्व-स्व-सन्निधौ ॥100॥

यां यां प्रतीयाय स चञ्चलाक्षीं


सा सापगच्छन्त्य् अमुनावरुद्धा ।
कृतार्ध-पूजापि पलायिताली-
साहाय्यतोऽभून् मिषतो हठाद् वा ॥101॥

स-काकु-विनयात् कापि साटोप-तर्जनात् परा ।


अपेतान्यां विधायान्या संव्यान-त्यागतोऽपरा ॥102॥

तासां मुखं स-स्मित-रोदन-हेलं


सम्फुल्ल-भुग्नारुण-चञ्चलाक्षम् ।
वीक्ष्येप्सितां प्राप मुदां स चित्रं
विघ्नाहते कर्मणि यत् फलाप्तिः ॥103॥

इतस् ततस् तां प्रपलाय्य राधाम्


आसाद्य दुर्गं परितः स्थितानाम् ।
तासां स्फुरच्-चञ्चल-दृक्-चकोर्यः
कृष्णाननेन्दौ तृषिता निपेतुः ॥104॥
आसाद्य दृप्यद्-वृषभानुजां श्रियं
तासां प्रफुल्लानि मुखाम्बुजानि सः ।
समीक्ष्य धृष्णक्-मधुसूदनस् तदा
पिपासयासीद् उपसर्तुम् उद्यतः ॥105॥

उल्लङ्घ्य राधां सहसोत्पतिष्णुस्


तया रुषा हुङ्कृतितो निरुद्धः ।
स्तब्धः पुरोऽस्याः सभियेव तिष्ठन्
न्यधाद् दृशं कुन्दलतानने स्वाम् ॥106॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽयं नवमः समाप्तिम् अगमन् मध्याह्न-लीलाम् अनु ॥o॥

||9||

—o)0(o—
(10)

दशमः सर्गः

अथेङ्गितज्ञा किल कुन्दवल्ली


सर्वेष्टदानङ्ग-मख-क्रियायाम् ।
विघ्नाद् विषीदन्तम् इवाभ्युपेत्य
स्वयं विषण्णेव तदाह कृष्णम् ॥1॥

पशुपतिर् असि यत् ते लीलया काम-नाशः


क्रतु-हतिर् अपि तस्माद् देवता-कर्म-नाशे ।
कथम् इह फल-लब्धिस् तत् त्यजाश्व् अन्य-धर्मं
प्रणय-पर-वशत्वं स्वीय-धर्मं विधेहि ॥2॥

आं सर्व-शङ्करतया शिव-मूर्तितश् च
प्राञ्चोऽपि मां किल महेश्वरम् आमनन्ति ।
स्व-प्रेयसीं प्रति निजाङ्ग-समर्पणाख्यं
तत् तस्य धर्मम् अपि नित्यम् अहं करोमि ॥3॥

किन्तु स्व-वाम-वपुर् अङ्गम् अनेन दत्तं


पूर्वाङ्ग-पूर्वम् अखिलाङ्गम् अहं ददामि ।
यत् प्रेम-वश्य-सुविदग्ध-वदान्यताभ्यः
कीर्तिस् ततोऽपि विपुला मम लालसीति ॥4॥

ततः स्वस्माच् छङ्कमानां सावधानाम् अपि प्रियाम् ।


अलक्षितम् उपेत्य् आह क्रोडीकर्तुं कृतोद्यमः ॥5॥

एह्य् एहि गौरि त्वम् इदं शरीरं


गृहाण मे चन्द्रक-शेखरस्य ।
इत्य् आलपंस् तां परिरब्धुम् उत्कः
कृतापयानां स हठाद् दधार ॥6॥

स-गद्गदं भर्त्सयन्ती सेयं स-स्मित-रोदनम् ।


तस्मात् कथञ्चित् विश्लिष्य सेर्षं तस्थौ तद्-अग्रतः ॥7॥

मुख-परिमल-लुब्धस्यालि-वृन्दस्य
कर्णान्तिकम् अनु पततः सा झङ्कृति-त्रस्त-चेताः ।
तद् अनु चकित-चञ्चद्-दृष्टि-भङ्गीर् दधाना
स्वयम् अपगत-धैर्या सस्वजे प्राण-नाथम् ॥8॥

ततः सखीनां स्मित-जात-लज्जा


कृत-प्रयत्नापि ततोऽपसर्तुम् ।
तेनातिगाढं हसता गृहीता
बभौ पयोदे स्थिर-चञ्चलेव ॥9॥

ईर्षा-त्रपा-निर्वृति-वामताभिर्
द्राग् देवताभिर् ललनाग्रहैः सा ।
आविष्ट-वाङ्-मानस-विग्रहासीत्
स्व-चेष्टया लोकयतां सुखाय ॥10॥

स-शपथ-नुति-निन्दा-तर्जनाक्षेप-दैन्यं
स्मित-रुदित-विमिश्रं श्लिष्टम् एषा लपन्ती ।
प्रिय-दृढ-भुज-बन्धं मोचयन्ती कराभ्यां
भृशम् अतनुत साली-वृन्द-कृष्णस्य तुष्टिम् ॥11॥

तयोर् दृढालिङ्गनतः सुतृप्ताः


कम्पादि-सम्पन्-निचिताः समीक्ष्य ।
सखीर् मुदोत्फुल्ल-मुखीर् निकुञ्जे
नान्दीमुखीं सा वदति स्म वृन्दा ॥12॥

आश्चर्यां हरिणा राधा गाढम् आलिङ्गिता चिरम् ।


तद्-असङ्गति-युक्तापि निवृतासीत् सखी-ततिर् ॥13॥

अदृष्टे दर्शनोत्कण्ठा दृष्टेऽस्मिन् स्पर्श-लालसा ।


स्पर्शेऽस्य सेर्ष्य-वाम्यं तच् चित्रम् आसां विचेष्टितम् ॥14॥

नान्दीमुखी ताम् अवदत् वनेश्वरीं


लोकोत्तराणां व्रज-सुभ्रुवां सदा ।
कृष्णैक-सौख्यार्थ-शरीर-चेतसां
तत् तन् न चित्रं किल चेष्टितं यतः ॥15॥

सख्यः श्री-राधिकाया व्रज-कुमुद-विधोर् ह्लादिनी-नाम-शक्तेः


सारांश-प्रेम-वल्ल्याः किशलय-दल-पुष्पादि-तुल्याः स्व-तुल्याः ।
सिक्तायां कृष्ण-लीलामृत-रस-निचयैर् उल्लसन्त्याम् अमुष्यां
जातोल्लासाः स्व-सेकाच् छत-गुणम् अधिकं सन्ति यत् तन् न चित्रम् ॥16॥

विभुर् अतिसुख-रूपः स्व-प्रकाशोऽपि भावः


क्षणम् अपि न हि राधा-कृष्णयोर् या ऋते स्वाः ।
प्रवहति रस-पुष्टिं चिद्-विभूतिर् इवेशः
श्रयति न पदम् आसां कः सखीनां रसज्ञः ॥17॥

राधा काञ्चन-वल्ली
फुल्ला कृष्णस् तु फुल्ल-तापिञ्छः ।
अनयोः सङ्गम-लक्ष्मीः
सुखयति नहि कं स-चेतनं लोकम् ॥18॥

आसां विशुद्ध-प्रणयार्द्र-चेतसां
तात्पर्यम् अस्यैव सुखेन चात्मनः ।
वाम्यं हि कान्तस्य सुखाय सुभ्रुवाम्
अतस् तद् उन्मीलति तस्य सङ्गमे ॥19॥

अथेप्सितैतद्-दृढ-बाहु-वक्षः-
स्पर्शोत्थितानन्द-भरापि राधा ।
वाम्योत्थ-वैमत्यम् इवाचरन्ती
सा भर्त्सयन्ती ललिताम् अवादीत् ॥20॥

स-कुष्र्ति-हरि-दूत्या कुन्दवल्ल्या मिलन्ती


कपटिनि ललिते त्वं माम् इहानीय धृष्टे ।
शठ-कुल-गुरु-हस्ते नेत्र-भङ्ग्या निधाय
कलयसि खल-भर्तुर् धार्ष्ट्य नृत्यं तटस्था ॥21॥

प्रखरा यद् अभूर् मृद्वी मृदुनालिङ्गितामुना ।


न तच् चित्रं यद् आसीद् वां गुणयोः परिवर्तनम् ॥22॥

रुष्टेन तुष्टा ललितामुना व्यधात्


संवादम् उद्यत्-स्मित-गर्भ-तर्जनम् ।
सती-व्रत-ध्वंसन-धृष्ट-भूपते
विधातुम् आरब्धम् इदं न किं त्वया ॥23॥

स्व-सखीं पृच्छ ललिते किम् इयं कर्तुम् उद्यता ।


बलात् स्वाङ्गेन संवेष्ट्य मद्-अङ्गं यात्मसाद् व्यधात् ॥24॥

पुन्नागं त्वां माधवीयं स्वयं


यत् फुल्ला स्वाङ्गैर् वेष्टते युक्तम् एतत् ।
त्वं यत् तां तैर् वेष्टसे तन् न युक्तं
वल्ल्या वृक्षो वेष्ट्यते नामुनासौ ॥25॥

मयाप्य् अस्यै दत्तम् अङ्गम् अनयाप्य् आत्म-सात्-कृतम् ।


का ते हानिः पुनर् नैतद् आदातुं शक्यते मया ॥26॥

इयं क्रूरा शूरा जयति ललिता क्रोध-वलिता


यशः-श्वेताम् एतां विसृज शठ तां स्वाञ्च शठताम् ।
निजाभिध्याम् इद्धाम् अलिपक सुसिद्धां स्व-पुरतः
प्रजावत्यां सत्यां त्वयि च रति-मत्यां विरचय ॥27॥

ललितायाः पुरो राधां वातोऽपि स्प्रष्टुम् अक्षमः ।


तत् त्यजामुं न चेद् अस्माद् धाटि-çäöéà nicolaya ||28||

इत्य् आलपन्त्यां त्वरितं रुषास्याम्


अग्रेसरत्यां स-सखी-कुलायाम् ।
कम्पाश्रु-रोमाञ्च-मुखैश् च भावैर्
आनन्द-जैः सोऽप्य् अभवद् विहस्तः ॥29॥

कान्ताङ्ग-सङ्गज-सुखेन विमोहितेऽस्मिन्
भीतोऽयम् इत्य् अवगते ललिता-भियान्यैः ।
आदाय कम्पित-करान् मुरलीं स्खलन्तीं
सा निर्गता झटिति विश्लथ-बाहु-बन्धात् ॥30॥
निर्गता तस्यां स्व-पटाञ्चलेन
सङ्गोपयन्त्यां मुरलीं प्रयत्नात् ।
आगत्य तस्याः पुरतो विशाखा
कृष्णेन संलापम् असौ व्यधत्त ॥31॥

हे कृष्ण दोर्-बिम्ब-विधुन्तुद त्वं


भ्रान्तोऽपि या ते प्रसभं गृहीता ।
चन्द्रावलीयं न हि पश्य तारा
राधाभिधान्येऽपि च तादृशोऽस्याः ॥32॥

अस्याद्वैता विशाखाहम् अनुराधा त्व् इयं परा ।


इयं ज्येष्ठा धनिष्ठेयं चित्रेयं भरणी त्व् इयम् ॥33॥

अन्या वा कति मे गण्या या चैकास्तीन्दुलेखिका ।


सापि त्वद्-ग्रहणायोग्या तत् त्वं चन्द्रावलीं व्रज ॥34॥

विशाखे सर्व-सुखदा सत्यं त्वं शाङ्करी-तनुः ।


वाग्-वज्र-भीषणा मूर्तिर् ललिता शातमन्यवी ॥35॥

असौ विशाखे सुलभां विहाय


चन्द्रावलीं तां बहुधोपभुक्ताम् ।
सुदुर्लभां वाञ्छति भानवीयां
श्रियं रसास्वाद-विशेष-लिप्सुः ॥36॥

भोगः क्रमेण तारासु सदा राहोर् विराजते ।


कौतुकाद् इन्दुलेखाम् अप्य् अपूर्वां स जिघृक्षति ॥37॥

इत्य् आलपन् श्री-हरिर् इन्दुलेखाम्


अलिङ्गितुं तत्-सविधं जगाम ।
दृष्ट्वान्तिके तं चकितापयान्ती
साप्य् उच्चलद्-भ्रूः स्मित-पूर्वम् आह ॥38॥

धृष्टापगच्छ हे राहो न ते योग्येन्दुलेखिका ।


पूर्णां चन्द्रावलीं याहि भुङ्क्ष्व तारां क्रमेण व ॥39॥

तेनालक्षितम् आगत्य गृहीता ललिताब्रवीत् ।


अनुराधा न ते लभ्या विशाखा-भोगम् अन्तरा ॥40॥

स्पृष्टा विशाखाप्य् अथ साब्रवीत् तं


राधोपभोगाद् भवता विशाखा ।
भुक्तैव तत् किं पुनर् एषि धृष्ट
ज्येष्ठां विहाय क्रम-लभ्य-भोगाम् ॥41॥

ज्येष्ठाप्य् अलक्षितं स्पृष्ट्वा म्लिष्टं रुष्टा तम् अब्रवीत् ।


चित्रा-भोगं विना धृष्ट क्लिष्टोऽन्यासां तवाक्रमः ॥42॥
सहसा विधृता चित्रा तम् आहापैहि लम्पट ।
ग्रहाणां क्रमतो भोगस् तारासूत्क्रमतो न हि ॥43॥
तुङ्गविद्याब्रवीच् चित्रे राहोर् नात्र व्यतिक्रमः ।
वक्राति चारगत्यापि ग्रहाणां क्वचिद् आक्रमः ॥44॥
साप्य् आह तुङ्गविद्ये त्वं तुला-राशिस् ततोऽमुना ।
आक्रान्तायां तु चित्रायां पीडिताशु भविष्यसि ॥45॥
तुङ्गविद्याह तं स्पृष्ट्वा धृष्ट किं रङ्गदेविकाम् ।
आदौ पीड्यां तुला-राशिं हित्वा मां त्वं जिघृक्षसि ॥46॥
सापि स्पृष्टाह तं राहो त्वं कन्या-राशि-भोग-कृत् ।
पूर्ण-दृष्टां मीन-राशिं चम्पवल्लीं प्रपीडय ॥47॥
साप्य् आशु विधृताप्य् आह धूर्तेमां कुम्भ-राशिकाम् ।
सुदेवीं त्वरितं याहि यतस् ते व्युत्क्रमा गतिः ॥48॥
स्पृष्टा सुदेवी तं प्राह मधुसूदन ते स्पृहाम् ।
सर्वां काञ्चन्वल्लीयं प्रफुल्ला पूरयिष्यति ॥49॥
सा गृहीतावदत् कृष्ण चकोरात्र किम् आगतः ।
स्फुरच्-चन्द्र-मुखीम् आसां स्व-तृष्णा-शान्तये व्रज ॥50॥

अलक्षितं साप्य् अमुना गृहीता


चुचुम्बिषुं तं विमुखी जगाद ।
त्यजान्य् अजायां शठ वंशिकां तां
निज-प्रियां चुम्ब चुचुम्बिषा चेत् ॥51॥

स चिरात् स्व-कराद् अपच्युतां


मुरलीं ताम् अवधार्य तद्-गिरा ।
क्व गतेति विलक्षितः क्षणं
स्व-दृशं कुन्दलतानने न्यधात् ॥52॥

सापि तं चल-दृग्-भङ्ग्या राधिकां ताम् अदर्शयत् ।


तद् विज्ञाय तया वंशी तुलस्यां गुप्तम् अर्पिता ॥53॥

सा तां प्रयत्नात् पिहितां विधाय


स्थिता विशाखा-ललितादि-पश्चात् ।
कृष्णोऽपि राधां समुपेत्य तावद्
दिधीर्षुर् एनाम् इदम् आललाप ॥54॥

मनो विशुद्धं चलम् अप्य् अदृश्यं


कटाक्ष-कामाङ्कुश-शृङ्ग-विद्धम् ।
विधाय पाटच्चरि मे हरन्त्या
न दृश्य-वंशी-हृतिर् अद्भुता ते ॥55॥

बध्नामि बाहु-पाशैस् त्वां लुण्ठाम्य् अंशुक-भूषणम् ।


नयामि कुञ्ज-कारायां स्मर-भूपेऽर्पयामि च ॥56॥

राधाप्य् असाधारण-भाव-विद्धा
सावज्ञम् आलोक्य हरिं चलन्ती ।
वंशी-विचार-च्छलतो निरुद्धा
निवारितेनाप्य् अमुना गृहीता ॥57॥
हरिस् ताम् आह चौरि त्वं वृथा किं चेष्टसे तव ।
त्यागो वंश्या न मे यावत् तावद् दोर्-बन्धनाय सः ॥58॥

मृषा-रुषाराल-चलाक्षि-चिल्ली-
लतं समुद्यत्-स्मित-गर्वितास्यम् ।
हरेः पुरस् तावद् उपेत्य तूर्णं
साटोप-तर्जं ललितावदत् तम् ॥59॥

पराङ्गना-सङ्गम-पूत-मूर्ते
सती-व्रत-ध्वंसन याहि याहि ।
स्नातां पवित्रां रवि-पूजनार्थं
स्पृष्ट्वा च्छलोक्त्या कुरु मापवित्राम् ॥60॥

उन्मादितः स्वाधर-पायनैर् यया


त्वं धृष्टयासीः सुमनः-सरोवरे ।
वंशी तया ते शठ शैब्यया हृता
न मन्यसे चेत् तुलसीह साक्षिणी ॥61॥

खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।


शैब्यया ह्रियते वंशी साध्वी राधा तु दूष्यते ॥62॥

तया दृशः प्रेरणया निदिष्टां


कृष्णे यियासौ तुलसीम् अभीष्टाम् ।
राधापयाता दयितोपरोधात्
सौधाकरी मूर्तिर् इवाम्बुवाहात् ॥63॥

सापीङ्गितज्ञा लघु रूप-मञ्जरी-


करेऽर्पयित्वा मुरलीम् अतर्कितम् ।
ततोऽपसर्तुं विहितोद्यमामुना
बलाद् गृहीतोत्पुलकास कम्पिता ॥64॥

निधाय कुब्जीकृत-पाणि-शाखा
निजानने साब्रुवतातिदीना ।
हा हा कृपालो त्यज माम् अयोग्यां
निर्मञ्छनं यामि तवास्मि दासी ॥65॥

वंशी न मय्य् अस्ति यद्-अर्थम् आग्रहः


शैब्या-करे साद्य मयैव लोकिता ।
इत्य् आलपन्ती चल-दृष्टि-संज्ञया
सासूचयत् तं प्रति रूप-मञ्जरीम् ॥66॥

यावद् विहाय तुलसीं मधुसूदनोऽसौ


तां मञ्जरीं विदित-वेणु-मरन्द-गन्धाम् ।
आयाति तावद् इयम् इङ्गित-पण्डिताशु
वंशीं निधाय ललिताम् अनु साधु तस्थौ ॥67॥
कृष्णोऽपि तां तूर्णम् अलक्षितागतिः
स्व-बाहु-पाशेन निबद्ध्य सत्वरः ।
वंशीं विचिन्वन् कुच-पट्टिकान्तरे
ताम् आह सा तस्करि ते क्व गोपिता ॥68॥

साप्य् अब्रवीत् तं विनिवारयन्ती


लब्धैव चौर्यां मयि साद्य वंशी ।
दिष्ट्या भवान् पूर्ण-मनोरथोऽभूद्
गत्वानयैवाह्वय गोप-नारीः ॥69॥

निजाभिमर्शेन पराङ्गना-ततेः
सती-व्रतं दूषयितुं त्वम् उत्सुकः ।
स्वयं विनिह्नुत्य कुतोऽपि वंशिकां
तन्-मार्गण-व्याजम् उपाश्रितोऽधुना ॥70॥

ततो दृशास्मै ललितां प्रदर्श्य सा


तद्-बाहु-बन्धाच् छितिलाद् विनिर्गता ।
कृष्णोऽपि स स्वागति-शङ्कया रहस् तां kundavally-arpita-vaàçikäà
ययौ ॥71॥

उपागतं तं ललिताह कोपना


हुं दूरतस् तिष्ठ किम्-अर्थम् आगतः ।
वंशी यदीयं मयि नैव विद्यते
धार्ष्ट्येन चेत् तत्-फलम् आश्व् अवाप्स्यसि ॥72॥

चिन्तामणीनां चयम् अन्तिके स्थितं


पदापि ये नाभिमृशन्त्य् अवज्ञया ।
राधा-सखीभिस् तव वंश-नालिका
किम्-अर्थम् आभिर् बत सा हृता शठ ॥73॥

स-च्छिद्रया नीरसया कठोरया


ययानिशं व्याकुलितं जगत्-त्रयम् ।
सा स्वामिनो यन् मुरली कराद् गता
वृत्तं बहूनां तद् इदम् सुमङ्गलम् ॥74॥

स्व-स्थान-सन्दानित-नीवि-कुन्तलाः
कुर्वन्तु कर्माणि सुखं गृहेऽबलाः ।
स्वैरं हरिण्योऽपि चरन्तु स-प्रियाः
सरन्तु तूर्णं सरितः सरित्-पतिम् ॥75॥

शीतार्त-नग्नाम्बु-निमग्न-कन्यका-
गणस्य वासांसि हृतानि यत् त्वया ।
तेनाचिरात् ते मुरली कराद् गता
प्राप्नोति दुःकं पर-दुःकदो हि यः ॥76॥
हस्त-मात्रायता शुष्का स-रन्ध्रा वंश-काष्ठिका ।
हा हन्त गोकुलेशस्य सर्वस्वं केन वा हृतम् ॥77॥

व्याजाद् विषण्णम् इव तं प्रसमीक्ष्य कृष्णं


सावज्ञ-हास-ललिता-वचनावरुद्धम् ।
श्री-राधिकाम् अनु निधाय रहोऽस्य वंशीं
साकूतम् अब्रुवत कुन्दलताभ्युपेत्य ॥78॥

स-च्छिद्रैक-वराटिकार्धम् अपि यन्-मूल्यं न सा जर्जरा


याता मस्कर-पर्विका तव कराद् यात्व् अस्तु ते मङ्गलम् ।
का वा हानिर् इयं विषीदसि कथं पुत्रोऽसि गोपेशितुस्
त्वाम् एता विहसन्ति हन्त मुदिताः श्रुत्वा म्रियेऽहं ह्रिया ॥79॥

सोऽप्य् आह तां कुन्दलतेऽनभिज्ञा


वंशी-गुणानां यद् इदं ब्रवीषि ।
चित्रं न तद् यत् स्व-गुणः प्रकाश्यते
यथानयासु त्वयि न क्वचित् तथा ॥80॥

या या यदेच्छा मम जायतेऽन्तर्


मयाप्य् असाध्या किल हेलयासौ ।
तदैव तां तां कुरुते सुसिद्धां
नारायणस्येव चिद्-आख्य-शक्तिः ॥81॥

सर्व-शक्ति-युता सेयं मम सर्वार्थ-साधिका ।


अलौकिकीं शक्तिम् अस्या विदन्ति राधिकादयः ॥82॥
ललिताह कथं वंशीं न विद्मः कुट्टनी-नृपाम् ।
इमां तन्-नीति-कुशलां षिड्गस्य5 तव वल्लभाम् ॥83॥

सुधा-पारी-नारी-हृदय-करि-वारीयम् अनिशं
जगद्-योषादोषामल-सुकृत-मोषातिनिपुणा ।
रमा-गौरी-सौरी-मुख-युवति-चौरी त्रिजगति
प्रसिद्धा सिद्धा तेऽद्भुत-गुण-समृद्धा मुरलिका ॥84॥

अवदद् अथ स ललिता खलु चण्डी


कुटिल-वचन-दृढ-कण्टक-दुर्गा ।
अपहरति च मुरलीं मम शाठ्याद्
बत परिवदति च ताम् उत मां च ॥85॥

इत्य् आभाष्य हरौ तस्याः संव्यानान्तं जिघृक्षति ।


सापसृत्याब्रवीद् भुग्न-भ्रू-लतं स-स्मिताननम् ॥86॥

सैवास्मि ललिता कृष्ण बहुधा कलिता त्वया ।


चलिता वलितालीभिः शठता फलिता न ते ॥87॥

इत्य् उदीर्य ललिताम् अपयान्तीं


तां निगृह्य वसने स जगाद ।
वंशिका-वितरणं न विना ते
यानम् अद्य सुलभं स्व-गृहाय ॥88॥

त्वया चेन् न हृता वंशी कथं भीत्या पलाय्यते ।


शोधयित्वा निजाङ्गानि यथेष्टं गच्छ तिष्ठ वा ॥89॥
ततः सांशुकम् आकृष्य वक्र-दृष्ट्याह वीक्ष्य तम् ।
अङ्गानि स्व-प्रजावत्याः काम-मत्त विचारय ॥90॥

वंश्य् अस्माभिर् नैव नीता न दृष्टा


नोज्झस्य् औग्र्याच् चेत् तथापि त्वम् अस्मान् ।
दास्ये मूल्यं कुन्दवल्ली-प्रदिष्टं
तच् चेन् नेष्टं तत्-सदृक्षां ततोऽन्याम् ॥91॥

मल्ली-भृङ्ग्यौ श्री-पुलिन्दात्मजे नः


सख्यौ शैलेन्द्रालये मद्-गिरा ते ।
दास्येते तेऽजर्जरां छिद्र-मुक्ताम्1
आनीयैकां पर्विकां कीचकस्य ॥92॥

पुलिन्दानां कन्या मयि परम-धन्या रति-युषस्


तृणाप्तास्मत्-पादाम्बुज-घुसृण-लेप-क्षत-रुजः ।
गिरेर् गुन्जा-धातून् भृशम् उपहरन्ति स्व-सहितान्
मदीयास् ता दास्यः कथम् उ तव सख्यः समभवन् ॥93॥

वंशीं हरसि मे माम् अप्य् अवजानासि यत् ततः ।


निबध्य दण्डयामि त्वां कोऽसौ रक्षति रक्षतु ॥94॥
ललितां पृष्ठतः कृत्वा विशाखा तत्-पुरः-स्थिता ।
नीचैर् उपदिशन्तीव स-स्मितं सा तम् अब्रवीत् ॥95॥
प्रगतार्थानाम् अर्थो नष्टोद्देशक-सहायतो लभ्यः ।
युक्त्या मार्गय तत् त्वं न ह्य् औग्र्येण क्रिया-सिद्धिः ॥96॥
अवदच् चम्पकवल्ली नष्टोद्देश्य् अर्थ-लोलुपः सुतराम् ।
वंशैक-पर्विकायै बहु-धन-हानिः कथम् अमुना क्रियताम् ॥97॥

तुङ्गविद्याह मुग्धे त्वं मर्मज्ञा नासि तच् छृणु ।


वंश्य् एव यस्य सर्वस्वं किं न दद्यात् न तत्-कृते ॥98॥

चौरे नष्टोद्देशकस्य प्रसादात्


लब्धे ग्राह्यं वित्तम् आत्मीयम् आदौ ।
पश्चान् नष्टोद्देशिनेऽपि प्रदातुं
दण्ड्याद् अस्माद् भूरि कृत्वेति नीतिः ॥99॥

विशाखाह वद स्वामिन् यन् नष्टोद्देशिने त्वया ।


देयश् चौरे तु यो दण्डस् तज् ज्ञात्वाख्यामि ते हितम् ॥100॥

अङ्ग-स्रङ्-मणि-माले
करमर्द-फलं च चुम्बकं रत्नम् ।
1
*युक्ताम्
परम् अपि दास्याम्य् अस्मै
यो मे वंशीं समुद्दिशति ॥101॥

हर्तुर् हराम्य् अम्बर-रत्न-भूषणे


तारुण्य-रत्नं च घट-द्वये स्थितम् ।
दोः-पाश-बन्धं स्मर-दण्डनाय तं
निकुञ्ज-काराम् अनु वेशयामि च ॥102॥

साप्य् आह योग्यम् एवैतद् गोपेन्द्र-तनयस्य ते ।


वंशीं च हस्त-गां विद्धि यत् त्वं न कृपणायसे ॥103॥

vaàçy-uddeçaà kundavally eva


साक्षाज् जानात्य् एकाहं च तस्याः सकाशात् ।
मय्य् उद्देशः क्लेश-कारी कृतः स्याद्
दत्त्वोत्कोचम् तां ततः पृच्छ यत्नात् ॥104॥

अथाह सा कुन्दलतां प्रहृष्टा


दिष्ट्यागतस् ते सखि लाभ-दिष्टः ।
उद्दिश्य वंशीं निज-देवराय
सुदुर्लभोत्कोचम् इमं गृहाण ॥105॥

कुन्दवल्ल्या विशाखायां लग्नायां श्रवसीश्वरी ।


इङ्गितज्ञा न्यधद् वंशीं निभृतं तुलसी-करे ॥106॥

साकूतं पश्यति ततः कुन्दवल्ल्या मुखं हरौ ।


साब्रवीत् तां विशाखेऽहं न चौरं वेद्मि ते शपे ॥107॥

जानीयां चेद् विनोत्कोचम् उद्दिशामि स्वयं हि तम् ।


देवृ-स्वं6 यन् ममैव स्वं नाहं यूयं यथा पराः ॥108॥

वेत्सि हि चौरं त्वम् इह मुरल्याः


स्वीकुरु रत्नानि च दिश तत् ताम् ।
यद्य् अनुकूला त्वम् इह सखि स्यास्
तर्हि च सा स्व-प्रभु-करगा स्यात् ॥109॥

गृहाण पूर्वम् उत्कोचं वंशिकां वा समुद्दिश ।


वंशिकोत्कोचयोर् लाभे युवयोः प्रतिभूर् अहम् ॥110॥

कृष्णोऽपि कुन्दलतिका-नयनेङ्गित-ज्ञः
स्वौत्सुक्यम् उत्प्रकटयन् निज-वंशिकाप्त्यै ।
पार्श्वागतः शित-कटाक्ष-शरैः प्रियायाः
स्तब्धो भवन्न् अनुगया स तया बभाषे ॥111॥

निज-श्याम-रसो वंश्यां यस् त्वया न्यस्यतेऽत्र सः ।


विश्वं कृष्ण-रुचिं कुर्वन् भाति बिन्दुतया स्थितः ॥112॥
हृत्वा ते राधया वंशी बिन्दु-च्यावाद् वशीकृता ।
बिन्दुः स्व-चिबुके लग्नोऽप्य् अज्ञातत्वान् न गोपितः ॥113॥

वंश्या मुद्रां बिन्दुम् एनं त्वयादौ


दिष्ट्या दृष्टं स्वाधरेणाहराशु ।
पश्चाज् जित्वा न्यायतस् तां गृहीत्वा
दण्डोत्कोचाव् अप्य् अमूं दण्डयोक्तौ ॥114॥

सिद्धैव सा मुरलिका तव राधिकायां


तां त्वं गृहाण न हि वा मम नात्र हानिः ।
उत्कोचम् अर्थयति मां त्वरितं विशाखा-
मुष्यै प्रतिश्रुत-धनं वितराग्रतो मे ॥115॥

मुद्राम् आदौ वंशिकाया गृहीत्वा


दास्याम्य् अस्यै त्वत्-कृतोत्कोचम् आशु ।
पश्चाद् वंशीं दत्तम् उत्कोचम् एतां
कारा-कुञ्जे दण्डयाम्य् अत्र रुद्धा ॥116॥

इति ब्रुवाणं दयितान्तिकागतं


कृष्णं समीक्ष्याधर दंशनोद्यतम् ।
तं वारयन्ती ललिता मृषा रुषा
मध्यं तयोर् एत्य जगाद स-स्मितम् ॥117॥

मित्रार्चना नाद्य कृतानयास्याः


क्षतेन मालिन्यम् अहो विधातुम् ।
हठात् प्रवृत्तोऽस्य् अपयाहि किं ते
भीतिर् न देवान् न च लोक-धर्मात् ॥118॥

हरिस् ताम् आह हे राधे मद्-दन्तानां ममापि न ।


दोषोऽयं किन्तु ते बिन्दुर् यद् बहिः प्रकटं धृतः ॥119॥

चिबुकम् अनु वसन्न् अप्य् एष बिन्दुर् भयात् ते


परिचित-निज-मित्रं मां समीपे समीक्ष्य ।
सपदि दशन-दुर्गे सम्प्रविष्टोऽस्य सङ्गाच्
छशिमुखि-दशना मे दंशनास् ते बभूवुः ॥120॥
(yugmakam)
täà kundavally äha sucitra-kävye
व्यदर्शि बिन्दु-च्युतके स्व-शक्तिः ।
त्वयेर्षया साभ्यधिकामुनापि
बिन्द्व्-आगमे तत्र कवीश्वरेण ॥121॥

विवृत-स्व-गुणोत्कर्षे
गुणिनि गुणज्ञा न दोषम् आयान्ति ।
प्रीणन्त्य् अस्मिंस् तस्मान्
मण्डय मणि-मालया त्वम् अमुम् ॥122॥
देवर-शिशिर-गुणैर् यत्
सम्प्रति सखि कुन्दवल्लि फुल्लासि ।
स्व-दशन-कुसुमैः पूजय
तद्-अधरम् अरुणं त्वम् एवास्य ॥123॥

रुष्टेव कुन्दलतिकावदद् अच्युतं सा


सेयं हरेऽतिमुखरा मुखरा-सुनप्त्री ।
एषा सदैव ललिता प्रखरा त्वया सा
लभ्या कथं नु मुरली मृदु-भीरुणात्र ॥124॥

एताः प्रगल्भाः कुटिला बह्व्यस् त्वं मृदुर् एकलः ।


संरक्ष्य वस्त्रालङ्कारं तद् इतः स्व-सखीन् व्रज ॥125॥

पर-पुरुष-गृध्नु-चित्ता
धर्माधर्म-ग-विचार-रहिताश् च ।
माम् अपि तन्-निज-सङ्गे
कृतार्थयितुम् उद्यता एताः ॥126॥

यासां स्व-धर्म-निष्ठानां साध्वीनाम् अमलात्मनाम् ।


बालेन देवरेणापि सम्भाषणम् असाम्प्रतम् ॥127॥
ता नः सन्दूषयन्त्य् एता दुरुक्त्या यामि तद् गृहम् ।
दत्त्वा मोचय मां बन्धाद् विशाखायै प्रतिश्रुतम् ॥128॥
(युग्मकम्)
ततो हसन्न् आह हरिर् विशाखाम्
एह्य् एहि रत्नानि गृहाण साध्वि ।
इतीरयंस् तां परिषष्वजेऽसौ
सख्यो हसन्त्यः परिवव्रुर् एनम् ॥129॥

ताभिस् तदास्मिन् कलहायमाने


कोलाहले प्रोच्छलिते च राधा ।
प्रयत्न-सम्मूकित-भूषणा सा
प्रविश्य कुञ्जान्तर् अभून् निलीना ॥130॥

तावत् स-शङ्का तुलसी तु वंशीं


वृन्दान्वितं कुञ्जम् अगाद् गृहीत्वा ।
वृन्दाप्य् उपादाय करात् ततोऽस्या
निधाय वंशीं हृदि ताम् अवादीत् ॥131॥

वंशोत्तंसा वंशिकेऽसि त्वम् एका


सद्-वंशानां क्षुद्र-वंशोद्भवापि ।
या लीलानां हेतुर् एतादृशीनाम् आसीद् राधा-कृष्णयोर् अद्भुतानाम् ॥132॥

ततः सखी-हास-विलोल-नेत्रा
स-गद्गदं कृष्णम् अधिक्षिपन्ती ।
तद्-बाहु-बन्धान् निविडात् प्रयत्नात्
निर्गत्य रोषाद् अवदद् विशाखा ॥133॥
न स्मः स्वीयास् त्वत्-कृतौ वा सहाया
ग्राह्यं वित्तं ते कथं नः परस्य ।
तस्माद् अर्थोद्देशिकायै निजायै
देह्य् एतत् त्वं भ्रातृ-पत्न्यै शठेश ॥134॥

कुन्दालि त्वं किं प्रगल्भापि मुग्धा


जाताकस्माद् यत् स्व-देवुर् धनं स्वम् ।
हित्वा मौग्ध्याद् अन्यदीयं चिकीर्षुर्
मालिन्यं नस् तेन किं वा करोषि ॥135॥

ताम् अब्रवीत् कुन्दलता विशाखे


ददात्य् असौ वो वर-सुद्विजाभ्यः ।
धनं वदान्यो निज-धर्म-वृद्ध्यै
निषिद्ध्य पापं किम् अहं विदध्याम् ॥136॥

चेत् प्रीति-दानम् अस्येदं किं भीताः स्थः प्रतिग्रहात् ।


गृहीत्वा द्विगुणं कृत्वा यूयं वितरताचिरात् ॥137॥

चित्राब्रवीद् धनम् इदं निज-वेतनत्वात्


स्वीयं सखि त्यजसि किं परकीय-बुद्ध्या ।
आढ्यास्य् अनेन न कृतिस् तव चेत् स्व-सख्यै
स्वस्याग्रतः सपदि दापय कुन्दवल्ल्यै ॥138॥

पुनः कौन्द्य् अब्रवीच् चित्रे स्व-रत्नं दीयतेऽमुना ।


नाङ्गीकुरुत चेत् कास्य हानिस् तत् स्व-गृहे स्थितम् ॥139॥

कृष्णादानं प्रदानं ते क्षुद्रास्व् एतासु नोचितम् ।


सुकलः सुकलायां त्वं राधायां तत् तद् आचर ॥140॥

अन्विष्य ताम् अथ दृशा हरिर् अप्य् अपश्यन्


कुत्राप्य् उवाच ललितां क्व नु गोपितासौ ।
चौरी त्वया कुटिलया स्व-सखी पुरो मे
आनीयताम् इतरथा त्वम् इहासि दण्ड्या ॥141॥

साप्य् आह प्रतिभूर्1 नाहं का जानाति क्व सा गता ।


कुरु राज्यं तयात्र त्वं योग्यया याम्य् अहं गृहम् ॥142॥

एकाब्रवीत् सा स्व-गृहं प्रयाता


पराब्रवीत् सूर्य-समर्चनायै ।
अन्याब्रवीन् मानस-जाह्नवीं ते
स्पृष्टापवित्रा पुनर् आप्लवाय ॥143॥

इत्य् आलीभिः प्रलब्धोऽसौ2 पश्यन् कुन्दलताननम् ।


1
साक्षिणी
2
हासितोऽसौ
तया दृशा निकुञ्जाय प्रेरितस् तं प्रविष्टवान् ॥144॥

तस्मिन् प्रविष्टेऽथ निकुञ्ज-गह्वरं


चतुर्षु सख्योऽथ स-कुन्दवल्लिकाः ।
बद्ध्वा लता-पाश-चयैः कवाटिका
द्वारेषु कुञ्जाङ्गन एव ताः स्थिताः ॥145॥

कान्तं वीक्ष्यान्तिकायान्तं सापसर्तुं कृतोद्यमा ।


अलब्ध-निर्गमा द्वार्षु तल्पं नीतामुना बलात् ॥146॥

स्मर-दाव-प्रतप्तोऽसौ राधां सुर-तरङ्गिणीम् ।


रहो लब्ध्वा यथा-वाञ्छं रेमे कृष्ण-मतङ्गजः ॥147॥

névé-kaïcuka-mukti-rodha-vicalad-dor-utsvanat-kaìkaëä
vaàçéà me da-da-dehy अलं म-म-म-मा-मेत्य्-उल्लसद्-गद्गदाः ।
तारुण्य्-आदि-धनात्म-सात्कृति-सुसंरक्षोद्गत-व्यग्रता
उद्यद् धार्ष्ट्य-भटापसारित-धृति-ह्री-वामताद्य्-आलयः ॥148॥

आविर्भूत-मिथोऽतिपौरुष-लसद्-गाढ-प्रयोगोत्सवाः
सीत्काराञ्चित-कण्ठ-कूजित-सरत्-पीयूष-धारोत्कराः ।
अन्योऽन्याग्रह-नर्म-पूर्वक-कृताकल्पादि-शोभा द्वयो
राधा-माधवयोर् जयन्ति मधुराः कुञ्जे रहः-केलयः ॥149॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽगाद् दशमस् तद्-आलि-सुख-कृन्-मध्याह्न-लीलाम् अनु ॥o॥

||10||

—o)0(o—

(11)

एकादशः सर्गः

नान्दीमुखीम् अनुसृताथ सभां सखीनाम्


आगत्य तां मुरलिकां हृदि निह्नुवाना ।
वृन्दाब्रवीत् क्व नु गतौ व्रज-काननेशौ
सख्यो निवेद्यम् इह नाव् अनयोः पदेऽस्ति ॥1॥

ता ऊचुर् एतौ स्मर-सार्वभौम-


पार्श्वं प्रयातौ कलहायमानौ ।
किं तन् निवेद्यं वद tat1 सुगोप्यं

1
वदतं इति पाठान्तरम्.
चेद् गच्छतं निष्कुत-पट्ट-गेहम् ॥2॥

वृन्दाह नैतद् भवतीषु गोप्यं


राधा-मनः-प्राण-वपुः-समासु ।
निवेदनीयं सचिवास्व् अवश्यं
किन्त्व् ईशयोः सन्निधि-राजितासु ॥3॥

क्रीडावसानम् अवधार्य ततः समन्ताद्


द्रष्टुं तयोर् निधुवनान्त-विलासम् उत्काः ।
आगत्य कुञ्जम् अनु मुक्त-कवाट-बन्धाश्
छिद्रेषु दत्त-नयनाः परितः स्थितास् ताः ॥4॥

आम्रेडितः स्वाङ्ग-विभूषणाय
तत् कर्तुं प्रवृत्तोऽप्य् अनया निवारितः ।
समुच्छलद्-विभ्रमया तद् अप्य् अमुं
विभूषयन्न् आस तया स भूषितः ॥5॥

स पुण्डरीकाच्छ-दलेऽथ कौङ्कुम-
द्रवेण काञ्चित् प्रतिलिख्य पत्रिकाम् ।
ददच् छिरो वेष्टनके स्वके प्रियाम्
उत्तिष्ठ यावो बहिर् इत्य् अभाषत ॥6॥

सखी-त्रपा-कुण्ठित-निर्गमेच्छां
चौरीम् इव न्याय-जितां गृहीत्वा ।
करे बलात् फुल्ल-विलोचनोऽसौ
कुञ्जालयात् प्राङ्गणम् आससाद ॥7॥

सङ्कुचत्-फुल्ल-नयनौ प्राण-प्रेष्ठौ पुरः-स्थितौ ।


हृष्यन्त्यः परिवार्याल्यः सखीम् आहुः स-सम्भ्रमम् ॥8॥

मुञ्चन्त्या नः कुत्र यातं भवत्या


नास्माभिश् चान्विष्य लब्ध्वा कुतोऽपि ।
धृष्टेनासीत् क्वामुना वा प्रसङ्गो
जातास्मात् ते भाग्यतो नाभिभूतिः ॥9॥

निशम्य तासां परिहास-भङ्गीं


निशाम्य चासौ रति-लक्षणानि ।
कान्तं निजालीः प्रति सूचयन्तं
ह्रियेर्ष्यया चोच्चलिता तदासीत् ॥10॥

कान्तं हसन्तं कुटिलीकृत-भ्रूश्


चलाधरा गद्गद-रुद्ध-कण्ठी ।
सा तर्जनी-चालनया ततर्ज स्वालीर्
हसन्तीर् अवदच् च भङ्ग्या ॥11॥

गृहोन्मुखीं कर्षथ वस्त्र-कर्षं


लीनां क्वचित् सूचयथाश्व् अमुष्मै ।
सङ्गे स्थितां खेदयथामुना मां
सङ्गः कथं वोऽथ मया विधेयः ॥12॥

युष्माभिर् ईरित-सुमत्त-भुजङ्ग-वर्यान्
मां चञ्चलात् सपदि कण्टक-वल्लि-सख्यः ।
स्पर्शोत्सुकाद् अपसृतां चकितां रुरुक्षुः
कुञ्जाश् च रक्त-सित-सच्-छत-पत्रिकाश् च ॥13॥
(व्याजोक्तिः)
kundavally avadat सत्यं राधे ते नानृतं वचः ।
यत् तन्-निरोधजं चिह्नं कृष्णाङ्गे दृश्यते स्फुटम् ॥14॥

तीक्ष्णैः स्व-कण्टक-नखैश् चटुलाभिर् आभिस्


त्वद्-गोपनाय वपुर् अस्य लता-सखीभिः ।
आचोटितं सखि तद्-औपयिकं तद् एतच्
चित्रं त्व् इदं तद् अधिकं यद् इदं तवापि ॥15॥
(रूपकेण विभावनया सङ्गतिः)

गोपाङ्गणा-गण-रतेर् अतिलम्पटस्य
चन्द्रावलेर् धृतिर् उरस्य् अमलस्य युक्ता ।
यत् त्वं बिभर्षि हृदि ताम् अहिताम् अपीदं
चित्रं परं सखि वदात्र च तत्र हेतुम् ॥16॥
(शब्द-श्लेषः)

ताम् आललाप ललिता कुरु मात्र शङ्कां


पुंसः पराद् अतिचलाद् भय-विद्रुतानाम् ।
स्पर्शोत्सुकाद् वपुषि साध्वि कथं सतीनां
दारिद्र्यम् अस्तु वन-कण्टकज-क्षतानाम् ॥17॥
(व्याजोक्तिः)

प्रत्यङ्गानां वर्णनं श्रोतुम् अस्याः


द्रष्टुं चास्यं भाव-शावल्य-रम्यम् ।
नानोपायांश् चिन्तयत्य् उत्क ईशे स्वालीं हास्याद् वर्णयामासुर् आल्यः ॥
18||
(समाधिः)
तृप्त्यै मुरारेर् अथ राधिकाया
माधुर्य-कर्पूर-सुवासितां स्वाम् ।
विधातु-कामाः कविता-रसालां
तया निषिद्धाः कुटिल-भ्रुवापि ॥19॥

सम्फुल्ल-गोविन्द-मुखारविन्द-
मन्द-स्मित-मन्द-मरन्द-सिक्तः ।
तद्-इङ्गित-ज्ञः क्रमतश् चलक्षीं
तं वर्णयन्त्यो जहसुर् वयस्याः ॥20॥
(युग्मकम्)
भङ्ग्याथ कुन्दवल्लीं तां वर्णयन्त्य इवालयः ।
अप्रस्तुत-प्रशंसाया विषयं स्व-सखीं व्यधुः ॥21॥
ततः सा ललितावादीत् पश्यताल्यो बिभर्त्य् असौ ।
मधुसूदन-सम्भोग-चिह्नानि कुन्दवल्लिका ॥22॥
(स-श्लेषाप्रस्तुत-प्रशंसा)

भुवि शिव-लिङ्गानीन्दोर् वलितान्य् एकैकया कलया ।


मन्येऽस्याः कुच-शम्भू ता दधतस् तज्-जिगीषया प्रचुराः ॥23॥
(रूपकोत्प्रेक्षा-व्यतिरेकैः सङ्करः)

हास-विकास-श्री-रद-पङ्क्तिः ।
कृष्ण-मुदे सा प्राह विशाखा ॥24॥

क्षयिष्णुं तं हित्वा शश-जठरम् इन्दुं मित-कलं


सदा पूर्णानङ्काविगणित-कलानाम् अघभिदः ।
कलाभिर् बह्वीभिः कर-नख-विधूनां निज-तनूम्
अलञ्चक्रेऽस्याः किं स्तन-गिरिश-लिङ्ग-द्वयम् इदम् ॥25॥
(रूपकोत्प्रेक्षा-व्यतिरेकैः सङ्करः)

साभाषत तद्-वाक्-तृप्ता तनु-मध्या ।


कृष्णं सुखयन्ती श्री-चम्पकवल्ली ॥26॥

किं नाग-रङ्गार्पित-लास्य-लाञ्छने
पादाम्बुजे वीक्ष्य हरेः कराम्बुजे ।
तत्-स्पर्धयास्याः कुच-नागरङ्गके
मुदा न्यधत्तां नटनैः क्षतानि ॥27॥
(श्लेष-रूपकोत्प्रेक्षाः)
स्त्रीषु श्रेष्ठा ।
चित्रा चख्यौ ॥28॥

चित्रा कनक-लतेयं श्याम-तमालाश्रिता स्फुटं धत्ते ।


पक्वं श्रीफल-युगलं तच् चल शाखोपशाखिकोल्लिखितम् ॥29॥
(उत्प्रेक्षातिशयोक्तिभ्यां संसृष्टिः)

सभां प्रीणयन्ती सखीं लज्जयन्ती ।


स्व-वाण्या कवीशावदत् तुङ्गविद्या ॥30॥

अस्या लसत्-तनु-वनीम् अनु भाति काम-


गम्भीर-वेदि-गज-राट् यद् इहास्य भातः ।
कुम्भौ मिषेण कुचयोर् हरि-पाणि-जन्म-
कामाङ्कुश-क्षत-शतौ मद-लेप-चित्रौ ॥31॥
(रूपकानुमानापह्नुति-श्लेषाणाम् अन्योन्याङ्गाङ्गीभावात् साङ्कर्यम्)

विराजत्-सुदन्तोल्लसत्-सोम-राजी ।
ततोऽतिप्रमोदाज् जगादेन्दुलेखा ॥32॥

अस्यां सुरतरङ्गिण्यां कृष्णोऽक्रीडन् मतङ्गजः ।


तत्-करास्फालनाक्लिष्टोल्लिखितौ स्तन-कोरकौ ॥33॥
(श्लेषोत्प्रेक्षा-संमिश्रक-रूपकम्)

कृष्ण-कर्णौ सुधा-पूर्णौ रचयन्ती स्वया गिरा ।


वारितापि दृशा सख्या रङ्गदेवी जगाद सा ॥34॥

तरुणिमा-मणि-पूर्णौ मुद्रितौ हेम-कुम्भौ


निभृतम् उरसि धात्रा गोपितौ बाढम् अस्याः ।
नखर-खनक-चौरैर् लुब्ध-कृष्णेरितैस् तैस्
तत इत इव खातौ तत्र कर्तुं सुरङ्गम् ॥35॥
(रूपकोत्प्रेक्षाभ्याम् अतिशयोक्तिः)

गिरिधर-तृप्त्यै शशि-वदनां ताम्


तद् अनु सुदेवी परिहसति स्म ॥36॥

वन-प्रिय-प्रियां वित्त सुवर्ण-दाडिमीम् इमाम् ।


पीतां शुक-नख-क्षुण्णं दधतीं सत्-फल-द्वयम् ॥37॥
(रूपक-श्लेषाभ्याम् अतिशयोक्तिः)

स्वावसराप्त्या ताम् अथ हृष्टा ।


चन्द्रमुखी सा वर्णयति स्म ॥38॥

लोकोत्तरा हाटक-दाडिमीयं फले


दधानापि पृथग् यद् आभ्याम् ।
सुपक्व-बीजान्य् अलि-विक्षतेन
पिधाय धत्ते कुसुम-द्वयेन ॥39॥
(व्यतिरेकातिशयोक्तिः)
नारीणां मूर्धण्या
श्री-ज्येष्ठा सावादीत् ॥40॥

अस्या दृग्-अञ्जनालेपात् पक्व-जम्बू-फलायते ।


कृष्णाधरेऽस्मिन् दन्तोऽस्या बुभुक्षित-शुकायते ॥41॥
(लुप्तोपमा-काव्य-लिङ्गे)
भ्रुवेरिता हृदीशेन वारितापि दृशेशया ।
राधां तां काञ्चनलता स्पष्ट-वर्णम् अवर्णयत् ॥42॥

नाभिर् लोमावलिर् उरसिज-द्वन्द्वम् आस्यं विभाति


श्री-राधायायाम् इति विधि-कृता पश्यतां भ्रान्तिर् एषा ।
सत्यं सान्द्रामृत-मय-सरस्य् एक-नालोत्थम् अब्ज-
द्वन्द्वं शश्वत् कर-परिचयैर् मीलयन् दीव्यतीन्दुः ॥43॥
(अपह्नुतिः)
सा मृगी-लोचना । माधवी व्याहरत् ॥44॥

नाभिः कुण्डं त्रिवलि-विततिर् मेखला चावलग्नं


वेदिर् लोमावलिर् अपि जुहूः श्री-कुचौ भद्र-कुम्भौ ।
कामो यज्वा सुजघन-गलौ पीठ-शङ्खौ बकारेश्
चित्ताकृष्टिः फलम् इह बभौ यज्ञ-शालास्य राधा ॥45॥
(रूपकम्)
भानोः कन्यां धन्याम् एताम् ।
सा पश्यन्ती वासन्त्य् आख्यत् ॥46॥

भ्रू-रोमावल्यौ धनुर्-असि-लते श्री-कटाक्षाः पृषत्का


बाहू पाशौ गल इह दरः श्री-नितम्बो रथाङ्गम् ।
दीव्यद्-गण्डौ कनक-फलके श्री-नखाश् चाङ्कुशाः
श्री-राधा भाति स्मर-नरपतेः शस्त्र-शाला विशाला ॥47॥
(रूपकम्)
तद्-वाक्-तृप्ता । वृन्दावादीत् ॥48॥

राधायाः सुतनुः सुधा-सुरधुनी बाहू विशे सत्-स्तनौ


कोकौ श्री-मुख-नाभि-पाणि-चरणाः पद्मानि वक्रालकाः ।
रोलम्बा मधुर-स्मितं च कुमुदं नेत्रे तथेन्दीवरे
रोमाली जल-नीलिकेह लसति श्री-कृष्ण-हृत्-कुन्जरः ॥49॥
(रूपकम्)
पुनः कृष्णेङ्गितज्ञास् ताः श्लोकैर् एकैकशः पृथक् ।
वयस्यां वर्णयामासुः प्रेम्ना तां ललितादयः ॥50॥

शङ्खार्धेन्दु-यवाब्ज-कुञ्जर-रथैः सीराङ्कुशेषु-ध्वजैश्
चाप-स्वस्तिक-मत्स्य-तोमर-मुखैः सल्-लक्षणैर् अङ्कितम् ।
लाक्षा-वर्मित-माहवोपकरणैर् एभिर् विजित्याखिलं
श्री-राधा-चरण-द्वयं सुकटकं साम्राज्य-लक्ष्म्या बभौ ॥51॥
(स्वभावोक्त्य्-उत्प्रेक्षा-रूपक-श्लेषैः साङ्कर्यम्)

यत् कान्त्या लवनाच् छ्रियः किशलये या पल्लवाख्यां न्यधात्


पद्माख्यां नलिने विधाय मलिनी-भावं निशा कोकवत् ।
शोकात् कोकनदाभिधां विलपनै रक्तोत्पले चेत्य् असौ
सा राधा भुवि तत्-पद-द्वयम् इदं केनोपमेयं भवेत् ॥52॥
(व्यतिरेकः)

अपूर्वा श्री-राधा-चरण-कमल-नख-चन्द्रावलिर्
इयं सदा पूर्णा भान्ती हरि-हृदि निरङ्कारुण-रुचिः ।
समुत्फुल्लं तस्येन्द्रिय-कुमुद-वृन्दं विदधती
हठाच् चन्द्रावल्या विरचयति या विस्मृतम् अपि ॥53॥
(रूपक-विरोध-व्यतिरेक-श्लेषाः)

तारुण्ये नव-राज्ञि नीति-शिथिले राधा-वपुः-पत्तने


वक्षोज-द्वय-दस्युना स-जघनेनाक्रम्य मध्यं बलात् ।
पौष्कल्यं निखिलं हृतं त्रिवलिभिः फुत्कार-भीत्या गुणैर्
बद्ध्वा स्थापितम् इत्य् अवेत्य भयतो गुल्फौ निलीय स्थितौ ॥54॥
(रूपकोत्प्रेक्षयोः संसृष्टिः)

स्व-स्थित्यैव स्तम्भित-स्वर्ण-रम्भा
स्तम्भारम्भे दीव्यतोऽस्या सुजङ्घे ।
धात्रानङ्गोष्णार्त-कृष्णेभ-शीत-
च्छाया-शाला-स्तम्भतां लम्भिते ये ॥55॥
(रूपकोत्प्रेक्षे)
अस्या मिषात् प्रसृतयोर् मदनाय हैमा-
लान-द्वयं विधिर् अदाद् अनुमार्थितः किम् ।
यत् कृष्ण-चित्त-मद-मत्त-गजं स चास्मिन्
तन् माधुरी सुदृढ-शृङ्खलया बबन्ध ॥56॥
(रूपकोत्प्रेक्षापह्नुत्य्-अनुमानानि)

जानु-द्वयं न तद् इदं वृषभानु-जायाः


कामस्य ते कनक-सम्पुटिके सुगुप्ते ।
यत् कृष्ण-हृन्-नयन-रत्नम् अनेक-यत्नैः
संमुष्य सोऽयम् अनयोर् मुमुदे निधाय ॥57॥
(अपह्नुति-रूपकोत्प्रेक्षानुमानानि)

त्वचि कठिन-करेभ्यः पद्मिनां भीः करेः


स्याज् जलमय-कदलीनां ह्रीश् च काण्डाद् असारात् ।
हरि-करभ-विलासायास-लभ्ये तद् अस्या
निरुपम-मधुरे ते सक्थिनी केन तुल्ये ॥58॥
(व्यतिरेकः)

मनोज्ञं श्री-गोवर्धन-कटकम् अञ्चन् न लभते


मुदं यः कालिन्द्याः पुलिन-गुण-लीला-स्मरण-जाम् ।
न तत्रत्यां चास्याः पुलिनम् अनुविन्दन्न् अघरिपुर्
नितम्बं सोऽस्यान्तां समलभत पश्यन्न् उभयजाम् ॥59॥
(सन्देह-रूपक-लुप्तोपमाः)

राधा-श्रोणिर् इयं समान-पुलिनैः सत्या कवेर् गीर् इयं


यद् वेणी यमुना तद् एव पुलिनं काञ्ची मराली-ततिः ।
नो चेत् तत्र हरेर् मनो-नट-वरः श्री-रास-लास्यं कथं
स्वाभिर् वृत्ति-सखी-नटीभिर् अनिशं कुर्वन् न विश्राम्यति ॥60॥
(रूपकानुमान-व्यतिरेकाः)

वीर्योन्मत्तैर् मदकरि-तनु-स्थूलता हस्त-कुम्भैर्


मैत्रीं कृत्वा शठ-गुरु-नितम्बोरु-वक्षोज-चौरैः ।
पौष्कल्यं मे हृतम् इति भय-क्रोध-शोकाद् इवास्या
दुःस्थं मध्यं त्वरितम् अकरोत् सिंह-मध्येन सख्यम् ॥61॥
(रुपकोत्प्रेक्षे)

अस्या नितम्ब-स्तनयोर् दरिद्रयोः


सन्धिं विधायाहृत-मध्य-सम्पदोः ।
पश्चाद् विधिर् वीक्ष्य कलिं प्रलुब्धयोश्
चकार सीमां त्रिवलि-च्छलेन किम् ॥62॥
(उत्प्रेक्षापह्नुती)

बाल्य-मित्र-विरहाद् अवलग्नं
क्षीणताम् उपगतं प्रसमीक्ष्य ।
भङ्ग-भीति-विधुरो विधिर् अस्याः
किं त्रिधावलि-गुणैः प्रबबन्ध ॥63॥
(उत्प्रेक्षा-रूपके)

सुधा-सरस्यां कनकाब्जिनी-दलं
भृङ्गालि-फुल्लाब्ज-विराजद्-अन्तरम् ।
किम् एतद् आभाति न किन्तु राधिका
तुन्दं सरोमावलि-नाभि-भूषितम् ॥64॥
(निश्चयानुसन्देहः)

चल-दल-दल-जाले कम्पदं हैम-दीव्यत्


कमल-नव-दलालौ जाड्य-दं निर्जयेन ।
तिलकितम् इव रोम-श्रेणि कस्तूरिकाभिस्
तद् इदम् उदरम् अस्या भाति साम्राज्य-लक्ष्म्या ॥65॥
(रूपक-व्यतिरेकोत्प्रेक्षाः)

भृङ्गाराम्भोज-माला-व्यजन-शशिकला-कुण्डल-च्छत्र-यूपैः
शङ्ख-श्री-वृक्ष-वेद्यासन-कुसुम-लता-चामर-स्वस्तिकाद्यैः ।
सौभाग्याङ्कैर् अमीभिर् युत-कर-युगला राधिका राजतेऽसौ
मन्ये तत्-तन्-मिषात् स्व-प्रिय-परिचरणस्योपचारान् बिभर्ति ॥66॥
(स्वभावोक्त्य्-उत्प्रेक्षापह्नुतयः)

श्री-कामाङ्कुश-तीक्ष्ण-चारु-शिखरैर् माणिक्य-पूर्णेन्दुभिः
श्लिष्टाग्रार्ध-विभाग-गन्ध-फलिका-श्रेणी-दलैः शोभिते ।
पद्मे चेद् अभविष्यतां क्वचिद् अपि श्री-राधिका-हस्तयोर्
औपम्यं जित-पल्लवाब्ज-चययोः सम्प्राप्स्यतां ते तदा ॥67॥
(रूपक-व्यतिरेकातिशयोक्तयः)

राधा-कराब्ज-नखराः सुखर-बकारेर्
वक्षस्-तटी-गरुड-रत्न-कवाटिकायाम् ।
उत्कीर्ण-चित्र-करणाय रतीश-कारोष्
टङ्काः सुसूक्ष्म-निशिताः स्फुटम् उल्लसन्ति ॥68॥
(रूपकोत्प्रेक्षे)

मूलेऽधो-वदनं वराटक-युगं चाग्रेऽम्बुजे बिभ्रती


नैते स्वर्ण-मृणालके रतिपतेर् ये पाशताम् आगते ।
कृष्णोत्फुल्ल-तमाल-वेष्टन-पटु-बिल्वत्-कुचाधः
फले राधा-बाहु-लते इमे कर-युग-श्री-पल्लवे दीव्यतः ॥69॥
(सन्देह-रूपक-लुप्तोपमाः)

कामार्ति-सिन्धु-तरणाय हरेर् विधात्रा


राधा व्यधायि तरणिर् मणि-चित्र-हैमी ।
तत्-क्षेपणी च निहित-शुभ-रोम-राजिर्
न्यस्तं च बाहु-युगलं किम् अरित्र-युग्मम् ॥70॥
(उत्प्रेक्षा-रूपके)
श्री-राधिका-पार्श्व-मत्तलिके शुभे
सौन्दर्य-कन्ये वृणुतः स्म ये स्वयम् ।
माधुर्य-पुत्रौ हरि-पार्श्व-सद्-वरौ
सव्यापसव्य-क्रम-वैपरीत्यतः ॥71॥
(रूपकम्)

स्मर-जय-लिपि-युक्ता हाटकी-पट्टिकेयं किम् उ विधृत-मनोभू-


शस्त्रिकं स्वर्ण-पीठम् ।
मदन-भुजग-पाशाधार-तूणं नु हैमं
नहि लसति विराजद्-वेणि राधा-सुपृष्ठम् ॥72॥
(निश्चयान्त-सन्देहः)

सहज-विनतम् अंस-द्वन्द्वम् अस्याः कवीन्द्रा


गिरिधर-कर-शश्वद्-भारतो नम्रम् आहुः ।
मम तु मतम् अनुच्चैर् अप्य् अदः सर्वम् उच्चैः
शिरस-गणम् अतीत्योद्भाति तत्-सौभगेन ॥73॥
(व्यतिरेक-विरोधोत्प्रेक्षाः)

सौन्दर्य-लक्ष्मीर् इह काव्य-लक्ष्मीः


सङ्गीत-लक्ष्मीश् च हरेर् मुदेऽस्ति ।
पूर्णेति धातुर् गणनात् तु रेखा-
त्रयेण कण्ठः किम् उ भात्य् अमुष्याः ॥74॥
(उत्प्रेक्षा)

सीमार्थम् उच्चैः शिरसोर् विवादे


बलिष्ठ-नासा-स्तनयोर् विधाता ।
राधा-वपुर् नीवृति-कण्ठ-मध्ये
रेखा-त्रयेनैव चकार सीमाम् ॥75॥
(उत्प्रेक्षा-रूपके)

व्यर्थीकृता स्वर-गुणैर् गहनं पिकाली


भेजे सुधा च कटुतां जडतां तत-श्रीः ।
यस्य श्रिया दर-ततिश् च समुद्रम् अस्याः
केनोपमान्तु कवयस् तम् इमं सुकण्ठम् ॥76॥
(दीपक-व्यतिरेकौ)

यो बालार्क-विकाशि-सुप्त-मधुप-स्वर्णाम्बुजैक-च्छदो
विश्राम्यत्-पिक-हेम-मन्दिर-गवाक्षाधो-विटङ्कोऽपि यः ।
तौ राधा-मद-बिन्दु-चारु-चिबुकं दृष्ट्वा स्व-साम्योत्सुकौ
श्री-कृष्णाङ्गुलि-सङ्ग-सौभग-गुणैर् न्यक्कृत्य विभ्राजते ॥77॥
(व्यतिरेकः)

बन्धोर् हरेर् जीवतयास्य तत् ता


प्रेम्नो बहिर् बिम्बतया तथास्य ।
राधाधरौष्ठाव् इति बन्धुजीव-बिम्बौ
स्वयं तन् नहि साम्यम् आभ्याम् ॥78॥
(रूपक-व्यतिरेकौ)

आनन्द-पूर्णामृत-सत्त्व-मूर्तेः
कृष्णस्य जीवातुतयाप्त-कीर्तेः ।
एतावता वर्णित-सन्-महिम्नो
राधाधरस्यान्य-गुणैः किम् उक्तैः ॥79॥
(स्वभावोक्त्य्-आक्षेपौ)

राधा-दन्तान् विजित-शिखराफुल्ल1-कुन्दाद्य्-अमित्रान्
विश्व-व्याप्तीरित-निज-करान् उन्मदान् वीक्ष्य वेधाः ।
द्राक् चेद् ओष्ठाधर-सुपिहितान् नाकरिष्यत् तदा ते
नाना-वर्णं जगद् अपि सिताद्वैतम् एव व्यधास्यन् ॥80॥
(उदात्त-व्यतिरेकातिशयोक्तयः)

कुन्दाकृतिर् हीर-रुचिर् विचित्र-


श्री-राधिकाया रद-कीर-राजिः ।
या नित्य-कृष्णाधर-बिम्ब-मात्र-
स्वादेन लेभे शिखर-च्छवित्वम् ॥81॥
(रूपक-तद्गुणौ)

राधा-रसज्ञारुण-रत्न-दर्वी
कृष्णाय रेजे परिवेशयन्ती ।
सन्-नर्म-सङ्गीत-सुकाव्य-रूपान्
स्व-वाग्-विलासामृत-सद्-विकारान् ॥82॥
(रूपकम्)

यां कृष्ण-सत्-कीर्ति-विदग्ध-नर्तकीं
राधा-स्वकण्ठे निलये न्यवीविशत् ।
चकास्ति सूक्ष्मारुण-शाटिकाञ्चलं
तस्या बहिः-स्थं रसना-च्छलेन किम् ॥83॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)

श्री-कृष्ण-सत्-कीर्त्य्-अभिधान-नाम्नो
सुनव्य-यूनोर् मिथुनस्य धात्रा ।
हिन्दोल-लीलाभिरतस्य चक्रे
राधा-रसज्ञारुण-वस्त्र-दोला ॥84॥
(रूपकोत्प्रेक्षे)

पीयूषाब्धि-तरङ्ग-वर्ण-मधुरं नर्म-प्रहेली-मयं
शब्दार्थोभय-शक्ति-सूचित-रसालङ्कार-वस्तु-ध्वनि ।
भृङ्गी-भृङ्ग-पिकी-पिक-ध्वनि-कलास्वध्यापकं राजते
श्री-कृष्ण-श्रवसो रसायनम् इदं श्री-राधिका-भाषितम् ॥85॥
(रूपक-स्वभावोक्ती)

1
शिखरान् फुल्ल-
प्रेमाज्य-नर्मालि-सिता-रसावली
माध्वीक-मन्द-स्मित-चन्द्र-सम्युता ।
अस्या मृषेर्ष्या मरिचान्विताद्भुता
वाणी रसालोल्लसतीश-तृप्तिदा ॥86॥
(रूपकम्)

सुधा-सरिद् इयं हरेः किम् उ मनो-मरालाश्रयः


सुधा-किरण-कौमुदी-तृषित-दृक्-चकोरी-गतिः ।
सुधा-सित-घनावली सुतनु-चातकी-जीवनी
विराजति न राधिका-स्मित-सुधोर्मिर् उन्मीलति ॥87॥
(रूपक-निश्चयान्त-संशयौ)

हरेर् गुणाली-वर-कल्प-वल्ल्यो
राधा-हृदारामम् अनु प्रफुल्लाः ।
लसन्ति या याः कुसुमानि तासां
स्मित-च्छलात् किन्तु बहिः स्खलन्ति ॥88॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)

श्री-राधा-वदनं सुधाक्षय-सरः कृष्णार्णवं यत् ततो


निष्क्रम्याञ्चति पञ्चम-स्वर-सुधा-स्रोतस्वतीयं क्वचित् ।
सङ्गीतामृत-वाहिनी तत इतो वाणी-सुधा-निम्नगा
क्वाप्य् आमोद-सुधा-धुनी स्मित-सुधा दिव्या नदी चान्यतः ॥89॥
(रूपक-तुल्ययोगितानुमान-क्रिया-दीपकानि)

राधाया वदनं सुमेरु-शिखरं न्यक्-कृत्य विभ्राजते


यत् तस्मात् स्मित-सत्-सुधा-सुरधुनी कृष्णामृताम्भोनिधिम् ।
दिव्यामोद-सुधा-सुपर्व-तटिनी वाणी सुधा-स्वर्णदी
सङ्गीतामृत-जाह्नवी स्वर-सुधा-मन्दाकिनी चाञ्चति ॥90॥
(क्रिया-दीपकानुमान-रूपक-तुल्ययोगिताः)

नयन-पथिक-यात्रा-मङ्गलायाघशत्रोर्
विधिर् इह मुख-पद्मं राधिकाया विधाय ।
तद्-अधि निहित-चक्षुः-खञ्जनौ वीक्ष्य लोलौ
निभृतम् अकृत नासा-स्वर्ण-दण्डे निबद्धौ ॥91॥
(रूपकोत्प्रेक्षे)

हरि-नयन-चकोर-प्रीतये राधिकाया
मुख-शशिनम् अपूर्वं पूर्णम् उत्पाद्य धाता ।
नयन-हरिण-युग्मं न्यस्य तस्मिन् सुलोलं
न्यधित तद् अवरोद्धुं पार्श्वयोः कर्ण-पाशौ ॥92॥
(रूपकोत्प्रेक्षे)

चन्द्रः कलङ्की क्षयितोऽतिविह्वलस्


तत्-पाद-घातैर् मलिनं यथाम्बुजम् ।
सुनिर्मलं सन्तत-पूर्ण-मण्डलं
केनोपमेयं वद राधिकाननम् ॥93॥
(व्यतिरेकः)
राधाया जित-हेम-दर्पण-मदं गण्ड-द्वयं सुन्दरम्
लावाण्यामृत-पूर्णितम् हि कनक-क्षौण्यां सरो-युग्मकम् ।
यत् ताटङ्क-सुवर्ण-पद्म-कलिकं कस्तुरिका-चित्र-सच्-
छैवालं मकरी-विलास-वलितं कृष्णाति-तृष्णा-हरम् ॥94॥
(रूपकानुमान-व्यतिरेकाः)

श्री-कृष्ण-श्री-नयन-मधुप-द्वन्द्व-पोषाय
धाता श्री-लावण्यामृतमय-सरस्य् आनने राधिकायाः ।
उत्पाद्यास्मिन् नयन-युगल-च्छद्मनेन्दीवरे द्वे
श्री-गण्डेन्दू न्यधित स तयोः पार्श्व उत्फुल्लतायै ॥95॥
(रूपकोत्प्रेक्षापह्नुतयः)

निवसति ननु राधा-भालशालारकान्तर्


वृत-तनुर् इह कश्चित् कीर-राजः स-तृष्णः ।
रसवद्-अधर-बिम्ब-प्रेक्षणाद् अस्य चञ्चुः
कलयत बत नासा-च्छद्मना निर्गतास्ति ॥96॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)

अस्याः सुनासा मदनाद्भुतेषुर्


व्यालोल-चिल्ली-धनुर्-अर्पितोऽपि ।
विवेश मुक्ता-फलकाग्रकोऽपि
द्रुतं हरेर् हृद् धृति-वर्मितं यः ॥97॥
(विरोध-रूपक-विशेषोक्तयः)

अमुष्याः श्री-नासा-तिल-कुसुम-तूणो रति-पतेर्


अधो-वक्त्रं पूर्णः कुसुम-विशिखैश् चित्र-मृगयोः ।
मुख-द्वारा तस्मात् स्मित-चय-मिषात् ते निपतिताः
शरव्यत्वं येषाम् अलभत हरेश् चित्त-हरिणः ॥98॥
(रूपकापह्नुति-विभावनाः)

राधाया नयनाञ्जनाधर-रुचा व्याप्तं नु गुञ्जायते


नासा-मौक्तिकम् एतद् इत्य् अविदुषां काव्यं ममैतन् मतम् ।
शश्वत्-कृष्ण-विराजि-रागि-हृदय-श्वासानिलैर् भावितं
तत्-तद्-वर्णतयाशु तत्-परिणतं तेषां हि तत्-तद्-गुणैः ॥99॥
(लुप्तोपमा-तद्गुणौ)

नयन-युग-विधाने राधिकाया विधात्रा


जगति मदुर-साराः सञ्चिताः सद्-गुणा ये ।
भुवि पतित-तद्-अंशस् तेन सृष्टान्य् असारैर्
भ्रमर-मृग-चकोराम्भोज-मीनोत्पलानि ॥100॥
(विशेषालङ्कारः)

खञ्जनतीक्षणम् अञ्जन-लिप्तं
कञ्ज-नव-स्मय-भञ्जन-दृप्तम् ।
शञ्जननाच्युत-रञ्जन-शीलं
सुमुखि तवाण्डज-गञ्जन-लीलम् ॥101॥
(अनुप्रास-लुप्तोपमे)

धाता कुण्डल-मीनराज-नटयोर् दाम्पत्य-सिद्ध्यै हरे


राधाया मुख-सत्-सुधा-सरसि तन्-नेत्र-द्वयी-व्याजतः ।
लास्यं शिक्षयितुं झषेश-तनये बाले विधायानयोः
पार्श्वे लोलतया पलायन-भिया श्री-कर्ण-जाले न्यधात् ॥102॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)

राधाक्षि-पद्म-द्वय-धाम्नि तिष्ठतः
सदा सृजन्तौ भ्रमर-प्रजापती ।
प्रजावलीं मानसिकीं यतोऽसकौ
कटाक्ष-धारा-मिषतो निरेत्य् उत ॥103॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)

भ्रुवौ तिरः-प्रसारिण्यौ विष्णुक्रान्ता-लते ध्रुवम् ।


अस्याः कृष्णे ययोर् भातः कुसुमे नेत्रयोर् मिषात् ॥104॥
(रूपकापह्नुती)

किं राहुणा कवलितेन्दु-कले बहिष्ठे


तद्-दन्त-दंश-गलित-स्तिमिताङ्क-लेशे ।
एते न किन्तु कच-चिल्लि-लतान्तराले
श्री-राधिकालिकम् इदं विमलं विभाति ॥105॥
(निश्चयान्त-सन्देहः)

rädhälikaà cilly-alakäli-maïjulaà
नवेन्दु-लेखा-मद-हारि दीव्यति ।
उपर्य्-अधः षट्पद-पालि-वेष्टितं
यथा नवं काञ्चन-माधवी-दलम् ॥106॥
(उपमा)
गुण-मणि-खनिर् अस्या वल्लभः कृष्ण एव
प्रणयिनि भवितास्याः कृष्ण एवानुरागः ।
इति लिपिर् अलिकान्तर्-वैधसीयास्त्य् असौ किं
बहिर् अपि मद-सिन्दूरेन्दु-दम्भात् स्फुटाभूत् ॥107॥
(रूपकोत्प्रेक्षापह्नुतयः)
सीमन्त-रेखाञ्च्य्-अरुणाम्बरावृतं
सैन्दूरम् अस्यास् तिलकं विभाति ।
करावगुण्ठाभिध-मुद्रयावृतं
ताम्रार्घ्य-पात्रं स-शिखं स्मरस्य वा ॥108॥
(उपमा)
श्री-कृष्ण-हृन्-मत्त-मतङ्गजस्या-
विष्टस्य राधा-कच-काननान्तः ।
तद्-गण्ड-सिन्दूर-मदाभिषिक्तं
वर्त्मास्य सीमन्त-मिषाद् विभाति ॥109॥
(रूपकापह्नुती)
श्री-राधाश्रयणात् सुखं निवसतोः केशानन-व्याजतो
ध्वान्तेन्द्वोर् हृदि शङ्कितं न हि गतं निर्वैरिणोर् अप्य् अहो ।
ध्वान्तं यन् निज-सीमनि भ्रमरक-व्यूहं पुरः स्वं भयाद्
इन्दुश् चालिक-सत्-कलाग्रग-निज-व्यूहं स्व-गुप्त्यै न्यधात् ॥110॥
(रूपकापह्नुत्य्-अनुमानानि)

अलक-मधुप-माला भाति या राधिकाया


मुख-कमल-मधूली-पान-लुब्धोपरिष्टात् ।
नयन-हरिण युग्मारोधनायाघशत्रोर्
मदन-मृग-युनासौ लम्भिता वागुरात्वम् ॥111॥
(रूपकोत्प्रेक्षे)

राधा-मनो-वृत्ति-लताङ्कुरा गताः
कृष्णस्य ये भावनया तद्-आत्मताम् ।
सूक्ष्मायताः प्रेम-सुधाभिषेकतस्
ते निःसृता केश-मिषाद् बहिर् ध्रुवम् ॥112॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)

स्व-श्रिया चामरान् पुष्णच्-छिति-कण्ठ-कलापदम् ।


कैश्यं वृन्दावनेश्वर्या विष्णोर् ऐश्यम् इवाबभौ ॥113॥
(श्लेषोपमे)
कृष्णाङ्ग-भासो निचिताः सुसूक्ष्माः
श्री-राधया या मनसा दृशा च ।
ता एव धम्मिल्ल-मिषेण वन्द्याः
पुञ्जीकृता मूर्ध्नि धृता विभान्ति ॥114॥
(उत्प्रेक्षापह्नुती)
रत्नावली-कान्ति-सरस्वती-युता
मुक्ता–प्रसूनावलि-गङ्गयान्विता ।
निज-श्रियासौ यमुनायिता स्वयं
वेणी त्रिवेणीव बभौ नत-भ्रुवः ॥115॥
(रूपकोत्प्रेक्षोपमाः)
विलास-विस्रस्तम् अवेक्ष्य राधिका-
श्री-केश-पाशं निज-पुच्छ-पिञ्छयोः ।
न्यक्कारम् आशङ्क्य ह्रियेव भेजिरे
गिरिं चमर्यो विपिनं शिखण्डिनः ॥116॥
(उत्प्रेक्षा)
राधायाः कुङ्कुमानां परिमल-विततिर् निर्जिहीतेऽखिलाङ्गान्
नभि-भ्रू-केश-नेत्राद् अगुरु-मृगमदालिप्त-नीलोत्पलानाम् ।
वक्षः-श्रोत्रास्य-नासा-कर-पद-युगलाद् इन्दु-लिप्ताम्बुजानां
कक्ष-श्रेणी-नखेभ्यो मलयज-रस-संसिक्त-सत्-केतकीनाम् ॥117॥
(दीपक-स्वभावोक्ती)
कृष्णेन्द्रियाह्लादि-गुणैर् उदारा
श्री-राधिका राजति राधिकेव ।
सर्वोपमानावलि-मर्दि-शीलान्य्
अङ्गानि वाङ्गानि च भान्त्य् अमुष्याः ॥118॥
(अनन्वयालङ्कारः)
श्री-राधिकानन्य-समा लसत्य् असौ
माधुर्य सम्पत्तिर् इवाघविद्विषः ।
माधुर्य सम्पत्तिर् अपीयम् उच्चकैः
श्री-राधिकेवानुपमा विराजते ॥119॥
(उपमेयोपमा)
प्रेमा प्रमाण-रहितोऽनुपमा गुण-श्रीः
सौन्दर्य-सम्पद् असमा रुचिरं च शीलम् ।
तारुण्यम् अद्भुततमं सखि राधिकायाः
कृष्णः कथं न भविता वशगो गुणज्ञः ॥120॥
(सद्-योग-समुच्चयः)
पातिव्रत्यं क्व नु पर-वधूत्वापवादः क्व चास्याः
प्रेमोद्रेकः क्व च पर-वशत्वादि-विघ्नः क्व चायं
क्वैषोत्कण्ठा क्व नु बकरिपोर् नित्य-सङ्गाद्य्-अलब्धिः
मूलं कृष्ट्वा कषति हृदयं कापि शल्य-त्रयी नः ॥121॥
(सद्-असद्-योग-समुच्चयः)
का कृष्णस्य प्रणय-जनि-भू राधिकैका न चान्या
कास्य प्रेयस्य् अनुपम-गुणा राधिकैका परा न ।
का चक्रे तं स्व-वशम् अनिशं राधिका नेतरा तद्
वाञ्छा-पूर्तौ प्रभवति हि का राधिका नापरेह ॥122॥ 1
(चतुर्विध-परिसङ्ख्या)
प्रफुल्ल-पुन्नाग-कृताश्रया सदा
प्रफुल्लिताङ्गी मधुसूदनाश्रया ।
आमोद-पूर्णा वर-पत्र-भङ्गिका
वृन्दावनेऽसौ लसतीह राधिका ॥123॥
(समासोक्तिः)
न दीक्षास्याः शिक्षा श्रवण-पठने वा गुरु-मुखात्
तथापीयं राधा त्रि-जगद्-अबला-विस्मय-भुवाम् ।
कलाम्भोधेः शौरेर् अपि परम-सन्तोषण-कृतां
कलानाम् आचार्या व्रज-मृग-दृशाम् अप्य् अजनि सा ॥124॥
(विभावना)
तृणी-कृत-त्यक्त-कुलीन-नारी-
धर्मापि दूरोज्झित-भर्तृकापि ।
सती च याभीप्सित-सच्-चरित्रा
राधा विधात्रारचि चित्र-शीला ॥125॥
(विशेषोक्तिः)
प्रजागर-स्वप्न-सुषुप्तिषु
श्री-गान्धर्विकायाः सततं हि नान्या ।
मनो-वपुर्-वाग्-अखिलेन्द्रियाणां
कृष्णैक-तानत्वम् ऋतेऽस्ति वृत्तिः ॥126॥
(तुल्य-योगिता)
शफर-मृग-चकोरी-खञ्जनाम्भोज-भृङ्गी

1
This verse read as follows in Caitanya-caritämåta:
का कृष्णस्य प्रणय-जनि-भूः श्रीमती राधिकाइका
कास्य प्रेयस्य् अनुपम-गुणा राधिकाइक न चान्या ।
जैह्म्यं केशे दृशि तरलता निष्ठुरत्वं कुचेऽस्या
वाञ्छा-पूर्त्यै प्रभवति सदामुष्य राधैव नान्या ॥
निकर-मदन-वाण-श्रेणी नीलोत्पलानि ।
हरि-धृति-धन-चौरै राधिकायाः प्रवीणैः
सहज-नयन-लीला-नर्तनैर् निर्जितानि ॥127॥
(तुल्य-योगिता)

चकोर-वापीह-सरोजिनीनां
पालिर् नभोऽरण्य-जलानि दीना ।
ह्रियेव भेजे कथम् अत्र हेतुं
कृष्णैक-ताने वद राधिके नः ॥128॥
(पर्यायोक्तिः)
राधे चकोरावलि-चातकाली-
सरोजिनीनां हृदि योऽतिगर्वः ।
सदैक-तानत्व-भवः स लुप्तः
कृष्णैक-तानत्वम् अवेक्ष्य तेऽभूत् ॥129॥
(पर्यायोक्तम्)

गीर्-भूर्-लीला-युवतिषु वरैः सद्-गुणैः सार-भूतास्


ताभ्यः सा श्रीस् तत इह महा-प्रेम-गोपाङ्गनास् ताः ।
ताभ्यश् चन्द्रावली-मुख-लसद्-यूथ-नाथा अमूभ्यः
श्री-राधास्यां बत हि नितरां सोऽपि कृष्णः स-तृष्णः ॥130॥
(सारानुमानाभ्यां सङ्करः)

चन्द्रावली-प्रणय-रूप-गुणैः प्रयत्न-
व्यक्ती-कृतैर् व्यरचयत् स्व-वशं बकारिम् ।
श्री-राधिका तु सहज-प्रकटैर् निजैस् तैर्
व्यस्मारयत् तम् इह ताम् अपि हा कुतोऽन्याः ॥131॥
(व्याघातालङ्कारः)

न दोष-लेशोऽपि गुणैर् लसन्त्यां


श्री-राधिकायाम् इति गीर् न सत्या ।
केशेषु कौटिल्यम् उरोज-कुम्भे
काठिन्यम् अक्ष्णोश् च यद् अस्ति लौल्यम् ॥132॥
(व्याज-स्तुतिः)

दृशौ चकोर्यौ सखि राधिकायाः


कृष्णाननेन्दोः स्मित-कौमुदीनाम् ।
पानान् मुखाम्बुरुहं यद् अस्मिन्
कृष्णाक्षि-भृङ्गौ पततः स-तृष्णौ ॥133॥
(अनुमानम्)

विनाप्य् आकल्पैः श्री-वृषरवि-सुता कृष्ण-सविधे


मुदोत्फुल्ला भावाभरण-वलितालीः सुखयति ।
विना कृष्णं तृष्णाकुलित-हृदयालङ्कृति-चयैर्
युताप्य् एषा म्लाना मलिनयति तासां तनु-मनः ॥134॥
(विनोक्तिः)
कृष्णः पुरः स्फुरति पार्श्व-युगे च पश्चाच्
चित्तस्य वृत्तिषु दृशोर् विषये च शश्वत्
श्री-गण्डयोश् च कुचयोस् तरले यतोऽस्याः
श्री-राधिका तद् इह कृष्ण-मयीति सत्यम् ॥135॥
(पर्यायः)

कृष्णस्य सौन्दर्य-भरैर् विनिर्जितः


कामोऽस्य किञ्चित् प्रतिकर्तुम् अक्षमः ।
राधाम् इह प्रीति-मतीं विनिर्णयंस्
तां बाधतेऽद्धा तद्-अगोचरेऽबलाम् ॥136॥
(प्रत्यनीकम्)

स्पृशति यदि मुकुन्दो राधिकां तत्-सखीनां


भवति वपुषि कम्प-स्वेद-रोमाञ्च-बाष्पम् ।
अधर-मधु मुदास्याश् चेत् पिबत्य् एष यत्नाद्
भवति बत तद् आसां मत्तता चित्रम् एतत् ॥137॥
(असङ्गतिः)

कृष्णो वरीयान् पुरुषेषु सद्-गुणैः


श्री-राधिका स्त्रीषु गुणैः वरीयसी ।
सङ्गं विधातुस् त्व् अनयोः परस्परं
धातुर् नरीनर्ति गुणज्ञता-यशः ॥138॥
(समालङ्कारः)

इयं कृष्णाद् अङ्क-स्रजम् उरुम् उपादाय रुचिरां


वदान्यास्मै राधा सपदि मणि-मालाम् इह ददौ ।
निपीयास्याः कृष्णस् त्व् अधर-मधु दन्त-क्षतम् अधाद्
गृहीत्वाभ्याम् आल्यो दर-तद्-अवलोकं तनुम् अदुः ॥139॥
(परिवृत्तिः)

अन्यैव सौन्दर्य-समृद्धिर् अस्या


भङ्गी तथान्या वपुषो दृशोश् च ।
स्वान्तस्य चोल्लास-भरस् तथान्यो
राधैव सान्या प्रिय-सङ्गमेन ॥140॥
(द्वितीयातिशयोक्तिः)

स्व-सौरभामोदित-दिग्-वितानां
कौमल्य-सौन्दर्य-मरन्द-पूर्णाम् ।
पङ्केजनीं त्वां सखि चञ्चरीको
हित्वा कथं धावति केतकीं ताम् ॥141॥
(अप्रस्तुत-प्रशंसा)

माधव्याः श्रीर् माधवेनैव रम्या


माधव्यैवोत्फुल्ला या माधव-श्रीः ।
इत्य् अन्योन्य-श्री-समुल्लास-हेतू
एतौ यद्वद् यामिनी-यामिनीशौ ॥142॥
(अप्रस्तुत-प्रशंसया अन्योन्य-समासाभ्याम् अङ्गाभ्यां सङ्करः)

दृष्ट्वा राधां निपुण-विधिना सुष्ठु केनापि सृष्टां


धाता ह्रीलः सदृशम् अनया यौवतं निर्मिमत्सुः ।
सारं चिन्वनसृजद् इह तत् स्वस्य सृष्टेः समास्या
नैकाप्य् आसीद् अपि तु समभूत् पूर्व-सृष्टिर् निरर्था ॥143॥
(विषमः)

निर्माय राधा-वदनं विधात्रा


दृष्ट्वाम्बुजेन्दू बहु-दोष-पूर्णौ ।
अशुद्धतां व्यञ्जयता तयोस्
तौ कृतौ द्वि-रेफाङ्कम् असी-विलिप्तौ ॥144॥
(प्रतीपः)

राधा-गुणानां गणनाति-गानां
वाणी-वचः-सम्पद-गोचराणाम् ।
न वर्णनीयो महिमेति यूयं
जानीथ तत्-तत्-कथनिर् अलं नः ॥145॥
(आक्षेपः)

इत्थं सालङ्कार काव्यैः सहासं


कृष्णः कान्तां वर्णिताङ्गीं सखीभिः ।
पश्यन् फुल्लत् सङ्कुचद् भुग्न नेत्रां
नेत्र श्रुत्योस् तृप्तिम् उच्चैर् अवाप ॥146॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
श्री-राधा तनु वर्णनामय इतः सर्गोऽयम् एकादशः ॥

||11||

—o)0(o—

(12)

द्वादशः सर्गः

अथाह वृन्दा व्रज-काननेशौ


पादाम्बुजे वाम् ऋतु-कारु-मुख्यैः ।
निवेदितं षड्भिर् इहास्ति यत् तत्
सार्धं समाकर्णयतं सखीभिः ॥1॥

प्रीत्य्-अर्थं युवयोः सुचित्रितम् इदं वृन्दावनं किङ्करैर्


अस्माभिर् बहु-यत्नतो निपुणता-सर्वस्व-प्रत्यर्पणैः ।
तन्-नाथौ कृपया समीक्ष्य सफलं कर्तुं युवाम् अर्हतं
भृत्यानां हि विशेष-कौशल-कृतेर् ईशावलोकः फलम् ॥2॥

वृन्दावन-स्थिर-चरैस् तत्-तल्-लीला-स्थली-स्थितैः ।
निवेदितं पदाब्जे यत् तच् चाकर्णयतं प्रभू ॥3॥

अन्योन्य-सङ्गोल्लसितौ भवन्तौ
द्रष्टुं निजार्थैः करुणोद्भवैर् वाम् ।
निषेवितुं चाजनि या समीहा
ताम् अर्हतं नः सफली-विधातुम् ॥4॥

तावद् एत्याब्रवीत् कृष्णं सुबलेन समं बटुः ।


वृन्दावन-प्रजाः कृष्ण निःस्वास् ते राधया कृताः ॥5॥

सौन्दर्य-माधुर्य-मयी वनस्य या
लक्ष्मीर् हृतास्यास् तनु-शोभयैव सा ।
फल-प्रसूनादि-मयी बहिश् च या
सखीभिर् एषापि समक्षम् आवयोः ॥6॥

नान्दीमुखी समुपसृत्य ततोऽवदत् तौ


स्वस्त्य् अस्तु वां सहचरी-गण-संयुताभ्याम् ।
साशीः-शतं भगवती यद् इहादिशद् वां
तत् कर्णयोः पथिकतां नयतं शुभंयू ॥7॥

स तीक्ष्ण-दण्डः स्मर-चक्रवर्ती
वृन्दाटवी-राज्य-पदे भवन्तौ ।
समान-सामन्ततयाभिषिच्य
न्ययोजयद् भृङ्ग-पिकादि-चारान् ॥8॥

तद् आत्म-मध्ये कलिना न संयुतिः


सम्भोग-हानिर् नृपतेर् भयं तथा ।
समञ्जसत्वेन ततो मद्-आज्ञया
राज्ये सुखं निर्विशतं युवाम् इति ॥9॥

माम् आवदत् सा पुनर् इत्थम् ईशा


विवाद आसीत् प्रथमं तयोश् चेत् ।
वृन्दा वृता त्वं सुविचार्य मह्यं
दोषोऽत्र k अस्येति निवेदयाशु ॥10॥

नान्दीमुखीम् अथ जगाद हरिस् त्वम् अस्या


जानासि वृत्तम् अखिलं मिलनं कुतो नौ ।
निःस्वीकृतं वनम् इदं सवयस्यया मे
वंशी च सा विमुषिता शठयानयाद्य ॥11॥

कौन्द्य् अब्रवीद् यत् स्मर-सार्वभौम-


पार्श्वं प्रयातौ कलहायमानौ ।
हरे भवन्तौ पृथु-गर्ववन्तौ
किं तत्र वृत्तं कथयात्र सत्यम् ॥12॥

कृष्णोऽवदत् तस्य समीप एतां


नीत्वा मयोक्तं वन-लुण्ठिकेयम् ।
निगृह्यतां दण्डितम् एतद्-अर्थं
मद्-अर्थम् अस्या मयि दापयेति ॥13॥

पृष्टामुनेयं तम् उवाच गोपैर्


असङ्ख्य-गोचारणतो वनं ते ।
उन्मूलितं तत्-फल-पुष्प-लुब्धैः
स्वया श्रिया पोषितम् अस्त्य् अदो नः ॥14॥

शैथिल्य-भाजोऽस्य मृषा गिरास्या


दृष्टो मयास्यां दृढ-पक्ष-पातः ।
सिद्धेऽपि दोषे न कृतो विचारः
साक्षात् स युष्मासु समर्पितो यत् ॥15॥

साब्रवीद् यदि तस्यास्यां पक्ष-पातस् तदासकौ ।


तारुण्य-रत्नं सन्दण्ड्य केन निर्वचनीकृता ॥16॥

नृपेङ्गितेनाध्वनि तं निजार्थं


मयार्थितापीच्छति चेन् न दातुम् ।
इमां तदा दण्डयितुं प्रवृत्तो’
नया बलात् प्रत्युत दण्डितोऽस्मि ॥17॥

कटाक्ष-बाणैः कुटिलीभवद्-भ्रुवा
विद्धस् तया गद्गद-रुद्ध-कण्ठया ।
मुदं स लेभे किल कुन्द-वल्लिका
सापि स्व-लीला-कमलेन ताडिता ॥18॥

ततः शिरो-वेष्टनतः स पत्रिकां


निष्कास्य नान्दीवदना-करे न्यधात् ।
सा तां पठत्य् अस्फुटम् अर्थितोत्सुकैः
सभ्यैः पुनस् तैः स्फुटम् अप्य् अवाचयत् ॥19॥

स्वस्ति श्री-स्मर-सार्वभौम-चरणाब्जानां स-नान्दीमुखी-


वृन्दा-कुन्दलतादि-सभ्य-निचयेष्व् एतत् समाज्ञापनम् ।
देया कानन-सत् प्रजाः प्रति हृता श्री-राधया श्रीस् ततो
राधा-माधवयोर् यथा मुरलिका-न्यायो विधेयश् च वः ॥20॥

सभ्येषु पृच्छत्स्व् अथ राधिकां तां


पुरः स्थितोवाच तदा विशाखा ।
पुरानयाख्यायि नृपाग्रतो यत्
पुष्णाति सेयं वनम् आत्म-लक्ष्म्या ॥21॥
अथाह ललिता मुग्धे तद् एतत् कथनेन किम् ।
प्रतिबिम्बं हि राधायाः श्री-मूर्तेर् व्रज-काननम् ॥22॥
किं करिष्यति राजा नः सूचकैर् उपयापितः ।
पालयामोऽटवीं स्वीयां गृह्णीमोऽस्याः फलादिकम् ॥23॥
तथाप्य् आज्ञास्य पाल्या चेद् गत्वाग्रे पश्यताटवीम् ।
वृन्दावनेशया पुष्टाम् आत्म-पोषं सखीम् इव ॥24॥

नैवास्माभिः क्वापि दृष्टास्ति वंशी


धर्मोच्छित्त्यै दीक्षिता या सतीनाम् ।
सास्मद्-दिष्ट्या लभ्यते चेत् तदैनां
कृष्णापूरैर् वाहयामः समुद्रम् ॥25॥

नान्द्य् अब्रवीत् कृष्ण वन-प्रजाभ्यो


दत्ता मया श्रीर् इति यद् वचोऽस्याः ।
सत्यं मृषा वेति विचार्य पूर्वं
वंश्या विचारः परतो विधेयः ॥26॥

वनम् अनु ललिताग्रेकृत्य राधां चलन्ती


विपिन-विहरणेच्छुः प्रेष्ठयोः प्राह सभ्यान् ।
चलत सह मयैव स्व-श्रिया राधयाद्धा
कलयत वनम् एतत् पोषितं भूषितं च ॥27॥

खग-मृग-तरु-वल्ली-पत्र-पुष्पादि-वृन्दे
प्रकट-कनक-गौराद्वैत-वर्णेऽथ जाते ।
अघरिपु-मुख-सभ्यानां तु ते ते पदार्थाः
परिचय-पदम् ईयुः केवलाकार-भेदैः ॥28॥

सभ्यान् पुरस्कृत्य जगाद नान्दी


सत्यं वचः श्री-वृषभानुजायाः ।
पुष्टं स्व-कान्त्या विपिनं यद् अस्या
नेत्रोत्सवं नस् तनुतेऽखिलानाम् ॥29॥

कृष्णोऽवदद् याति यदेयम् आलयं


सम्पत्तिम् आदाय वनस्य कृत्स्नशः ।
आयाति चेद् भूप भियार्पयत्य् अमूं
तद् इन्द्रजालं किम् उ वेत्ति राधिका ॥30॥

हर्षोत्फुल्लाः प्रहसित-मुखीर् वीक्ष्य सर्वा वयस्याः


कृष्णे यत्नात् सपदि बटुना प्रापितेऽग्रेसरत्वम् ।
श्री-राधाया द्युति-शवलिता कृष्ण-कान्तिः समृद्धा
प्रोत्सर्पन्ती मरकत-निभा व्यानशे काननं तत् ॥31॥

हृष्टोऽवदच् छ्री-मधुमङ्गलस् तान्


मिथो मिलद्भ्यः शवलोज्ज्वलाङ्गौ ।
राधा-मुकुन्दौ स्मर-तापितौ किं
तद्-वञ्चनायैक्यम् इह प्रयातौ ॥32॥

सभ्यान् ऊचे प्रहसित-मुखी तुङ्गविद्या कवीशा


श्री-गान्धर्वा द्युति-शवलितैः कान्ति-पूरैर् मुरारेः ।
यूयं सर्वे मरकत-मयीं दीप्तिम् आसाद्य सद्यः
प्राप्ताः स्थोदाहरण-पदतां तद्-गुणालङ्कृतेर् नु ॥33॥

किञ्चिद् विवक्षौ पुरतः सरन्त्यां


चलत्-करायां वन-पालिकायाम् ।
दैवात् समीराभिमुखी यद् आसीद्
वंशी तद् आस्य ध्वनिर् उच्चचार ॥34॥

तत्-काकली-श्रवणतश् चकितासु सर्वा


स्वासाद्य तां सपदि कुन्दलता सखीभिः ।
आदाय तत्-कर-तलान् मुरलीम् अथैनां
चौरीयम् इत्य् उपनिनाय हरेः समीपम् ॥35॥

राधाब्रवीन् मुरलिकां विनिधाय वृन्दा-


पाणौ कदर्थयति ते सखि देवरोऽस्मान् ।
तन् मन्यसे न यदि पृच्छ कुतोऽनयेयं
प्राप्ता न चेद् वदति सत्यम् इयं हि दण्ड्या ॥36॥

वृन्दाह कक्खटिकया वंशी शैव्या-कराद् बलात् ।


आच्छिद्यानीय मे दत्ता कुञ्जे नान्दीमुखी-पुरः ॥37॥
अथ कुन्दलता वंशीं कृष्ण-पाणौ समर्पयत् ।
सोऽप्य् आदाय चिराल् लब्धां प्रहृष्टाम् अवादयत् ॥38॥

मनो-वंशान् कुर्वंस् त्रिजगद्-अबलानां मदन-रुग्-


घुणोत्कीर्णान् जीर्णान् स्थिर-चरग-धर्मान् विनिमयन् ।
ऋतूनां सपत्तीर्-युगपद् इह षण्णां समुदयन्
सुधा-सारैः सिञ्चन् जगद् उदलसद् वेणु-निनदः ॥39॥

श्री-कृष्णस्याविकल-मुरली-ध्वान-बाणैर् विदूरान्
नारीणां यद् वर-धृति-युजां दर्पकोन्मत्ततासीत् ।
अस्त्री-लोकोऽप्य् अभवद् अतनूच्चण्ड-पीडा-विहस्तस्
तन् नाश्चर्यं यद् अयम् अभितो मार-मूर्ति-स्वरूपः ॥40॥

द्रवति शिखर-वृन्देऽचञ्चले वेणु-नादैर्


दिशि दिशि विसरन्तीर् निर्झरापः समीक्ष्य ।
तृषित-खग-मृगाली गन्तुम् उत्का जडा तैः
स्वयम् अपि सविधाप्ता नैव पातुं समर्था ॥41॥

वंशी-नादैः सरसि पयसि प्रापिते ग्राव-धर्मं


हंसीः सन्दानित-पद-युगाः स्तम्भिताङ्गी रिरंसुः ।
आसन्न् ईशाः स्वयम् अपि जडा बद्ध-पादा न गन्तुं
ताभ्यो दातुं न विष-शकलं नापि भोक्तुं मरालाः ॥42॥
ततो वृन्दाटवीं वृन्दा स्फीतां तत्-तद्-ऋतु-श्रिया ।
दर्शयन्ती स्व-नाथौ ताव् अभाषत पुरो-गता ॥43॥

स्फुरत्-स्तम्भास्तब्धैर् विलसित-चरैः कम्प-वलिता


स्थिरैः कम्प्रैः स्विन्ना स्रवद्-उपलकैर् गद्गद-युता ।
विरावैर् अस्पष्टैः पुलक-वलिताङ्ग्य्-अङ्कुर-चयैः
सखी-श्रेणीवेशौ प्रणय-विवशा सेयम् अटवी ॥44॥

वासन्ती बकुलादिकैर् विचकिलामोघा शिरीषादिकैर्


यूथी-नीप-सुकेतकी-प्रभृतिभिर् जात्य्-अब्ज-बाणादिभिः ।
लोध्राम्लान-मुखैश् च चारु-कुसुमैर् बन्धूक-कुन्दादिभिः
कॢप्ताकल्प-विभूषणार्चित-तनुस् तैर् भाति सैषाटवी ॥45॥

फुल्लाभिर् माधवीभिर् बकहर विलसन्त्य् अत्र फुल्ला रसालाः


सन्-मल्लीभिः शिरीषास् त्व् इह वर-गणिका वीथिभिश् चात्र नीपाः ।
जातीभिः सप्त-पर्णा इह च कुसुमिताम्लान-पालीभिर् अस्मिन्
लोध्रास् ते वां सपर्यार्थिन इह फलिनी श्रेणिभिः कुन्द-भेदाः ॥46॥

भृङ्गैः क्वापि वन-प्रियाः क्वचिद् इमे चाषैश् च धूम्याटका


दात्यूहैः शिखि-चातकास् तत इतो हंसादयः सारसैः ।
कीराः क्वापि किखी-कुलैर् इह भरद्वाजैश् च हारीतका
गायन्तीव मुदात्र वां गुण-यशः प्रेम्ना रुवन्तः सदा ॥47॥

शाखैका मुकुलैर् युता किशलयैर् अन्या प्रसूनैः पराप्य्


एकस्येज-तरोर् हरिद्भिर् अपरा काचिद् दलैः पाण्डुरैः ।
अन्यान्यापि च जालकैः किल फलैः पाकोन्मुखैः पक्त्रिमैर्
यस्येत्थं तरु-मण्डलः सड्-ऋतुभिः स्वैः स्वैर् गुणैः सेव्यते ॥
48||

इयं वृन्दाटव्य् आतत-षड्-ऋतु-लक्ष्मी-सहचरी-


कुलैः स्वैः स्वैस् तत्-तन्-मधुर-विभवैर् मण्डित-तनुः ।
भृतोच्चैः-सम्भारा प्रणय-विवशालीव रभसात्
स्व-सम्पद्भिः साक्षाद् अभिलसति वां सेवन-सुखम् ॥49॥

ऊर्ध्व-प्रसर्पत्-सुमनो-रजः-पटं
विधुन्वती वीक्ष्य गृहागतौ युवाम् ।
समीर-लोलाग-लतावलि-च्छलाद्
आनन्दिता नृत्यति वृन्दिकाटवी ॥50॥

नाना-वर्णैश् च पतितैः पुष्पैश् चित्राम्बरैर् इव ।


वर्त्मास्तरणम् आनन्दात् कुर्वत्य् अभ्येति वाम् इयम् ॥51॥

युष्मन्-मुखेन्दु-स्रवद्-इन्दुकान्त
सत्-कुट्टिमानां पयसार्पयन्ती ।
पाद्यं युतं तत्-सरणीषु जातैः
श्यामाक-दूर्वाञ्च्य-पराजिताब्जैः ॥52॥

अर्घ्यं च दूर्वा-सुमनोऽङ्कुरादिकैर्
निवेदयन्त्य् आचमनीयम् अम्बुभिः ।
तद्-अम्बु-पद्यान्तिक-जाग-निष्पतल्-
लवङ्ग-जातीफल-कोरकान्वितैः ॥53॥

sravan-marandair madhuparkam abda-


च्छायाहिमाम्भः-कण-भार-नम्रैः ।
शितानिलैस् तोय-निभैः सुगन्धैः
स्नानीयम् आनीय समर्पयन्ती ॥54॥

किशलय-दल-नाना-वर्ण-पुष्पोच्चयानां
जित-मणि-मुकुरेष्व् अङ्गेषु वां बिम्बिताभिः ।
रुचिभिर् इह विचित्राण्य् अंशुकान्य् अङ्ग-योग्यान्य्
अवयव-चय-योग्यालङ्कृतीश् चार्पयन्ती ॥55॥

स्वोत्पन्न-चन्दन-मदागुरु-कुङ्कुमानां
चञ्चत्-समीर-मिलितैर् वर-सौरभैर् वाम् ।
चर्चां मुदाङ्ग-निचयेषु समर्पयन्ती
नाना-पराग-मिलनैः पट-वासकांश् च ॥56॥

गुच्छार्धान् बकुलैः कृतान् विचकिलैर् एकावलीं गोस्तनान्


यूथीभिर् नव-मालती-सुकुसुमैः श्रोत्रावतंसान् अपि ।
अम्लानैर् अपि गर्भकांश् च रसनां कुन्दैः कृतां वाम् असव्
अन्यैर् अन्य-विभूषणानि कुसुमैर् अङ्गेऽर्पयन्ती मुदा ॥57॥

स्वोत्पन्नानेक-सत्-पुष्प-तुलसी-दल-मञ्जरीः ।
पल्लवांश् चार्पयन्त्य् एषा तैः कृताश् च बहु-स्रजः ॥58॥

ऊर्ध्व-प्रसर्पद्-वर-सौरभोर्मी
लोलालि-माला-मिषतोऽत्र धूपम् ।
दीपं चलद्-गन्ध-फली-च्छलेन
नैवेद्य-मिष्टैः स्वफलैर् ददाना ॥59॥

रम्भा-गर्भज-कर्पूर-लवङ्गैलादि-संयुतैः ।
समर्पयन्ती ताम्बूलं स्व-पूगाहिलता-दलैः ॥60॥

स्वयं पतद्भिः कुसुमैः सुवहा-बकुलादिभिः ।


पुष्प-वर्षं विदधती शारी-शुक-जय-स्वनैः ॥61॥

मरुच्-चलच्-चम्पक-शाखिका-दोश्-
छदाग्र-पाण्य्-उत्कलिकालि-दीपैः ।
विराव-वाद्यैर् अलि-नाद-गानैर्
नीराजयन्त्य् अद्य मुदाटवी वाम् ॥62॥
समीरणोत्थापित-पातितैर् मुहुः
शाखाचयैः पुष्प-फलानि पल्लवैः ।
नम्रैर् मुदासौ युवयोर् वितन्वती
पादाम्बुजाग्रेऽमित-दण्डवन्-नतिम् ॥63॥

स्तुतिं खगानां निनदैर् अलि-स्वनैर्


नैवेद्यं च गानं पिक-पञ्चमैः कलैः ।
कथास् त्वदीयाः शुक-शारिकादिभिर्
नृत्यं च नृत्यच्-छिखिभिर् वितन्वती ॥64॥

चक्रानिलोत्थापित-पुष्पधूली
जालैर् उपर्याशु-वितायमानैः ।
माध्वीक-पीयूष-कणा-स्रवीणि
मुदातपत्राणि च विभ्रतीयम् ॥65॥

इतस् ततो वल्लरि-चामरैर् मरुद्-


विलोल-रम्भादल-ताल-वृन्तकैः ।
संवीजयन्तीति कृतान् महोत्सवाद्
आनन्द-सत्रैर् अखिलान् अतर्पयत् ॥66॥

मुकुन्द मन्दानिल-सत्-कुविन्दकः
समुच्छलत् पुष्प-रजो-वितानकम् ।
इतस् ततोऽञ्चन्-मधुपावली-तुरीं
क्षिपन्न् इवोष्णावरणाय वां वयेत् ॥67॥

ईशाव् इमं पश्यतम् आत्मनोऽग्रे


वसन्त-कान्ताख्यम् अरण्य-भागम् ।
यस्मिन्न् ऋतूनाम् अधिपो मुदा वां
सेवोत्सुकः स्वैर् विभवैश् चकास्ति ॥68॥

atha tad-viloka-muditena sva-


मधुरिम-दर्शनोद्गता सा ।
हृदय-दयितां प्रति तां प्रमदाद्
अवर्णि हरिणा वन-द्युतिः ॥69॥

कुन्दे मरन्दाशन-तुन्दिलान्ते
मन्दादराः सम्प्रति कुन्द-दन्ति ।
इन्दिन्दिराः पश्य मरन्द-लुब्धा
माकन्दम् उच्छून-शिखं प्रयान्ति ॥70॥

मौन-व्रतं त्यक्तुम् इवान्य-पुष्टाः


कण्ठं कषायेण विशोधयन्तः ।
सार्धं पिकीभिः कल-कण्ठि पश्य
माकन्दम् उद्यन्-मुकुलं प्रयान्ति ॥71॥

वासन्ती स्वर्ण-यूथी-मुख-हसित-लतालीभिर् आलिङ्गिताङ्गी


फुल्लेयं चम्पकाली बकुल-ततिर् इयं सापि तापिञ्छ-माला ।
सेयं पुन्नाग-वीथी सुतिलक-विततिः सा त्व् इयं चूत-पाली
श्रेणीयं वञ्जुलानां विलसति पुरतश् चावलिः केशराणाम् ॥72॥

पुन्नागाः सप्तलाभिर् विधुमुखि बकुलाः सल्-लवङ्गावलीभिः


कुब्जाभिः कोविदाराः सुदति रुरुचिरे चम्पकाः केतकीभिः ।
तेऽशोकाः स्वर्ण-यूथी-ततिभिर् इह लसत्-किंशुकाः पाटलीभिर्
वासन्तीभी रसालाः सित-शत-दलिका-श्रेणिभिः केशराश् च ॥73॥

अतिमुक्तैर् अतिमुक्तैर् अतिमुक्तैश् चान्वितं वनं यद् इदम् ।


रथ-कृन्-मालिक-मोक्षाकाङ्क्षैर् अपि सेवितं तस्मात् ॥74॥

शरोत्पत्ति-स्थानायत इदम् अरण्यं रतिपतेर्


लता-वृक्ष-व्रातः कुसुम-शर-कारायत इह ।
पतन् भृङ्ग-व्यूहः प्रतिकुसुमम् उच्चैर् ध्वनि-मिषाद्
दिशन् भद्राभद्रं गणयति परीक्षा-कर इव ॥75॥

मधुपी मधुपं विष्टं स्व-प्रतिबिम्बाञ्चि-पुष्पम् अनु दृष्ट्वा ।


मिलितां मधुपीम् अन्यां मत्वा तृषितापि निववृते रोषात् ॥76॥

वनम् अनु मिलितौ नौ वीक्ष्य हर्षात् प्रकाश्य स्वक-


नव-फल-दन्तांस् तच्-छदौष्ठाधरांश् च ।
कमल-मुखि कदल्यः पश्य सङ्कोचयन्त्यः
पतद् अतिमधु-बाष्पाः कम्पिताङ्ग्यो हसन्ति ॥77॥

वल्लीषु हल्लीशक-केलि-रङ्गी
भृङ्गीभिर् अङ्गीकृत-नृत्य-भङ्गः ।
प्रस्थाप्य भृङ्गीं दयितां निगूढं
सरत्य् असौ भृङ्ग-युवाब्ज-षण्डम् ॥78 ॥

अटवीं प्रियाम् अथ दर्शयन् ।


अवदत् प्रियौ मधुमङ्गलः ॥79॥

निचायतं श्री-व्रज-काननेशौ
निदाघ-मञ्जुं वन-भागम् एतम् ।
यः स्वागतौ वीक्ष्य पुरो-भवन्तौ
सेवोत्सुकः स्वैर् विभवैश् चकास्ति ॥80॥

सोऽयं टिट्तिभ-दुन्दुभि-ध्वनि-भरैर् धूम्याट-भेरी-स्वरैर्


झिल्ली-झल्लरि-निस्वनैः पिक-पिकी-वीणा-निनादैर् मुदा ।
दृष्ट्वा वाम् इह चाष-डिण्डिम-रवैः शरी-वचः-संस्तवैर्
भृङ्गाली-ध्वनि-गीतकैर् वितनुते नृत्यं लताग्रैश् चलैः ॥81॥

वस्त्राणि सत्-पाटलि-पुष्प-वृन्दैः
शिरीष-पुष्पैर् अवतंसकांश् च ।
मल्लीभिर् अङ्गाभरणानि हर्षाद्
बिभर्त्य् असौ वाम् इव दातुम् उत्कः ॥82॥

सुपक्त्रिमैः पीलु-करीर-धात्री-
राजादनैः सत्-पनसाम्र-बिल्वैः ।
विकङ्कतैर् जालक-ताल-बीजैः
सिषेविषुर् वां धिनुतेऽसकौ माम् ॥83॥

इह रवि-मणि बद्ध-प्रान्त-भूम्य्-उष्म-दीप्यद्-


दिन-कर-करजालैर् म्लानिम् आशङ्क्य वां किम् ।
प्रणयतत निजाङ्गैश् छादयन्त्यो भवन्तौ
कलयतम् अग-वल्ल्यः पल्लवैर् वीजयन्ती ॥84॥

बहु-प्रजेयं कदली निजात्मजैर्


वृताभितस् तैः सुत-वस्करा यथा ।
तान् लालयन्ती च्छद-पाणिना बभौ
धयन्त्य् अधोऽञ्चत्-सुमनः-स्नुत-स्तनम् ॥85॥

सुदीर्घ-नासेति सुपक्त्रिमाम्रे
विन्यस्त-चञ्चुं पिकम् आकलय्य ।
स्मेराननाः प्रेक्ष्य पुरो निजालीः
प्रियां हरे पश्य विनम्र-वक्त्राम् ॥86॥

मल्ली-वल्ली-मतल्ली-ततिभिर् इह लसल्-लोल-लोलालि-माला


चिल्लीभिश् चारु-तल्ली-तट-भुवि विदधत्-साधु-हल्लीश-केलिम् ।
क्रुध्यत्-कन्दर्प-मल्ली-कृत-कुसुम-चयेषत्-स्मिताभिस् तमालः
सोऽयं श्री-गोप-पल्ली-पति-सुत इव सद्-वल्लरीभिश् चकास्ति ॥87॥

निशम्य वाचं मधुमङ्गलस्य


राधा-मुकुन्दौ स्मित-शोभितास्यौ ।
वृन्दा-वितीर्णान् श्रवणे न्यधात्तां
शिरीष-पुष्प-स्तवकान् परस्परम् ॥88॥

करारविन्देन पराग-पांशुलान्
कृष्णः प्रियाया अलकान् व्यतुस्तयत् ।
साप्य् अस्य चूडोपरि केकि-चन्द्रकान्
विकाशि-दोर्-मूलम् अथालकान् अपि ॥89॥

प्रियाम् आह हृदि स्पृशन् प्रिये


निदाघ-तापैर् उपतापितोऽभितः ।
पलायमानः कुच-शैल-दुर्गकं
समाश्रितः शैत्य-गुणोऽस्ति किं तव ॥90॥

कान्ते सुधांशु-मणि-बद्ध-नगालबाले
तद्-वक्त्र-शुभ्र-किरणोदय-जाम्बु-पूरे ।
स्नात्वा निपीय सलिलं विगतोष्ण-तापास्
तत्-सेतु-मूर्ध्नि विलसन्ति खगाः सकान्ताः ॥91॥
राधा-कृष्णौ प्राह ततस् तौ सुबलोऽपि
प्रावृड्-मञ्जुं पश्यतम् अग्रे वन-भागम् ।
विद्युन्-मेघौ वाम् इह मत्वा प्रणयान्धौ
नृत्यत्य् आरान् मत्त-मयूर-व्रज एषः ॥92॥

मल्ली-मतल्ली-कुल-पालिकानाम्
अङ्के निषण्णान् भ्रमरान् सुलोलान् ।
स्व-सौरभैः पश्यतम् आत्त-गर्वाः
कर्षन्त्य् अमुष्मिन् गणिका हसन्त्यः ॥93॥

अस्मिन् भृङ्गालि-ललिता वर्षावर्षोर्जिताटवी ।


घन-मेघावृता भाति यूथी यूथी-कृतालिका ॥94॥

अभ्रम् अभ्रावृतं चास्मिन् भवनं भुवनाप्लुतम् ।


ककुभः ककुभैः फुल्लैर् व्याप्ता नीप-कदम्बकैः ॥95॥

आलालपीतीह मुदा पिकाली दात्यूह-मालापि च कोकवीति ।


संरारटीत्य् अत्र हि चातकालिः शालूर-वीथीः परिरोरवीति ॥96॥

विरारवीत्य् अत्र बकालिर् एषा शिखावल-श्रेण्य् अपि दन्ध्वनीति ।


कोयष्टिकालि प्रणिनानदीति प्रसंस्वनीत्य् अत्र च मद्गु-पङ्क्तिः ॥97॥

घनावली नील-निचोल-संवृता
बलाकिका-मौक्तिक-हार-धारिणी ।
बलारि-कोदण्डक-मण्डना-पुरः
प्रावृट्-सखीवेच्छति वां निषेवितुम् ॥98॥

कदम्बैः प्रालम्बान् कुटज-कुसुमैर् गर्भक-


वरान् किरीतान् केतक्या दल-समुदयै रङ्गण-युतैः ।
स्फुटद्-यूथी-पुष्पैर् अपि विविध-हारान् स-ककुभैर्
असौ प्रावृड्-लक्ष्मीश् चरण-कमलेष्व् अर्पयति वाम् ॥99॥

घुषृण-मद-विलिप्तोरोजयोः पक्व-तालैर्
लसद्-अलक-ततीनां पक्व-जम्बूफलैः सा ।
त्वयि तव दयितायाः स्वङ्गुली-पर्वकाणाम्
उपमितिम् अभिधत्ते पक्व-खर्जूरकैश् च ॥100॥

कृष्णं विना सुलीलः को वा व्रजम् ऋते क्व वा लीला भण्यत ।


इति दात्यूहैः को वा को वा क्व वा क्व वा विरुतैः ॥101॥

कृष्णं शश्वत्-स्वलीला-घनरस-वितरैः प्रावृषं संसृजन्तं


हित्वा के वा पयोदाः क्वचिद् अपि च कदाप्य् अम्बु-वृष्टिं ददानाः ।
प्रावृट्-कालः स को वा षड्-ऋतुषु गणितो मास-युग्म-प्रमाणः
केका-नादैः प्रहर्षाद् इति दिशि दिशि तान् तं च निन्दन्ति भेकाः ॥102॥
वर्षायते मधु-स्रावो मधुपाली घनायते ।
पुरः कदम्ब-बाटीयं पश्य तं दुर्दिनायते ॥103॥

स्व-प्रेष्ठयासौ विलसन् शिखण्डी


शिखण्डिनीर् वीक्ष्य पुरः समेताः ।
आच्छादयंस् तां निज-पिञ्छ-तत्या
नृत्यत्य् असौ ताः पुरतो विधाय ॥104॥

इत्थं पुष्णन् प्रावृषेण्यां श्रियं तां


राधा शम्पालिङ्गितः कृष्ण-मेघः ।
आली चक्षुश् चातकान् सुष्ठु धिन्वन्
विश्वं सिञ्चत्य् एष लीलामृतैः स्वैः ॥105॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गो द्वादश एष सुष्ठु निरगान् मध्याह्न-लीलाम् अनु ॥o॥

||12||

—o)0(o—

(13)

त्रयोदशः सर्गः

ततस् तैर् आगतः कृष्णः सीमां कानन-भागयोः ।


तच्-छोभाम् आह कान्तायै ऋतु-युग्म-श्रियान्विताम् ॥1॥
निर्यद्-वर्षाख्य-बाल्योद्यच्-छरत्-तरुणिमाङ्कुरा ।
किशोरी-तनुवद् भाति प्रिये पश्याटवी पुरः ॥2॥

प्रविगत-कुसुमां काले प्रवयसम् इव यूथिकां हित्वा ।


प्रोद्यत्-कुसुमां जातीं मुग्धाम् इव संमिलत्य् असौ भ्रमरः ॥3॥

परिणत-वर-गुञ्जा-पुञ्ज-शोणाटवीयं
पतित-शिखि-शिखण्डा काश-पुष्पैः सिता भूः ।
शिखि-ततिर् अपि मूका वाग्मिनी हंस-पङ्क्तिः
कथयति ऋतु-लक्ष्मीः शारदीम् आगतां नः ॥4॥

सेफालिका-कुसुम-पालिम् अलिः सतृष्णा


यां यां मुदा स्पृशति संस्खलति स्म सा सा ।
आली-ततिः सुमुखि यद्वद् अहं तदानीं
यां यां ससार चकितापससार ॥5॥

अथावद् कुन्दलता निचायतं


वृन्दावनेशौ वन-भागम् अग्रतः ।
इमं शरच्-चारुतयेह विश्रुतं
वयस्यया वां शरदा विभूषितम् ॥6॥

चञ्चत्-खञ्जन-लोचनाम्बुज-मुखी लोलालि-मालालका
खेलत्-कोक-कुचा सिताभ्र-सिचया रक्तोत्पलौष्ठाधरा ।
कूजत्-सारस-पालि-रम्य-रसना नीलोत्पलोत्तंसिका
नाथौ पश्यतम् अत्र वां शरद् इयं सेवोत्सुकास्ते सखी ॥7॥

जातीभिः सह रङ्गणाभिर् अखिलाङ्गालङ्कृतीः कैरवैर्


उत्तंसान् अवतंसकांश् च सुभगौ रक्तोत्पलेन्दीवरैः ।
शय्यां कुञ्ज-गृहे स्वयं निपतितैः शेफालिका-सञ्चयैर्
निर्मायार्पयितुं शरत् सहचरी वां वर्त्म संवीक्ष्यते ॥8॥

प्रफुल्ल-सप्त-च्छद-दान-सौरभः
सिताम्बुदाली-कुथ-संवृताङ्गकः ।
काश-प्रसूनावलि-चारु-चामरः
स्मरोन्मदोक्षालि-विराव-बृंहितः ॥9॥

नभो-नदत्-सारस-किङ्किणी-कलः
सोऽयं शरत्-काल-मनोज-वारणः ।
स्वनन्-मरालादिक-पत्रि-निस्वनद्-
घण्टा-चयो दीव्यति कानने पुरः ॥10॥
(युग्मकम्)

कमला-कर-लालिता सदा परमहंस-कुलैक-संश्रया ।


विलसच्-चक्र-रुचिर् बभौ पुरः शरद् एषा भगवत्-तनूर् इव ॥11॥

अथ ते शुश्रुवुः सर्वे पक्वामृत-फल-द्रुमे ।


शुकानां शारिका-वृन्दैर् वितण्डां तद्-अधः-स्थिताः ॥12॥

वेदान्ताध्यापनाचार्या अनूचाना वयं द्विजाः ।


स्त्रीभिर् अस्पृष्ट-वृक्षाणां पतामः फल-भक्षणात् ॥13॥
वनं वृन्दावनेशेन दत्तम् एतत् प्रतुष्यता ।
अस्मभ्यं शारिकास् तस्माद् गच्छतान्यत्र दासिकाः ॥14॥
(युग्मकम्)

प्रभु-द्विषः प्रजा यूयं राधाइव यद् वनेश्वरी ।


पुराणेष्व् इदम् एवोक्तं राधा वृन्दावने वने ॥15॥
श्रुत्या कृष्ण-वनत्वेन यद् एतद् गीयते वनम् ।
बाध्यते हि स्मृतिः श्रुत्या तद् विचारयत स्वयम् ॥16॥
हरेर् इयं वनेशता समस्त-लोक-विश्रुता ।
श्रुति-स्मृति-प्रमाणिका जगन्-मनः-प्रमोदिका ॥17॥
नात्र स्व-स्वामि-सम्बन्धो राधायाः केवलो वने ।
अपि चाङ्गाङ्गि-सम्बन्धस् तद्-अङ्ग-बिम्बतात्र यत् ॥18॥
अन्तः-कौटिल्य-मालिन्या बहिर्-वीक्षण-रञ्जनाः ।
गोपाला भान्त्य् अमी पक्व-महा-काल-फलोपमाः ॥19॥
वाम्य-वल्कल-संछन्ना दृढ-मानास्थि-संवृता ।
नारिकेल-फलानां वा गोपिकानां रस-स्थितिः ॥20॥
बहिर्-अन्तश् चैक-रूपा दोष-हेयांश-वर्जिता ।
द्राक्षा-फलोत्करस्येव स्वामिनो मे रस-स्थितिः ॥21॥

अन्तः सदा रस-मयोऽपि बहिः समुद्यत्-


कौटिल्य-धार्ष्ट्य-वर-वल्कल-पर्व-रुक्षः ।
मानाख्य-यन्त्रणम् ऋते न रस-प्रदोऽसाव्
इक्षु-प्रकाण्ड इव वः प्रभुर् अच्युताख्यः ॥22॥

अन्तः स्निग्धाद् बहिः शाठ्य-वल्कलात् स्नेह-लम्भनम् ।


वाम्य-निष्पीडनाद् एव कृष्णात् कृष्ण-तिलाद् इव ॥23॥
गोपी-श्रेणी जवालीवासौरभा बहिर् उज्ज्वला ।
नीलोत्पल-निभः कृष्णः सुरुचिः सौरभान्वितः ॥24॥

मञ्जिष्ठेव मद्-ईशा
स्वान्तर् बहिर् अपि सदैक-रागेयम् ।
स्फटिक-मणिवद् ईशस् ते
नव-नव-सङ्गाद् विभिन्न-रागोऽयम् ॥25॥

दाहिता दैत्य-शलभाः प्रज्वाल्य स्व-बलानलम् ।


येन येनोद्धृतोऽद्रीशस् तेन साम्यं क आप्नुयात् ॥26॥

व्रजेश्वराराधान-तुष्ट-विष्णुना
कृष्णे निधायाद्भुत-शक्तिम् आत्मनः ।
बकी बकाद्य निहताः सुरारयः
कृष्णेनभिज्ञैर् इह कीर्तिर् अर्पिता ॥27॥

तुष्टोऽयम् अद्रिर् बलि-भुग् व्रजस्य


स्वयं समुत्थाय नभस्य् अतिष्ठत् ।
अधोऽस्य हस्तं विनिधाय कृष्णोद्-
धरोद्धृतौ कीर्तिम् उरीचकार ॥28॥

सौन्दर्यं ललनालि-धैर्य-दलनं लीला रमा-स्तम्भिनी


वीर्यं कन्दुकिताद्रि-वर्यम् अमलाः पारे-परार्धं गुणाः ।
शीलं सर्व-जनानुरञ्जनम् अहो यस्यायम् अस्मत्-प्रभुर्
विश्वं विश्व-जनीन-कीर्तिर् अवतात् कृष्णो जगन्-मोहनः ॥29॥

श्री-राधिकायाः प्रियता सुरूपता


सुशीलता नर्तन-गान-चातुरी ।
गुणालि-सम्पत् कविता च राजते
जगन्-मनो-मोहन-चित्त-मोहिनी ॥30॥

रसयति राधा कृष्णे


रसयति तच्-चरण-सेवातिसौख्यम् ।
अलिर् इव मल्ल्यां सोऽस्यां
रसयन्त्यां रसयति तद्-अधर-मात्रम् ॥31॥

कृष्णस्य सङ्गम् इह नाथति राधिका तं


लब्धं तु नाथति सुमान-वृषार्क-तापः ।
तत्-प्रीति-सेवन-ततेर् अपि नाथमाना
नाथत्य् अलं विपिन-नीवृतिं तस्य चित्रम् ॥32॥1

या सरित्-स्तम्भिनी विश्वाकर्षिणी सर्व-मोहिनी ।


सद्-धर्मोच्चाटिनी स्त्रीणां सा वंशी सङ्गिनी हरेः ॥33॥

कथयतु महिमानं को नु कृष्णस्य वंश्यास्


तद्-इतर-पुरुषे या राग-पङ्कं विधूय ।
हृदि जगद्-अबलानां नाद-पीयूष-वृष्ट्या
सहज-दयित-कृष्णे रागम् आविष्करोति ॥34॥

अथ कीराश् च शार्यश् च स्वेशयोः प्रणयोन्मदाः ।


चक्रुः प्रश्नोत्तरालापं स्व-स्व-गोष्ठ्यां मुदा मिथः ॥35॥

बिभ्रत्-करैकेन नभस्य् अहार्यं


महेन्द्र-गर्वाद्रिम् अधोऽनयत् कः ।
कः कालियाहेः फण-वृन्द-रङ्गे
ननर्त तं भो वद कृष्ण एषः ॥36॥

निज-हृदि धृत-वक्षोजाद्रि-युग्मोपरिष्टाद्
गिरिधरम् अपि लीलाम्भोजवत् का बिभर्ति ।
भुजग-दमन-चेतो-वृत्ति-चञ्चद्-भुजङ्गी
शिरसि नटति का तां ब्रूहि सा श्रील-राधा ॥37॥

सदैव मुक्ताश् च तथातिमुक्ता


जाता वनेऽस्मिन् परिफुल्लताङ्गाः ।
पुष्णन्ति सारङ्ग-गणान् रसैः स्वैः
कस्य प्रभावाद् वद माधवस्य ॥38॥

सदैव मुक्ताश् च तथातिमुक्ता


माध्वीककारा मधुपालि-सङ्गाः ।
उत्पद्य जाता वद तत्र हेतुं
कस्यापि रामानुगतस्य सङ्गात् ॥39॥

हृत्वांशुकं पश्यति कोट्टवीः कः


साध्वी-ततेः कः सुकृतं भिनत्ति ।
को वा स्त्रियं वत्स-वृषौ च निघ्नन्
न लज्जते तं वद कृष्ण एषः ॥40॥

तां मातृकां कः किल मातृ-कारकः


1
राधा-सङ्गे यदा भाति तदा मदन-मोहनः । अन्यथा विश्व-मोहोऽपि स्वयं
मदन-मोहितः ॥ इति श्लोकः क्वचिद् अत्र दृश्यते ।
को वत्सकं वत्सक-पालको व्रजे ।
को धेनुकं धेनुक-रक्षकोऽप्य् अलं
वृषं च निघ्नन् वृष-वर्धनोऽभवत् ॥41॥

नीतिः कुमारी-वरणे तद्-अङ्ग-


हृद्-वाक्-परीक्षेत्य् अकरोच् च तां कः ।
सतीत्वम् आच्छिद्य महा-सतीत्वं
चक्रेऽबलानां वद तं स कृष्णः ॥42॥

इति पटु-विहगानां वाग्-विलासामृतानि


श्रवण-चषक-पूरं तौ पिबन्तौ स-सभ्यौ ।
निज-निज-सुहृदं तत्-प्रीणनायाविशन्तौ
तत-शरद्-ऋतु-लक्ष्मीं चेरतुर् लोकयन्तौ ॥43॥

पक्व-द्राक्षा-बलजकं शारिभ्यो ललिता ददौ ।


कीरेभ्यः सुबलः प्रादात् पक्व-दाडिम-बाटिकाम् ॥44॥

नान्दीमुखी तद् अनु ताव् अवदद् वनेशौ


निध्यायतं स्व-पुरतो वन-भागम् एतम् ।
हेमन्त-शन्तमतया प्रथितं निजैः सत्-
सम्पच्-चयैश् चरणम् अर्चितुम् उत्सुकं वाम् ॥45॥

चित्रा-म्लान-कुरुण्डकैः फुल्लैर् लसत्-सौरभा


माद्यत्-तित्तिरि-लाव-षट्पद-किखी-कीरारवैर् मञ्जुला ।
हृद्या पक्त्रिम-नागरङ्ग-रुचकैः शीता तुषारानिलैः
सेयं भाति वन-स्थलीह भवतो पञ्चेन्द्रियाह्लादिनी ॥46॥

स्फुरित-सहचराली-वेष्टितोऽम्लान-कान्तिस्
तत-कुसुम-धनुर् मूर्च्छालि-गोपी-प्रगीतः ।
विकच-कुसुम-बाणः कृष्ण ते देह-तुल्यो
मुखरित-शुक-लीलो भाति हेमन्त-कालः ॥47॥

हिम-ऋतु-लक्ष्मीम् अतिमुदितस् ताम् ।


हरिर् अथ कान्तां प्रतिकुरुते स्म ॥48 ॥

रुचिर-विविध-वर्णा पक्व-शाल्य् अंशुकाङ्गी


मद-कल-शुक-पाली-नाद-नान्दीमुखी व ।
सुमुखि परिणतोच्चैर् नागरङ्ग-स्तनीयं
कलय वर-नटीवाभाति हेमन्त-लक्ष्मीः ॥49॥

औष्ण्यं हिम-र्तुम् अनु ते हृदयाख्य-दुर्गं


भानोः समाश्रयति साध्वि तुषार-भीत्या ।
तत्-सङ्गमाद् अनुपलब्ध-वियोग-दुःखं
रात्रिन्दिवं विलसति स्तन-कोक-युग्मम् ॥50॥

ऋताव् इहाग्नेः प्रबलोष्ण-भावा


भिया हिमान्याः परितो द्रवन्तः ।
कूपाप्सु केचिद् विनिपत्य लीनाः
क्रोडे द्रुमस्याद्रि-दरीषु चान्ये ॥51॥

हिमानी-डाकिनी सेयम् अलक्षितम् अहर्निशम् ।


इह भानु-बृहद्-भान्वोः प्रपिबत्य् औष्ण-शोणितम् ॥52॥

आलिङ्ग्य कान्तां तरुणैः शयानैः


कुचोष्णतासङ्ग-विभङ्ग-दीनैः ।
आराधितोऽर्कः कृपया विलम्ब्य
प्रोद्यन् विधत्तेऽद्य निशाभिवृद्धिम् ॥53॥

रासे कुमारी-गण-कुङ्कुमाञ्चित-
स्तनावली यां स्मृतिम् आनिनाय नौ ।
सा पक्व-नारङ्ग-फलालिर् अग्रतस्
तत्-स्मारकत्वं स्व-गुणं व्यनक्त्य् असौ ॥54॥

अथालोकयन्तौ पुरोऽरण्य-भागम् ।
समुत्कौ निजेशाव् अवादीद् वनेशा ॥55 ॥

प्रविशद्-अखिल-जन्तूत्कम्प-रोमाञ्च-कारी
क्वचिद् अलघु-नगाधः-कोष्णता-शीत-हारी ।
मृदुलित-रवि-कान्तिर् दक्षिणाशागतार्कः
शिशिर-रुचिर-नामा भात्य् अरण्यैक-देशः ॥56॥

जवा-बन्धूकाभारुण-वर-दुकूलं दमनक-
प्रभा-चोलीं कुन्द-द्युति-सित-निचोलं च दधती ।
भरद्वाज-श्रेणी-विरुति-युत-हारीत-रुतिभिः
स्तुवन्तीव प्रेम्ना शिशिर-ऋतु-लक्ष्मीर् मिलति वाम् ॥57॥

निविड-दल-तरूणां वासराद्य्-अन्त-काला-
गत-रवि-करकोष्णे सूर्यकान्ताञ्चितेऽङ्के ।
मृग-ततिर् उपविष्टा मन्द-रोमन्थ-रम्या
प्रकट-पुलक-बाष्पा वां समीक्ष्याभ्युपैति ॥58॥

ऋताव् अस्मिन् तेजः क्षतिर् अनुदिनं प्राण-सुहृदां


सरोजानां नष्टिः स्व-सुख-समयाह्नोऽपि लघुता ।
तुषारैश् चण्डांशोर् अपि मृदुभिर् उच्चैर् बत कृता
विनैकं विश्वेशं भवति नहि कः काल-वशगः ॥59॥

प्रबल-शिशिर-भीत्या भानुर् औष्ण्यम् स्व-वित्तं


स्तन-युग-गिरि-दुर्गे बल्लवीनां न्यधत्त ।
त्वरितम् इदम् अमूभिः कृष्ण भोगाय कॢप्तं
प्रभवति नहि गाढ-प्रेम्नि धर्माद्य्-अपेक्षा ॥60॥

इति तद्-गिरा प्रमुदितोऽत्र


शिशिर-ऋतुजां वन-श्रियम् ।
bakaripur atha kalayan sa
तदा ललितं जगाद निज-प्रियाम् ॥61॥

भ्रमद्-इन्दिन्दिर-वृन्दं सुन्दरि शिशिरागमम् ।


दिशत्य् अत्र मन्दादरम् अरविन्दे विन्दति कुन्दे यद् आनन्दम् ॥62॥

पश्येन्दिरेन्दिन्दिर-वृन्द-संयुता
दन्दह्यमानं प्रबलैर् हिमैर् निजाम् ।
विहाय सम्प्रत्य् अरविन्द-मन्दिरं
कुन्दावलौ सुन्दरि मन्दिरीयति ॥63॥

हिमानी राहु-सेनानी सूर्यं निर्जेतुम् अक्षमा ।


तस्मिन् प्रणयिनीं ज्ञात्वाज्वालयत् पद्मिनी-ततिम् ॥64॥

तोयोत्थिताया व्रज-कन्यका-ततेः
स्तनावली यां स्मृतिम् आनिनाय मे ।
पाकोन्मुखी सद्-बदरी-फलावली
ताम् अत्र सा मत्-स्मृतिम् आनयत्य् असौ ॥65॥

हरिर् अथ दयिताया वृन्दयानीय दत्तौ


सित-मृदुल-जवान्तर्-मञ्जरी-कर्ण-पूरौ ।
स-पुलक-कर-कम्पं कर्णयोः संन्यधत्त
श्रुति-युगम् अनु तस्यैषापि कौन्दावतंसौ ॥66॥

राधायाः कर-पङ्कजेऽथ निहिता कौन्दी मुदा वृन्दया


या माला लघु-लोहितोत्पल-कुल-स्रग्-दीप्तिम् एषा दधे ।
सूक्ष्मेन्दीवर-माल्य-रोचिर् अनया कृष्णस्य कण्ठेऽर्पिता
तेनास्या हृदि योजिता स-पुलके चाम्पेय-माल्य-द्युतिम् ॥67॥

स्मेरा विशाखाऽवदद् एतद् अद्भुतं


सुकोमला पश्यत कुन्दवल्लिका ।
एकैव पुष्पिण्य् अनिशं स्मरोन्मदैः
क्रमोत्क्रमाभ्यां भ्रमरैः प्रपीयते ॥68॥

चित्राब्रवीत् साध्वि न चित्रम् एतत्


सौभद्रम् एषां रमणं यद् अस्याम् ।
विभात्य् अमीष्व् अत्यनुरागवत्यां
प्रचेतसाम् आस यथैव वार्क्ष्याम् ॥69॥

कौन्द्याललाप कलयाद्भुतम् आलि फुल्लान्


स्वान् स्वान् निजान्तिक-गतान् अपि बन्धुजीवान् ।
सन्त्यज्य धैर्य-रहिता नव-बन्धु-जीवम्
एकं पिबन्ति तम् इमं शतशो भ्रमर्यः ॥70॥

चित्राह सार-ग्रहिलातिपूता
कृष्ण-त्विड् उद्यन्-मधु-मात्र-वृत्तिः ।
भृङ्गी-ततिः पञ्चम-गान-गुर्वी
यत्रातिशुद्धं मधु तत्र सक्ता ॥71॥

तां नर्मणाथ दयितां हरिर् आबभाषे


राधे तवातुल-गुणैर् विधुताभिमाना ।
श्रीः सापि नार्हति तवानुगतिं कुतोऽन्याः
श्रुत्वेति सापि हरिणा सह संललाप ॥72॥

सा श्रीः । त्वत्-स्त्री ॥73॥

यत् त्वम् । सा श्रीः ॥74॥

गोपस्त्रीणाम् । श्रीत्वं कस्मात् ॥75॥

गोप-स्त्रीशः । श्रीशो यस्मात् ॥76॥

व्यक्तस् ते नारीत्वे । लोलाया रागोऽस्याः ॥77॥

सत्यं मे नारित्वम् । प्राप्ता सा त्वद्-रूपा ॥78॥

वेणुनाकर्षिता । मृग्य् अपि त्वत्-प्रिया ॥79॥

त्वत्-सदृग्-लोचना । तन् मृगी मत्-प्रिया ॥80॥

कान्त्या नाम्ना साम्यं प्राप्ता ।


भास्वत्-कन्या सा ते कान्ता ॥81॥

यालीयं ते शाखा हीना ।


कान्तेयं मे सा त्वद्-रूपा ॥82॥

वक्षसि भृङ्गी-पङ्क्तिर् इयं ते ।


सा स्रजि सुप्तास्ते रमणीव ॥83॥

अलकावली सदृशीह ते ।
यद् असौ सदा मम तत्-प्रिया ॥84॥

नीलोत्पल-मृद्वी मूर्तिस् तनु-मध्या ।


सप्ताहम् अगं ते दध्रे कथम् एषा ॥85॥

अञ्जः कथम् उच्चैर् हेमाचल-युग्मम् ।


मृद्वी तव मूर्तिर् धत्ते हृदि नित्यम् ॥86॥

वियोगासहिष्णुः प्रिया सोम-राजी ।


कलाभिर् विभिन्ना हृदि भ्राजते ते ॥87॥
शशि-वदनायास् तव नख-पङ्क्तिः ।
मनसि धृता मे बहिर् अपि साभूत् ॥88॥

व्रतति-ततिर् इयं सतत-मधुमती ।


bhramara-yug api te mudam ati tanute ||89||

सद्-अधरम् इव ते किशलय-निचयम् ।


वहति च कुसुमं स्मितम् इव यद् इयम् ॥90॥

कुमार ललितेयं कुमार-ललिताङ्गी ।


सुमार-रण-शूरा कुमार-जननीव ॥91॥

वचः-समर-शूरा सुकण्ठि ललितेयम् ।


सुमार-रण-हूता पलायन-परास्ते ॥92॥

सौवर्णाम्बुज-कोषे लग्ना भात्य् अलि-पङ्क्तिः ।


वक्षोजोपरि चित्रा यद्वत् ते मद-लेखा ॥93॥

चित्रपदा तव वाणी भाति यथा सुकृपाणी ।


इन्द्रिय-हृद् विहरन्तः कृतन्ति हृत् तरुणीनाम् ॥94॥

गायति पञ्चमम् उच्चैर् यत् सहजं पिक एषः ।


दर्पक-रुक् तरुणीनां स्याद् इह कः पिक-दोषः ॥95॥

विधर्म-शास्त्र-शंसिका तवातुला सुवंशिका ।


कुकुट्टिनी-क्रिया-परा जगद्-वधू-प्रमाणिका ॥96॥

योषिद्-आलि-दोष-नाश-हेतुर् अस्ति वंशिकेह ।


धर्म-शास्त्र-शंसिकाद्य मत्-स्पृहा-समानिका हि ॥97॥

कात्यायनी-व्रत-परा मृदुला कन्यका-ततिः ।


सहते कथम् आमर्दं मत्तेभ-सदृशस् तव ॥98॥

गणिका कलिका-प्राया मत्तोऽयं भ्रमरो महान् ।


पुष्णाति तं तदामर्दं सहमानाक्षता न किम् ॥99॥

तव नव-कनक-क्षौणी भुजग-शिशु-सृतापीष्टा ।


इयम् इह तनु रोमाली-युग् उदर-सदृशी यत् ते ॥100॥

तव सा प्रियाद्रि-हाटक-स्थल्य् अपि भुजङ्ग-सङ्गता ।


यद् इयं विभाति वेणिकायुत-पृष्ठ-पट्टिके रतिः ॥101॥

कथम् इयं चकोर-वीथिका


प्रिय विहाय चन्द्र-सन्निधिम् ।
अहनि सङ्गतेह खेऽन्तिके
भ्रमति नन्दिता मनोरमा ॥102॥
हित्वा खेन्दुं क्षय-युजम् एषा
दृष्ट्वा कल्पं निज-परिपोषे ।
पीत्वा तत् श्री-मुख-विधु-कान्ति-
ज्योत्स्नां मत्वा सुखम् इह भाति ॥103॥

प्रश्नोत्तराभ्याम् अथ नर्म-भङ्ग्या


तत्-तत्-स्वभाव-स्तुति-गर्भ-पद्यैः ।
राधाच्युतौ तत् प्रणयातिनिघ्नौ
विलज्जयामासतुर् आलि-पालीः ॥104॥

पटु-वाक् प्रखरा चण्ड्य् अपि


विषमेषु रणे पलायते हूता ।
तत्रोत्कान्याश् चास्मान्
निवारयति का वदाशु ललिता सा ॥105॥

विषम-शराहव-विमुखी
कुच-युग-कुङ्कुम-मदागुरु-पटीरैः ।
क्वचिद् आराधयतीष्ट-
देवं वद का विशाखेयम् ॥106॥

vally api caìkramamäëä


हित्वान्तिकगं धवं सुदूरस्थम् ।
समिता कृष्ण-तमालं
विभाति का कथय चम्पकलतेयम् ॥107॥

नाना-चित्रे निपुणा
बहु-विध-शृङ्गार-रचनाभिः ।
मृदु-रति-मानासहना
सुखयति नः केह चित्रेयम् ॥108॥

कन्दर्पागम-विद्या-
पटुर् इह निभृतं स्व-शिष्यस्य ।
स्वाङ्गान्य् अङ्गे न्यस्यति
या तां कथयाशु तुङ्गविद्येयम् ॥109॥

उदये प्रकटित-रागा
विशदापीह कुटिला स्व-कलायाम् ।
मदनोदय-जननेक्षा
का तां ब्रूहीन्दुलेखेयम् ॥110॥

रङ्गे नटनैर् लास्यैर्


दीव्यन्ती नः सुखयति सह नृत्ये ।
वेवेष्टि द्रुत-गत्या
माम् अपि केह वद रङ्गदेवीयम् ॥111॥
पाशक-केलौ निपुणा
चुम्बक-रत्नं पणी-कृतं जित्वा ।
माम् अपि गृह्नात्य् अजये
दित्सति नहि का सुदेवीयम् ॥112॥

तृप्ताव् अन्य-जनस्य तृप्तिम् अयिता दुःके महा-दुःकिता


लब्धैः स्वीय-सुखालि-दुःक-निचयैर् नो हर्ष-बाधोदयाः ।
स्वेष्टाराधन-तत्-परा इह यथा श्री-वैष्णव-श्रेणयः
कास् ता ब्रूहि विचार्य चन्द्र-वदने ता मद्-वयस्या इमाः ॥113॥

इत्थं दीव्यन्न् अविकल-कला-शालि-सीमन्तिनीनां


नर्म-च्छद्माधर-कुच-कर-स्पर्श-पुष्पार्चनाद्यैः ।
वल्लीनां वा किशलय-फलास्वाद-मत्तः पिकेशो
भ्रामं भ्रामं स किल ललितानन्ददं कुञ्जम् आप ॥114॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽगाद् गणितस् त्रयोदशतया मध्याह्न-लीलाम् अनु ॥o॥

||13||

—o)0(o—

(14)

चतुर्दशः सर्गः

अथालि-वर्गानन-सौरभाहृतस्
ताभिर् मुखाब्जेषु पतन् निवारितः ।
विन्दन् स राधा-वदनाम्बुजं रुवंस्
तद्-गन्ध-मत्तः परितोऽलिर् अञ्चति ॥1॥

नेत्रान्तोद्धुवनैश् च कङ्कण-झनत्कारोर्मि-सन्तर्जनैस्
त्रासाद्-दोलित-पाणि-पद्म-धुवनैः क्षिप्तोऽपि भृङ्गो यदा ।
लोभान् नापससार तर्ह्य् अपसृता श्री-राधिका श्री-हरेः
संव्यानाञ्चल-संवृतास्य-कमला पार्श्वे निलीय स्थिता ॥2॥

तस्मिन् गते पद्म-वनीम् अलौ चले


ताम् आहुर् आल्यः सखि मा भयं कुरु ।
निवारितोऽस्माभिर् असौ रुवन् शठः
पद्मालिम् उत्को मधुसूदनो गतः ॥3॥

आढ्यं-करण्या सुभगं-करण्या
स्थूलं-करण्या प्रणयोच्च-लक्ष्म्या ।
अन्धं-करण्या दयितं पुरस्थं
नान्धीकृतासाव् अनुसन्दधे तम् ॥4॥

तावत् कृष्णेन ताः सख्य इङ्गित-ज्ञेन वारिताः ।


तत्-पक्षं जगृहुः सख्या विस्मिताः प्रेम-चेष्टितैः ॥5॥

प्रेम-वैचित्त्य-विभ्रान्ता कान्ता कान्तान्तरं गतम् ।


कान्तं मत्वा ततोऽभ्येत्य रुष्टा प्राह धनिष्ठिकाम् ॥6॥

धनिष्ठे धृष्टस् ते क्व् अनु कपट-नाटी-नटि नटस्


त्वद्-अर्थं स्व-प्रेयान् कुसुमम् अवचेतुं सखि गतः ।
गतोऽयं पद्मालीं कपटिनि स ताम् आनयति चेद्
भविष्यत्य् अप्य् एषा तव मुखरुचा निर्जित-रुचिः ॥7॥

दोषोऽत्र ते नास्त्य् अहम् एव मूढा


श्रुत्वापि यातं गहने स-शैब्यम् ।
विश्रभ्य वाण्यां तव कूट-दूत्या
यदागता तस्य शठस्य पार्श्वम् ॥8॥

धनिष्ठैषाप्य् अस्मद्-धृदय-सदृशी वञ्चयति नः


स चाप्य् अस्मान् अस्यन् विलसति तया मत्-प्रिय-वने ।
इदं चाप्य् अस्माकं नयन-विषयं सम्प्रति गतं
चिरं जीवेद् योऽस्मिन् जगति स हि वा पश्यति न किम् ॥9॥

इदं किं सोढव्यं भवति यद् अयं मत्-प्रिय-सरो-


निकुञ्जे पद्मालीं क्वचिद् अपि निधायात्र निभृतम् ।
समानाय्याप्य् अस्मान् क्षणम् अहह सन्दर्श्य शठ-धीर्
मुधालापारम्भं न इह स विहायागमद् अमूम् ॥10॥

ललिता प्राह तद्-धार्ष्ट्यं मया दृष्टं मुहुः सखि ।


नावैषि सरला तत् त्वम् एहि यामः स्व-मन्दिरम् ॥11॥

इति तां ललिता-पाणौ धृत्वा चक्रे गृहोन्मुखीम् ।


सापि तद्-विरहाद् भीता दीनार्तोत्का जगाद ताम् ॥12॥

दृष्टान् दोषान् न गृह्नाति चिन्तयत्य् असतो गुणान् ।


दिदृक्षते तादृशं तं वामं चेतः करोमि किम् ॥13॥

स्त्री-ततेर् न क्वचित् कामजाप्य् उर्ज्जिता


लालसा-वल्लरी दृश्यते बाह्य-गा ।
षष्ठिका-धान्य-जातेर् इवेतीरिता
सा तया तां सखीं राधिका व्याहरत् ॥14॥

त्यज व्यर्थां नारी-चय-नय-कथां कर्ण-तुदनीं


विनिर्यान्ति प्राणाः स्फुटति मम हृद् घूर्णति वपुः ।
व्रजेन् नाशं मानो व्रजतु महिमा ह्रीश् च स-धृतिः
सखि त्वां वन्दे हा हृदय-दयितं दर्शय लघु ॥15॥

सारल्यं ते विविध-रमणी-लम्पटो धृष्ट-भूपश्


चापल्यं चाप्य् अनुपमम् इदं क्वापि रामास्व् अदृष्टम् ।
आलोक्येतोऽप्य् अधिकम् अहहो वञ्चयिष्यत्य् असौ त्वां
त्वच्-चारित्रैर् वयम् इह हताः किं पुनर् हंसि वास्मान् ॥16॥

इतोऽपि का सास्त्य् अधिकात्र वञ्चना


यया शठोऽस्मान् स कदर्थयिष्यति ।
इत्य् आलपन्ती प्रियम् ऐक्षताग्रतः
सालिङ्ग्य काञ्चिद् दयितां समागतम् ॥17॥

तां वीक्ष्य पश्चाद् दयितोपगूढां


स्व-संमुखीनां प्रतिकुर्वतीं स्वम् ।
पद्मा-सखीत्वेन विनिर्णयन्ती
ह्रियेर्ष्यया सा विमुखी चकम्पे ॥18॥

वल्गूयन्तीं समीक्ष्यामूं मन्तूयन्तीह राधिका ।


सा कुन्दलतयाभाषि कृष्णेनेरितया दृशा ॥19॥

कान्तं द्रष्टुं समुत्का त्वम् आगतं तं समुत्सुकम् ।


द्रुतं मिल कथं जातास्य् अकस्माद् विमुखी रुषा ॥20॥

साप्य् आह तां हरेर् वक्षस्य् अमूं किं त्वं न पश्यसि ।


यां प्रदर्शयितुं गेहाद् आनीताहं त्वया शठे ॥21॥

कृष्णाब्रवीद् यां मनुसे न सैषा


काप्य् आगतैकात्र मयानुयुक्ता ।
राधा-वयस्या वन-देवतास्मीत्य्
उक्त्वा बलान् मां परिरभ्य सास्ते ॥22॥

आलिङ्ग्य सञ्चुम्ब्य च मां स्व-विद्यया


पृष्ठेन लग्नोरसि मे तथासकौ ।
यथा न निःसारयितुं क्षमोऽस्म्य् अमूं
स्वयं च निःसर्तुम् अपि प्रयत्नतः ॥23॥

प्रार्थितापि मया नैषा मां जहात्य् अतिकामुकी ।


वारयैनां निज-सखीं बलान् मां पीडयत्य् असौ ॥24॥

लग्नायां ललितायां तच् छ्रुतौ सासीद् अधो-मुखी ।


स-कृष्णा जहसुः सभ्याः कुन्दवल्ली जगाद ताम् ॥25॥

नैवाक्षि लग्नं दयितम् विलोकसे


छायां निजाम् अन्य-जनीं च मन्यसे ।
सर्वत्र चन्द्रावलिकां विशङ्कसे
चित्रं तवेदं प्रणयाख्य-नर्तनम् ॥26॥

तथाह वृन्दा व्रज-मङ्गलाकरा


वालेप-चित्रै रुचिरां सुविस्तृताम् ।
वसन्त-लीलोत्सव-रङ्ग-वेदिका-
स्थलीम् इमां पश्यतम् अग्रतः स्थिताम् ॥27॥

अगुरु-घुसृण-कस्तूरीन्दु-सच्-चन्दनानां
पृथग् अपृथग् उदञ्चत्-कर्दमाम्भः-प्रपूर्णैः ।
विविध-मणि-चिताम्बु-क्षेप-यन्त्रैर् विराजद्-
वितत-वदन-कुम्भैर् अन्वितां शातकुम्भैः ॥28॥

सैन्दूर-कार्पूरक-पौष्प-कन्दुकैः
शरासनैर् बाण-चयैश् च कौसुमैः ।
ताम्बूल-माल्यैः कुसुमाम्बु-चन्दनैर्
आपूर्ण-सौवर्णक-भाजनैर् युताम् ॥29॥

कर्पूर-कुङ्कुम-मदागुरु-चन्दनानां
पङ्कैश् च चूर्ण-निकरैर् अतिपूरिताभिः ।
श्वासाभिलव्य-मृदु-जातुष-कूपिकाभिर्
आपूर्ण-हैम-तत-भाजन-वृन्द-युक्ताम् ॥30॥

आरुह्य तां श्री-रमणी-चयो भवंस्


तदैकतः श्री-रमणोऽप्य् अथैकतः ।
गृहीत-तत्-तज्-जल-यन्त्रकादिकः
परस्परं प्रेम-भराद् अरीरमत् ॥31॥

विधृत-लघु-सितांशुकौ रम्य-ताम्बूल-पूर्णाननौ
रति-पति-रण-यान्त्रिकत्वं गतौ तोय-यन्त्रैर् धृतैः ।
चल-निशित-कटाक्ष-कन्दर्प-नाराच-वृष्ट्या समं
विसृजत इह यन्त्र-मुक्ताम्बु-वृष्टिं मुदा तौ मिथः ॥32॥

क्लिन्नातिसूक्ष्म-वसनान्तर्-उदीर्ण-तत्-तद्-
अङ्गावली-मधुरिमामृत-सत्-प्रवाहैः ।
संसिक्त-कान्त-नयनाब्ज-मनस्-तटीकास्
तस्यापि तैर् अतिनिषिक्त-वितृप्त-नेत्राः ॥33॥

ताम्बूल-चर्वित-दरोच्छ्वसितैक-गण्डाः
क्लिन्नालकालि-वृत-घर्म-जलाञ्चि-भालाः ।
विस्रस्त-केश-विगलत्-कुसुमावलिका
लोलत्-कचांस-युग-चारु-कुचांश-मध्याः ॥34॥

वासोऽञ्चलीं विविध-गन्ध-सुचूर्ण-पूर्णां
काञ्च्यान्तिरःसुदृढ-शृङ्खलितां दधानाः ।
कन्दर्प-दीपन-सनर्म-मनोज्ञ-गानाः
कृष्णाभिषिक्त-निज-गुप्तिषु सावधानाः ॥35॥
नाना-प्रकार-पट-वास-चयान् क्षिपन्त्यः
पौष्पादि-कन्दूक-गणान् मृदु-कूपिकाश् च ।
प्रेम्णा सुगन्ध-सलिलैर् जल-यन्त्र-मुक्तैः
श्री-राधिका-प्रभृतयः सिषिचुः स्व-कान्तम् ॥36॥

अंसालम्बित-पौष्प-कार्मुक-लतां बाणावलीं कौसुमीं


वंशीं चातुल-तुन्द-बन्ध-निहितां रत्नाम्बु-यन्त्रं करे ।
बिभ्रत् श्री-घटिकाण्चलं च निभृतं पिष्टातकैः श्री-हरिः
कान्ता-यन्त्र-विमुक्त-गन्ध-सलिलैः सिञ्चन्न् इमा दिव्यति ॥37॥

एकास्य निःसरति या जल-यन्त्र-धारा


व्योमाध्वनीह शतधा च सहस्रधा च ।
आसन्न-पात-समये किल लक्षधासौ
लक्ष्येषु पात-समये बत कोटिधा स्यात् ॥38॥

जातुष्यो या गन्ध-चूर्णैः प्रपूर्नाः


क्षिप्तास् ताभिस् तेन वा कूपिकास् ताः ।
भूमौ पेतुः क्षेप-वेगैर् विशीर्णास्
तन्-मध्य-स्था गोलिका लक्ष्यम् आपुः ॥39॥

तासां तनौ कुङ्कुम-बिन्दु-जाल-


मध्ये विराजन् मद-बिन्दवस् ते ।
सुवर्ण-वल्ली-तति-पुष्प-वृन्द-
सुप्तालि-सङ्घ-भ्रमम् उन्नयन्ति ॥40॥

श्री-राधिका-प्रथम-कीर्ण-सुसूक्ष्म-रन्ध्र-
सद्-यन्त्र-कुङ्कुम-जलामल-बिन्दु-जालैः ।
व्याप्तं परिस्फुरति संहननं बकारेर्
उद्यत्-सुधा-किरण-बिम्ब-शतैर् नभो वा ॥41॥

ताः क्षेप-वेग-गलितावृति-कूपिकानां
कर्पूर-नागज-परागज-गोलिकाभिः ।
लग्नाभिर् अङ्ग-वसनेऽथ सुगन्धि-तोयैः
पङ्कत्वम् एत्य विहिताः शवलाङ्ग-भासः ॥42॥

नाना-वर्णैर् गन्ध-चूर्णैर् विकीर्णैर्


आदौ भूर् द्यौर् व्यानशे दिग् विदिक् च ।
गन्धाम्बूनां वृष्टि-संछिन्न-मूलैर्
लेभे पश्चाच् चित्र-चन्द्रातपत्वम् ॥43॥

तं गन्ध-लेपन-चलं प्रियया स्व-हस्त-


स्पर्शोत्थ-कुट्टमितया कलहायमानम् ।
काचित् सुगन्धि-सलिलैर् घटिकात्त-मुक्तैः
सिञ्चन्त्य् उपेत्य निभृतं रमणं चलाक्षी ॥44॥
यका सकाभ्येत्य यतस् ततो वपुष्य्
अवाकिरत् सत्-पट-वासकान् हरेः ।
यकां तकां सोऽप्य् अवरुध्य वक्षसा
तदाननः तैः समरूषयन् पपौ ॥45॥

राधां किरन्तीं पट-वासकान् मुहुर्


निरोधितां वीक्ष्य बकारिणोरसा ।
सखी-चयेऽकाण्ड-पटायितेऽभितस्
तेनापि पूर्णत्वम् अनायि वाञ्छितम् ॥46॥

कृष्णस् तीक्ष्णैर् अतनु-विशिखैर् नर्म-मन्त्र-प्रवीणैस्


तासाम् आसीन् मदन-विवशो विद्ध-मर्मा कटाक्षैः ।
तत्-प्रत्यस्त्रैः स दर-हसितापाङ्ग-लोकाशुगैस् तान्
प्रत्यावर्त्य व्यधद् अथ ता व्याकुलाः सोऽपि शश्वत् ॥47॥

मह्यां मेघः स च नर-वपुस् तं च सिञ्चन्त्य् अजस्रं


शम्पास् तस्मात् पृथग्-इत-लसन्-मूर्तयो गन्ध-वाराम् ।
धारा-सारैः सततम् अमुना सिच्यमाना मुदास्मिन्
वृन्दादीनाम् अपिबद् अमृतं नेत्र-वापीह वर्गः ॥48॥

क्रीडन्न् इत्थम् असाव् अमूभिर् अगमद् दोलाब्ज-वेद्य्-अन्तिकं


वृन्दा कुन्दलते दृग्-इङ्गित-नयैः कृत्वा सहाये हसन् ।
कान्तायाः कर-पङ्कजात् कृत-पयो-यन्त्रापहारो हरिर्
हिन्दोलाम्बुजम् आरुरोह स हठाद् आच्छिन्न-वेणुस् तया ॥49॥

अवदद् अथ हसन्ती कुन्दवल्ली त्वम् अस्मै


विसृज सुमुखि वंशी-कुट्टिनीं मास्पृशामूम् ।
त्वम् अपि सलिल-यन्त्रं स्त्री-धनं माधवास्यै
त्वरितम् इति तयोक्तं तौ विधातुं प्रवृत्तौ ॥50॥

यच्छन्न् असव्येन करेण यन्त्रकं


सव्येन गृह्नन् मुरलीं तयार्पिताम् ।
ताभ्यां निजाभ्यां स दधार तच्-छलात्
तत्-तद्-युते तत्-कर-पङ्कजे हरिः ॥51॥

अधस्ताद् वृन्दया कुन्दवल्ल्या चोत्थापितां हरिः ।


दोलाम् आरोहयामास प्रतीपाम् अपि तां बलात् ॥52॥

हिन्दोल-मध्यं प्रियया गतेऽच्युते


गायन्त्य उच्चैर् मुदितस् तद्-आलयः ।
पश्चाद्-गताः काश्चिद् अथाग्रतः परा
हिन्दोलिकान्दोलनम् उद्वितेनिरे ॥53॥

हिन्दोलिकायां सहसालि-वृन्दैर्
आन्दोलितायां बलवच् चलन्त्याम् ।
उद्वेल्लिताङ्गी किल चञ्चलाक्षी
सालिङ्ग्य कान्तं ललना ललम्बे ॥54॥

तयोर् भ्रश्यत्-कैश्यं मिथ इह चलत्-कुण्डल-युगे


तथा चञ्चत्-काञ्ची-स्तवक-पटलं तत्-समुदये ।
परिम्लायन्-माल्य-द्वयम् अपि चलत्-कङ्कण-वरे
दृढं दोलान्दोले सति सपदि सन्दानितम् अभूत् ॥55॥

दोलायाम् अतिलोलायां राधा चञ्चल-लोचना ।


सखी साहाय्यम् इच्छन्ती व्यतर्कि ताभिर् इङ्गितैः ॥56॥

ताभिर् लोलित-दोलाम् ईशां ताम् अतिलोलाम्


आप्तात्मेप्सित-शस्तां गाढान्दोल-विहस्ताम् ।
स्वालीनां परिचर्यां वाञ्छन्तीं हृदि वर्यां
प्रेङ्खोलीं च मुहुस् ताम् आज्ञायारुरुहुस् ताः ॥57॥

ताम्बूल-वीटीर् ललिता विशाखया


चम्पालिका स व्यजने च चित्रया ।
श्री-तुङ्गविद्या सहितेन्दुलेखया
पानीय-जाम्बूनद-झर्झरी-युगम् ॥58॥

सार्धं सुदेव्या किल रङ्गदेवी


सुगन्ध-पङ्कान् पटवासकांश् च ।
प्रेम्ना समुत्काति मुदा गृहीत्वा
हिन्दोलिकां तूर्णम् अथारुरोह ॥59॥

ताभिः सेवितयोस् तैस् तैः प्रेष्ठयोर् नयनेङ्गितैः ।


क्रमात् पूर्वादि-दलगा विरेजुर् ललितादयः ॥60॥
तत्राश्चर्यम् अभूद् एकं राधा-कृष्णौ पुरः स्थितौ ।
युगपद् ददृशुः सर्वाः स्व-स्वाभिमुखतां गतौ ॥61॥
पुनर् आन्दोलनात् ताभिर् वृन्दा-कुन्दलतादिभिः ।
दोलायाम् अतिलोलायां चित्रम् आसीद् इदं परम् ॥62॥

तासां दलाल्यां परितः स्थितानां


पार्श्वे हरिः स्व-प्रतिबिम्ब-दम्भात् ।
तिष्ठन्न् अमूभिः सहसोपगूढः
श्री-राधयान्याभिर् अपि व्यलोकि ॥63॥

अनाछन्नेऽम्भोदैर् दिवस-कर-बिम्बोपरि स चेन्


नवाम्भोद-व्यूहः प्रकट-चलाभिः सुवलितः ।
महा-वात्योद्भ्रान्तः सततम् अभविष्यत् तत इतस्
तदा तस्याघारेर् उपमितिम् अलप्स्यन्त कवयः ॥64॥

राधा-दृग्-इङ्गित-नयाल् ललिताम् अघारिर्


आकृष्य दक्षिण-भुजं विनिधाय तस्याः ।
कण्ठे परं भुजम् असौ दयितांस-देशे
मध्ये तयोः स विबभौ तडितोर् इवाब्दः ॥65॥
कौन्द्य् अब्रवीत् पश्यताल्यो ज्योतिश्-चक्रे चले पुरः ।
राधानुराधयोर् मध्ये पूर्णोऽयम् उदितो विधुः ॥66॥

एवं विशाखिकाद्यास् ताः क्रमाद् आकृष्य माधवः ।


आलिङ्ग्य दक्षिणांसेऽमूर् हिन्दोल-सुखम् अन्वभूत् ॥67॥

अथावरुह्य हिन्दोलाद् द्वाभ्यां द्वाभ्यां विराजतम् ।


विशाखा-ललितादिभ्यां श्री-राधान्दोलयत् प्रियम् ॥68॥

ततोऽवरूढा ललितादयस् तदा


राधेङ्गितैः काञ्चनवल्लिकादिकाः ।
आरोहयामासुर् अधः स्थिताः सखीर्
हिन्दोलिकां तां क्रमशो बलाच् छलैः ॥69॥

तासां द्वयी-द्वयी-पूर्ण-पार्श्वं तं क्रमशो मुदा ।


गोविन्दं दोलयामासुर् गायन्त्यस् ताः स-राधिकाः ॥70॥

राधायाः श्रुति-लग्नायां ललितायां हसन्त्य् असौ ।


आरुह्य दोलाम् आलीनां चकार बहु-मण्डलीः ॥71॥

तस्यां स्थितायां प्रिय-वाम-पार्श्वे


प्रान्दोलयन्तीषु सखीषु दोलाम् ।
एकं पुनश् चित्रम् अभूद् अमूषां
द्वयोर् द्वयोर् आस हरिः स मध्ये ॥72॥

तापिञ्छश् चेत् खेचर-कनक-क्ष्माभृद्-उत्थोऽभविष्यत्


प्रोत्फुल्लाङ्ग्या पुरटलतया वेष्टिताङ्गः परीतः ।
तापिञ्छानां कनक-कदली-संयुजां मण्डलीभिः
साम्यं शौरेर् जगति स तदा तादृशस्याप्य् अवाप्स्यत् ॥73॥

अथारूढासु विशाखिकेङ्गितैः
सखीषु सख्यौ ललितादयो मुदा ।
राधाच्युतौ सम्भ्रमयन्त्य उच्चकैः
प्रेङ्खोलिकान्दोलनम् आशु चक्रिरे ॥74॥

व्याकुलां राधिकां प्रेक्ष्य गाढालिङ्गित-वल्लभाम् ।


स्मेरास्व् आलीषु गृह्णंस् तां हसन्न् अवरुरोह सः ॥75॥

अभीरीभिः सच्छम्पाभिः संवीताङ्गः कृष्णाब्दः


कौन्दी-वृन्दादीनां चक्षुर् वापीहाली-तृष्णा-हृत् ।
लीला-कीलालाली-धारा-पातैः सिञ्चन् विश्वं श्री-
वृन्दारण्येऽसौ जीयाद् एवं दोला-लीला-खेलः ॥76॥

अथ ताभिः समं कृष्णो माध्वीक-पान-कुट्टिमे ।


निविष्टः शीतल-च्छाये विश्राम-सुखम् अन्वभूत् ॥77॥
गोपीनाम् अरविन्द-सुन्दरदृशां श्री-कृष्ण-पार्श्व-द्वयाद्
आरभ्याग्रत एव मण्डलतया तत्रोपवेश-स्थितिम् ।
लब्धानां पुरतः स राजति धृतालङ्कार-पीताम्बरो
रत्नाली-खचितो यथा हरिमणिः सौवर्ण-हारान्तरे ॥78॥

अथालयः स्वके करे सरोज-सञ्चयाद् वरे


निधाय पञ्च-चामरं चिता भरैर् मुदामरम् ।
निविष्टम् अत्र कान्तया नितान्त-केलि-तान्तया
न्यवीजयन् निजं प्रियं रुचा जित-स्मर-श्रियम् ॥79॥

गत-श्रमेऽस्मिन् स-गणे सखीभिः


पदाब्ज-संवाहन-वीजनाद्यैः ।
माध्वीक-पूर्णं चषकं पुरस्तात्
तयोः समानीय दधार वृन्दा ॥80॥

विकसितम् अनु नृत्यत्-खञ्जनाभ्यां विराजत्


कनक-कमलम् एकं नील-राजीवम् अन्यत् ।
वरतनु-बकशत्र्वोः पश्यतोः प्रादुरासीद्
अधि चषकम् अकस्मात् पद्म-युग्मं विचित्रम् ॥81॥

नयन-मधुप-युग्मं राधिकायाः प्रलुब्धं


झटिति पतितम् आसीन् नील-पद्मेऽथ तस्मात् ।
द्युति-भर-मधु-पूर्णान् नालम् उत्थातुम् आसीत्
कनक-कमल-मध्ये तद्वद् एवाच्युतस्य ॥82॥

सौन्दर्यं मधुतां मुखं चषकतां माध्वीकम् आदर्शतां


नेत्र-द्वन्द्वम् अवाप सन्-मधुपतां सर्वेन्द्रियं नेत्रताम् ।
अन्याङ्गं जडतां तयोः स-पुलकं चित्तं स्मरोन्मत्ततां
सामग्र्य् एव तदेतरेत्थम् अभवत् पान-क्रियाप्तोन्नतिम् ॥83॥

कौन्द्य् अब्रवीत् पेयम् इदं स्व-चक्षुषा


पीतं युवाभ्यां मधु पङ्कजाननौ ।
नेत्रोत्पलास्याब्ज-सुवासितं द्वयो
रसज्ञया पेयम् इदं निपीयताम् ॥84॥

आदाय निन्ये चषकं बलानुजः


पिबेति कान्ता-वदनाब्ज-सन्निधिम् ।
तिर्यङ्-मुखी तद्-दयितापि लज्जया
करेण जग्राह निजेन तत्-करात् ॥85॥

आवृत्य वक्त्रं वसनाञ्चलेन सा


माध्वीकम् आघ्राय सकृत् सुधा-मुखी ।
निजाधर-स्पर्श-सुवासितीकृतं
समर्पयामास करे प्रियस्य सा ॥86॥
प्रियाटवी-वृक्ष-लतोद्भवं प्रियं
प्रियाधर-स्पर्श-सुसौरभं मधु ।
निज-प्रियाली-परिहास-वासितं
प्रियार्पितं स-स्पृहम् आपपौ प्रियः ॥87॥

दयिता-गुण-मेदुरेण तद्-
दयिता-पाणि-तलेऽमुनार्पितम् ।
दयिताधर-वासितं पपौ
दयिताप्य् अंशुक-संवृतानना ॥88॥

तद्-वक्त्र-शेषामृत-मिश्रितासवैः
पूर्णानि कृत्वा चषकाणि सादरम् ।
वृन्दा स-वृन्दा सह-कुन्दवल्लिका
न्यधात् सखीनां पूरतः प्रमोदतः ॥89॥

ताभिः सखीनां चषकेष्व् अथाग्रतो


न्यस्तेषु कृष्णः स्व-विचित्र-विद्यया ।
पार्श्वेऽखिलानां युगपत् स दक्षिणे
नालोकि केनापि परिस्फुरन्न् अपि ॥90॥

सख्यस् ताः केवलं स्वस्य स्वस्यैव पार्श्वम् आगतम् ।


पाययन्तं पिबन्तं च मधु तं ददृशुः प्रियम् ॥91॥

कादम्बरी-मद-विघूर्णित-शोण-कोण-
प्रोत्फुल्ल-लोचन-सरोज-विराजितानि ।
आमोद-मोदित-निमन्त्रित-षट्पदानि
हासेन्दु-कान्ति-वलिताधर-पल्लवानि ॥92॥

कृष्णस्य नेत्र-रसनास्वदनीय-भूरि-
सौन्दर्य-सल्-लवणिमासव-पूरितानि ।
तस्यातिपानम् अनु तृट्-परिपूरणाय
वक्त्राण्य् अयुश् चषकतां सुदृशाम् अमूषाम् ॥93॥

स्मर-युजां सरकाय मृगीदृशां


सरक-पान-मदोन्मद-चेतसः ।
सरकताम् अयिते मुख-पङ्कजे
सरकतां समगाद् अधरो हरेः ॥94॥

माध्वीक-भेदान् विविधान् स-वृन्दा


वृन्दाथ वृन्दावन-नाथयोः सा ।
नाना-विदंशैः सहितान् पुरस्तात्
समर्पयामास तथा सखीनाम् ॥95॥

तांस् तान् प्रपिबतां तेषां पान-पायन-माधुरी ।


नेत्रोन्मादाय वृन्दादेश् चिराय मदिरायते ॥96॥
अविरत-मधु-पाने स्वादु-कान्ताधरोष्ठं
सततम् अधर-पाने मध्व् अभूत् तद् विदंशः ।
मदन-मधु-मदाभ्यां तृष्णया पान-भाजां
मिथ इह मिथुनानां निश्चयो नास पाने ॥97॥

माधवागत्य्-अनङ्गोत्थैर् मदैर् माधव-पानजैः ।


माधव-स्पर्शजैश् चासन् व्याकुलास् ताः वराङ्गनाः ॥98॥

स्खलित-वसन-भूषाङ्गाद्य्-असम्भालनं
यत्-स्फुट-हसितम् अकाण्डेऽप्रश्न-पूर्वोत्तरं च ।
प्रलपित-मणि-दानं चोत्थितं वल्लवीनां
प्रथयति मदम् अन्तर्-वारुणी-पानजं तत् ॥99॥

निधुवनम् अनु पूर्वं यत् प्रियेण प्रियाणां


स्खलनम् अयन-वासः केश-वाचां विधेयम् ।
मधु-मद इह कुर्वन् तद् वधूनाम् अमूषाम्
अकुरुत मुरशत्रोः प्रीति-साहाय्यम् अस्य ॥100॥

उक्तौ लोहलता गतौ स्खलितता केशांशुके स्रस्तता


नेत्रान्तेऽरुणता मुखे सुरभिता नेत्रे तथोद्घूर्णता ।
नर्मोक्तौ स्फुटता दृशि भ्रमितता तत्-तत्-कृतौ धृष्टता
यायासीत् सुदृशां तदा त्रि-सरकोत्पन्नाधिनोत् सा प्रियम् ॥101॥

कृष्णे व्रजाम्बुजदृशां हृदि गाढ-


रागो नारी-स्वभावज-ह्रिया विनिगूहितो यः ।
आडम्बरं मधु-मदस्य न सोढुम् ईशो
नेत्रोत्पलेषु बहिर् एत्य चकार वासम् ॥102॥

नवेन मधु-पानेन काचिन् नव-किशोरिका ।


मदोद्रेकाद् भ्रान्त-नेत्रा प्रललापातिविह्वला ॥103॥

ल-ल-ल-ललिते प-प-प-पश्य राधाच्युतौ


स-स-स-सह वो म-म-म-मण्डलैर् भ्राम्यतः ।
वि-वि-वि-विपिनं म-म-म-मही च ताभ्यां
समं ग-ग-ग-गगनं लम्बते हा कथम् ॥104॥

विसृत्वरामोद-विकृष्ट-भृङ्ग-
विकस्वराम्भोज-विनिन्दि-वक्त्रः ।
मध्वासवेष्टाधर-सीधु-पान-
प्रोद्बुद्ध-कन्दर्प-मदातिलोलः ॥105॥

अन्तर्-विलोलालि-समीर-वेल्लत्-
प्रोत्फुल्ल-रक्तोत्पल-जैत्र-नेत्रः ।
ललास लोलल्-ललना-सुधृष्णक्
कृष्णः स-तृष्णालिर् इवाब्जिनीषु ॥106॥
(युग्मकम्)
मदेरिताभ्याम् अथ तौ सखीभ्यां
रिरंसयान्तश् च सुषुप्सया च ।
निषेविताव् आसतुर् आलि-पालिः
सुषुप्सया केवलयाञ्चितासीत् ॥107॥

तयोर् मदोत्पन्न-निगूढ-लीला-
स्पृहा-विदः प्रेरणयाथ कौन्द्याः ।
कान्तावतंसार्थम् अशोक-पुष्प-
गुच्छाय गच्छत्य् अरविन्द-नेत्रे ॥108॥

कान्तापि घूर्णा परिपूर्णिताक्षी


सेवा-पराली-तति-सेव्यमाना ।
निकुञ्ज-कुञ्जाभिध-कुञ्ज-राजे
सुष्वाप पुष्पावलि-तल्प-भाजि ॥109॥
(युग्मकम्)

गन्धोत्तमाः परिमलाधिक-वासितोद्यज्-
जृम्भोद्गमास्य-कमला गलद्-अम्बराङ्ग्यः ।
घूर्णायमान-नयनाः शयनाभिलाषाः
सख्योऽप्य् अयुस् तत इतः स्खलिताङ्घ्रि-पाताः ॥110॥

तल्पोपकल्पन-गृहीत-दलालि-कञ्ज-
किञ्जल्क-धूलि-परिपिञ्छरितान्तरेषु ।
संवर्तिकाब्ज-दल-पल्लव-पुष्प-तल्प-
पुञ्जेषु चञ्चद्-अलि-गुञ्जित-मञ्जुलेषु ॥111॥

गुञ्जावली-कुसुम-मञ्जरि-चित्रितेषु
ताम्बूल-गन्ध-जल-भाजन-राजितेषु ।
कुञ्जेषु कञ्ज-वदना मद-खञ्जनाक्ष्यः
सर्वाः पृथक् पृथग् इताः सुषुपुर् वयस्याः ॥112॥
(युग्मकम्)

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽगाद् गणितस् चतुर्दशतया मध्याह्न-लीलाम् अनु ॥o॥

||14||

—o)0(o—

(15)

पञ्चदशः सर्गः
कङ्केल्लि-पल्लवक-तल्लज-कर्ण-पूरः
कङ्केल्लि-वल्लि-नवक-स्तवकाञ्चि-पाणिः ।
तत्रागतोऽथ स हरिः प्रविवेश तूर्णं
वृन्दा-दृशोदित-निकुञ्ज-सरोजम् उत्कः ॥1॥

राधा-सुरधनीं प्राप्ते कृष्ण-मत्त-मतङ्गजे ।


उड्डीयापससाराली मराली-पालिर् अञ्जसा ॥2॥

पिबन्न् असौ लोचन-पुष्करेण


लावण्य-रूपामृतम् अम्बुजाक्ष्याः ।
व्यदालयत् कञ्चुक-शैबलं श्री-
करेण नीवीं नलिनीं च लोलः ॥3॥

कान्तापि तन्द्रा-विनिमीलिताक्षी
स्वप्ने ददर्श प्रियम् अन्तिकाप्तम् ।
नीवी-कुचाकर्षण-यत्नवन्तं
तं वारयन्ती प्रललाप वाम्यात् ॥4॥

म-म-म-मा पि-पि-पि-स्पृश मां हरे


कि-कि-कि-किं वि-विधातुम् इहेच्छसि ।
श-शयितुं द-द-देहि मम क्षणं
क-कलिताक्षि-युग्मास्मि घु-घूर्णया ॥5॥

स्मित-रुदित-विमिश्रं गद्गदास्पृष्ट-वर्णं
रमणम् अनु तदेति व्याहरन्ती कराभ्याम् ।
प्रिय-करम् अतिलोलं वारयन्ती प्रबुद्धा
प्रियम् अथ तम् अपश्यत् स्वं च तादृक् क्रियं सा ॥6॥

मीलितोन्मीलिताक्षी सा स्मर-माध्वीक-मादिता ।
स्वप्न-जागरयोर् आसीत् सम-वाक्-चेष्टितादिका ॥7॥

विषमेषु-रणाद् वाम्य-ह्रीभ्यां तां विमुखीम् अपि ।


बलाद् आक्रम्य निर्जेतुम् आरब्धेऽत्युन्मदेऽच्युते ॥8॥
काञ्चीं वीक्ष्याक्रमान् मूकां भयाद् इव नभो-गतम् ।
मञ्जीर-युगलं तस्याः फुत्करोतीव निस्वनत् ॥9॥
(युग्मकम्)

ग्रीवा-ग्रहणतो व्यग्रः कण्ठः कुण्ठोऽपि सुभ्रुवः


विचित्रैः कूजितैश् चक्रे सकाकु प्रार्थनं हरौ ॥10॥

पृथुल-भुज-गदाभ्यां वाम्य-दुर्गं विभिद्या-


धर-नख-दशनोरः-पाणि-दोर्-आननोद्यैः ।
द्रुतम् अथ सनिजैस् तैः प्रेष्ठ-सामन्त-वीरैः
सुतनु-तनु-पुरीं तां लुण्ठयामास कृष्णः ॥11॥

निखात-गूढ-रत्नज्ञैर् उत्खातात् खनकैर् नखैः ।


तारुण्य-रत्नं जगृहे पाणिभ्यां स्तन-कुम्भतः ॥12॥
अधराद् दशनैः खाताद् वदनेनाधरामृतम् ।
बाहुभ्यां पीडिताद् अङ्गात् स्पर्श-रत्नं तु वक्षसा ॥13॥
कराभ्यां कुन्तल-ग्राहं तत्-तत्-स्थानेषु गूहितम् ।
चुम्बकाख्यं वरं रत्नम् अधरेनाघ-वैरिणः ॥14।
(सन्दानितकम्)

त्रपा-दंशे छिन्नेऽमृत-उखधने तैर् विमूषिते


चमूनाथं धार्ष्ट्यं नख-दशन-सामन्त-सहितम् ।
पुरः कृत्वा व्यक्ती-कृत-निज-महा-पौरुषम् असौ
महामारारम्भं व्यदधद् अथ कान्ताप्य् असहना ॥15॥

आक्रम्य कान्तं निज-पौरुषं तत्


प्रदर्शयन्त्यां हरि-वल्लभायाम् ।
काञ्ची-ध्वनिर् दुन्दुभि-शब्द उच्चैः
शीत्कार असीद् वर-सिंह-नादः ॥16॥

तं कान्तयाक्रान्तम् अवेक्ष्य चञ्चलं


कान्तावतंसोद्भट-नर्तक-द्वयम् ।
मत्वाथ केनाप्य् अजितं जितं मुदा
मुक्तावली लासिकया ननर्त तत् ॥17॥

हृद्-अधर-गत-रत्नं यद् यद् आहृत्य तस्या


निभृतम् अघ-भिदा स्वे गोपितं रत्न-वृन्दे ।
रद-नख-खनकैस् तत् सर्वम् अस्या गृहीतं
हृतम् इह परवित्तं स्वार्थ-नाशीति सत्यम् ॥18॥

मुख-कमल-रथ-स्थौ सुभ्रुवौ नेत्र-वीरौ


वदन-नलिन-कोषात् श्री-हरेर् भा-मरन्दम् ।
नयन-मधुकराभ्यां रक्षिताल् लुण्ठतो यौ
द्रुतम् अपसृतवन्तौ तौ तयोः सम्मुख-स्थे ॥19॥

श्री-कृष्ण-नेत्र-द्वय-वीर-वर्य-
प्रदर्शनाद् एव भयाद् इवास्याः ।
अग्रेसरे नेत्र-भटेऽपयाते
सर्वाङ्ग-सैन्येऽपि बभूव भङ्गः ॥20॥

तदास्याः श्री-भालं श्रम-सलिल-लोलालक-वृतं


नितम्बो निष्पन्दः स्तन-युगलम् उच्छ्वास-चपलम् ।
भुज-द्वन्द्वं मन्दं नयन-युगम् आमीलितम् अभूत्
पराभूतेतीयं समिति दयितानन्दम् अतनोत् ॥21॥

स्मर-नृपति-निदिष्टा कृष्णम् आक्रम्य राधा


निजम् अतिशय-यत्नात् पौरुषं दर्शयन्ती ।
स्वयम् अभवद् अकस्माद् यच् छ्रमाद् विश्लथाङ्गी
तद् इह न हि विचित्रं याबला साबलैव ॥22॥
श्रम-जल-कण-दिग्ध-निष्पन्द-मूर्तिर्
गलित-वसन-भूषाकल्प-तल्प-प्रजल्पा ।
प्रिय-हृदि पतिताङ्गी राधिका मीलिताक्षी
स्थिर-तडिद् इव नय्वाम्भोधरे सा रराज ॥23॥

अस्याः श्वासोच्चलत्-तुन्दं मुहुः कृष्णोदरं स्पृशत् ।


किम् आनन्द-जडं तस्याः सेवायै चेतयत्य् अमुम् ॥24॥

दीव्यत्-तदात्वोदित-माधुरीणां
स्पर्शेक्षणेच्छा दयिताङ्गकानाम् ।
समागतालीव हरेर् मृगाक्ष्या
ग्लानिस् तदैका तनु-सेविकासीत् ॥25॥

ताभ्यां तु सन्धौ विहिते तदा तयोः


प्रेम्णा प्रियायाः स्वकराम्बुजन्मना ।
उत्थाय चक्रे श्रम-तोय-मार्जनं
कैश्यालकाल्य्-अम्बर-संवृतिं च सः ॥26॥

सम्प्रार्थितो वपुर् अलङ्कृतये तया तां


नैच्छत् स तां विहसितुं पुरतः सखीनाम् ।
आम्रेडितः पुनर् इमां विदधन् निषिद्धस्
तत्-स्पर्श-सम्मदज-विभ्रमयानयोचे ॥27॥

मया किं भूषायै त्वम् असि रमण प्रार्थित इह


त्यज व्यर्थां श्रान्तिं विरम नहि भूषा मम मुदे ।
न चाहं शक्तालङ्करण-चय-भारस्य वहने
दुनोत्य् उद्घूर्णा मां क्षणम् अवसरं देहि शयितुम् ॥28॥

इति गदित-मरन्दं प्रेयसी-वक्त्र-पद्मात्


स्मित-रुदित-सुरम्यान् मीलिताक्षात् सतृष्णः ।
हरिर् अथ स निपीयास्पष्ट-वर्णात् तदासीद्
उदित-मदन-मत्तः सस्मितो विस्मितश् च ॥29॥
(युग्मकम्)

तावत् तयोः सेवन-मात्र-सौख्याः


प्रतीक्षमाणाः समयं वहिष्ठाः ।
सेवोपचारान्वित-पाणि-कञ्जाः
कुञ्जालयं ता विविशुः प्रियाल्यः ॥30॥

ताम्बूल-शीतल-जलामल-गन्ध-माल्यैः
पादाम्बुजादि-मृदु-मर्दन-बीजनाद्यैः ।
ताभिर् निषेवित-पदौ प्रणयोन्मदाभिर्
आमोदम् आपतुर् अलं विगत-श्रमौ ॥31॥

साकूत-स-स्मित-दृशा प्रियम् ईरयन्ती


कान्ताब्रवीत् प्रिय न शर्म लभे विना याः ।
कुञ्जेषु कुञ्ज-वदना मद-विह्वलाङ्ग्यः
सख्यः स्वपन्ति रमणानय ताः प्रबोध्य ॥32॥

तद् अनिच्छन् नर्मणासौ प्रियया मुहुर् अर्थितः ।


निर्ययौ ता रमयितुं मत्तेभ इव पद्मिनीः ॥33॥

कृष्णश् चक्रे मनसि ललितां यामि किं वा विशाखाम्


आदौ चित्राम् इति स निखिला भावयंस् ताः प्रियालीः ।
गच्छन् हर्षाद् युगपद् अखिले प्राविशत् कुञ्ज-वृन्दे
आत्मानं ते निज-विरचिते जीव-देहे यथैकः ॥34॥

तासां कुञ्जेषु सर्वासां तेन लीला मनोहरा ।


स्वप्न-जागरयोर् आसीद् यूथेशाया यथा पुरा ॥35॥
आली-मल्ली-मतल्लीस् ता दोर्-युद्धे तत्-कृते मिथः ।
जिगाय युगपत् सर्वाः श्री-कृष्णो मल्ल-तल्लजः ॥36॥

तावच् छ्री-राधिका कुञ्जे सेविताली-जनैः क्षणम् ।


विश्रम्य तैः समायाता स्व-सरस्-तीर्थ-कुट्टिमम् ॥37॥

स्वाधीन-कान्त-कर-कारित-भूरि-भूषा-
संछादिताङ्ग-रति-लक्षण-सञ्चयापि ।
प्रौढ-स्मराहव-विमर्दन-सूचकाङ्गी
भूयोऽभिमार्जित-समाप्त-मख-स्थलीव ॥38॥

स्वालीं प्रति प्रणय-रोष-विभङ्गुर-भ्रूर्


लज्जा-विनम्र-वदना स्खलिताङ्घ्रि-पाता ।
आयास-विश्लथ-भुजार्ध-निमीलिताक्षी
सालि-ततिस् तत इतो मिलिताभ्युपेत्य ॥39॥
(युग्मकम्)

कृष्णोऽपि निर्गत्य निकुञ्ज-वृन्दान्


मिलन्न् अथैको मधुमङ्गलाद्यैः ।
स्मेराननां वीक्ष्य हसन् स कान्तां
तद्-अन्तिकं तैः सहितः समायात् ॥40॥

नर्म-द्यूतं दयित-सभिकं धूर्तया कुन्दवल्ल्या


तासां लज्जा-वितरण-पणं भोग-चिह्नावितानैः ।
वृन्दादीनां सदसि बलवद् वल्लवीनां तद् आसीद्
यस्मिन् सर्वाः सपदि विजिता ह्रेपितास् तास् तयासन् ॥41॥

मधु-रिपु-रति-लीलागाध-पीयूष-सिन्धुः
सतत-दुरवगाहः प्रेम-तीर्थावगाहैः ।
प्रणयि-विरल-लोकैः स्वाद्यतेऽसौ यद् अन्यैः
कविभिर् अपि तटस्थैः स्पृश्यते भाग्यम् एतत् ॥42॥
अथ विविध-विलास-श्रान्तितः क्लान्ति-पूर्णा
अवसर-निज-सेवाभिज्ञयोपेत्य तूर्णम् ।
जलम् अनु जल-लीला-वाञ्छयाल्या तदान्तर्
हरि-हरि-दयिताल्यश् चाल्यमाना बभूवुः ॥43॥

ग्रीव-संयमित-केलि-विमुक्त-केशाः
संवस्त्रिताभिनव-शुक्ल-सुचीन-चेलाः ।
सेवा-परालि-निचयैर् अवतारिताति-
भाराङ्ग-भूषण-चयाः सुदृशो बभुस् ताः ॥44॥

उद्यत्-सुधांशु-शत-पुष्कर-निन्दि-कान्तिः
प्रोद्यद्-विभाकर-विकस्वर-पुष्कराक्षः ।
कन्दर्प-सौमनस-पुष्कर-जित्-कटाक्षः
श्रान्ति-प्रशान्ति-कर-पुष्कर-केलि-लोलः ॥45॥

संवेष्टितः सकल-पुष्करिणीभिर् आभिः


कृष्णः प्रिया-दयित-पुष्करिणीं जगाहे ।
श्रान्तः श्रमाकुलित-पुष्करिणी-घटाभिः
स्वैरी वनेचर-मदोत्कट-पुष्करीव ॥46॥
(युग्मकम्)

नेत्रोत्पलास्य-कमलालक-लोल-भृङ्गा
वक्षोज-कोक-युगला तनु-दोर्-मृणाला ।
कृष्णाक्षि-मत्त-गजयोर् जल-केलि-तुष्ट्यै
गोपी-ततिः प्रथमतः सरसी तदासीत् ॥47॥

भीरु-स्वभावाद् अजलावगाहाः
काश्चित् तटस्थाः सलिलैर् निषिच्य ।
बलाद् गृहीत्वा वसनेऽपयान्तीर्
निन्युर् हसन्त्यः सलिलान्तर् अन्याः ॥48॥

काश्चित् स्व-जानुद्वयसे स्थिता जले


भीत्योरु-दघ्ने प्रिय-सेकतो पराः ।
स्व-नाभि-मात्रे सलिले स्थितो हरिः
सर्वा न्यसिञ्चद् विहसन् बलाज् जलैः ॥49॥

क्लिन्नाति-सूक्ष्म-वसनान्तर् उदीर्ण-तत्-तद्-
अङ्गालि-सौष्ठव-सरित्-सुषमाप्सु तासाम् ।
मग्नं हरेर् लसति नेत्र-मदेभ-युग्मं
तस्यापि तासु दयितादृग्-इभी-घटापि ॥50॥

उद्वाम्याद् अनवतितीर्षवोऽपि सर्वाः


शीतार्ता इव रुदित-स्मितार्द्र-वक्त्राः ।
आकृष्टा युगपद् अनेन नाभि-दघ्ने
तोयेऽमूर् अमुम् अभितः स्थिता विरेजुः ॥51॥
राजीव-रक्तोत्पल-पुण्डरीक-
कह्लार-नीलोत्पल-कैरवाणाम् ।
स्रवन्-मरन्दैश् च पतत्-परागैः
सौरभ्य-भाज्य्-अम्भसि ता विजह्रुः ॥52॥

नान्दी-वृन्दा-धनिष्ठाद्याः स्थितास् तीर्थैक-कुट्टिमे ।


जय-शब्दैः पुष्प-वर्षै राधादीनां जयेप्सवः ॥53॥
बटुः सुबल-कौन्दीभ्यां स्थितस् तीर्थान्य-कुट्टिमे ।
कृष्णस्य विजयं वाञ्छन् पुष्प-वर्षादिकं व्यधात् ॥54॥

व्यात्युक्षी-प्रधनं तदा समभवत् ताभिः समं श्री-हरेर्


यत्रासां मृदु-सेचनैः स विदधे प्रोत्साह-वृद्धिं क्षणम् ।
सिञ्चन्त्यः परितो निरन्तर-जलासारैर् अमुं ता व्यधुर्
भीत्याधो-वदनं कराङ्गुलि-दलै रुद्धाक्षि-नासा-श्रुतिम् ॥55॥

उरीचकारेव सहस्र-नेत्रतां
तासां स सौन्दर्य-विलोकने हरिः ।
सहस्र-पादत्वम् अथान्तिके गतौ
सहस्र-बाहुत्वम् इहोपगूहने ॥56॥

एणीदृशाम् उदर-दघ्न-जले स्थितानां


सेकेऽम्बुभिर् वदन-पद्म-विकाशने च ।
वक्षोज-कोक-मिथुनावलि-लालनेऽपि
कृष्णः सहस्र-करताम् उररीचकार ॥57॥

सहस्र-पात् सहस्राक्षः सहस्र-बाहुर् ईश्वरः ।


इति श्रुत्य्-अर्थम् अपठत् कृष्णं वीक्ष्य मुदा बटुः ॥58॥
सर्वतः पाणि-पादं तत् सर्वतोऽक्षि-शिरो-मुखम् ।
हसन्तीति स्मृतिं नान्दीमुखी तीर-स्थितापठत् ॥59॥

उद्वर्षन्ती दिशि दिशि तिर्यक् पातान्


तोयासारान् व्रज-रमणी-वल्लीनाम् ।
व्यालोलानाम् अविरत-सेके केलौ
कार्ष्णी मूर्तिर् जलधर-माला सासीत् ॥60॥

पाद-प्रान्तेऽत्यरुणतया किं तासां


यावैश् चेत्थं चिर-जल-वासैर् यत्नात् ।
कृत्वा वर्ण-द्वय-हतिम् आसाम् उच्चैर्
मत्तैवासीज् जलधर-मालाप्य् एषा ॥61॥

प्रियकर-मिलिताम्बु-स्पर्श-हृष्टापि पर्यक्
सतत-निपतद्-अम्भो-धारयोद्विग्न-चित्ता ।
शिथिलित-भुज-वल्ली-शस्त-केशाम्बर-स्रग्-
जल-युधि विमुखी सा सुन्दरी-पालिर् आसीत् ॥62॥

जले बलाद् अत्यमलेऽबलानां


निरुद्ध्य कान्तेन हृताम्बराणाम् ।
दलालि-दानेन तरङ्ग-हस्तैर्
व्यधायि सख्यं द्रुतम् अब्जिनीभिः ॥63॥

इह राधिका प्रतिपदं पराभवैर्


मुख-वर्ण-युग्म-विरहात् सखी-ततेः ।
दयितं विजेतुम् अपि मञ्जु-भाषिणी
जल-सेचने मुहुर् अथोद्धताभवत् ॥64॥

निवारित-सखी-पाल्योर् मिथः संस्पर्धिनोस् तयोः ।


ईशयोर् द्वन्द्व-युद्धं चाभवद् आदौ जलाजलि ॥65॥
सखी-पाल्यावृतौ सत्यां कराकरि भुजाभुजि ।
नखानखि च तत्-पश्चान् मुखामुखि रदारदि ॥66॥
अन्योन्य-सङ्ग-संहर्षात् कृष्णम् आनन्द-मन्थरम् ।
राधां भावोद्गमैर् लोलां वीक्ष्यामुं ललिताब्रवीत् ॥67॥

चूडा पश्चाद् अपसृतवती कौस्तुभो बिम्ब-दम्भाद्


गण्डे तेऽसौ शरणम् अभजत् कुण्डले कम्प-लोले ।
लीनं चासीत् तिलकम् अलिके छिन्न-भिन्नास्य माला
तस्माद् युद्धाद् विरम सखि मा कातरं पीडयामुम् ॥68॥

व्यात्युक्ष्यां सलिले यद्वन् मुहुर् जय-पराजयौ ।


तेषां जातौ व्यावहास्यां तीरे तौ सुहृदां तथा ॥69॥

आकृष्य राधां स बलान् मुकुन्दः


स्व-कण्ठ-दघ्नेऽम्भसि तां निनाय ।
मग्नाम् इवैनां पुनर् उद्दधार
तरङ्ग-लोलां नलिनीम् इवेभः ॥70॥

तत्-कण्ठ-देशार्पित-दोर्-मृणाला
केशालि-शैवालि-वृताननाब्जी ।
कृष्णेभ-हस्तोत्कलितातिलोला
राधाब्जिनीवाम्भसि सन्ततार ॥71॥

तावत् प्रफुल्ल-कनकाब्ज-वने प्रमोदाल्


लीनासु तासु गल-दघ्न-जले सखीषु ।
कान्ता जगाद दयितं प्रिय मे वयस्या
याता द्रुतं क्व नु गवेषय तूर्णम् एताः ॥72॥

निधाय तां तद्-गल-मात्र-पुष्करे


श्री-पुष्कराक्षे प्रविशत्य् अथालिकाः ।
अन्वेष्टुम् अस्मिन् स्फुट-पुष्कराटवीं
राधास लीना वर-पुष्करानना ॥73॥

नात्युत्थितानि जलतः कनकाम्बुजानि


फुल्लासितोत्पल-युगातिविराजितानि ।
दृष्ट्वा तरङ्ग-चल-शैवल-संयुतानि
तत्-पान-चञ्चल-मतिर् मधुसूदनोऽभूत् ॥74॥

मुखेषु तासां कनकारविन्द-


वृन्दायमानेषु मरन्द-पानम् ।
चक्रे हरिः प्रत्यरविन्दम् अञ्चन्
तृषार्त-रोलम्ब-कदम्बकं वा ॥75॥

द्रुतम् उपनयतास्यं स्व-स्व-वक्त्रान्तिके स्वं


क्षणम् इह दयितेन द्वन्द्व-युद्धं समृद्धम् ।
निभृत-मिलितया श्री-राधयाप्य् अन्वितानां
युगपद् अभवद् आसाम् आननाब्जाननाब्जि ॥76॥

गोपी-स्तनास्फालन-जैस् तरङ्गकैर्
लोलाम्बुजान्य् उल्लल-षट्पदान्य् अलम् ।
आसां मुखानीव ददर्श चुम्बने
वैमत्य-लोलानि चलेक्षणानि सः ॥77॥

आसां प्रियेण वलयावलि-पार्श्व-युग्मे


प्रेम्णा मृणाल-कृत-कङ्कण-सन्निवेशः ।
नाना-विलास-वितति-श्रमजाङ्ग-कार्श्यात्
पातोनुमुखान् स वलयान् परितो रुरोध ॥78॥

कुसुम-विस-मरालाम्भोज-चक्रोत्पलानि
smita-bhuja-gati-vaktroroja-netrair vijitya |
निविड-कुच-नितम्बास्फालनैः कम्पयित्वा
जलम् अपि सरसी सा क्षोभितासीद् वधूभिः ॥79॥

लीलाक्षुभ्यत्-सलिलोत्थैस् तरङ्गैर्
वातोर्मीणां मिलिताः पुरस्तात् ।
सङ्घट्टोऽभून् मिथुनं यत्र वीणां
स्थातुं गन्तुं क्षमम् आसीन् न लोलम् ॥80॥

तासां मुखामृत-रुचाम् उदयेऽपि नापुर्


विश्लेष-दुःखम् इह कोक-युगानि किन्तु ।
तत्-सन्निधौ प्रविलसत्-स्तन-कोक-युग्मान्य्
आलोक्य विश्वसितधीन्य् अतिमोदम् आपुः ॥81॥

राधा-मुखेन्दोर् उदयात् सरोवरे


फुल्लेषु नीलोत्पल-कैरवेष्व् अपि ।
निश्य् अह्नि यद्वन् मधु-पानजं सुखं
तत् तद् द्विरेफाः सम-कालम् आपुः ॥82॥

इन्दिन्दिराणां युगपद् विलासं


कुमुद्वतीष्व् अप्य् अरविन्दिनीषु ।
सखी-चये पश्यति सोऽतिचित्रं
नीलाब्ज-षण्डे हरिर् आस लीनः ॥83॥

अन्वेषणायास्या गतास् तदाल्यो


नीलाम्बुजान्य् अस्य मुखानि मत्वा ।
आनन्द-मत्ताः परिचुम्ब्य ह्रीणाः
परस्परालोकनतो बभूवुः ॥84॥

राधां तु दैवात् प्रिय-वक्त्र-पार्श्वम्


आसादयन्तीं प्रविलोक्य चित्रा ।
सखीः समाभाषत पश्यताल्यः
पुरोऽब्ज-षण्डे महद् अद्भुतं नः ॥85॥

प्रलम्ब-शैवाल-कदम्ब-संवृतं
मध्ये नटत्-खञ्जन-युग्मम् अद्भुतम् ।
लोलालि-मालं चल-हेम-पङ्कजं
तथाविधं चञ्चति नील-पङ्कजम् ॥86॥

लसद्-अतनु-तरङ्गैश् चाल्यमानं पुरस्तात्


कनक-कमलम् एतन् नील-पद्मे ललाग ।
विरलितम् अपि तस्मात् प्रेरितं तैस् तद् अस्मिन्
मुहुर् अतिचलम् आसीत् संयुतं चायुतं च ॥87॥

क्वचिद् इह जल-मध्याद् उत्थितौ चक्रवाकौ


तत उदितम् अकस्माद् आवृणोत् पद्म-युग्मम् ।
तद् अपि समुदितं श्री-हल्लक-द्वन्द्वम् अस्माद्
इति तद् अतिशयोक्त्या लेभिरे मोदम् आल्यः ॥88॥

ताम् आदायागते कृष्णे तासां मध्येऽथ तन्-मुखम् ।


बभौ हेमाब्ज-मण्डल्या वेष्टितं नील-पद्मवत् ॥89॥
जल-मण्डुक-वाद्यानि कृष्णस् ताभिर् अवादयत् ।
पटह-ध्वनिवत् क्वापि दुन्दुभि-ध्वनिवत् क्वचित् ॥90॥

हरि-हरि-दयितानां गात्र-सौरभ्य-शैत्यैस्
अधिक-सुरभि-शीतं तोषम् आसीत् सरस्याः ।
असित-सित-पिशङ्गैः कर्बुरं चाङ्ग-रागैर्
भवति हि गुणि-सङ्गान् निर्मलानां गुणाप्तिः ॥91॥

प्रोद्भिन्न-पद्मीव स पद्मिनी-गणैः
संसिच्यमानः कर-पुष्करेण तान् ।
सिञ्चन् हरिः प्रस्फुट-पद्मिनी-वनाद्
उत्तीर्य तोयाद् अथ तीर्थम् आगमत् ॥92॥

सेवालीभिः कृष्ण-कृष्ण-प्रियास् तास्


तैलैर् गन्धोद्वर्तनैः सेविताङ्गाः ।
प्रेम्णान्योन्यं स्नापयित्वा प्रहर्षात्
स्नात्वोत्तस्थुर् नीरतस् तीर्थ-तीरे ॥93॥
गौराङ्गीणाम् अङ्ग-लग्नाम्बरान्ता-
द्वारां धारा निष्पतन्त्यो विरेजुः ।
यद्वत् सौवर्णाचल-क्षुद्र-शृङ्ग-
श्रेणी-लग्नाच्छारदाम्भोद-वृन्दात् ॥94॥

विस्रस्त-कुन्तल-ततेः शिखराद् गलन्तस्


तासां गुण-ग्रथित-मौक्तिक-पालित्-तुल्याः ।
अन्तर्-हृदीशितुर् अलं जल-बिन्दवोऽमी
एकावली-निचयताम् उपलभ्य रेजुः ॥95॥

svapne’pi durlabha-viloka-lavasya tasya


दृष्टाप्त-विघ्न-रहितेष्ट-सुसङ्गम् अस्य ।
चित्रं चिरान् मधुर्मामृतम् आपिबन्त्यस्
तृष्णाभिवृद्धिम् अगमन् द्विगुणां मृगाक्ष्याः ॥96॥

तासाम् असम्भावित-दर्शनानां
दिष्ट्याप्त-रत्यादिक-शर्मणोऽपि ।
क्लिन्नाम्बरान्तः-समुदीर्ण-तत्-तद्-
अङ्गालि-सन्दर्शनजा मुदो याः ॥97॥

दामानि मात्रा निहितानि यस्यां


बाल्येऽप्य् अनन्तान्य् अगमन् समन्तात् ।
वितस्ति-मात्रत्वम् अघ-द्विषोऽस्यां
tanau mamus tä nahi citram etat ||98||
(yugmakam)

आली-चयेन परिमार्जित-देह-केशश्
चीनांशुकैः परिहितोद्गमनीय-चेलः ।
कृष्णश् च कृष्ण-रमणी-निचयः ससभ्यः
श्री-पद्म-मन्दिरम् इतो द्रुतम् आरुरोह ॥99॥

अनल्पैर् आकल्पैः कुसुम-रचितैर् भूषण-चयैर्


निविष्टं तं याम्ये कमल-गृह-सत्-कुट्टिम-वरे ।
निज-प्राण-प्रेष्ठं प्रणय-परिपाटी-घटनया
स्वयं श्री-राधाली-निचय-सहिता मण्डयति सा ॥100॥

धूपैर् आगुरवैर् विशुष्क-सुरभीन् श्री-कङ्कती-शोधितान्


मल्ली-गर्भक-वेष्टितान् स्व-दयितस्योद्यम्य बद्ध्वा कचान् ।
जाती-रङ्गण-यूथिका-बकुल-सद्-गाङ्गेय-यूथी-कृतैर्
गुच्छोत्पल्लव-केतकी-दल-लसच्-चाम्पेय-बर्हान्वितैः ॥101॥

गुञ्जा-मौक्तिक-माल्य-युग्म-विलसत्-पार्श्व-द्वयैर् माल्यकैर्
ऊर्ध्वोर्ध्व-क्रम-वेष्टितां स्तवक-युक्-पिञ्छैर् लसत्-शेखराम् ।
मूले स्थूलतां सुसूक्ष्म-शिखरां कृष्टालि-वृन्दां व्यधात्
चूडां चामर-डामरीम् अलिकगां राधा जगन्-मोहिनीम् ॥102॥
(युग्मकम्)

यस्यां लग्ना न दृग्-अलि-घटा निर्जिहीतेऽङ्गनानां


या संलग्ना हृदय-कमले जातु नैतज् जहाति ।
यस्याश् छाया भ्रमयति सकृद्-वीक्ष्यमाणापि कृष्णं
कार्ष्णी चूडा विलसति जगत् सा पिबन्ती स्व-धाम्ना ॥103॥

यत् कौङ्कुमं ललितया तिलकं ललाटे


सृष्टं हरेः शशि-निभं मद-बिन्दु-मध्यम् ।
श्री-खण्ड-बिन्दु-निचितं बहिर् एतद् आसां
हृत्-खण्डने मदन-हाटक-चक्रम् आसीत् ॥104॥

भक्ति-च्छेदैर् अन्वितां यां सुचर्चां


चित्रा चक्रे कौङ्कुमीं तत् तनौ सा ।
लावण्योर्मि-चञ्चलास्मारयत् तां
दीव्यद्-गोपी-कृष्ण-युग्माणि रासे ॥105॥

चित्राथ चित्रम् अकरोन् निज-मित्र-गात्रे


मैत्री-पवित्र-चरिताम्बुद-जैत्र-कान्तौ ।
यत् तत् सखी-नयन-खञ्जन-बन्धनाय
कन्दर्प-शाकुनिक-विस्तृत-जालम् आसीत् ॥106॥

नाना-वर्ण-सुगन्ध-पुष्प-मुकुलैः पुष्पैः कृतैः पल्लवैः


कॢप्तैः कुण्डल-हार-कङ्कण-लसन्-मञ्जीर-काञ्च्य्-अङ्गदैः ।
ताभिर् याभरणैर् मुदा प्रिय-तनौ श्री-वेश-भङ्गी-कृता
सैवासां नयनैण-बन्धन-विधौ कामस्य पाशायते ॥107॥

पौष्पैश् चाभरणैस् तत्र राधा काण्ड-पटावृता ।


आलीभिर् भूषिताल्यश् च सेविका-निचयैः क्रमात् ॥108॥
ततोऽसौ वृन्दयानीतस् ताश् च तत् सौम्य-कुट्टिमम् ।
ददृशुस् तत्र भक्ष्याणि फल-मुख्यान्य् अनेकशः ॥109॥
पलाश-शाल-पत्राणां रम्भा-बल्कल-पत्रयोः ।
कुण्डी-स्थाल्यादि-पात्रेषु सम्भृतानि पृथक् पृथक् ॥110॥
(युग्मकम्)

भोक्तुं तान्य् उपविष्टोऽसौ शुभ्र-पुष्पांशुकासने ।


सव्ये श्री-सुबलस् तस्य दक्षिणे मधुमङ्गलः ॥111॥
उपविष्टा पुरो राधा तानि साली वनेशया ।
आनीयानीय दत्तानि तेभ्यः परिविवेश सा ॥112॥
श्वेत-रक्त-हरित्-पीत-वर्णानि जाति-भेदतः ।
असस्य-श्लथ-सस्येषद्-दृढ-सस्यान्य् अनेकशः ॥113॥
सुकृत्त-बल्कलतया शङ्ख-वर्णाकृतीनि च ।
नारिकेल-फलान्य् आदौ तेभ्यः परिविवेश सा ॥114॥
(युग्मकम्)

तेषां तैः पीत-तोयानां भित्त्वा निष्काशितान्य् अमी ।


सस्यान्य् आली-युजा दत्तान्य् आदुः स्वादूनि राधया ॥115॥
जाति-वर्णाकृति-स्वादु-पाक-संस्कार-भेदतः ।
नाना-विधानि चाम्राणि ददौ तेभ्यः क्रमेण सा ॥116॥
दर-पक्वानि शकली-कृतान्य् आम्राणि कानिचित् ।
निकृत्त-वल्कलाष्टानि चर्व्याण्य् आस्वादयन्त्य् अमी ॥117॥
स-वल्कल-निकृत्तानि किञ्चिद्-घन-रसानि च ।
ओष्ठावलोप्य-लेह्यानि पक्वान्य् आदन् पराणि ते ॥118॥
पक्त्रिमाणि रसैः पूर्णान्य् आच्छिन्नास्यानि कानिचित् ।
सांशानि मधुराण्य् एते चुष्यन्तो मुदम् आययुः ॥119॥
ते कण्टकि-फलान् निष्काशितान् कोषान् निरष्टिकान् ।
सौवर्णोत्पल-चाम्पेय-कोरकाभान् अखादिषुः ॥120॥
पीलूनि बहु-भेदानि द्राक्षा-खर्जुरकाणि च ।
ताल-श्रीफल-जम्बूनि लवली-लकिचानि च ॥121॥
कदली-वदरीणां च नाना-भेदान् फलोच्चयान् ।
शृङ्गाट-ताल-बीजानि क्षीरिका-तूतकानि च ॥122॥
अञ्जीराण्य् अमृताङ्कानि नास-पाती-फलानि च ।
नारङ्ग-कामरङ्गाणि विकङ्कत-फलानि च ॥123॥
सुषेण-मातुलाङ्गानि कपित्थक-फलानि च ।
नाना-भेदानि बीजानि निष्कुलाकृत-दाडिमात् ॥124॥
मायाम्बूनि सुखाशानि कर्कटी-खर्बुराणि च ।
गुडालु-केश-राजादि-मूलानि मूलकानि च ॥125॥
शालूकार्द्र-पद्म-बीज-सस्यानि च विसानि च ।
पियाल-पिस्त-बद्दाम-बीज-सस्यान्य् अनेकशः ॥126॥
सिताभिः क्षीर-सारैश् च कृतान् श्री-राधयालये ।
नारङ्ग-रुचकाम्रादि-फलाकार-विकारकान् ॥127॥
फल-पुष्प-युतान् वृक्षान् शर्करा-पाक-निर्मितान् ।
बिल्व-दाडिम-शीर्याम्र-नारङ्ग-रुचकादिकान् ॥128॥
कृष्ण-पञ्चेन्द्रियाह्लादि-गुणान् गेहे तया कृतान् ।
लड्डुकानि चन्द्रकान्ति-गङ्गाजल-मुखानि च ॥129॥
शर्करेन्दु-लवङ्गैला-मरिचादिभिर् अन्विताः ।
स्थूल-सन्तानिकाः पिष्टा-कृतानि लड्डुकानि च ॥130॥
पनसाम्रादिक-रसान् मधु-चन्द्र-सितान्वितान् ।
कर्पूरामृत-केल्य्-आदीन्य् आनीतानि प्रियालिभिः ॥131॥
पर्यवेशयद् एतानि सर्वाणि राधिका क्रमात् ।
ताभ्यां सह हरिस् तानि बुभुजे कमलेक्षणः ॥132॥
पत्र-पुष्प-फल-स्कन्ध-शाखा-मूलानि भूरुहाम् ।
सैतानां क्षैर-साराणां छेदं छेदम् अदन्त्य् अमी ॥133॥
बटुर् निन्दन् प्रशंसंश् च भक्ष्याणि च तद्-अर्पिकाः ।
सर्वास् ता हासयामास स-नर्म-मुख-वैकृतैः ॥134॥
कर्पूर-वासितं तोयं पपुस् तेऽत्र यथा-सुखम् ।
ततश् चाचचमुस् तोयैः सखी-दत्तैः सुवासितैः ॥135॥

यातस् ततः स हरिर् अम्बुज-मन्दिरान्तः


शेतेऽत्र सत्-कुसुम-कल्पित-तल्प-मध्ये ।
ताम्बूल-दान-पद-लालन-बीजनाद्यैस्
तत्र प्रियालिभिर् अमुं तुलसी सिषेवे ॥136॥
ताम्बूल-वीटिकाम् अश्नन् तत्-पद्म-याम्य-कुट्टिमे ।
शेते शीतल-शय्यायां सुबलेन समं बटुः ॥137॥

श्री-राधिकाथ सगणा मुदितोपविष्टा


कान्ताधरामृततया परिवाञ्छितानि ।
श्री-रूप-मञ्जरिकया च वनेशया च
भक्ष्याणि तानि बुभुजे परिवेशितानि ॥138॥

तत्र नान्दी-कुन्दवल्ल्योः सखीभिर् नर्म-विस्तृतिः ।


आलीवासाम् अभूत् सग्धि-सुखस्य परिवेशिका ॥139॥
अथाचम्याययुः सर्वाः श्री-पद्म-मन्दिरान्तरम् ।
तल्पे राधा सखी-पालिः परितः समुपाविशत् ॥140॥
ताम्बूल-चर्वितं ताभ्यः श्री-हरेस् तुलसी ददौ ।
नान्दीमुख्यै धनिष्ठायै कुन्दवल्ल्यै च वीटिकाः ॥141॥
ततः सा तुलसी रूप-मञ्जरी च वनेश्वरी ।
भक्ष्याण्य् उर्वरितान्य् आदुः सेविकाली-चयैः समम् ॥142॥
तासु भुक्त्वागतास्व् अत्र सख्यस् तत्-पूर्व-कुट्टिमे ।
निर्गत्य सुषुपुः सर्वा नान्दीमुख्य्-आदयश् च ताः ॥143॥
ततः श्री-राधिका ताभ्यो ददौ ताम्बूल-चर्वितम् ।
वृन्दायै वीटिकां सा च ताम् अदन्ती बहिर् ययौ ॥144॥

कृष्णः कान्तां तां समाकृष्य ह्रीणां


हासं हासं यत्नतः स्वाननाब्जात् ।
ताम्बूलीयं चर्वितं तन्-मुखाब्जे
न्यस्यन् हृष्यन् शाययामास पार्श्वे ॥145॥

श्री-रूप-मञ्जरी-मुख्य-सखीभिर् वीजनादिभिः ।
सेवितौ तौ क्षणं तत्र निद्रा-सुखम् अवापतुः ॥146॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः पञ्चदशाभिधोऽयम् अगमन् मध्याह्न-लीलाम् अनु ॥o॥

||15||

--o)0
(o--

(16)
षोडशः सर्गः

अथ क्षणात् तौ प्रतिलब्ध-बोधाव्


उत्थाय तल्पोपरि सन्निविष्टौ ।
पूर्वं प्रबुद्धाः प्रसमीक्ष्य सख्यो
ययुः सखीभ्यां सह तत्-समीपम् ॥1॥

वृन्दाप्य् आयात् स्व-शिष्यौ सा बालौ विद्या-विशारदौ ।


कलोक्ति-मञ्जुवाक्-संज्ञौ गृहीत्वा सारिका-शुकौ ॥2॥
ततस् तौ पठतो नम्रौ जय वृन्दावनेश्वर ।
जय वृन्दावनेशानि जयताल्यः प्रसीदत ॥3॥
राधा-दृग्-इङ्गिताभिज्ञा वृन्दा विज्ञा समादिशत् ।
पठेति कीरं कीरोऽपि पपाठानन्दयन् सभाम् ॥4॥

गुणैः स्वैर् हीना मे यदपि कविता नातिमधुरा


सतां स्वाद्याथाप्य् अच्युत-गुण-युतत्वेन भविता ।
अयः-शस्त्री स्पृष्टा मृगयु-गृह-गा स्पर्श-मणिना
सुवर्णत्वं प्राप्ता भवति महतां भूषण-कृते ॥5॥
(दृष्टान्तः)

चक्रार्धेनु-यवाष्ट-कोण-कलसैश् छत्र-त्रिकोणाम्बरैश्
चाप-स्वस्तिक-वज्र-गोष्पद-दरैर् मीनोर्ध्वरेखाङ्कुशैः ।
अम्भोज-ध्वज-पक्व-जाम्बव-फलैः सल्-लक्षणैर् aìkitaaà
जीयात् श्री-पुरुषोत्तमत्व-गमकैः श्री-कृष्ण-पाद-द्वयम् ॥6॥
(स्वभावोक्तिः)

श्री-कृष्णाङ्घ्रि-युगं सकृच् छ्रुति-गतं सर्वान्य-तृष्णा-हरं


ध्यातं यद् विपदां विलोप-निपुणं सत्-सम्पदां दायकम् ।
दृष्टं चारुतया चमत्-कृति-पदं सर्वेन्द्रियाह्लादकं
पृष्टं यत्-क्लम-हन्तृ-निवृति-करं तन् मे क्रियात् काङ्क्षितम् ॥7॥
(उदात्त-स्वभावोक्ती)
सौभाग्यानां सद्-रुचां सद्-गुणानां
सम्पत्तीनां प्राकृताप्राकृतानाम् ।
लीलागारं दातृ च ध्यात-मात्रं
सर्वस्वं नः कृष्ण-पादाब्जम् अस्तु ॥8॥
(उदात्त-स्वभावोक्ती)

यस्योपासनयाप्त-शक्ति-लवतश् चिन्तामणित्वं शिलाः


काश्चित् काम-गवीत्वम् एत्य धवलाः काश्चिच् च कल्पागताम् ।
केचिद् भूमि-रुहा बभूवुर् अखिलाभीष्ट-प्रदाः प्राणिनां
तच् छ्री-कृष्ण-पदारविन्द-युगलं को नाश्रयेत् स्व-प्रदम् ॥9॥
(पद-गत-काव्य-लिङ्गम्)

परिमल-वासित-भुवनं
स्व-रसामोदित-रसज्ञ-रोलम्बम् ।
गिरिधर-पादाम्भोजं
कः खलु रसिकः समीहिते हातुम् ॥10॥

लवणिम-मधु-पूर्णं स्वाङ्गुलि-श्रेणि-पर्णं
युवति-नयन-भृङ्ग-व्यूह-पीतं सुशीतम् ।
नखर-निकर-रोचिः केशरं सौरभोर्मी-
परिमलित-दिग्-अन्तं कृष्ण-पादाब्जम् ईडे ॥11॥
(रूपकम्)

पञ्चेन्द्रियाह्लादि-गुणैर् महत्तमै
रक्तोत्पलाब्जानि वदान्यतादिभिः ।
कल्प-द्रुमाणां जितवच् च पल्लवान्
केनोपमेयं चरणाम्बुजं हरेः ॥12॥
(व्यतिरेकः)

नख-शितिरुचि-गङ्गा कृष्ण-पाद-प्रयागे
तद्-उपरि शिति-रोचिर् भानुजा सङ्गतासीत् ।
अरुण-किरण-धारा धातृ-कन्याप्य् अधस्ताल्
लसति निखिल-सर्वाभीष्ट-देयं त्रिवेणी ॥13॥
(रूपकोत्प्रेक्षे)

अपूर्वः कंसारेश् चरण-युगलस्यैष महिमा


यद् आश्रित्य ध्वान्तं स्व-कदन-कृते प्राप्त-मरणम् ।
नियुद्धेऽधः कृत्वोपरि लसति यद् वीक्ष्य सभयाद्
वपुर् व्यूहं कुर्वन्न् अमलम् उडुपोऽप्य् आश्रयद् इदम् ॥14॥
(प्रथमातिशयोक्त्य्-उत्प्रेक्षे)
कलोक्तिः सा ततः सारी वृन्दया प्रेरिता दृशा ।
रसज्ञां वासितां चक्रे कृष्ण-पादाब्ज-वर्णनैः ॥15॥

चण्डांशोः प्लुष्ट-वर्ष्मारुण इह किरणैः कृष्णपादाब्ज-युग्मं


शीतच्छायं प्रविष्टोऽत्यरुणम् इदम् अभूद् व्याप्तम् अस्यारुणिम्ना ।
उत्प्रेक्षेयं कवीनां मम तु मतम् इदं कृष्ण-रागातिरक्तं
राधा-चित्तं ममैवास्पदम् इदम् इति तद् व्यश्नुत स्वस्य धाम्ना ॥
16||
(उत्प्रेक्षा)

लीलारविन्दम् अरविन्द-दृशां कराब्जे


कङ्केल्लि-पल्लवम् उरोज-सुवर्न-कुम्भे ।
रक्तोत्पलं यद् इह हृत्-सरसीदम् ईडे
पादारविन्दम् अरविन्द-विलोचनस्य ॥17॥
(माला-रूपकम्)

चन्द्रेन्दीवर-चन्दनेन्दु-नलदाच्छीतं लसत्-सौरभं
राधायाः स्तन-सङ्ग-लोलुपतमं तत्-पाणि-संलालितम् ।
तच्-छ्री-कुङ्कुम-चर्चितं सुललितं शोभालि-लीलास्पदं
तच्-छ्री-कृष्ण-पदाम्बुजं भवतु नः संवाहनीयं सदा ॥18॥
(उदात्त-स्वभावोक्ती)
सभ्य-कर्णौ सुधा-पूर्णौ रचयन् राधयेरितः ।
स-सारिकः शुकोऽन्यानि कृष्णस्याङ्गान्य् अवर्णयत् ॥19॥

गुल्फौ बकारेर् लसतोऽतिचिक्कणौ


लावण्य-भङ्गोच्छलितौ सुवर्तुलौ ।
कलिन्द-कन्या-तनु-वीचि-निर्झराद्
अर्द्धोदितेन्दीवर-कोरकाव् इव ॥20॥
(उत्प्रेक्षा)

लावण्य-धन्य-मधु-पूर्ण-तमाल-नव्य-
पर्णाति-चित्र-पुटिके घुटिके मुरारेः ।
आलिह्य नेत्र-रसना-शिखया सकृद् ये
मत्ता विघूर्णति सदा ललनालिर् आरात् ॥21॥
(रूपकानुमाने)

श्रीमत्-पदाम्बुज-युगोपरि-पूतनारेर्
निह्नुत्य गुल्फ-युगलस्य मिषेण धात्रा ।
श्री-राधिका-नयन-कीर-युगस्य पुष्ट्यै
मन्ये न्यधायि कर-मर्द-फले सुपक्वे ॥22॥

बभौ हरेः श्री-घुटिका-युगं तत्


सुश्लिष्ट-पार्श्वं यद् अवाप शश्वत् ।
राधा-मनोवृत्ति-कुमारिकालेः
कुमारयन्त्या लघु-कन्दुकत्वम् ॥23॥
(रूपकोत्प्रेक्षे)

गोकुल-कुल-युवतीनां
धैर्योद्भट-विनष्टयेऽस्त्य् अतनोः ।
हरि-जङ्घा-युग दम्भाल्
लघु-परिघ-युगं तमाल-सारस्य ॥24॥
(रूपकापह्नुती)

मरकत-मणि-रम्भा-स्तम्भ-सम्भेदि-धात्रा
भुवन-भवन-मूल-स्तम्भतां लम्भितं यत् ।
युवति-निचय-चेतः पीलु-नीलाश्म-कीलं
प्रणयतु हरि-जङ्घा-युग्मम् अङ्घो विघातम् ॥25॥
(व्यतिरेक-रूपके)

दीव्यतो लवणिमामृत-भङ्गे
चारु-हंसक-कला-ललितान्ते ।
देह-कान्ति-यमुना-लघु-धारा
सन्निभे मुररिपोः प्रसृते ते ॥26॥
(व्यतिरेक-रूपके)

सौन्दर्य-सौष्ठव-विलोकनतः प्रलुब्धे
जङ्घे मिथो मिलितुम् अस्य समुत्सुके ये ।
ते वेणु-वादन-कृते स्थिरताङ्गतेऽस्मिन्
लब्धान्तरेऽनु परिरभ्य हरौ चिरं स्तः ॥27॥
(उत्प्रेक्षा)

माधुर्य-लक्ष्म्या रुचिरासन-द्वयं
लावण्य-वल्ल्या गुरु-पर्व-युग्मकम् ।
शोभा-श्रियोऽलङ्कृति-पेटिका-युगं
जानु-द्वयं भाति मनोहरं हरेः ॥28॥
(माला-रूपकम्)

रम्योरू-पर्व-द्वयम् अद्भुतं हरेर्


माहेन्द्रनीलं लघु सम्पुट-द्वयम् ।
असङ्ख्य-गो-सङ्ख्य-कुलाङ्गना-ततेस्
ते चित्त-चिन्तामणयोऽत्र मान्ति यत् ॥29॥
(रूपकाधिकानुमानानि)

प्रसारणे यद् बलिमन् निकुञ्चने


श्री-पादयोर् निर्वलितं सुमांसलम् ।
श्री-राधिका-श्री-कर-लालितं hares
तज्-जानु-युग्मं रुचिरं श्रियेऽस्तु नः ॥30॥
(स्वभावोक्तिः)

उरु-द्वयं सुवलितं ललितं बकारेः


पीनं सुचिक्वणम् अधः-क्रम-कार्श्य-युक्तम् ।
कन्दर्प-वृन्द-वर-नर्तक-लास्य-रङ्गं
लावण्य-केलि-सदनं हृदि नश् चकास्तु ॥31॥
(रूपक-स्वभावोक्ती)

जम्भारि-रत्न-घटितं किम् अजाण्ड-शाला


स्तम्भ-द्वयम् किम् अतनोर् मख-यूप-युग्मम् ।
किं वेदम् अस्ति ललना-हृदयेभ-बान्धा-
लान-द्वयं न तद् इदं हरि-सक्थि-युग्मम् ॥32॥
(निश्चयान्त-सन्देहः)

ऊरु-च्छलाच् छ्रोणि-वराञ्जनोच्च-
स्थली-भवाधो-मुख-नील-रम्भे ।
एते हरेर् ये ललनाक्षि-कीर-
पुष्ट्यै स्व-माधुर्य-फलैर् अलं स्तः ॥33॥
(रूपकापह्नुती)

रम्भालि-गर्व-भर-दारण-सन्निवेशे
मत्तेभ-हस्त-मद-मर्दन-मार्दवे ये ।
श्री-राधिका-करभ-सन्तत-सेव्यमाने
केनोपमान्तु कवयो हरि-सक्थिनी ते ॥34॥
(व्यतिरेकः)
विस्तीर्ण-पीनम् अतिसुन्दर-सन्निवेशं
रास-स्थलं सरति काम-नटार्बुदानाम् ।
आभीर-धीर-रमणी-कमनीय-शोभं
श्री-श्रोणी-मण्डलम् अलं विलसत्य् अघारेः ॥35॥
(रूपकम्)

कतीर-बिम्बम् लसद्-ऊर्ध्व-
काय-तमाल-नीलाश्म-कृताल-बालम् ।
कृष्णस्य लावण्य-जलालि-खेलत्-
काञ्ची-मराली-वलितं विभाति ॥36॥
(रूपकम्)

कृष्णाङ्ग-सिंहासन-सन्ततोप-
विष्टस्य राधा-हृदयस्य राज्ञः ।
धात्रा कृतं श्रोणि-मिषात् सुखाप्त्यै
नीलांशुक-स्थूल-विधूपधानम् ॥37॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)

ये गोपिका-दृक्-शफरालि-केलये
लावण्य-वन्यामृत-पूर्ण-पल्वले ।
ये राधिका-चित्त-मृगेन्द्र-कन्दरे
ते सुन्दरे नौमि हरेः ककुन्दरे ॥38॥
(रूपकम्)

अधस्-तीर्यग्-रेखा-सरिद् उपरि सा नाभि-सरसि


tayor madhye vastir dhruvam agharipor asti pulinam |
सदा रास-क्रीडां यद् इह निज-वृत्त्य्-अद्भुत-नटी-
चयैः श्री-राधाया हृदय-नटराजः प्रणयति ॥39॥
(रूपकानुमानोत्प्रेक्षाः)

श्री-वस्ति-रोमावलि-नाभि-दम्भान्
निपान-सद्-रज्जु-सुधोद-कूपान् ।
तृषार्त-गोपी-गण-गोगणानां
पानाय धातासृजद् अच्युताङ्गे ॥40॥
(रूपकानुमानापह्नुत्य्-उत्प्रेक्षाः)

गोपी-मनो-धान्य-चयान्य-वासना
तुषापहारोत्तर-संस्कृतौ विधिः ।
नीलोपलोलूखलतां निनाय यत्
कृष्णावलग्नं हृदि ये चकास्तु तत् ॥41॥
(रूपकम्)

कृष्णावलग्नस्य मिषाद् उमापतेर्


विस्पर्धयाराधनयार्दिते मुहुः ।
पूर्वापर-स्थूल-विभाग-संयुतो
धात्रा वितीर्णो डमरुः स्मराय किम् ॥42॥
(उत्प्रेक्षापह्नुती)

हरेर् वक्षः-ककुद्मत्योर् विसर्गम् अन्तरा-स्थितम् ।


मध्य-दम्भा-द्वयोर् नव्यं जैह्वा-मूलाक्षरं व्यधात् ॥43॥
(उत्प्रेक्षा)

दृष्ट्या बकारेर् अवलग्न-सौष्ठवं


निजावलग्नस्य कुकीर्ति-शङ्कया ।
दुर्गासु दुर्गा-जनकस्य भू-भृतो
दरीषु पारीन्द्र-गणा विलिल्यिरे ॥44॥
(उत्प्रेक्षा)

लावण्य-वन्या-भ्रम-भङ्ग-पूर्णे
बकीरिपोर् नाभि-ह्रदे गभीरे ।
तृषार्त-गोपी-हृदयेभ-पालि-
मग्नैव नोन्मज्जति सा कदापि ॥45॥
(रूपकोत्प्रेक्षे)

श्री-कृष्ण-विग्रह-तमाल-सुर-द्रुमेऽस्मिन्
शोभा-मरन्द-भृत-नाभि-सुकोटरोऽस्ति ।
लोभाद् वधू-दृग्-अलिपालिर् इह प्रविष्टा यत्
सा पुनर् नहि निरेति रसे निमग्ना ॥46॥
(रूपकानुमाने)

विष्णोर् गङ्गाजनि बलि-नुतान् नीचगाऽग्रेऽङ्घ्रि-पद्मात्


तन् मात्सर्यात् त्रिवलि-महिताद् ऊर्ध्वगा नाभि-पद्मात् ।
शौरेः कृष्णाऽजनि तनुरुहालि-च्छलात् पश्यतां
या तस्मिन् प्रीतिं जनयति परां वासनां संविधूय ॥47॥
(अपह्नुत्य्-उत्प्रेक्षा-व्यतिरेकाः)

नाभी-बिलात् सामि समुत्थिता हरेर्


या भाति रोमावलि कृष्ण-पन्नगी ।
स्वं पश्यतां सूक्ष्मतमाप्य् अहर् निशं
चित्तानिलान् संचुलुकीकरोति सा ॥48॥
(रूपकम्)

लवणिम-मधु पीत्वा नाभि-पद्मान् मुरारेर्


व्रज-युवति-जनानां नेत्र-भृङ्गार्भकालिः ।
उदर-नलिन-पत्रे या पपातोच्चलन्ती
तनुरुह-तति-दम्भात् सैव शेते प्रमत्ता ॥49॥
(रूपकापह्नुती)

जित-चलदल-नीलाम्भोजिनी पर्ण-जालं
मधुरिम-हृत-पश्यल्-लोक-नेत्रालि-मालम् ।
तिलकितम् इव लोम-श्रेणि-कालीयकेन
त्रिभुवन-जय-लक्ष्म्या भाति गोविन्द-तुन्दम् ॥50॥
(व्यतिरेक-रूपकोत्प्रेक्षाः)

कस्तूरिका-लिप्त-तमाल-नव्य-
दलोष्म-हृत्-सौरभ-मार्दवाभम् ।
अतुन्दिलं तुन्दिलिताखिलाक्षि-
भृङ्गालि दीव्यत्य् उदरं बकारेः ॥51॥
(व्यतिरेक-रूपकोत्प्रेक्षाः)

हृद्य् उच्छलत्-तनुरुह-च्छल-निःसृत-
श्री-नाभि-ह्रदानुपतितादि-रस-प्रवाहम् ।
अल्पोच्च-पार्श्व-युगलं दर-निम्न-मध्यं
मध्ये मनो मम हरेर् उदरं चकास्तु ॥52॥
(अपह्नुत्य्-उत्प्रेक्षा-स्वभावोक्तयः)
राधा-चित्त-मराल-दृक्-शफरिका-शश्वद्-विलासास्पदम्
काञ्ची-सारस-पालि-निस्वनि-तटं लोमालि-शैबालकम् ।
लावण्यामृत-पूरितं त्रिवलिका सूक्ष्मोर्मि-विभ्राजितं
श्री-नाभी-नलिनं लसत्य् अघरिपोः श्री-तुन्द-सत्-पल्वलम् ॥53॥
(रूपकम्)

श्री-राधिका-पार्श्व-मतल्लिका-युग-
स्व-प्रेयसी-स्पर्श-समुत्सुकौ सदा ।
श्री-पार्श्व-सन्-नागर-तल्लजौ हरेः
सुवर्तुलौ स्निग्ध-मृदू विराजतः ॥54॥
(रूपक-स्वभावोक्ती)

रेखा-स्वरूप-रमयाश्रित-वाम-भागं
श्रीवत्स-सच्-छवि-विराजित-दक्षिणांशम् ।
कण्ठ-स्थ-कौस्तुभ-गभस्ति-विराजमानं
शश्वद्-विलास-ललितं वन-मालिकायाः ॥55॥

श्री-बल्लवी-हृदय-दोहद-भाजनं
श्री-राधा-मनो-नृप-हरिन्मणि-सिंह-पीठम् ।
त्रैलोक्य-यौवत-मनोहर-माधुरीकं
वक्षः-स्थलं सुविपुलं विलसत्य् अघारेः ॥56॥
(युग्मकम्, रूपक-स्वभावोक्ती)

मुक्तावली-सुरधुनी-तनु-रोमराजी-
भास्वत्सुता-तरल-कान्ति-सरस्वतीनाम् ।
सङ्गेन मङ्गल-करं त्रिजगज्-जनानां
कृष्णस्य नौमि तम् उरः-स्थल-तीर्थ-राजम् ॥57॥
(रूपकम्)

दोः-स्तम्भ-युग्मम् अनुकान्ति-बटी-निबद्धा
वक्षः-स्थली-लवणिमोच्छलिता मुरारेः ।
अश्रान्त-दोलन-विहारि-रतीश-यूनोर्
दोलेव जिष्णु-मणि-सङ्घटिता विभाति ॥58॥
(रूपकोत्प्रेक्षे)

वक्षो हरेर् मदन-शाकुनिकस्य मन्ये


गोपाङ्गना-नयन-खञ्जन-बन्धनाय ।
श्रीवत्स-कुण्डलिकयान्वितम् अङ्क-कील-
लावण्य-जाल-वितति-स्थलतां प्रपेदे ॥59॥
(रूपकोत्प्रेक्षे)

वक्षश् छलात् सुलघु-कीलक-युक्-स्तनाख्य-


श्री-चक्रिका-खचित-पार्श्व-युगं बकारेः ।
श्री-राधिका-युवति-रत्न-विराजि-चेतः
कोषालयस्य हरि-रत्न-कपाटम् अस्ति ॥60॥
(रूपकापह्नुत्य्-उत्प्रेक्षे)

गोपालिका-हृदय-वाञ्छित-पूर्तये श्री-
तापिञ्छ-कल्प-तरु-सुन्दर-कन्दलौ यौ ।
साध्वीत्व-गर्व-शश-घात-कृते सतीनां
तापिञ्छ-सार-परिघौ स्मर-लुब्धकस्य ॥61॥
(रूपकम्)

गोपाङ्गना-हृदय-तण्डुल-कण्डनाय
माहेन्द्रनील-मुषलौ कुशलार्गले यौ ।
राधाधि-हृन्-निलय-वत्स-कपाटिकायाः
राधादि-चित्त-शुक-पञ्जर-दण्डिके च ॥62॥
(माला-रूपकम्)

पीनायतौ लवणिमोच्छलितौ सुवृत्तौ


पद्मादि-विश्व-रमणी-कमनीय-शोभौ ।
पीन-स्तनी-हृदय-दोहद-भाजनं तौ
श्रीमद्-भुजौ मनसि मे स्फुरताम् अघारेः ॥63॥
(सन्दानतिकम्, रूपक-स्वभावोक्ती)

तरुणिम-मधुफुल्ल-श्री-हरेस् तन्व्-अरण्ये
मधुरिम-मदनाख्यौ किं प्रविष्टौ मदेभौ ।
सुभुज-युगल-शुण्डा-पाणि-सत्-पुष्कराभ्यां
निरवधि-चरतस् तौ जानु-रुक्-पल्लवानि ॥64॥
(रूपकानुमानोत्प्रेक्षाः)

श्री-कृष्ण-दोर्-युग्म-मिषेण वेधसा
तन्-माधुरी-दोलिकया समन्वितौ ।
रमादि-योषिन्-मति-दोलनाय किं
स्तम्भौ विचित्रौ हरि-रत्नजौ कृतौ ॥65॥
(रूपकापह्नुत्य्-उत्प्रेक्षाः)

स्मर-नृप-कृत-गोपी-धैर्य-नाशाभिचार-
क्रतु-हरिमणि-यूपौ दोर्-मिषात् कृष्ण-देहे ।
लसत इह कवीनां काव्यम् एतन् मतं मे
प्रणय-शुचि-रसाब्धेर् निर्गतौ सत्-प्रवाहौ ॥66॥
(उत्प्रेक्षा-रूपकापह्नुतयः)

शङ्खोर्धेन्दु-यवाङ्कुशैर् अरि-गदाच् छत्र-ध्वज-स्वस्तिकैर्


यूपाब्जासि-हलैर् धनुः-परिघकैः श्री-वृक्ष-मीनेषुभिः ।
नन्द्यावर्त-चयैस् तथाङ्गुलि-गतैर् एतैर् निजैर् लक्षणैर्
भातः श्री-पुरुषोत्तमत्व-गमकैः पाणी हरेर् अङ्कितौ ॥67 ॥
(स्वभावोक्तिः)

हस्तौ स्वभाव-मृदुलाव् अपि कर्कशौ तौ


शौरेर् महा-पुरुष-लक्ष्मतयोचुर् एके ।
तन् नामृतं यदि तदा कमठी-कठोर
गोपी-स्तनानिश-विमर्दनम् अत्र हेतुः ॥68॥
(काव्यलिङ्गोत्प्रेक्षे)

अनङ्ग-शर-जर्जर-व्रज-नवीन-रामालि-हृद्-
विशल्य-करणौषधि-प्रथम-पल्लवौ सन्तमौ ।
रसोच्छलित-राधिकोरसिज-हेम-कुम्भ-द्वयी-
विभूषण-नवाम्बुजे व्रज-विधोः करौ दीव्यतः ॥69॥
(रूपकम्)

श्री-कामाङ्कुश-तीक्ष्ण-शुद्ध-मुकुटैः पूर्णेन्दु-सन्-मण्डलैः
श्लिष्टान्योन्य-मिलद्-दलावलि-शिरः-पश्चाद्-विभागे क्वचित् ।
अब्जे चेद् अभविष्यतां विकसित-श्यामाम्बुजान्तर्गते
श्री-पाण्योर् उपमां तदात्र कवयोऽदास्यन्न् अमूभ्यां हरेः ॥70॥
(तृतीयातिशयोक्तिः)
वृषभ-ककुद-निन्दि-स्कन्धयोस् तुङ्गतां
सत्-पुरुष-वरतयैवेत्य् आहुर् एके बकारेः ।
मम तु मतम् इदं श्री-राधिका-दोर्-मृणाली
सतत-मिलन-मोदोत्फुल्लतैवात्र हेतुः ॥71॥
(काव्यलिङ्ग-रूपके)

अंसौ हरेर् उल्लसतः समुन्नतौ


मन्ये लसत्-कौस्तुभ-कण्ठ-माधुरीम् ।
द्रष्टुं सदोद्ग्रीविकयोत्सुकेन तां
पार्श्व-द्वयेनोन्नमितौ स्व-मस्तकौ ॥72॥
(उत्प्रेक्षा)

ऊर्ध्वे सुविस्तृतम् अधः क्रम-कार्श्य-युक्तं


माधुर्य-भूमि-भुज आसनम् ऐन्द्रनीलम् ।
लावण्य-पूर-वहनाद् दर-निम्न-मध्यम्
इष्टं दृशां मृगदृशां हरि-पृष्ठम् ईडे ॥73॥
(स्वभावोक्ति-रूपकोत्प्रेक्षाः)
सुस्थूल-मूलाद् दर-कार्श्य-मञ्जुला
स्व-माधुरी-सिंह-शिरोधि-दर्प-हृत् ।
श्री-केश-जूटस्य विलास-खट्टिका
सुवर्तुला भाति मुकुन्द-कन्धरा ॥74॥
(स्वभावोक्ति-रूपक-व्यतिरेकाः)

पिक-तत-शुषिराली-नाद-निन्दि-स्वरोर्मिस्
त्रि-भुवन-जन-नेत्रानन्दि-रेखा-त्रय-श्रीः ।
नव-नव-निज-कान्त्या भूषित-श्री-मणीन्द्रो
विलसति बक-शत्रोः कण्ठ-नीलाश्म-कम्बुः ॥75॥
(रूपकम्)

कण्ठो हरेर् लसति कौस्तुभ-राजहंस-


लीलामृताक्षय-सरः सततं यतोऽस्मात् ।
लावण्य-नर्म-कविता-वर-गान-सम्पद्-
दिव्यापगाः प्रतिदिशं किल निःसरन्ति ॥76॥
(रूपकानुमाने)

नासा-हन्व्-अधरोष्ठ-गण्ड-चिबुक-श्रोत्रादि-दिव्यद्-दलं
श्री-दन्तावलि-केशरं स्मित-मधु-भ्राज्य्-उल्लसत्-सौरभम् ।
श्री-नेत्र-द्वय-खञ्जनं भ्रमरिकैर् भ्रू-भृङ्गिकाल्य्-आवृतं
श्री-जिह्वाद्भुत-कर्णिकं विजयते श्री-कृष्ण-वक्त्राम्बुजम् ॥77॥
(रूपकम्)

अघरिपु-मुख-राका-नायको निष्कलङ्कः
समजनि निज-लक्ष्म-न्यस्य गोपी-कुले किम् ।
इति तु कुकवि-वाक्यं मन्-मतं शृण्व् अकार्षीत्
सहज-विमल एष स्वाश्रितं तत्-स्व-तुल्यम् ॥78॥
(उत्प्रेक्षा-रूपके)

बन्धूके मुकुरौ सुकुन्द-कलिका-पाल्यो नटत्-खञ्जनाव्


अर्धेन्दुं तिल-पुष्पकं स्मर-धनुर् लोलालि-मालाम् अपि ।
पूर्णेन्दौ यदि तत्-कलङ्कम् उदपास्यैतान्य् अधास्यद् विधिः
श्री-कृष्णस्य कवीश्वरा मुखम् उपामास्यांस् तदैवामुना ॥79॥
(तृतीयातिशयोक्तिः)

बाल्ये जनन्याङ्गुलि-लालने यद्-


अङ्गुष्ठ-सङ्गाद् दर-निम्न-मध्यम् ।
अधोऽङ्गुलि-द्वन्द्व-कृतोन्नतेश् च
स्वल्पोन्नताग्रांशम् अमेय-शोभम् ॥80॥

नीलोत्पलस्योदयद्-इन्दु-कान्ति-
फुल्लैक-पौरस्य दलोपमर्दि ।
लावण्य-वन्योच्छलितं मनोज्ञं
तच्-छ्री-हरेः श्री-चिबुकं चकास्ति ॥81॥
(काव्यलिङ्ग-स्वभावोक्त्य्-उत्प्रेक्षा-व्यतिरेकाः)
श्रवण-चिबुक-मूल-स्पर्शि सत्-सन्निवेशं
जन-नयन-विहङ्गाकर्षि माधुर्य-जालम् ।
विलसति हनु-युग्मं श्री-हरेः स्तोक-दीर्घं
प्रवितत-मुख-बिम्बस्यानुकूल्य-प्रवीणम् ॥82॥
(स्वभावोक्ति-रूपके)

स्वाकार-मार्दव-विनिर्जित-शष्कुलीकं
साङ्गाति-चित्र-घटनाजित-विष्टराभम् ।
स्वीयांशु-जाल-गिलिताखिल-लोक-नेत्र-
चित्तोल्लसन्-मकर-कुण्डल-मण्डल-श्रीः ॥83॥
(व्यतिरेकः)

श्री-कर्ण-भूषण-भराद् दर-दीर्घ-रन्ध्रं
विश्वाङ्गना-नयन-मीन-मनोज-जालम् ।
गोपी-मनो-हरिण-बन्धन-वागुरा यत्
श्री-राधिका-नयन-खञ्जन-बन्ध-पाशः ॥84॥
(माला-रूपक-स्वभावोक्ती)

गान्धर्विका-सपरिहास-सगर्व-निन्दा
खञ्जद्-वचोऽमृत-रसायन-पान-लोलम् ।
शोणान्तरं सुरुचिरं सम-सन्निवेशं
तन् मे हृदि स्फुरतु माधव-कर्ण-युग्मम् ॥85॥
(सन्दानितकम्, स्वभावोक्तिः)

कृष्णस्य पूर्ण-विधु-मण्डल-सन्निवेशं
राधाधरामृत-रसायन-सेक-पुष्टम् ।
गण्ड-द्वयं मकर-कुण्डल-नृत्य-रङ्गं
भातीन्द्रनील-मणि-दर्पण-दर्प-हारि ॥86॥
(व्यतिरेक-रूपक-स्वभावोक्तयः)

पर्युच्छलन्-मधुरिमामृत-निम्नगाया
आवर्त-गर्त-निभ-सृक्व-युगातिरम्यम् ।
श्री-कान्त-दन्त-विसरत्-किरणाभिषिक्तं
दुग्धाभिधौत-नव-पल्लव-निन्दि-रोचिः ॥87॥
(रूपकोपमाने)

ओष्ठोपरि श्वसन-निर्गमनाल्प-निम्नं
बन्धूक-जिच्-छवि-दरोच्छ्वसितोष्ठ-मध्यम् ।
श्री-श्यामिमारुणिमयोर् मिलन-प्रदेशे
स्तोकोन्नतायत मनोहर-सीम-शोभम् ॥88॥
(स्वभावोक्त्य्-उत्प्रेक्षे)

बिम्बाति-मञ्ज्व्-अधर-मध्यगताल्प-रेखं
स्वं पश्यताम् इतर-राग-हर-स्वभावम् ।
शश्वन्-निजामृत-सुवासित-मञ्जु-वंशी-
सूक्ष्मायत-ध्वनिभिर् आहृत-विश्व-चित्तम् ॥89॥
(स्वभावोक्ति-व्यतिरेकौ)

सर्वस्व-रत्न-पिटको व्रज-सुन्दरीणां
जीवातु-सीधु-चषकं वृषभानुजायाः ।
तच्-छ्री-लसद्-दशन-लक्षण-लक्षितं श्री-
कृष्णाधरौष्ठम् अनिशं हृदि मे चकास्तु ॥90॥
(रूपक-स्वभावोक्ती)

स्वाकार-सौष्ठव-विनिन्दित-कुन्द-वृन्द-
सत्-कोरकान् शिखर-हीरक-मौक्तिकानाम् ।
शोभाभिमान-भर-खण्डन-कान्ति-लेशान्
वाम-भ्रुवाम् अधर-बिम्ब-शुकायमानान् ॥91॥
(लुप्तोपमा)

जात्यैव पक्त्रिम-सुदाडिम-बीज-मञ्जून्
शश्वत्-प्रियाधर-रसास्वादनेन शोणान् ।
कान्तौष्ठ-शोण-मणि-भेदन-काम-टङ्कान्
श्रीमन्-मुकुन्द-दशनान् सुभगाः स्मरन्ति ॥92॥
(युग्मकम्, रूपकोत्प्रेक्षे)

जीयान् निज-प्रणयि-वृन्द-मनस्-तमो-घ्नी
श्री-राधिका प्रणय-सागरम् एधयन्ती ।
आत्म-प्रसाद-कणिकोक्षित-विश्व-लोका
गोपी-प्रियानन-विधोः स्मित-कौमुदी सा ॥93॥
(रूपकम्)

पद्मादि-दिव्य-रमणी-कमनीय-गन्धं
गोपाङ्गना-नयन-भृङ्ग-निपीयमानम् ।
कृष्णस्य वेणु-निनादार्पित-माधुरीकम्
आस्याम्बुज-स्मित-मरन्दम् अहं स्मरामि ॥94॥
(रूपकम्)

नाना-रसाढ्य-कविता-मणि-जन्म-भूमिर्
अश्रान्त-षड्-विध-रसास्वादन-प्रवीणा ।
विश्वाय विश्व-रसदापि हरे रसज्ञा
राधाधरामृत-रसास्वादनाद् यथार्था ॥95॥
(रूपक-काव्यलिङ्गे)

अन्तः-प्रेम-घृत-स्मितोत्तम-मधु-नर्मैक्षवैः संयुता
शब्दर्थोभय-शक्ति-सूचित-रसादीन्दुल्लसत्-सौरभा ।
आभीरी-मदनार्क-ताप-शमनी विश्वैक-सन्तर्पनी
सा जीयाद् अमृताब्धि-दर्प-दमनी वाणी रसाला हरेः ॥96॥
(रूपक-व्यतिरेकौ)

अर्वाङ्-मुखेन्द्र-मणि-सृष्ट-तिल-प्रसून-
कान्तिः स्मराशुग-विशेष इवेन्द्रनीलः ।
नीलाश्म-कॢप्त-शुक-चञ्चु-विनिन्दि-रोचिः
श्री-नासिकोच्च-शिखरा विलसत्य् अघारेः ॥97॥
(व्यतिरेकोत्प्रेक्षे)

लोलेन्दु-कान्त-मणि-गोलक-बद्ध-चञ्चद्-
इन्द्राश्म-गोलक-समान-कनीनिके ये ।
अन्तर्-भ्रमद्-भ्रमर-फुल्ल-सिताब्ज-कोष-
सौभाग्य-गर्व-भर-खण्डन-पण्डिते च ॥98॥
(उपमा-व्यतिरेकौ)

प्रान्तेऽरुणिम्ना परितः सितिम्ना


मध्येऽसितिम्ना च युते विलोले ।
शोभा-श्रियः कुन्दक-गोलके ते
सुचित्रिते श्री-विधि-कारुणा किम् ॥99॥
(स्वभावोक्त्य्-उत्प्रेक्षे)

लावण्य-सार-समुदाय-सुधातिवर्षैः
कारुण्य-सार-निचयामृत-निर्झरोघैः ।
कन्दर्प-भाव-विसरामृत-वन्यया च
सम्प्लाव्य सर्व-जगद् उल्लसती समन्तात् ॥100॥
(रूपकोदात्ते)

अत्यायते सुविपुले मसृणे सुशोणे


सुस्निग्ध-पीन-घन-चञ्चल-पक्ष्म-रम्ये ।
तारुण्य-सार-मद-घूर्णन-मन्थरे च
नेत्रे हरेर् मम हृदि स्फुरतां सदा ते ॥101॥
(चतुर्भिः रूपकम्, स्वभावोक्तिः)

साध्वी-स्व-धर्म-दृढ-वर्म-विभेद-
दक्ष-कामेषु-तीक्ष्ण-कठिना विलसन्त्य् अघारेः ।
स्वप्नेऽपि दुर्लभ-समस्त-दरिद्र-गोष्ठी
वाञ्छाभिपूरण-वदान्य-वरा कटाक्षाः ॥102॥
(रूपकम्)

या विश्व-यौवत-विलोल-मनः-कुरङ्गान्
आविध्य घूर्णयति नर्तन-मार्गणैः स्वैः ।
सा भ्रूलता मुररिपोः कुटिलापि कीर्त्या
कन्दर्प-पुष्प-तूणतां तृणतां निनाय ॥103॥
(रूपक-व्यतिरेकौ)

किं कालियेन हरये स्व-सुता विसृष्टा


तेनार्पिता भ्रुवि ह्रियाप तद्-आत्मतां या ।
सापत्न्यतो व्रजवधू-हृदयानि सर्पी
दृष्ट्वैव सा वितनुतेऽत्र विमूर्च्छितानि ॥104॥
(उत्प्रेक्षा)
चिल्ली-लतालक-वरूथक-रम्य-पार्श्वं
कृष्णाष्टमी-शशि-निभं गिरि-धातु-चित्रम् ।
राधा-मनो-हरिण-बन्धन-काम-यन्त्र-
काश्मीर-चारु-तिलकं हरि-भालम् ईडे ॥105॥
(स्वभावोक्ति-रूपकानुमानानि)

अलक-मधुप-माला-श्रील-भालोपरिष्टाद्
विलसति ललिता या बल्लवी-वल्लभस्य ।
नयन-शफर-बन्धे जालताम् अङ्गनानाम्
अलभत किल सेयं काम-कैवर्तकस्य ॥106॥
(रूपकोत्प्रेक्षे)

श्लघ्यायतो भ्रमर-गञ्जन-चिक्कणाभः
सूक्ष्मः सुकुञ्चिततरोऽतिघनः समग्रः ।
कस्तूरिका-युग-सितोत्पल-गन्ध-हृद्यः
काम-ध्वजासित-सुचामर-चारु-शोभः ॥107॥
(स्वभावोक्ति-व्यतिरेकोपमाः)

चूडा-द्विफालक-वरार्धक-जूट-वेणी
जूटादि-काल-कृत-बन्ध-विशेष-रम्यः ।
यो हृत्-सुधा-रुचि-कुरङ्गति-राधिकायाश्
चित्ते स नः स्फुरतु केशव-केश-पाशः ॥108॥
(रूपकोपमा-स्वभावोक्त्यः)

अपार-माधुर्य-सुधार्णवानि
नानाङ्ग-भूषाचय-भूषणानि ।
जगद्-दृग्-आसेचनकानि शौरेर्
वर्ण्यानि नाङ्गानि सहस्र-वक्त्रैः ॥109॥
(स्वभावोक्ति-रूपकाक्षेपाः)

इतीरयित्वा विरते शुकेशे


स-सारिके गद्गद-रुद्ध-कण्ठे ।
तद्-वाक्-सुधाम्भोधि-निमग्न-चित्ता
क्षणं सभा सा स्तिमिता तदासीत् ॥110॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः षोडश एषः साम्प्रतम् अगान् मध्याह्न-लीलाम् अनु ॥o॥

||16||

—o)0(o—
(17)

सप्तदशः सर्गः

श्री-राधया प्रेरितयाथ वृन्दया


संलालितः स्वास्थ्यम् उपागतः शुकः ।
दिष्टश् च कृष्णस्य गुणानुवर्णने
स-सारिकः प्राह सभां स नन्दयन् ॥1॥

कविभिर् अनवगाह्यं तं महद्भिर् वराकोऽप्य्


अहम् अजित-गुणाब्धिं जिह्वया लेढुम् ईहे ।
यदपि फलम् अभेद्यं लाङ्गलीयं सुपक्वं
स्पृशति तदपि चञ्च्वा तन् मुहुर् लुब्ध-कीरः ॥2॥
(निदर्शना)

इहानिनीषामि करेण भास्करं


मूर्ध्ना बिभित्सामि सुमेरु-पर्वतम् ।
दोर्भ्यां तितीर्षामि महार्णवं यतो
गुणान् विवक्ष्यामि हरेर् अपत्रपः ॥3॥
(माली-निदर्शना)

या या जाता हरि-गुण-लव-स्पर्श-पूता रसज्ञा


सा सा जातु स्पृशति नितरां क्वापि वार्तां तद् अन्याम् ।
माकन्दीय-प्रथम-मुकुलास्वाद-पुष्टान्य-पुष्ट-
श्रेणी या सा रसयति कथं कुट्मलं पैचुमर्दम् ॥4॥
(दृष्टान्तः)

यद् उक्तं गर्गेण व्रज-पति-पुरस् तेऽस्य हि शिशोर्


गुणैस् तैस् तैः साम्यं लभत इह नारायण इति ।
गुणानाम् आनन्त्यं परम-शुभता गोकुल-विधोर्
महत्त्वं गाम्भीर्यादिकम् अपि च तेनैव कथितम् ॥5॥
(उदात्त-स्वभावोक्ती)

स्व-भक्ते वात्सल्य-प्रणय-वशतादेर् गुण-ततेर्


अनन्तत्वात् सङ्ख्या दनुज-जयिनो नैव घटते ।
बहुत्वात् पाल्यानाम् अनिशम् उरु-वृत्तेः समुदयाद्
इहाप्य् एकैकस्यापि हि भवति सम्यङ् न गणनम् ॥6॥
(उदात्त-स्वभावोक्ती)

रूपं भूषण-भूषणं नव-वयः कैशोर-मध्य-स्थितं


वीर्यं कन्दूकिताद्रि-शिलम् अमलं लीला जगन्-मोहिनी ।
औदार्यं स्व-समर्पणावधि दया यस्याखिल-प्लाविका
कीर्तिर् विश्व-विशोधिनी कथम् असौ कृष्णोऽस्तु वर्ण्यः क्षितौ ॥7॥
(उदात्त-स्वभावोक्ती)

तत् कैशोरं स च गुणचयः सा च गोपाङ्गनालिः


सा वेश-श्रीः स च मधुरिमा सा च कन्दर्प-लीला ।
सा वैदग्धी स च शुचि-रसः सा च चापल्य-लक्ष्मीर्
अङ्गीकाराद् अजनि सफला श्रील-गोपेन्द्र-सूनोः ॥8॥
(दीपक-तुल्य-योगिते)

श्री-कृष्णस्याखिलाङ्गान् मृगमद-रस-संलिप्त-नीलोत्पलानां
कक्ष-भ्रू-श्रोणि-केशाद् अगुरु-रस-लसत्-पारिजातोत्पलानाम् ।
श्री-नासा-नाभि-वक्त्रात् कर-पद-नयनाच् चेन्दु-लिप्ताम्बुजानां
सत्-सौरभ्यामृतोर्मिः प्रसरति जगद् आप्लावयन्ती समन्तात् ॥9॥
(स्वभावोक्तिः)

गुणा हि गोपी-तति-हारिण्यो हरेः


गोपी-ततिः प्रेम-परिप्लुताशया ।
प्रेमा हरेर् इन्द्रिय-चित्त-हारको
हरिश् च तस्या वशताम् उपागतः ॥10॥
(एकावली)

वंशी-स्वनैर् गोप-वधू-गणाहृतिः
गोपी-हृते रास-महा-महोत्सवः ।
रासोत्सवाद् व्यञ्जित-पूर्तिर् ईशितुस्
तत्-पूर्तितोऽभूत् सुख-सम्भृतं जगत् ॥11॥
(कारण-माला)

बभौ व्रजेशोरसि या मुरारेर्


नीलोत्पलाली-दल-मालिकेव ।
तनौ ममुस् तत्र कथं गुणास् ते
सहस्र-वक्त्रेण सदाप्य् अगण्याः ॥12॥
(आश्रयाधिकेऽधिकम्)

यथा तनोर् अन्तर् अलोकि मात्रा


विश्वं करेऽद्रिः कमलत्वम् आप ।
श्री-राधिकास्याम्बुज-दर्शनोत्था
मुदो ममुस् ता न हरेर् बतास्याम् ॥13॥
(आश्रिताधिकेऽधिकम्)

लावण्य-वन्योत्सलिलेऽघ-विद्विषो
राधात्म-मूर्तिं प्रतिबिम्बितां हृदि ।
दृष्ट्वाङ्गनां स्वं प्रति कुर्वतीं परां
निश्चित्य रोषाद् विमुखी स्म वेपते ॥14॥
(भ्रान्तिमान्)

श्री-राधयानन्य-समोर्ध्वयाहृतं
मनो हरेर् धावति नापराङ्गनाम् ।
सरोजिनी-सन्-मधु-लम्पटः सदा
वल्लीं पराम् इच्छति किं मधुव्रतः ॥15॥
(प्रतिवस्तूपमा)
उष्णो रविः शीतल एव चन्द्रः
सर्वंसह भूश् चपलः समीरः ।
साधुः सुधीरोऽम्बुनिधिर् गभीरः
स्वभावतः प्रेमवशो हि कृष्णः ॥16॥
(माला-प्रतिवस्तूपमा)

गम्भीरोऽपि स्थिर-मतिर् अपि क्षान्ति-पूर्णः सुशीलः


श्री-कृष्णोऽयं सुख-मय-वपुः सत्रपो निर्विकारः ।
श्री-राधायाः प्रणय-विवशस् तन्-मुखालोक-जातैर्
भावैर् लोलः मदन-विकलः सम्भ्रमाद् बम्भ्रमीति ॥17॥ 1
(परिकरः)

रमादिकानां धृति-धर्म-बद्धं
मनो हृतं कृष्ण-गुणैः सुदूरात् ।
दशेयम् आसाम् अपि चेत् तदैता
व्रजाङ्गनाः काः प्रणयार्द्र-चित्ताः ॥18॥
(अर्थापत्तिः)

प्रस्वेदोत्पुलकादरोक्त्य्-अमृत-सत्-सौरभ्य-मन्द-स्मितैः
पाद्यार्घ्याचमनीय-गन्ध-कुसुमान्य् आजह्रुर् आराधने ।
कृष्णस्य व्रज-सुभ्रुवस् त्व् इह परीरम्भादि-लीलामृतं
नैवेद्यं च तदा सुधाधर-रसस् ताम्बूलम् आसाम् अभूत् ॥19॥
(परिणामः)

वदान्येशस् तृष्णा-निचय-चित-चित्तैः करुण-राट्


विपन्नैः कन्दर्पो युवति-निकरैर् मृत्युर् अरिभिः ।
अधीशः सद्-भक्तैः सहज-निज-बन्धुर् व्रज-जनैः
प्रतीतः कृष्णोऽसाव् इति विविध-लोकैर् बहु-विधः ॥20॥
(उल्लेखः)

सांमुख्यात् श्वपचो द्विजोऽस्ति विमुखश् चेद् यस्य विप्रोऽन्त्यजो


यत् प्रेमाप्य् अमृतायते प्रणयिनां ह्री कालकूटन्न् अपि ।
कीर्तिः कृष्ण-रुचीन् करोति विषदीकुर्वत्य् अशेषान् जनान्
इन्दुर् यद् विरहेऽग्निर् अग्निर् अमृतं कृष्णाय तस्मै नमः ॥21॥
(जाति-क्रिया-गुण-द्रव्याणां स्व-स्व-विरोधः)

बकी-मुखानां हि हरेर् अरीणां


दौर्जन्य-सङ्घा2 अमुना हतानाम् ।
सहास्य-कारुण्य-मुखैर् गुणौघैस्

1
गम्भीरोऽतिस्थिर-मतिर् अतिव्रीडितो निर्विकारी
यः कृष्णस् ते सुबल सवयाः साम्प्रतं पश्य सोऽयम् ।
श्री-राधायाः सम-सवयसः श्री-मुखालोक-जातैर्
भावैर् लोलः स्मर-विवश-धीः सम्भ्रमाद् बम्भ्रमीति ॥17॥ इति पाठान्तरम्.
2
दौर्जन्य-वृन्दानि इति पाठः.
गीयन्तकेऽद्याप्य् अनिशं कवीन्द्रैः3 ॥22॥
(विशेषः)

न वपुर् इदम् अघारेर् एष क्र्ष्णा प्रवाहो


न वदनम् इदम् अब्जं नाक्षिणी उत्पले ते ।
न विततिर् अलकानां सेयम् एषालि-माला
सखि नयन-युगे ते धावतः किं प्रलुब्धे ॥23॥
(निश्चयः)

नाना-विकारान् व्रज-सुभ्रुवां मनः


प्रविष्ट आदौ मदनस् ततान ।
कलायतः श्री-व्रज-राज-सूनोर्
विवेश पश्चात् मुरली-निनादः ॥24॥
(पञ्चमातिशयोक्तिः)

कामोत्पत्तिर् धृति-धन-हृतिः संहृतिर् लोक-भीतेर्


धर्मोच्छित्तिः कुवलय-दृशाम् आहृतिः पत्युर् अङ्कात् ।
कम्पोद्भिः स्थिरम् अनुचरे स्तब्धिर् अप्य् आपगानां
या सा जीयान् मधुर-मुरली-काकली गोकुलेन्दोः ॥25॥
(हेत्व्-अलङ्कारः)

गुण-गण-रस-लीलैश्वर्य-रत्नैर् लसन्तो
बहव इह जगत्यां सन्ति धन्या यदीत्थम् ।
वदत वदत लोका आकरः किन्त्व् अमीषां
व्रजपति-सुत एको निश्चितः श्री-मुनीन्द्रैः ॥26॥
(विध्य्-आभासः)

नाद-व्याजात् क्षिपसि कठिने गारलीम् आमृतीं वा


धारां वंशि प्रणय सखि नो जीवनं वा मृतिं वा ।
ताभ्यां नान्यां वितर विषमां हा दशाम् अत्यसह्यां
गोप्यः कृष्ण-प्रणय-विकला वंशिकाम् इत्थम् आहुः ॥27॥
(विकल्पः)

भोगेप्सवः सकल-कामदम् अर्थ-लुब्धाः


सर्वार्थदं सुख-तृषश् च सुख-स्वरूपम् ।
लोकाधिपत्य-लसिता जगद्-ईश्वरं तत्
कृष्णं द्विषन्ति दनुजाः कुधियो बतैते ॥28॥
(विचित्रम्)

तल्-लीलामृत-रस-झरैर् भावितात्मा मृगाक्षी


बाला काचित् स्व-सदन-गताप्य् अग्रतो वीक्ष्य वृद्धाम् ।
भीता पार्श्वे स्व-भुज-शिरसि न्यस्त-हस्तं स्फुरन्तं
कृष्णं प्राहापसर दयितालोकयात्रागतेयम् ॥29॥
(भाविकम्)

3
तिष्ठन्ति विज्ञैर् इह गीयमानाः
निखिल-गुण-गभीरे क्ष्माधरोद्धार-धीरे
सकल-सुखद-शीले क्षालिताशेष-पीडे ।
सुभग-नव-किशोरे विश्व-चित्ताक्षि-चौरे
मुराजिति युवतीनां हृन्-निमग्नं सतीनाम् ॥30॥
(वाक्य-गत-काव्यलिङ्गम्)

प्राणापहारं हरिर् अप्रियं द्विषां


मखापहारं च बलाच् छची-पतेः ।
स्थानापहारं फणिनश् चकार यत्
तेनैव तेषां विहितं सुमङ्गलम् ॥31॥
(अनुकूलम्)

लाक्षाङ्कपालिर् अलिके गिरि-धातु-चित्रे


वक्षस्य् उरोज-मद-लक्षणम् अम्बुदाभे ।
राधालयाद् उपगतस्य हरेः प्रभाते
कैश्चिन् न नीति-निपुणैर् अपि पर्यचायि ॥32॥
(मीलितम्)

कृष्णस्य राधा-प्रणयोच्च-सम्पदा
माधुर्य-सम्पत् सह वर्धतेऽनिशम् ।
तयोश् च कुञ्जेषु विलास-सन्ततिं
सार्धं सखीनां सुख-सञ्चयाप्तिभिः ॥33॥
(सहोक्तिः)

सौन्दर्यं पदयोः सरोजवद् अहो कान्तं तथेन्दुर् मुखं


रम्या भ्रु-भ्रमरावलीव मधुरः पीयूष-तुल्योऽधरः ।
लोलाब्जेन समे चले सुनयने शुभ्रा रदा कुन्दवत्
कंसारेर् अमृतं यथा सुलपितं ज्योत्स्नेव हास-द्युतिः ॥34॥

श्री-पाणी नव-पल्लवेन सदृशौ पूर्णेन्दु-तुल्या नखा


गण्डौ दर्पणवद् द्युतिर् नव-घन-श्यामा च यस्याङ्गनाः ।
दृष्टाम्भोरुह-दर्शम् आस्यम् अलि-सञ्चारं चरन्त्य् उत्तृषः
साधौ चन्द्रति यः सूतीयति नतान् कुञ्जेषु सौधीयति ॥35॥

यो दैत्येष्व् अशनीयतीह रमणी-वृन्दे मनोजायते


दाता येन समः क्वचिन् नहि न यत् तुल्योऽस्ति शूरः क्वचित् ।
यल् लीला सदृशी क्वचिन् नहि न येनास्ते समानोऽपि वा
चुम्बन्त्य् आनन-पद्मम् एण-नयना यस्यैष कृष्णोऽवतु ॥36॥
(युग्मकम्, पञ्चविंशति-प्रकारोपमाः)

स्तनैर् इव फलैः पुष्पैः स्मितैर् इव सुपल्लवैः ।


अधरैर् इव कृष्णस्य नव-वल्ल्यो मुदेऽभवन् ॥37॥
(एक-देश-विवर्तिन्य् उपमा)

योगेश्वराणाम् इव योग-सिद्धिर्


उपासकानाम् इव विष्णु-भक्तिः ।
नारायणस्येव चिद्-आख्य-शक्तिः
कृष्णस्य वंशीप्सित-सिद्धिदाभूत् ॥38॥
(साधर्म्ये मालोपमा)

सुधा-धारेव मधुरा कौमुदीव सुशीतला ।


कीर्तिः श्री-कृष्ण-चन्द्रस्य गङ्गेव जन-पावनी ॥39॥
(वैधर्म्ये मालोपमा)

कृष्णस्यानुपमाङ्ग-श्रीर् अङ्ग-श्रीर् इव माधुरी ।


माधुरीव गुणाल्यस्य गुणालीव सुशीतला ॥40॥
(साधर्म्ये रसनोपमा)

कान्तावली-प्रेम-परिप्लुता हरेः
कान्तावलीव प्रचुरा विदग्धता ।
विदग्धतेवास्य रसज्ञतोत्तमा
रसज्ञतेवानुपमा विलासिता ॥41॥
(वैधर्म्ये रसनोपमा)

सख्यं विचित्रं सुबलादिकानां


कृष्णस्य विज्ञाय निगूढ-तृष्णाम् ।
शय्यां निकुञ्जे विरचय्य यत्नाद्
आनीय कान्तां रमयन्त्य् अमूम् ये ॥42॥
(रसवत्, अत्र सख्य-रसस्याङ्गं शृङ्गारः)
धन्यं वृन्दारण्यं यस्मिन्
विलसति स वर-रमणीभिः ।
प्रति-कुञ्जं प्रति-पुलिनं
प्रति-गिरि-कन्दरम् असौ कृष्णः ॥43॥
(रसवत्, अत्र वन-वर्णन-भावस्याङ्गं शृङ्गारः)

कान्ताङ्ग-सङ्गम-विलग्न-विलेपनानि
शष्पेषु भान्ति पतितानि हरेः पदाब्जात् ।
आलिप्य यानि हृदये विजहुः पुलिन्द्यस्
तद्-वेणु-गीत-मुख-दर्शन-कामजाधिम् ॥44॥
(प्रेयः, अत्र शुचेर् आङ्गं पुलिन्दीनाम् एक-निष्ठत्वाद् भावः)

वृन्दावनम् अतिपुण्यं यस्मिन् कुसुम-स्मितैः फलोरोजैः ।


पल्लव-कुलाधैर् अपि सुखयति कृष्णं लतापालिः ॥45॥
(प्रेयः, अत्र वन-वर्णन-भावस्याङ्गं लतानां भावः)

शुशुभुर् अचल-दर्यो यासु लीना रमण्यो


हरि-हत-दनुजानां चण्ड-रण्डाः पुलिन्दैः ।
अशन-सुरत-सत्रैः पोषितास् तोषम् आप्तास्
तद्-अमल-गुण-गानैः श्री-हरिं ताः स्तुवन्ति ॥46॥

(ओजस्वी, अत्र दरी-वर्णन-भावस्याङ्गं पर-स्त्री-रति-रसाभासस्


तस्याङ्गं शत्रु-कृत-शत्रु-स्तुति-रूप-भावाभासः)
देवेन्द्रजित्सु पृथुकात् पृथुकोपमाद् भीर्
अस्मासु सत्सु न तवेति गिरासुराणाम् ।
कंसस्य यो हृदि मदः स तु तेषु सर्वेष्व्
आप्तेषु तत्-पृथुकतां क्व गतो न जाने ॥47॥
(समाहितम्, अत्र वीर-रसे मदाख्य-व्यभिचारि-भावस्य
प्रशमोऽङ्गं)

एवं हि कृष्णस्य गुणा अनन्ता


लीलाप्य् अनन्ता महिमाप्य् अनन्तः ।
तत्-तत्-कण-स्पर्शनम् आत्म-वाचां
विशुद्धये तद्-गणनाशयालम् ॥48॥
(आक्षेपः)

इत्थं हरेस् तद्-गुण-वर्णनाम्बुधौ


निमज्जनोन्मज्जन-फुल्ल-मानसौ ।
सारी-शुकौ स्वेप्सितम् ईश्वरौ निजा-
वयाचतां तद्-गुण-वर्णनैः पुनः ॥49॥

अथ श्री-कृष्ण-चन्द्राष्टकम्

अम्बुदाञ्जनेन्द्रनील-निन्दि-कान्ति-डम्बरः
कुङ्कुमोद्यद्-अर्क-विद्युद्-अंशु-दिव्यद्-अम्बरः ।
श्रीमद्-अङ्ग-चर्चितेन्दु-पीत-नाक्त-चन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥50॥

गण्ड-ताण्डवाति-पण्डिताण्डजेश-कुण्डलश्
चन्द्र-पद्म-षण्ड-गर्व-खण्डनास्य-मण्डलः
बल्लवीषु वर्धितात्म-गूढ-भाव-बन्धनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥51॥

नित्य-नव्य-रूप-वेश-हार्द-केलि-चेष्टितः
केलि-नर्म-शर्म-दायि-मित्र-वृन्द-वेष्टितः ।
स्वीय-केलि-काननांशु-निर्जितेन्द्र-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥52॥

प्रेम-हेम-मण्डितात्म-बन्धुताभिनन्दितः
क्षौणी-लग्न-भाल-लोक-पाल-पालि-वन्दितः ।
नित्य-काल-सृष्ट-विप्र-गौरवालि-वन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥53॥

लीलयेन्द्र-कालियोष्ण-कंस-वत्स-घातकस्
तत्-तद्-आत्म-केलि-वृष्टि-पुष्ट-भक्त-चातकः ।
वीर्य-शील-लीलयात्म-घोष-वासि-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥54॥
कुञ्ज-रास-केलि-सीधु-राधिकादि-तोषणस्
तत्-तद्-आत्म-केलि-नर्म-तत्-तद्-आलि-पोषणः ।
प्रेम-शील-केलि-कीर्ति-विश्व-चित्त-नन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥55॥

रास-केलि-दर्शितात्म-शुद्ध-भक्ति-सत्पथः
स्वीय-चित्र-रूप-वेश-मन्मथालि-मन्मथः ।
गोपिकासु-नेत्र-कोण-भाव-वृन्द-गन्धनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥56॥

पुष्पचायि-राधिकाभिमर्ष-लब्धि-तर्षितः
प्रेम-वाम्य-रम्य-राधिकास्य-दृष्टि-हर्षितः ।
राधिकोरसीह लेप एष हरिचन्दनः
स्वाङ्घ्रि-दास्य-दोऽस्तु मे स बल्लवेन्द्र-नन्दनः ॥57॥

अष्टकेन यस् त्व् अनेन राधिकाऽसुवल्लभं


संस्तवीति दर्शनेऽपि सिन्धुजादि-दुर्लभम् ।
तं युनक्ति तुष्ट-चित्त एष घोष-कानने
राधिकाङ्ग-सङ्ग-नन्दितात्म-पाद-सेवने ॥58॥

इति श्री-कृष्ण-चन्द्राष्टकं सम्पूर्णम्


अथ श्री-राधिकाष्टकम्

कुङ्कुमाक्त-काञ्चनाब्ज-गर्व-हारि-गौरभा
पीतनाञ्चिताब्ज-गन्ध-कीर्ति-निन्दि-सौरभा ।
बल्लवेश-सूनु-सर्व-वाञ्छितार्थ-साधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥59॥

कौरविन्द-कान्ति-निन्दि-चित्र-पट्ट-शाटिका
कृष्ण-मत्त-भृङ्ग-केलि-फुल्ल-पुष्प-बाटिका ।
कृष्ण-नित्य-सङ्गमार्थ-पद्म-बन्धु-राधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥60॥

सौकुमार्य-सृष्ट-पल्लवालि-कीर्ति-निग्रहा
चन्द्र-चन्दनोत्पलेन्दु-सेव्य-शीत-विग्रहा ।
स्वाभिमर्श-बल्लवीश-काम-ताप-बाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥61॥

विश्व-वन्द्य-यौवताभिवन्दितापि या रमा
रूप-नव्य-यौवनादि-सम्पदा न यत्-समा ।
शील-हार्द-लीलया च सा यतोऽस्ति नाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥62॥

रास-लास्य-गीत-नर्म-सत्कलालि-पण्डिता
प्रेम-रम्य-रूप-वेश-सद्गुणालि-मण्डिता ।
विश्व-नव्य-गोप-योषिद्-आलितोऽपि याधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥63॥

नित्य-नव्य-रूप-केलि-कृष्ण-भाव-सम्पदा
कृष्ण-राग-बन्ध-गोप-यौवतेषु कम्पदा ।
कृष्ण-रूप-वेश-केलि-लग्न-सत्-समाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥64॥

स्वेद-कम्प-कण्टकाश्रु-गद्गदादि-सञ्चिता-
मर्ष-हर्ष-वामतादि-भाव-भूषणाञ्चित ।
कृष्ण-नेत्र-तोषि-रत्न-मण्डनालि-दाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥65॥

य क्षणार्ध-कृष्ण-विप्रयोग-सन्ततोदिता-
नेक-दैन्य-चापलादि-भाव-वृन्द-मोदिता ।
यत्न-लब्ध-कृष्ण-सङ्ग-निर्गताखिलाधिका
मह्यम् आत्म-पाद-पद्म-दास्यदास्तु राधिका ॥66॥

अष्टकेन यस् त्व् अनेन नौति कृष्ण-वल्लभां


दर्शनेऽपि शैलजादि-योषिद्-आदि-दुर्लभाम् ।
कृष्ण-सङ्ग-नन्दितात्म-दास्य-सीधु-भाजनं
तं करोति नन्दितालि-सञ्चयाशु सा जनम् ॥67॥

इति श्री-राधिकाष्टकं सम्पूर्णम्

इति तन्-मुखतः कृष्ण-गुणाली-वर्णनामृतम् ।


पीत्वा मग्ना सभा सासीद् अपारानन्द-वारिधौ ॥68॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गः सप्तदशाभिधोऽयम् अगान् मध्याह्न-लीलाम् अनु ॥o॥

||17||

—o)0(o—

(18)

अष्टदशः सर्गः

अथ प्रीतेश्वरी कीरम् आदाय वत्सला करे ।


अपाठयल् लालयन्ती तद्वत् कृष्णश् च शारिकाम् ॥1॥
स्तुहि कीराभीर-वीरं नीरदाभ-शरीरभम् ।
गिरीन्द्र-धारिणं धीरं सरस्-तीर-कुटीरगम् ॥2॥
वद शुक सद्-गुण-मणि-निकराकर
तरुणी-मादक-मधु-मधुराधर ।
सुन्दर-शेखर शुचि-रस-सागर
व्रज-कुल-नन्दन जय वर नागर ॥3॥

अघ-बक-शकटक-दव-भय-हरण
नव-दल-कमलज-मद-हर-चरण ।
चरण-जलज-नत-जन-चय-शरण
पठ खग जय जय धर-वर-धरण ॥4॥

मञ्जुल-कल-मञ्जीरं
गुण-गम्भीरं सुरारि-रणगं वीरम् ।
गिरि-वर-धारण-धीरं
भण धृत-हीरं हरिं कीर ॥5॥
(भाषा-समावेशः)

कालिन्दी-जल-कल्लोल-विहार-वर-वारणम् ।
रमणी-करिणी-सङ्गं गिरि-कन्दर-मन्दिरम् ॥6॥
विलास-लहरी-सिन्धुं चपलोदार-कुण्डलम् ।
कीर चिन्तय गोविन्दं सरसं भासुराङ्गदम् ॥7॥
(युग्मकं भाषा-समावेशः)

स्तुहि सारि मनोहारि वारिजालि-जिदाननाम् ।


जगन्-नारी-गर्व्-हारि-गुणोदारां मम प्रियाम् ॥8॥
नागरि नगधर-नागर-हृदय-मरालि असि राधिके धन्या ।
त्रिजगत्-तरुणी-श्रेणी कलासु शिष्यायते यत् ते ॥9॥

गुण-मणि-खनिर् उद्यत्-प्रेम-सम्पत्-सुधाब्धिस्
त्रिभुवन-वर-साध्वी-वृन्द-वन्द्येहित-श्रीः ।
भुवन-महित-वृन्दारण्य-राजाधि-राज्ञी
विलसति किल सा श्री-राधिकेह स्वयं श्रीः ॥10॥

सल्-लक्षणैः सद्-गुण-सञ्चयैः परैर्


अनन्यगैः सत्-प्रणयैश् च निर्मलैः ।
वशं विधायाजितम् अप्य् अनेन या
लसत्य् अटव्याम् इह सा स्वयं रमा ॥11॥

धराधर-धरं धीरं धरोद्धार-धुरन्धरम् ।


धारं धारं रुरोधारं राधा धीराधरेऽधरम् ॥12॥
(द्व्य्-अक्षरम्)

तीरे तीरे तत-तरौ तैर् आरात् तैत्तिरी-ततिः ।


रीत्य्-अतीते रुतैर् अत्र तारै रातितरां रतिम् ॥13॥
(द्व्य्-अक्षरम्)
अथोड्डीयापतत् सारी स्वेश्वर्याः पाणि-पल्लवे ।
शुकोऽपीशस्य ताव् एतौ मुदापीपठतां पुनः ॥14॥

लीलालिम् आलि भण सारि पटीर-हीर-


कुन्देन्दु-चन्द्र-करका-विमलाम् अघारेः ।
रोलम्ब-नीरद-तमाल-समाङ्ग-भासः
सम्फुल्ल-सारस-मरन्द-रसातिमञ्जुम् ॥15॥
(समकम्)

गोकुलेन्दोर् नरीनर्ति कीर्तिर् यस्या गुणैर् घुणैः ।


जर्जरीक्रियते विश्व-नारी-हृद्-वंश-सन्ततिः ॥16॥

सरारि-सारसैः सारैः सरसं सारसइ रसैः ।


सोऽसुरारिः ससारारं सारि रास-रसी सरः ॥17॥
(द्व्य्-अक्षरम्)

एतेऽदुः शील-वनिता मुरली-ध्वनयो रतिम् |1


नीवी-विस्रंसनाद् यस्य गोपीभ्यः सारि तं स्तुहि ॥18॥
(क्रिया-गुप्तकम्)

मा धवस्य पुरो-नासां साध्वीनां गोप-सुभ्रुवाम् ।


राजते वदने तन्वाम् अपि स्व-प्रिय-चेतसाम् ॥19॥
(कर्तृ-गुप्तकम्)

गम्भीर-नीर-कण-हारि-सरोज-राजि-
सञ्चारि-मञ्जुल-समीर-विलास-लोले ।
दोला-विलास-सरसां सरसी-कुटीरे
गोविन्द-केलि-रमणीं भण कीर धीराम् ॥20॥
(समकम्)

साकं सखीभिर् आगत्य काननेऽस्मिन् दिने दिने ।


उत्काप्य् उत्काय मे राति राधा वामतया बत ॥21॥
(कर्म-गुप्तकम्)

त्वया श्री-राधिके यावत् सञ्चुचुम्बे मयाननम् ।


तत् तयोष्ठाधरौ तावत् पिपासति निरन्तरम् ॥22॥
(सम्बन्ध-गुप्तकम्)

मयि मनसिज-लोले राधिकां स्प्रष्टुम् उत्के


श्रवण-नयन-शन्दे सुष्ठु वाम-स्वभावाः ।
हृदि विधृत-मदीहा-वर्धके तद्-वयस्याः
सतत-मधुर-मिष्टे भाषितालोकिते ते ॥23॥
(क्रिया-गुप्तकम्)

द्राक्षा-दाडिम-बीजानि वृन्दयोपहृतान्य् अथ ।


1
एते दुःशील-वनिता मुरली-ध्वनयोऽरतिम् इति श्लिष्ट-पाठः.
एताव् आदाय ताम् ईशौ स्व-हस्तेनातिवत्सलौ ॥24॥
ततः सारी-कीर-पाली द्यूत-केलीच्छयेरितौ ।
ययतुस् तौ हरित्-कुञ्जं सुदेवी-सुखदाभिधम् ॥25॥
आसने पाशक-क्रीडा-कोष्ठ-चित्रान्तरे हरिः ।
निषषादैकतः स्वीयैः स-सखी राधिकान्यतः ॥26॥
हित-दायोपदेष्टाराव् अभूतां ललिता-बटू ।
सुदेवी-सुबलौ पार्श्वे परिणाय-विधायिनौ ॥27॥
नान्दी-वृन्दे च मध्य-स्थे कुन्दाली सभिकाभवत् ।
जगृहेऽष्टापदान् श्यामानीशा पीतांस् तदेश्वरः ॥28॥
प्रवृत्ते प्रथमे द्यूते सुरङ्ग-रङ्गिनी-ग्लहे ।
कृष्णोऽजयत् प्रफुल्लः सन् मृगीं बद्ध्वानयद् बटुः ॥29॥
द्वितीये त्व् अजयत् कान्ता मुरली-पाविका-ग्लहे ।
आच्छिद्य जगृहे वंशीं ललिता कृष्ण-निह्नुताम् ॥30॥
द्वयोर् हार-ग्लहे वृत्ते तृतीये कैतवे बटुः ।
परिणायेऽवदत् कृष्ण सारीं तां मारयैकिकाम् ॥31॥
तच् छ्रुत्वा सारिका भीता कलोक्तिः काकु-भाषिणी ।
उड्डीयागाद् अग्र-शाखां जहास कौतुकात् सभा ॥32॥
हास-कोलाहले वृत्ते कैतवे कैतवी हरिः ।
हीन-दायेऽपि तां सारीं हत्वा प्राह जितं मया ॥33॥
तावद् ईशाभीष्ट-दाये पतितेऽष्टापदान् हरेः ।
बन्धान् कृत्वा स्व-सारीभिर् हसन्त्य् आह मया जितम् ॥34॥
मिथो हार-हृताव् आसीत् तयोर् युद्धं कराकरि ।
बटुना कुन्दवल्ल्या च वयस्यानां वदावदि ॥35॥
मध्यस्थे नान्दिका-वृन्दे पृष्टे सर्वैस् तदोचतुः ।
आवाभ्याम् अन्य-चित्ताभ्यां न सम्यग् अवधारितम् ॥36॥
साम्यम् आस्तां द्वयोर् एव जयो वाथ पराजयः ।
हारोऽस्तु युवयोः कण्ठे पुनर् द्यूतं प्रवर्तताम् ॥37॥

वयस्याली-ग्लहे द्यूते चतुर्थे राधिका-जये ।


प्राप्ते सारीर् अदायेऽपि चालयन् शङ्कितो बटुः ॥38॥
जितं जितं न इत्य् उक्त्वा द्वयोः सारीर् अमिश्रयत् ।
बन्धुं तम् उद्यद्-आलीनां तेनासीत् सुमहान् कलिः ॥39॥
(युग्मकम्)

ईशाम् ईशोऽब्रवीत् सारी-चालनेऽत्र भवेत् कलिः ।


शार्यास् तिष्ठन्त्य् अक्ष-दायैर् दाय-द्यूतं प्रवर्तताम् ॥40॥
त्वया मया वा क्षिप्तेऽक्षे दायैर् एव जयाजयौ ।
दाया द्यूते दशैव स्युश् चत्वारस् तत्र ते समाः ॥41॥
विषमा षट् तेषु पञ्च सवामञ्चाः समास् तव ।
भवन्तु जय-दायेऽन्ये विषमाः पञ्च ते मम ॥42॥
दाय-सङ्ख्यानि तत्-सङ्ख्यैर् अङ्गान्य् अङ्गैर् द्वयोर् हि नौ ।
जये सति प्रगृह्यन्ताम् इत्य् अयं विहितो ग्लहः ॥43॥
अतोऽक्षे राधिका-क्षिप्ते दशाख्यो दाय आपतत् ।
जहसुर् मुदिताः सख्यः स विषण्ण इवाह ताम् ॥44॥
बाहु-वक्षः-कराव् औष्ठाधरौ गण्डौ मुखं मम ।
अङ्गान्य् एतानि गृह्णन्तु तत्-तद्-अङ्गानि ते दश ॥45॥
rädhä kundalatäm äha sabhike kunda-vallike |
अङ्गानि मज्जितान्य् अस्य स्वाङ्गेषु स्थापयात्मनः ॥46॥
क्षिप्तेऽक्षे हरिणा तावच् चतुःपञ्चाख्य आपतत् ।
दायस् तेनातिसम्फुल्लं कुन्दवल्ली जगाद तम् ॥47॥

नयन-युग-कपोलं दन्त-वासो मुखान्तं


स्तन-युगल-ललाटे इत्थम् अस्या नवाङ्गीम् ।
कथम् अपि जल-लेशे गर्वितायाः सखीनां
पुरत इह बलात् त्वं स्वाधरेणाहराशु ॥48॥

ललिताह हरे यानि तवाङ्गानि दशानया ।


कौन्द्यां धृतानि तान्य् अस्याः स्वाधरेणाहराग्रतः ॥49॥
कौन्द्य् अब्रवीन् मया तानि ललिता-सव्य-गण्डके ।
धृतान्य् अस्माद् गृहाणेति सोऽभूत् तच्-चुम्बनोन्मुखः ॥50॥
ब्रुवाना दशवामञ्चेत्य् अक्षं राधा तदाक्षिपत् ।
स यथाज्ञा तवेत्य् उक्त्वा वाम-गण्डोन्मुखोऽभवन् ॥51॥
विमुखी ललिता क्रोधात् कौन्दी-कृष्णाव् अभर्त्सयत् ।
कृष्णः प्राह प्रियां शश्वत् जितान्य् अङ्गानि मे नय ॥52॥

इति निज-मुखम् अस्यास् तत्-तद्-अङ्गे निधातुं


चपलम् अनृजु-नेत्रा भर्त्सयन्त्य् अस्फुटोक्तिः ।
स्मित-रुदित-विमिश्रं वारयन्ती कराभ्याम्
प्रियम् अतिकुटिल-भ्रूस् तस्य तुष्टिं व्यतानीत् ॥53॥

एवं द्यूते वर्तमाने सहसा सारिकागता ।


आचख्यौ सूक्ष्म-धीर् गोष्ठाद् आगता जटिलेति सा ॥54॥
तच् छ्रुत्वा चलितौ भीतौ स-गणौ राधिकाच्युतौ ।
मिलित्वैवागतौ शीघ्रं कुञ्जं कुञ्जेनराभिधम् ॥55॥
कृष्णोऽत्र स्थापितः कौन्द्या राधागात् सूर्य-मन्दिरम् ।
तावत् तत्रागता वृद्धा जगाद कुन्दवल्लिकाम् ॥56॥
विलम्बः कथम् एतावान् सा ताम् आह न लभ्यते ।
बटुर् एकोऽपि ते नीता निमन्त्र्य यौवतैः प्रगे ॥57॥
एकः श्री-गर्ग-शिष्यो यो माथुरो बटुर् आगतः ।
विश्व-शर्माभिधः सूर्य-पूजायां स विचक्षणः ॥58॥
कृष्णस्य काम्यक-वने गाः सञ्चारयतो गिरा ।
आगतोऽरिष्ट-कुण्डेऽसौ स्नातुं स-मधुमङ्गलः ॥59॥
प्रार्थनान्नस् तम् आयान्तं दोषांस् ते श्रावयन् पथि ।
भवत्-कटु-गिरा रुष्टो न्यषेधन् मधुमङ्गलः ॥60॥

वृद्धाह क्वास्त्य् असौ साह सोऽत्रैव वीक्षते वनम् ।


यत्नाद् आनय तं याहि नायात्य् एष गुणैस् तव ॥61॥
अङ्गीकृत्य सुमिष्टान्नं भोजनं भूरि-दक्षिणम् ।
एको नायाति चेत् तौ द्वाव् आनयेह धनिष्ठया ॥62॥
वृद्धयाम्रेडिते गत्वा ते गृहीत्वा गते द्रुतम् ।
ब्रह्म-वेशं स्फुरद्-वेदं कृष्णं स-मधुमङ्गलम् ॥63॥
वृद्धया मानितः कृष्णस् ताम् आनन्दयद् आशिषा ।
गोमांस् तेऽस्तु सुतः सर्व-मङ्गलालिङ्गिता स्नुषा ॥64॥
पूजारम्भेऽवदत् कृष्णो वध्वास् ते नाम किं वद ।
राधेति वृद्धयोक्तोऽसौ स-चमत्कारम् आह ताम् ॥65॥
सेयं गुणवती यस्याः साध्वीत्वं श्रूयते पुरे ।
धन्या त्वं यत्-स्नुषा सैषेत्य् उक्त्वा राधाम् अथाब्रवीत् ॥66॥

नावृतं कारयेत् कर्म तद्-भास्वद्-अतनु-क्रतौ ।


वृणु मां स्त्री न मे स्पृश्या स्पृशन्ती मां कुशैः पठ ॥67॥
जगन्-मङ्गल-कृद्-गोत्रं शुचि-वित्-प्रवरं शुचिम् ।
भवन्तं विश्व-शर्माणं पुरोहिततया वृणे ॥68॥
श्री-भास्वतेऽतनु-तमः-संहर्त्रेऽत्यनुरागिणे ।
पुरः सतेऽस्मै मित्राय पद्मिनी-बन्धवे नमः ॥69॥
मन्त्रेणानेन पाद्यादीन् मित्राय त्वं समर्पय ।
स्वं च गौरांशुकः स्यात् ते यथा काम-प्रदो वशः ॥70॥
तत्र स्वस्ति ऋचं शश्वत् पपाठ मधुमङ्गलः ।
पूजायाम् अथ पूर्णायां राधाम् उपदिदेश सः ॥71॥
गोपतेर् याग-पूर्त्य्-अर्थं राधे त्वं निज-गो-ततिम् ।
पुरोहिताय देह्य् अस्मै दक्षिणां गो-समृद्धये ॥72॥

नैवेद्ये दक्षिणात्वेन राधा-स्वर्णाङ्गुलीयके ।


न्यस्तेऽग्रे वृद्धया भक्त्या स्मेरस् ताम् आह माधवः ॥73॥
नाद्मोऽन्य-देवताशेषं वयम् एकान्ति-वैष्णवाः ।
नान्य-वर्णार्थम् आदद्याम् शुक्ल-वृत्तिर् अहं बटुः ॥74॥
सर्वज्ञो गर्ग-शिष्योऽस्मि ज्योतिः-सामुद्रिकादिवित् ।
गुर्वी मे दक्षिणा प्रीतिर् युष्माभिर् व्रज-वासिभिः ॥75॥
वृद्धायां कर्ण-लग्नायां कौन्द्याः सा हरिम् अब्रवीत् ।
वृद्धा त्वां याचते वध्वाः करं वीक्ष्य फलं वद ॥76॥
हरिस् ताम् आह नास्माकं ललनाङ्ग-प्रदर्शनम् ।
कार्यं तथापि वः प्रीत्या वशः पश्यामि दूरतः ॥77॥
त्वम् एवास्याः करौ साध्व्याः प्रसारय पुरो मम ।
कौन्द्या तथा कृते सोऽभूत् कम्पाश्रु-पुलकान्वितः ॥78॥

आच्छाद्य विस्मयेनात्म-हर्षम् आहाद्भुतं त्व् इदम् ।


यान्य् अस्याः शुभ-चिह्नानि तैर् इयं स्यात् स्वयं रमा ॥79॥
अस्याः प्रसाद-दृष्टिश् चेद् वयं स्मः पूर्ण-सम्पदः ।
यत्रास्याः स्थितिर् अत्रैव स-सम्पत् सर्व-मङ्गलम् ॥80॥
सूनोस् ते नाम किं ब्रूहीत्य् उक्तया वृद्धयोदिते ।
तन्-नाम्नि गणयित्वाह हरिस् ताम् अतिविस्मितः ॥81॥
वर्तन्ते बहवो विघ्ना वृद्धे ते तनयायुषि ।
अस्याः साध्व्याः प्रभावेण प्रभवन्ति न ते क्वचित् ॥82॥
तच् छ्रुत्वानन्दिता वृद्धा राधिका-रत्न-मुद्रिकाम् ।
अमूल्यां पुरतस् तस्य दधार पारितोषिकाम् ॥83॥
तावद् एत्याह सुबलो विश्व-शर्मन् हरिर् युवाम् ।
पयः-फेण-फलादीनां भोजनाय प्रतीक्षते ॥84॥

नाद्मि विप्रेतरान्नादि गार्ग्या चास्मि निमन्त्रितः ।


यामि शीघ्रं गृहाण त्वं नैवेद्यं मधुमङ्गल ॥85॥
मधुः प्राह देहि वृद्धे स्वस्ति-वाचन-दक्षिणाम् ।
आकृष्य साप्य् अदात् तस्मै स्वाङ्गुलेः स्वर्ण-मुद्रिकाम् ॥86॥
बटुस् तां प्राप्य हृष्टः सन् कफोणिं वादयन् मुहुः ।
नैवेद्यम् अञ्चले बद्ध्वा तां प्रशंसन् ननर्त सः ॥87॥
वृद्धया प्रार्थितः कृष्णं जगाद मधुमङ्गलः ।
अगृहीते दक्षिणार्थे त्वया न व्रत-पूर्णता ॥88॥
कृपया तद् गृहाणेमं स्वार्थश् चार्थेन ते न चेत् ।
विप्रेभ्यः कल्प्स्यते सोऽयं व्रतिन्या भविता शुभम् ॥89॥
स्वीकृतस् ते मया दोषो नेत्य् उक्त्वा स्वाञ्चले हसन् ।
बबन्ध मुद्रिके ते द्वे निषिद्धोऽप्य् अमुना मुहुः ॥90॥

जगाद कृष्णं जटिला बटो यदै-


वायाति गोष्ठं मम भाग्यतो भवान् ।
तदा मयास्या रवि-पूजने गुरुर्
वृतोऽस्ति ते भूरि ददामि दक्षिणाम् ॥91॥

इत्य् उक्त्वा जटिला हृष्टा नत्वादित्यं द्विजौ च तौ ।


कृतार्थं स्वं मन्यमाना ताभिः सा चलितालयम् ॥92॥

यान्ती विवर्त्य सहसा लपन-च्छलेन


ग्रीवां मुहुर् ललितयानुगया मुरारेः ।
वक्त्राब्ज-सारघम् अपाङ्ग-तरङ्ग-भङ्ग्या
राधा पिबन्त्य् अपि न तृप्तिम् अवाप दीना ॥93॥

हृदय-दयित-लीला-स्निग्ध-दुग्धैः प्रपूर्णा
तनु-कनक-घटीया सुभ्रूवोऽस्याः सखीनाम् ।
नयन-मुदम् अतानीत् साशु वैरस्यम् आप्ता
विरह-विष-विवर्णा नेत्र-सन्तप्तयेऽभूत् ॥94॥

कान्ता-सङ्गेन्दु-सम्फुल्लः कृष्णो नीलोत्पल-प्रभः ।


विच्छेदार्कोदये म्लायन् क्षणाद् अन्य इवाभवत् ॥95॥
सखिभ्यां सहितः सोऽथ विमनाः स्व-सखीन् अगात् ।
तेऽहम्पूर्विकया हृष्टा आलिङ्गन्तस् तम् अब्रुवन् ॥96॥

अस्मान् हित्वा तव गतवतस् त्वद्-वियोगासहिष्णून्


काठिन्यं नः स्फुटम् अवगतं व्याकुलैर् दीन-चित्तैः ।
अन्वेष्टुं त्वां प्रतिजिगमिषून् यत् त्वम् आगाः क्षणार्धात्
तेन ज्ञातं प्रिय-सख परं प्रेम-कौमल्यम् एव ॥97॥

सोऽयं राधा-सहचर-हरेः स्फीत-मध्याह्न-लीला


पीयूषाब्धिर् विलसति महान् दुर्विगाहोऽत्यपारः ।
भाग्यं तन् मे यद् इह विलसच्-छ्रील-रूपानुकम्पा-
वात्यानीता तद् अनु कणिकाप्य् अस्पृशन् मां तटस्थम् ॥98॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सर्गोऽष्टादश-सङ्ख्य एष निरगान् मध्याह्न-लीलाम् अनु ॥o॥

||18||

—o)0(o—

(19)

एकोनविंशः सर्गः

श्री-राधां प्राप्त-गेहां निज-रमण-कृते कॢप्त-नानोपहारां


सुस्नातां रम्य-वेशां प्रिय-मुख-कमलालोक-पूर्ण-प्रमोदाम् ।
कृष्णं चैवापराह्णे व्रजम् अनु चलितं धेनु-वृन्दैर् वयस्यैः
श्री-राधालोक-तृप्तं पितृ-मुख-मिलितं मातृ-मृष्टं स्मरामि ॥1॥

हरिर् अथ दल-शृङ्गी वेणु-वीणा-प्रवीणैः


सखिभिर् अखिल-लीला-लालसैस् तस्य सङ्गात् ।
सपदि समुदितैः स्वैः स्वैः स्वभावैर् मनोज्ञैर्
अलभत मुदम् उच्चैः सेव्यमानोऽम्बु-जास्यः ॥2॥

आलापैर् अनुलापैश् च प्रलापैर् विप्रलापकैः ।


संलापैः सुप्रलापैश् च विलापैर् अपलापकैः ॥3॥
केचिद् ग्रस्तैर् अविस्पष्टैर् निरस्तैर् भाषितैः परे ।
अवज्ञैर् वितथैर् अन्ये सङ्गतैः सुनृतैः परे ॥4॥
सोपालम्भैश् च सोत्प्रासैः स्तुति-गर्भैश् च निन्दनैः ।
नर्माञ्चि-गूढ-काव्यैश् च समस्या-दान-पूरणैः ॥5॥
अन्योऽन्ये चित्र-काव्यैश् च समस्या-दान-पूरणैः ।
हसन्तो हासयामासुर् वयस्या बल-केशवौ ॥6॥
(चतुर्भिः कुलकम्)

संव्याने बद्ध-नैवेद्यं निह्नुवानं सखि-व्रजात् ।


चौराद् इव धनं रामो बभाषे मधुमङ्गलम् ॥7॥

संव्याने किम् इदं बटो दिन-पतेर् नैवेद्यम् आप्तं कुतो


याज्येभ्यः क इमेऽखिला व्रज-जना वारोऽद्य यद् भास्वतः ।
मुक्त्वा दर्शय किं न्व् इदं न हि भवान् लुब्धः सखायश् च ते
तेभ्यो देहि विभज्य भुङ्क्ष्व च न मे दित्सा बुभुक्षास्त्य् अलम् ॥8॥

एते जिघृक्षन्ति बलात् तवैतत्


तृणाय मन्ये न भवद्-वयस्यान् ।
एते तु के त्वाम् अपि भूसुरोऽहं
वर्णी तृणं नो मनुवे स्व-शक्त्या ॥9॥

अथ रामेङ्गित-ज्ञास् ते गोपाः स-विनयं पुरः ।


अयाचन्त बटुं भक्ष्यं तन् निह्नुत्य स मौन्य् अभूत् ॥10॥
पृष्ठतोऽभ्येत्य तस्यान्यः कराभ्यां पिदधेऽक्षिणी ।
संव्यानम् अपरे तूर्णं स-नैवेद्यम् अपाहरन् ॥11॥
विलुण्ठ्यादुश् च तत् सर्वे मुद्रिकाः सुबलोऽग्रहीत् ।
अभ्येत्य पृष्ठतोऽस्यैकः पश्चात् कच्छम् अमोचयत् ॥12॥

अग्रतोऽभ्येत्य तस्यान्यः पुरो वस्त्रं समक्षिपत् ।


तम् अभिद्रवतस् तस्य पार्श्वतोऽभ्येत्य चापरे ॥13॥
उष्णीषं शिथिलं चक्रुः केश-बन्धम् अमोचयन् ।
वेणुं केचित् परे यष्टिं गृहीत्वास्य प्रदुद्रुवुः ॥14॥ (युग्मकम्)

रुदन्न् उच्चैर् हसन् गर्जन् तर्जंस् तान् गर्हयन् शपन् ।


कृष्णस्य यष्टिम् आदाय सर्वान् अभ्यद्रवद् बटुः ॥15॥
कैश्चिद् युद्धम् अभूत् तस्य लगुडालगुडि क्षणम् ।
ततः कृष्णस् तम् आलिङ्ग्य सखीन् सर्वान् न्यवारयत् ॥16॥
स-वेणु-यष्टि-संव्यानं कृष्णस् तस्मा अदापयत् ।
निर्मुद्रिकं स वीक्ष्यैतद् गोपान् आह शपन् रुषा ॥17॥
ब्रह्म-स्वं वो बलाद् भुक्तं हृता मे स्वर्ण-मुद्रिका ।
सर्वदापावना यूयं न मां स्पृशत चञ्चलाः ॥18॥

एष यामि व्रजं युष्मत्-कर्माख्यातुम् इति द्रुतम् ।


गच्छन् फुत्कृत्य फुत्कृत्य स रामेण निवर्तितः ॥19॥
तम् असौ प्राह पापेऽस्मिन् भवान् कर्ता प्रयोजकः ।
संलपामि त्वया नाहं प्रायश्चित्तम् अकुर्वता ॥20॥

इत्थं क्रीडन् सखिभिर् अखिलैश् चारयन् गाः समन्तात्


श्री-गोविन्दः प्रति-तरु-लतं सञ्चरंश् चापराह्ने ।
वृन्दारण्य-स्थिर-चर-गणान् नन्दयित्वा व्रज-स्थान्
स्वालोकेच्छून् सुखयितुम् असौ संस्मरन्न् उत्क आसीत् ॥21॥

हरिर् अथ धवला-श्रेणीः परितो दूर-प्रचारिणीर् दृष्ट्वा ।


ताः संकलयितुम् उत्कस् तत्-तन्-नाम्ना जगौ वंशीम् ॥22॥

पद्मे हिही हरिणि रङ्गिणि कञ्जगन्धे


रम्भे हिही चमरि खञ्जनि कज्जलाक्षि ।
शन्दे हिही भ्रमरिके सुनदे सुनन्दे
धूम्रे हिही सरलि कालि मरालि पालि ॥23॥

गङ्गे तुङ्गि हिही पिषङ्गि धवले कालिन्दि वंशी-प्रिये


श्यामे हंसि हिही कुरङ्गि कपिले गोदावरीन्दु-प्रभे ।
शोणे श्येणि हिही त्रिवेणि यमुने चन्द्रालिके नर्मदे
नाम-ग्राह-मयं समाह्वयति गाः प्रेम्णेत्थम् ईशो गवाम् ॥24॥

कृष्णः पश्चाल् लसति सखिभिश् चारयन् नस् तदेत्थं


प्रेम-भ्रान्त्या प्रथमम् अभवत् सन्निवेशोऽतिचारे ।
सन्तृप्तानाम् अपि तृण-ततेर् नैचिकीनाम् इदानीं
ताभिर् दूर-स्थितिर् अवगता तस्य तद्-वेणु-नादात् ॥25॥

ऊधो-भर-प्रणय-मन्थर-शीघ्र-याना
हुङ्कार-गर्भ-चल-सास्न-गला बकारेः ।
ऊर्ध्वानन-श्रवण-बालधयोऽस्य पार्श्वं
दन्ताग्र-शाद-कवला धवलाः समीयुः ॥26॥

स्व-गणेन गणाध्यक्षा गङ्गाद्या धेनवो हरेः ।


नेत्रैः पिबन्त्यः सौन्दर्यं जिघ्रन्त्योऽङ्गानि नासया ॥27॥
आलिङ्गन्त्य इव स्वाङ्गैर् लिहन्त्य इव जिह्वया ।
वत्सलास् तं स-हुङ्काराः परितः परिवव्रिरे ॥28॥ (युग्मकम्)

तत्-स्नेह-वशगः सोऽपि सुधा-स्पर्शेन पाणिना ।


कण्डूयनैर् मार्जनैस् ताः प्रीणयन्न् आह केशवः ॥29॥

तृप्ताः स्थ यवसैर् यूयं गत-प्रायं दिनं व्रजे ।


वत्सा वः क्षुधिता यत् तद् व्रजं व्रजत मातरः ॥30॥
ततो वयस्या यत्नात् ताः कृष्ण-स्नेहातिविह्वलाः ।
वियुज्य कृष्णतश् चक्रुर् व्रज-वर्त्मोन्मुखीः क्रमात् ॥31॥
नाना-भेदाकृति-ध्वान-घण्टा-किङ्किणी-कण्ठिकाः ।
स्व-स्व-यूथाग्रगा गावो घोषाभिमुखतां ययुः ॥32॥
नैचिकी-सैरिभी-श्रेण्यौ चलन्त्यौ सव्य-दक्षयोः ।
स्वर्गिणां दधतुर् भ्रान्तिं गङ्गा-कृष्णा-प्रवाहयोः ॥33॥

धेनु-वृन्दम् अनु मन्दम् अयन्तं


वेणु-गीतम् अमृतं विसृजन्तम् ।
रेणु-रूषित-चलालक-वन्तं
के नु वीक्ष्य समयुर् न मुदं तम् ॥34॥

न वर्त्म तद् यत् सखिभिर् न मण्डितं


नासौ सखा यो न विलास-वृन्दवान् ।
नासौ विलासोऽपि हि यो न नर्मसूर्
न नर्म तद् यन् न मुदेऽघ-विद्विषः ॥35॥

गायं गायं वेणुना याति मित्रैर्


यायं यायं प्रत्यगं तिष्ठति स्म ।
स्थायं स्थायं केलिभिः शं प्रदत्ते
दायं दायं तत् पुनः स प्रयाति ॥36॥

विधि-शिव-मुख-देवैः सोपदेवैर् मुनीन्द्रैः


स्तुति-नृति-नति-गीतैः पुष्प-वर्षैः सुवाद्यैः ।
पथि पथि महितोऽसौ सङ्कुचन् स्वैर-केलौ
स्मित-सकरुण-दृष्टिस् तुष्टुवे भक्ति-नम्रैः ॥37॥

numas त्वां सुहारं यशोदा-कुमारम्


गुणानाम् अगारम् कृपोघैर् अपारम् ।
विराजद्-विहारं प्रदानेऽत्य् उदारम्
खल-श्रेणि-मारं सदा निर्विकारम् ॥38॥

numas त्वाम् अनन्तं निकुञ्जे वसन्तं


प्रकाशं व्रजन्तं वसन्तं भजन्तम् ।
सखीन् प्रीणयन्तं सुकुन्दात् सुदन्तं
तद्-आस्ये दृग्-अन्तं नुदन्तं हसन्तम् ॥39॥

numas त्वां सुधेनुं सुवेणुं सुलीलं


सुहासं सुवासं सुभाषं सुशीलम् ।
सुवेशं सुकेशं सुरेशं सुचित्रं
सुसृत्यं सुभृत्यं सुकृत्यं सुमित्रम् ॥40॥

numas त्वां प्रशान्तं सुदान्तं सुकान्तं


दिनान्ते निशान्ते वनान्तात् प्रयान्तम् ।
समस्तान् महान्तं नितान्तं विभान्तं
खलाली-कृतान्तं श्रमौघेऽप्य् अतान्तम् ॥41॥

numas त्वाम् अघारे बकारे मुरारे


सुधीरं बलारेर् निकारेऽद्रि-धारे ।
निदानं पुरारेर् अपारे विहारे
प्रवीणं सुरारेर् उदारे विदारे ॥42॥

numas त्वां गरिष्ठं महिम्ना महिष्ठं


विसारि-प्रतिष्ठं सुराणां वरिष्ठम् ।
असद्-धृद्-दविष्ठं सुमेरोर् गरिष्ठं
बलिभ्यो बलिष्ठं पटुभ्यः पटिष्ठम् ॥43॥

numas te caritraà sutérthät pavitraà


खलालि-लवित्रं भवाब्धेर् वहित्रम् ।
सतां हृत्-सुचित्रं द्विषं हृत्-खनित्रं
नतानां सुमित्रं प्रभावैर् विचित्रम् ॥44॥

स्व-गाश् चारयन्तं सुलीलाः सृजन्तं


खलान् मारयन्तं त्रिलोकीम् अवन्तम् ।
अहो नः सुदिष्टं भवन्तं सद्-इष्टं
सदालोकयामः स्तुमः संनमामः ॥45॥

इति स्तुवन्तः स-दयावलोकनैः


पूर्णास् तद्-अङ्घ्री प्रणिपत्य निर्जराः ।
तत्-केलि-सङ्कोच-भयात् तिरोहितास्
तं लोकयन्तोऽनुययुर् नभो-गताः ॥46॥

व्रजपति-सेवित-विष्णुर्
न्यस्य स्व-बलं हरौ निहन्त्य् असुरान् ।
तान् हन्त्य् अयम् इति मत्वा
मूढा देवाः स्तुवन्त्य् एनम् ॥47॥

इत्थं देवान् हसन्तस् तान् तेषाम् आकार-चेष्टितैः ।


सखायस् तेऽनुकुर्वन्तः स-खेलं हरिणा ययुः ॥48॥

अथागता सा सदनं हरि-प्रिया


विश्रम्य दासीभिर् उपासिता क्षणम् ।
सायं निशा-भोग-कृते हृदीशितुर्
भक्ष्याणि वीटीर् विदधे सहालिभिः ॥49॥

कदल-कुसुम-मास-क्षोद-सत्-सीरि-शस्यैर्
मरिच-सुघन-दुग्धैः सच्-चतुर्जात-चन्द्रैः ।
कृत इह घृत-पक्वो यः पतेत् खण्ड-पाके
बटकम् अमृत-केलिं सा व्यधात् तं प्रियेष्टम् ॥50॥

सामिक्षैः शालि-चूर्णैर् दधि-मरिच-सिता-नारिकेलार्ध-सस्यैर्


जात्य्-एला-सल्-लवङ्गामृत-दल-फलैः फेनितैः पिष्ट-मुद्गैः ।
सृष्टः पक्वो घृते यः प्रपतति समधौ दुग्ध-पूरे प्रगाढे
सेन्दौ कर्पूर-केलिं तम् इह सुबटकं सा व्यधात् स्व-प्रियेष्टम् ॥
51||

ग्रन्थिवद्-बटिकालिस् तैर् द्रव्यैः सृष्टा तु या पतेत् ।


पञ्चामृते व्यधात् तां सा पीयूष-ग्रन्थि-पालिकाम् ॥52॥

स-क्षीर-सार-शशि-तण्डुल-नारिकेल-जाती
लवङ्ग-मरिचैः ससितैः सुपिष्टैः ।
रम्भैलया च घृत-भावनया भवेद् या
सा ताम् अनङ्ग-गुटिकां विदधे प्रियेष्टाम् ॥53॥

कदल-मरिच-दुग्धैः खण्ड-गोधूम-पक्व-
प्रकटित-बटकोऽयं भूरि-जातीफलाढ्यः ।
नव-विधु-मधु-मध्ये यो विलासं विधत्ते
रचित इह तयासौ सीधु-पूर्वो विलासः ॥54॥

उपायनानाम् इति पञ्चकं सत्


श्री-राधया स्वीय-धिया कृतं यत् ।
कृष्णस् तद् एतत् प्रणयी सतृष्णः
सुधां विनिन्दन् परम् अत्ति नन्दन् ॥55॥

तेषु व्रज-प्रसिद्धानि त्रीण्य् अन्तिम-युगं च यत् ।


रहो भोग्यं निशायां तन्-मधु-पाने विदंशवत् ॥56॥

लवङ्गैलेन्दु-मरिचैः संयुतैः शर्करा-चयैः ।


चक्रे गङ्गा-जलाख्यानि लड्डुकान्य् अपराणि च ॥57॥
तैस् तैर् युतैः क्षीर-सारैस् तथा लाङ्गलि-शस्यकैः ।
अन्यान्य् अप्य् आज्य-भृष्टैः सा सरैश् च सर-पूपिकाः ॥58॥
(युग्मकम्)

साथ स्नातानुलिप्तारुण-रुचि-सिचया बद्ध-वेणी सुचित्रा


श्री-सिन्दूरेन्दु-भाला मृगमद-चिबुका मालिनी साब्ज-हस्ता ।
नासाग्रान्दोल-मुक्ताञ्जन-युत-नयनोत्तंसिनी बद्ध-नीवी
राधा ताम्बूल-वक्त्रा सुकुसुम-चिकुरा भाति यावोज्ज्वलाङ्घ्रिः ॥59॥

चूडा-रत्न-ललाटिके सुवलयांश् चक्री-शलाका-युगं


काञ्ची-कुण्डल-कङ्कणाङ्घ्रि-कटकान् पदाङ्गुलीयान्य् अपि ।
ग्रैवेयं पदकाङ्गदादि विविधान् हारांस् तथा मुद्रिका-
मञ्जीराव् इति रत्न-भूषण-चयं राधा बभौ बिभ्रती ॥60॥

सुस्नातालङ्कृताभिः सा सखीभिश् चन्द्र-शालिकाम् ।


समारुह्य स्थिता कृष्ण-वर्त्मन्य् आहित-लोचना ॥61॥
कृष्णाम्बुदागमे काले बल्लवी-चातकी-ततिः ।
व्यात्ताक्षि-चञ्चुर् उत्कासीच् चन्द्र-शाला-गतोन्मुखी ॥62॥
स्वारूढोत्कण्ठि-गोपाली-वृन्द-वक्त्रेन्दु-मण्डलैः ।
आसन् यथार्थ-नाम्न्यस् ता व्रजस्थास् चन्द्रशालिकाः ॥63॥

जातेऽपराह्ने तनयागमोत्सुका
व्रजेश्वरी स्नेह-परिप्लुताशया ।
तद्-भोज्य-संसाधन-सत्वरा सखीं
सा रोहिणीं पाक-कृते न्ययोजयत् ॥64॥

अथाहूयातुलाख्यां सा नन्दनस्य स-धर्मिणीम् ।


पाकाय रोहिणी-सङ्गे ददौ स्व-लघु-यातरम् ॥65॥

षड्-ऋतूत्पन्न-शाकादि-कन्द-मूल-फलादिकैः ।
तत्-तद्-व्यञ्जन-सम्पत्त्या कृष्ण-भोजन-पूर्तये ॥66॥
व्यग्राभ्यां व्रजनाथाभ्यां नियुक्तैर् मालिकैः कृताः ।
शाकादि-बाटिकाः षट् या नाना-दोहद-पण्डितैः ॥67॥
व्रजस्थैर् ज्ञायते तत्-तद्-दोहदोत्थं फलादिकम् ।
वस्तुतस् ताः षड्-ऋतवः सेवन्ते बाटिकाः सदा ॥68॥
ताभ्यस् तत्-तद्-ऋतूत्पन्न-शाक-मूल-फलादि ते ।
उपजह्रुर् व्रजेश्वर्यै भूरि-कण्डोल-पूरितम् ॥69॥
(चतुर्भिः कुलकम्)
दासीभिस् तद् विभज्यार्धं सायं पाकार्थम् अम्बया ।
संस्कारितं परं चार्धं प्रातः-पाकाय धारितम् ॥70॥
नारिकेलादि-पक्वाम्र-फलान्य् एषाहृतानि तैः ।
दासैः संस्कारयामास सायं-भोगाय पुत्रयोः ॥71॥
स्वे स्वे कर्मणि दासादीन् शीघ्र-पाके स्व-यातरौ ।
त्वरयन्ती हरेर् माता बभ्रामेतस् ततो मुहुः ॥72॥

ततः स्व-यातृ-प्रमुखाङ्गनावृता
व्रजेश्वरी पुत्र-विलोकनोत्सुका ।
स्तन्याश्रु-विक्लिन्न-पयोधराम्बरा
गत्वा पुर-द्वारम् उदानना स्थिता ॥73॥

सूर्यं समीक्ष्य चरमाचल-चङ्क्रमोत्कं


घोषेश्वरः सुत-समीक्षण-जात-तृष्णः ।
गो-रेणु-वेणु-निनदार्पित-नेत्र-कर्णः
सार्धं स गो-सदनम् आप मुदात्म-वृन्दैः ॥74॥

उत्सर्पद्-गो-रजो-जाल-बाल-पूर्णेक्षणोत्सुकाः ।
उच्च-स्थाने स्थिता आसन् व्रज-लोका ग्रहा इव ॥75॥
मण्डयन्तः सखीन् पुष्पैर् नन्दयन्तो गिरा हरिः ।
जनयन्तो मुदं तेषां व्रजान्तिक-वनं ययौ ॥76॥

तत्र स्फारे सरसि मुरली-निस्वनैः स्तम्भयन् गा


यूथान् यूथान् पृथग् अरचयत् पाययित्वाथ पाथः ।
नाना-रङ्गैः स्व-हृदि मणिभिर् यान्ति माला तयाऽसौ
नाना-वर्णान् अगणयद् अपि स्वान् श्री-हरिर् धेनु-यूथान् ॥77॥

सङ्ख्या-पूर्तौ भवति मुदितः स्वस्य किं वा सखीनां


सङ्ख्या-न्यूने सपदि स गवां वेणु-सङ्केत-नादैः ।
तत्-तन्-नाम्ना स्व-गण-वियुताः शीघ्रम् आहूया गास् तास्
तत्-तद्-यूथे चलति घटयंश् चालयंस् तान् व्रजाय ॥78॥

श्री-धेनु-रेणु-परिपिञ्जरिताङ्ग-गुञ्जा-
वन्य-स्रग्-अम्बर-चलालक-केश-पिञ्छः ।
निर्योग-पाश-मुरली-दल-यष्टि-शृङ्गी
लोलारुणाति-विपुलायत-पक्ष्मलाक्षः ॥79॥

वन्याटन-श्रमज-कान्त्य्-अमृताभिवर्षा-
संसिक्त-सर्व-जन-नेत्र-चकोर-वृन्दः ।
वंशी-कलाहृत-विघूर्णित-यौवतालिः
कृष्णः स घोषम् अविशत् स्व-समैर् वयस्यैः ॥80॥

उद्गच्छन्ती व्रज-भुवि विश्वक्-पातैर्


वंशी-ध्वानामृत-मधुरासारैस् ताम् ।
संसिञ्चन्ती स्व-विरह-दावोच्छेत्री
कार्ष्णी शोचिर् जलधर-माला रेजे ॥81॥

श्री-कृष्णागम-भूपतेः सखि-चमू-शृङ्गादि-कोलाहलं
श्रुत्वोद्यत्-सुरभी-रजो-ध्वज-चयान् दूराद् विलोक्योद्विजन् ।
घोषात् तद्-विरहाख्य-दस्यु-नृपतिर् भीत्यापयातः क्षणाच्
चिन्ता-तानव-दीनताति-जडतार्त्य्-उद्वेग-सेनान्वितः ॥82॥

वंशी-गानामृत-मुचि गवां धूली-जालाब्द-माले


हम्बा-राव-स्तनित-वलिते श्री-हरेर् आगमाख्ये ।
प्रावृट्-कालेऽभ्युदयति मुदा सर्वतश् चोन्मुखीयं
प्रोद्यत्-तृष्णा व्रज-जन-ततिश् चातकाल्य् अभ्युपेता ॥83॥
व्रजेशो भ्रातृभिर् गोपैर् व्रजेशा सह यातृभिः ।
तूर्णं दूरात् समभ्येत्य तनयौ परिषस्वजे ॥84॥
त्यक्त्वा रसवतीं दासीः संरक्ष्य तद्-अवेक्षणे ।
रोहिण्य् अतुलयाभ्येत्य ननन्दालिङ्ग्य तौ सुतौ ॥85॥

मुरली-नदनाद् उत्थित-मदना
गद्गद-गदना व्रज-विधु-वदनाः ।
सुशिखर-रदना श्लथित-च्छदना
ययुर् अपकदनाः सदनात् सदनात् ॥86॥

उदयति बत कृष्णे चित्र-भानौ पुरस्तात्


व्रज-वसति-जनानां फुल्लताक्ष्य्-उत्पलेऽभूत् ।
स्मित-कुमुद-विकाशः स्विन्नताङ्गेन्दु-कान्ते
विरह-दहन-तप्तं जीवनं शीतलं च ॥87॥

उदयति बत कृष्णे नित्य-पूर्णेऽद्भुतेन्दौ


व्रज-युवति-जनानां फुल्लम् आसीन् मुखाब्जम् ।
अरति-वियुति-चिन्ता-घूक-पाली निलीना
मिलति च तनु-कोकी-संहतिः प्राण-कोकैः ॥88॥

व्रजाङ्गन-दृक्-तृषितालि-माला
विलङ्घ्य लज्जा-प्रतिकूल-वात्याम् ।
समुच्छलत्-कान्ति-मरन्द-लुब्धा
पपात कृष्णस्य मुखारविन्दे ॥89॥

लतान्तराल-स्थित-बल्लवीनां
वक्त्राणि मत्वा विकचाम्बुजानि ।
ह्री-वात्यया बम्भ्रमितापि लुब्धा
पपात शौरेर् दृग्-अलि-द्वयीह ॥90॥

दर्शं दर्शं वदन-कमलं तद्-वपुः-सङ्गि-वातं


स्पर्शं स्पर्शं तनु-परिमलं श्री-हरेर् गोपिकाल्यः ।
घ्रायं घ्रायं तद्-अधर-मधु-स्फीत-वंशी-निनादं
स्वादं स्वादं पुपुषुर् अधिकं स्वानि पन्चेन्द्रियाणि ॥91॥

श्री-राधिकापाङ्ग-विलोकनेषुणा
संस्पृष्ट-मर्मा स यथाकुलोऽभवत् ।
नान्याङ्गना-श्रेणि-कटाक्ष-पत्रिभिः
सम्भिन्न-सर्वावयवोऽप्य् असौ तथा ॥92॥

यद्वत् सुनिर्वृतिम् अवाप स राधिकाया


वक्त्रेन्दु-मन्द-हसितामृत-लेश-सेकात् ।
तद्वन् न गोप-सुदृशां वदनेन्दु-वृन्द-
प्रोद्यत्-स्मितामृत-झर-प्रकरावगाहात् ॥93॥
गो-कुलैर् गोकुलं निन्ये गो-कुलं गो-कुलैर् हरन् ।
गो-कुलं गोकुल-स्त्रीणां गो-कुलैर् गोकुलेश्वरः ॥94॥

आसाद्याग्रे भविक-वलितं काननात् संमिलन्तं


प्राण-प्राणं निधिम् इव गतं दूरतो हस्तम् आप्तम् ।
चुम्बन्तौ तं हृदि निदधतौ लोकयन्तौ तद्-आस्यं
सञ्जिघ्रन्तौ शिरसि पितरौ प्रापतुर् वाञ्छितानि ॥95॥

गोधूलि-धूम्रान् अलकान् सबर्हकान्


वितुस्तयन्तौ वसनाञ्चलेन तौ ।
प्रक्षालयन्तौ स्तन-दृक्-पयः-स्रवैर्
अङ्गानि सूनोः पितरौ ननन्दतुः ॥96॥

तातादि-लोकैर् मिलनं बकीरिपोः


प्रातर्वद् आसीद् अधुनापि किन्तु तत् ।
प्रातस्तनं तद्-विरह-क्लमोत्तरं
सायन्तनं संयुति-संमदोत्तरम् ॥97॥

संकलय्याथ गो-जालम् अस्ताचल इवांशुमान् ।


वलयामास गोशाले केशवः स्व-प्रवेशतः ॥98॥
धेनूर् वस्कयनीर् वत्सतरीर् गृष्टीः परेष्टुकाः ।
सन्धिनीर् उपसर्याश् च प्रष्ठौहीश् च पृथक् पृथक् ॥99॥
वृषान् वत्सतरान् षण्डान् युग्य-प्रासङ्ग-शाकटान् ।
यथास्थानं निवेश्यासौ पाययामास तर्णकान् ॥100॥

तल्-लालनायोत्सुक-मानसाभ्यां
यदा पितृभ्यां मुहुर् अर्थितोऽपि ।
नैच्छद् गृहं गन्तुम् असौ गवाली
दोहोत्सुकस् तं जनकस् तदाह ॥101॥

विश्राम्यन्तु क्षणं गावः पिबन्तु तर्णकाः पयः ।


अहम् अत्रास्मि सन्त्य् एते गोपा गो-दोहनोत्सुकाः ॥102॥
वत्सौ श्रान्तौ युवां यातं गृहं मात्रात्र लालितौ ।
स्नानाद्यैः पुनर् आयातं गो-दोहाय गत-श्रमौ ॥103॥
कृष्णं कर्षन् बटुः प्राह क्षुत्-तृड्भ्यां बाधिता वयम् ।
एहि कृष्ण गृहं प्राणान् रक्ष नः पान-भोजनैः ॥104॥

आम्रेडितो वत्सलया बलाम्बया


मुहुर् व्रजेन्द्रेण कृताग्रहोत्करः ।
निजाम्बयाकृष्ट-करः सहाग्रजः
कृष्णः प्रतस्थे सखिभिर् निजालयम् ॥105॥

सर्वान् नयन्तीं स्व-गृहं व्रजेश्वरीं


सम्प्रार्थ्य मार्गे सखि-मातरो हरेः ।
त्यागेऽप्य् अनीशाः स्वयम् अप्य् अनीश्वरं
स्व-स्वात्मजं निन्युर् अहो निजालयम् ॥106॥
गृहे व्रजेशया नीते स-बटौ स-बले हरौ ।
बलाम्बातुलया धौत-पादा रसवतीं ययौ ॥107॥

शमित-विरह-तापालोकनाद् गोकुलेन्दोर्
विहित-तद्-अनुयाना ä-व्रजान्तः प्रहृष्टाः ।
तद्-अवकलन-विच्छेदार्ति-संविग्न-चित्ता
निज-निज-भवनं श्री-राधिकाद्याः समीयुः ॥108॥

सुतस्यापूत्राणां बहु-कनक-वृष्टेर् अधनिनां


महा-वृष्टेर् दावानल-वलित-वन्या-स्थिति-युषाम् ।
यथाकस्माल् लब्धिर् भवति परमानन्द-जननी
तथा घोष-स्थानां पुनर् अपि हरेः सङ्गतिर् अभूत् ॥109॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽसाव् अपराह्न-केलि-वलितोऽगाद् ऊनविंशाभिधः ॥o॥

||19||

—o)0(o—

(20)

विंशः सर्गः

सायं राधां स्व-सख्या निज-रमण-कृते प्रेषितानेक-भोज्यां


सख्य्-आनीतेश-शेषाशन-मुदित-हृदं तां च तं च व्रजेन्दुम् ।
सुस्नातं रम्य-वेशं गृहम् अनु जननी-लालितं प्राप्त-गोष्ठं
निर्व्यूढोस्रालि-दोहं स्व-गृहम् अनु पुनर् भुक्तवन्तं स्मरामि ॥
1||

अथागता सा सदनं व्रजेश्वरी


सुतौ विधायाप्लव-वेदिकां गतौ ।
नियुज्य दासान् अपि तन्-निषेवणे
धनिष्ठिकाम् आह निजान्तिक-स्थिताम् ॥2॥

राधां प्रयाहि बटकैः सह लड्डुकानि


स्वादूनि कृष्ण-रुचि-दानि तया कृतानि ।
तां प्रार्थ्य पुत्रि शुभदान्य् अधुनानय त्वं
स्यातां सुतौ यद्-अदनाच् चिर-जीविनौ मे ॥3॥

सा गत्वा राधिकाम् एतां व्रजेश्वर्या निदेशतः ।


भक्ष्याण्य् अयाचतैतेषां स्वयं प्रस्थापनोत्सुकाम् ॥4॥
मालती तावद् अभ्येत्य वृन्दया प्रहिता सखी ।
सङ्केत-कुञ्जम् आचख्यौ श्री-गोविन्द-स्थलाभिधम् ॥5॥
श्री-राधिकापि भक्ष्याणि तानि कृत्वा पृथक् पृथक् ।
वस्त्राच्छान्नास्य-सन्नव्य-मृत्-पात्रेषु भृतान्य् अलम् ॥6॥
तानि चाधाय विस्तीर्णे चित्रिते दारु-सम्पुटे ।
स-कस्तूर्यां तुलस्यां तं न्यस्य शुक्लाम्बरावृतम् ॥7॥
ताम्बूल-वीटिकाश् चास्यां न्यस्य तत् सकलं पुनः ।
ज्ञात-सङ्केत-कुञ्जायै धनिष्ठायै समर्पयत् ॥8॥
सापि ताभ्यां तद् आनीय व्रजेश्वर्यै न्यवेदयत् ।
सा ताभिस् तानि पात्रेषु पृथक् पृथग् अकारयत् ॥9॥

तेषां तथा स्वालय-संस्कृतानां


कियत् कियत् सा सद्-उपायनानाम् ।
विधाय पत्रेषु ददौ तद् आदौ
नारायाणायार्पयितुं बटुभ्यः ॥10॥

अङ्ग-प्रक्षालनाभ्यङ्गोन्-मर्दनोद्वर्तनाप्लवैः ।
मार्जनोद्गमनीयाच्छ-नव्यांशुक-समर्पणैः ॥11॥

केश-संस्कार-तिलकालेप-माल्य-विभूषणैः ।
कृष्णाद्याः सेविता दासैर् निविष्टा भोक्तुम् आसने ॥12॥
क्रमान् माता तेभ्यो नारिकेलान्य् अथाग्रतः ।
पानकादि-रसालादि-फलानि विविधानि च ॥13॥
पीयूष-ग्रन्थि-कर्पूर-केलिकामृत-केलिकाः ।
बटकान् लड्डुकान्य् आज्य-संस्कृतान्नादिकानि च ॥14॥
(युग्मकम्)

हसन्तो हासयन्तस् ते मधुमङ्गल-नर्मभिः ।


भुक्त्वा पीत्वा मुदाचम्य क्षणं तल्पे विशश्रमुः ॥15॥
त एते सेविता दासैस् ताम्बूल-व्यजनादिभिः ।
गोशालं मिलितैर् मित्रैर् गो-दोहाय पुनर् ययुः ॥16॥
तद्-भुक्त-शेषं तत् सर्वं श्री-राधायै धनिष्ठिका ।
निभृतं प्रेषयामास स्व-सख्या गुण-मालया ॥17॥
सालि-वृन्दा तद् आस्वाद्य सारूढा चन्द्र-शालिकाम् ।
कृष्णं गो-दोह्न-क्रीडं पश्यन्ती मुमुदे भृशम् ॥18॥

क्वचिद् ग्रीष्मे कृष्णः पथि सखि-कुलैः प्रार्थ्य जननीं


समं तैः संस्नातुं सरति यमुनां क्वापि च सरः ।
तदा दासा मात्रार्पित-विविध-भक्ष्याणि मुदिता
गृहीत्वा स्नानीयाभरण-वसनादीन्य् अपि ययुः ॥19॥

तत्र स्नाताः सुवेशास् ते भुक्त्वा पीत्वा गत-श्रमाः ।


गो-दोहाय पथा तेन पुनर् यान्ति गवालयम् ॥20॥
तदा राधापि सा सायं स्नान-व्याजात् सखी-चयैः ।
गत्वानुस्रोतसि स्नात्वा कृष्णाङ्ग-सङ्ग-वारिणि ॥21॥
रहो भक्ष्याणि कृष्णाय कुन्दवल्ल्यार्पयत्य् असौ ।
भुक्त्वा तयाप्त-तत्-शेषं पश्यन्ती याति तं गृहम् ॥22॥
(युग्मकम्)

दासा भृङ्गार-ताम्बूल-पात्र-व्यजन-पाणयः ।
निर्योग-पाश-वेत्रादि-धारिणस् ते तम् अन्वययुः ॥23॥

तातं स खट्टोपरि संनिविष्टं


पुरो-धृतानेक-पयो-घटालिम् ।
गोपांश् च दासांश् च समादिशन्तं
तत्-तत्-कृतौ स्वाध्वनि दत्त-दृष्टिम् ॥24॥

हम्बा-रावैस् तृषित-रुवतो वत्सकान् आह्वयन्तीर्


उत्कर्णास्याः स्व-पथि निहित-स्वावलोकोत्क-नेत्राः ।
ऊधो-भारैः स्थगित-चलना दुग्ध-पूरान् स्रवन्तीर्
दुग्धा दोह्याः कतिचिद् अपरा दुह्यमानाश् च धेनूः ॥25॥

तत्-तद्-धेनोर् मुहुर् अभिधया ता हिही पूर्वयोत्कास्


तत्-तन्-मातुः पुनर् अभिधया वत्सकांश् चाह्वयन्तम् ।
दोहं दोहं पय इह गवां पूरयन्तं घटालिं
विन्यस्ताक्षं स्वक-पथि गणं गोदुहां चापि पश्यन् ॥26॥

स्व-दर्शनोत्कं परिचारकाणां
गणं पयो-भार-वहं च कुम्भान् ।
पूर्णान् नयन्तं गृहम् आनयन्तं
शून्यान् गृहाद् गोप-पतेः पुरस्तात् ॥27॥

शृङ्गैः खुरैर् दारयतो धरां मुहुर्


गम्भीर-तार-स्वन-नादिताम्बरान् ।
तान् वासिता-सङ्गतये परस्परं
प्रयुध्यतः षण्ड-वरांश् च धावतः ॥28॥

मस्तकामस्तकि क्रीडा-युद्धं विदधतो मिथः ।


मुहुर् वत्सतरांश् चापि दृष्ट्वा संमुमुदे हरिः ॥29॥
(षड्भिः कुलकम्)

विज्ञाप्य तातं दोहाय गतोऽसौ गाश् च ता मुदा ।


मिलिताः स्वाभितः कृष्णः सान्त्वयामास सान्त्वनैः ॥30॥
श्री-हस्त-मार्जनैः कण्डूयनैर् गाः प्रीणयन् हरिः ।
दुदोह दोहयामास वत्सांस् तैस् तैश् च पाययन् ॥31॥

वत्सा निपीयोदर-पूरम् उच्चकैस्


तृप्तिं गता गोप-गणा यथेप्सितम् ।
दुग्ध्वा निवृत्ताश् च गवां तथाप्य् अहो
नोधः-पयः-पूर्तिर् अवाप हीनताम् ॥32॥

कृष्णाननाब्जार्पित-नेत्र-चेतसां
गवां स्वयं संस्रवद्-औधसं पयः ।
गोपाः स्तनाधो-धृत-कुम्भ-सञ्चयैः
सम्भृत्य निन्युः पुरतो व्रजेशितुः ॥33॥

प्रवेश्य गोपैर् निज-मातृ-लालितान्


वत्सालयं वत्स-गणान् बलान्वितः ।
गास् ता यथा-स्थानम् असौ निवेश्य च
व्रजाधिपस्यागमद् अन्तिकं हरिः ॥34॥

प्रस्थाप्य दुग्धानि गृहं स भाविकैर्


गवालय-द्वार्षु नियुज्य किङ्करान् ।
समं सुताभ्यां सुहृदां च सञ्चयै
राजा व्रजस्याव्रजद् आत्म-मन्दिरम् ॥35॥

शालग्राम-शिलायां ते पूजा-कृद्-बटुना कृतम् ।


सान्ध्यम् आरात्रिकं विष्णोर् ददृशुः क्षालिताङ्घ्रयः ॥36॥
सदस्येषूपविष्टेषु प्रहितानि व्रजेशया ।
नाना-विधानि सार्पिष्काण्य् ऐक्षवाणि फलानि च ॥37॥
स्रग्-गन्ध-वीटिकादीनि नैवेद्यानि रमापतेः ।
यानि तानि व्रजाधीशः सर्वेभ्यो व्यभजन् मुदा ॥38 ॥
(युग्मकम्)

इष्टगोष्ठीं क्षणं कृत्वा कृष्णेक्षां त्यक्तुम् अक्षमाः ।


कृष्णे न्यस्तेन्द्रिय-प्राणाः सुहृल्-लोका गृहं गताः ॥39॥
सुभद्रादीन् भ्रातृ-पुत्रान् राजा कृष्णेन सग्धये ।
सदा निमन्त्रयत्य् एष सहजांस् तु क्वचित् क्वचित् ॥40॥
तद्-दिने तांस् तु सर्वान् स निमन्त्र्य स्व-गृहेश्वरीम् ।
तेषां भोजन-सिद्ध्य्-अर्थं बटु-द्वारा समादिशत् ॥41॥
ततो व्रजेश्वरी तुङ्गीं पीवरीं कुवलां तथा ।
स्व-यातॄर् आहवयत् तत्-तत्-स्नुषा-पुत्र्य्-आदि-संयुताः ॥42॥
आहूता बटुना राज्ञ्या तत्र प्रक्षालिताङ्घ्रयः ।
भोजनायोपविविशुर् मध्ये कृत्वा व्रजेश्वरम् ॥43॥
दक्षिणेऽस्याग्रजौ वामेऽनुजौ पुत्रौ पुरःसृतौ ।
सुभद्राद्या हरेर् वामे बटवो बल-दक्षिणे ॥44॥

तुङ्गी सुभद्र-जननी जन-नीति-विज्ञा


विज्ञापिता व्रज-पया परिवेशनाय ।
भोज्यं क्रमात् परिविवेश स-रोहिणीका
विप्रात्मज-स्व-धव-देवर-पुत्रकेभ्यः ॥45॥

सत्-सौरभैः कनक-वर्ण-घृताभिषिक्तैः
स्तूपीकृतैर् विविध-तेमन-पात्र-युक्तैः ।
स्थालीर् भूताः सुमृदुलैर् विशदोदनैः सा
सन्दानिकोपरि पुरो निदधे स्म तेषाम् ॥46॥

जेमत्सु तेषु परिवेशयति क्रमात् सा


शेषाणि भूरि-विध-षड्-रस-तेमनानि ।
संयाव-पायस-लसद्-बटकान् अपूपान्
सद्-भाजनान्तर-धृता मृदु-रोटिकाश् च ॥47॥

यस्य यस्य प्रियं यद् यत् तज् ज्ञात्वाथ रोहिणी ।


इङ्गितेन व्रजेश्वर्यास् तस्मै तत् तद् असौ मुहुः ॥48॥

दुग्धं घनं शिखरिणीं मथितं रसालां


सत्-षाडवं दधि घनं बहु-सन्धितानि ।
पक्वाम्र-सद्-रसम् अपि व्रज-राज-राज्ञी
तेभ्यः क्रमेण परिवेशयति स्म शश्वत् ॥49॥

सर्वं भोजयितुं समुत्सुक-मनो-वाग्-दृक्-प्रकाशी-कृतैर्


गूढैर् मातृ-ततेः स्फुटैः पितृ-ततेः स्नेह-द्रवच्-चेतसः ।
बाष्प-क्लिन्न-तनोस् तद्-आग्रह-शतैः कृष्णादयः प्रेरिताः
संतृप्ता अपि ते मुहुर् बुभुजिरे नान्तं मुदां चाययुः ॥50॥

द्वयं व्यस्तम् अभूत् प्रातराशात् सायन्तनाशने ।


गाम्भीर्यं नर्मणि बटोर् गूढता मातुर् आग्रहे ॥51॥

अस्वाच्छन्द्यं यद् अपि लपितान्योन्य-हास-क्रियादौ


कृष्णादीनाम् अभवद् अशने लालने चापि मातुः ।
प्रातर् भुक्तेस् तद् अपि शतधा सग्धितस् तात-मुख्यैस्
तेषां सौख्यं तद्-अवकलनात् कोटिधासीच् च तस्याः ॥52॥

वक्त्रेन्दोः स्मित-सम्पदा व्रज-विधोस् तद्-वाक्-सुधा-बिन्दुभिस्


तत्-सौरभ्य-विमिश्र-धूप-विसरैस् तत्-ताल-वृन्तानिलैः ।
तच्-छ्री-सन्ध्यामृताभिषिक्त-मधुरैर् भोज्यैश् च संलेभिरे
ते पञ्चेन्द्रिय-तृप्तिजाम् अतितमां सम्भोजनीयां मुदम् ॥53॥

भुक्त्वा पीत्वाचम्य पल्याङ्किकालौ


विश्रान्तास् ते सेविता दास-सङ्घैः ।
सत्-ताम्बूलैर् वीजनाद्यैः पिता स्वैर्
वर्गैर् वेद्यां सूनुर् अट्टालिकायाम् ॥54॥

अट्टालोदय-शैलतः प्रसृमरां कृष्णाननेन्दु-द्युतिर्


ज्योत्स्नां सालि-चयेश्वरी स्व-वडभी-जालाध्व-दत्तानना ।
पायं पायम् अपाय-शून्यम् अपुषच् छ्री-दृक्-चकोर्यौ निजे
सर्वत्रैव हि सर्वदा फलवती सद्-भाग्य-भाजां स्पृहा ॥55॥

तस्या मुखाब्ज-सुषमा-मकरन्द-धाराम्
आराद् गवाक्ष-मुखतो मिलितां पिबन् सः ।
कृष्णः पुपोष तृषितौ निज-नेत्र-भृङ्गाव्
उत्कण्ठितैव महतां हि फलाप्ति-हेतुः ॥56॥

अथ व्रजेशा तुलसीं सहालिकां


कृताग्रहा भोजयितुं धनिष्ठया ।
अभाणि सेयं प्रथमं न राधिकां
विनात्ति भोज्यं न जलं पिबत्य् अपि ॥57॥

सा श्रुत्वा स्नेह-रीतिं तां प्रीताहान्नं स-तेमनम् ।


स-सखी-वृन्द-राधार्थम् आभ्यां प्रस्थापय द्रुतम् ॥58॥

ततो धनिष्ठा हरि-भुक्त-शेषं


सतेमनान्नं निभृतं निधाय ।
ददौ तुलस्यै तत-सम्पुटेऽन्यद्
बलाम्बया दत्तम् अपि स्फुटं सा ॥59॥

व्रजेशा भोजयित्वादौ दासीर् दासान् स-गोपकान् ।


स-स्नुषाभिः स-पुत्रीभिर् यातृभिः सग्धिम् आचरत् ॥60॥
अन्नम् आदाय यातायां तुलस्यां सुबलाय सा ।
धनिष्ठाख्यत् केलि-कुञ्जं ददौ च वीटिका रहः ॥61॥

अथागतासौ तुलसी तद्-अन्नं


सख्यै समस्तं समदर्शयत् सा ।
तद्-गन्ध-वर्णानुभवेन चादौ
नासा-दृशोस् तृप्तिर् अभूद् अमूषाम् ॥62॥

तद् रूप-मञ्जरी नीत्वा तुलस्या भोजनालयम् ।


स-सखी-वृन्द-राधायै पृथक् पात्रेष्व् अकल्पयत् ॥63॥
अथाहूयाह जटिला विशाखां मत्-सुतो गतः ।
गोशालां शयितुं भुक्त्वा भोक्तुम् आह्वय मे स्नुषाम् ॥64॥
साह सास्ते गृहे सुप्ता श्रान्तारण्य-परिक्रमात् ।
तत्रैवात्स्यति देह्य् अन्नं सा ददेऽन्नं स-तेमनम् ॥65॥
सापि हृष्टा तद् आनीय चाधाय भोजनालये ।
श्री-राधाम् एत्य तस्यै तद्-वार्ताम् आवेदयन् मुदा ॥66॥

ततः समेत्योपविवेश भोक्तुं


भृङ्गार-पीठालि-विराजि-वेद्याम् ।
सहालि-पालिः प्रिय-भुक्त-शेषं
राधा मरालीव सुधां समुत्का ॥67॥

असव्ये ललिता सव्ये विशाखास्या उपाविशत् ।


पुरतः पार्श्वतश् चान्या यथा-स्थानं सखी-ततिः ॥68॥
ताभ्यः परिविवेशान्नं तुलस्या रूप-मञ्जरी ।
स्नेहेन मोहिनी यद्वद् देवताभ्योऽमृतं क्रमात् ॥69॥

प्रणयि-जन-विसृष्टं श्री-हरेर् भुक्त-शिष्टं


तद्-अधर-मधु-मिष्टं तत्-करेणाभिमृष्टम् ।
निज-निखिल-गणेष्टं राधया नेत्र-दृष्टं
मितम् अपि च तदासीद् अक्षयं बण्टनेऽन्नम् ॥70॥
रमण-कवल-शिष्टं सन्-मृणालं मराल्यः
किशलय-कुलम् एण्यः श्री-मरन्दं भ्रमर्यः ।
अमृतम् इव चकोर्यश् चैन्दवं राधिकाद्या
मुमुदुर् अधिकम् अन्नं प्रास्य कृष्णावशिष्टम् ॥71॥

आचम्यास्वादयन्त्यस् ताः कृष्ण-ताम्बूल-चर्वितम् ।


दासीभिः सेवितास् तृप्ता पल्यङ्कालौ विशश्रमुः ॥72॥
तुलसी-रूप-मञ्जर्यौ तत्-तच्-शेषान्न-तेमनम् ।
वृन्दायै मालती-द्वारा प्रेसयामासतुर् मुदा ॥73॥
ततस् ते भोजयित्वान्या वयस्या दासिका अपि ।
स-गणैः सह संहृष्टैः स्वेशा-शेषान्नम् आदतुः ॥74॥
तत्रेष्ट-व्यञ्जनादीनाम् अन्योन्य-परिवेशने ।
भोजनादौ तयोर् आसीद् व्यतिदान-कलिः क्षणम् ॥75॥
भुक्त्वाचम्य तद्-आयाते राधायाश् चरणान्तिकम् ।
ताम्बूल-चर्वितं तस्या अश्नन्त्यौ ताम् असेवताम् ॥76॥

हृद्-अमृत-रुचि-रत्न-द्राविणी हर्ष-सिन्धुं
नयन-कुवलयालिं चालम् उफुल्लयन्ती ।
व्रज-वसति-जनानां साधु सायन्तनीया
जयति विशद-लीला-कौमुदी गोकुलेन्दोः ॥77॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-वरजे गोविन्द-लीलामृते
सायं केलि-मयोऽत्र विंशतितमः सर्गोऽगमत् पूर्णताम् ॥o॥

||20||

—o)0(o—

(21)

एकविंशः सर्गः

राधां साली-गणां ताम् असित-सित-निशा-योग्य-वेशां प्रदोषे


दूत्या वृन्दोपदेशाद् अभिसृत-यमुना-तीर-कल्पाग-कुञ्जाम् ।
कृष्णं गोपैः सभायां विहित-गुणि-कलालोकनं स्निग्ध-मात्रा
यत्नाद् आनीय संशायितम् अथ निभृतं प्राप्त-कुञ्जं स्मरामि ॥1॥

अथाययौ हरेः पिता बहिः-सभां व्रजेशिता


निजाग्रजानुजैर् युतः सुमुत्-समुद्र-सम्प्लुतः ।
सहाखिल-व्रज-प्रजास् तम् आगमन् गुणि-व्रजा
हरेर् विलोकनाशया समृद्धया सिताशयः ॥2॥

श्रेणि-मुख्य-लोक-विप्र-गोप-वृन्द-सङ्गिनः
स्व-स्व-विद्ययाऽघवैरि-तोषणातिरङ्गिणः ।
आययुः स्व-गीत-वाद्य-हास्य-लास्य-नन्दिनः
सूत-वंश-शंसि-नृत्य-गान-कर्तृ-वन्दिनः ॥3॥

ते गोप-राज्ञा मिलिता यथायथं


स-गौरवम् स-प्रणयानुकम्पितम् ।
सम्मानितास् तेन मुदान्विताः स्थिताः
कृष्णेक्षणोत्कण्ठित-नेत्र-चेतसः ॥4॥

शेते सुतः श्रम-भराद् विहिताशनोऽसौ


लोकास् तद्-ईक्षण-तृषो बत किं विधेयम् ।
इत्थं विचिन्तयति गोप-पताव् अकस्मात्
कृष्णः स्वयं सखि-कुलैः सहितः समायात् ॥5॥

स्वान्ताम्बुधिं नेत्र-चकोर-वृन्दं
रोमौषधिश् च स्मित-कैरवालीम् ।
सम्फुल्लयन् घोष-कृतालयानम्
सभोदयाद्राव् उदितो हरीन्दुः ॥6॥

विप्रान् गुरून् स्वाञ्जलि-बन्ध-वन्दनैः


समान् सखींश् च स्मित-मिश्रितेक्षणैः ।
पाल्यांस् तथान्यान् सदयावलोकनैः
सम्भाष्य तान् सोऽपि विवेश सङ्गिभिः ॥7॥

वेद-ध्वानैर् जय-जय-रवैः पूर्व-वंश्यानुवादैस्


तत्-तल्-लीला-विरुद-पठनैर् वादितैर् भूरि-वाद्यैः ।
हर्षोद्घोषैः स्तुति-कलकलैः सङ्गतानां जनानां
घोषः कृष्णे व्यतनुततरां स्वस्य नाम्नो निरुक्तिम् ॥8॥

व्रजेन्द्रेणेरितः क्षत्ता लोकान् उत्कर-चालनैः ।


कोलाहलान् निवार्यैतान् यथा-स्थानं न्यवेशयेत् ॥9॥

तेषूपविष्टेषु नृपेङ्गितेन ते
विचक्षणाः स्व-स्व-कलाः पृथक् पृथक् ।
प्रदर्शयन्तः क्रमशः कला-विदः
स-लालसान् सभ्य-जनान् अतोषयन् ॥10॥

छालिक्यादि-नृत्यम् एकेऽन्ये लास्यं ताण्डवं परे ।


नृसिंह-राम-चरित-रूपकाभिनये परे ॥11॥
विद्यां वंश-नटीम् अन्ये सूत्र-सञ्चारिकां परे ।
नानेन्द्रजालान्य् अपरे निपुणाः समदर्शयन् ॥12॥
श्रावयामासुर् इतरे पुण्याः पौराणिकीः कथाः ।
गीतानि विविधान्य् एके केचित् वंशानुवर्णनम् ॥13॥
चतुर्-विधानां विद्यानां भेदान् अन्ये श्रुति-प्रियान् ।
केचित् कृष्णस्य जन्मादि-लीलाढ्यां विरुदावलीम् ॥14॥
तेभ्यो व्रजेशादि-सभासदो ददुर्
वासोधनालङ्करणान्य् अनेकधा ।
ते तानि कृष्णेक्षण-पूर्ण-मानसाः
स्वीचक्रुर् आचारतया न तृष्णया ॥15॥

कृष्णाननेन्दोः स्मित-कौमुदीं भृशं


निपीय सभ्याऽक्षि-चकोर-सन्ततिः ।
वसन्त्य् अपि स्वाश्रु-मिषाद् अतृप्ति-भाक्
पिबत्य् अहो प्रेम-गतिः सुदुर्गमा ॥16॥

तावद् व्रजेशा-प्रहितः स रक्तकः


सभां समेत्याह नमन् व्रजेश्वरम् ।
व्रजावनीशोत्क-मना व्रजेश्वरी
दिदृक्षते श्री-युत-भर्तृ-दारकम् ॥17॥

ततो व्रजेन्द्रेण कृताग्रहोत्करः


सभ्यान् निजालोक-वियोग-कातरान् ।
सिन्चन् सहार्द्र-स्मित वीक्ष्यणामृतैः
कृष्णः प्रपेदे निज-मातृ-मन्दिरम् ॥18 ॥

ताव् आगतौ स-मधुमङ्गल-मित्र-वृन्दौ


माता सुताव् अथ निवेश्य सुमृष्ट-वेद्याम् ।
दुग्धं घनं स-शशि-शर्करम् ईषद्-उष्णं
स्तन्याश्रु-सिक्त-सिचयालम् अपाययत् तौ ॥19॥

ततो गते मित्र-गणे निजालयं


स-रोहिणीका जननी सुवत्सला ।
आनीय शय्या-निलये निजे निजे
बटुं बलं कृष्णम् अशीशयत् पृथक् ॥20॥

शाययित्वाथ तांस् तद्-तद्-दासान् संयुज्य सेवने ।


तेषां स्वच्छन्द निद्रायै चलिता सा निजालयम् ॥21॥

यान्ती दासान् अवदद् अथ सा स्नेह-विक्लिन्न-चित्ता


वत्सा वत्सो वन-विहरणैः श्रान्ति-भाङ् मे यथासौ ।
अत्रायातान् विविदिषु जनान् वारयद्भिर् बहिः-स्थैर्
आप्रत्यूषां स्वपिति निभृतं तद्-विधेयं भवद्भिः ॥22॥

श्री-राधिकाप्य् अशकलेन्दु-करोज्ज्वलायां
रात्राव् इहात्म-रमणाप्ति-समुत्सुकासौ ।
सङ्केत-कुञ्ज-गमन-त्वरिता सखीभिः
शुक्लाभिसार-रचनां चतुरा चकार ॥23॥

हंसांशुका स-शशि-चन्दन-लिप्त-काया
मुक्ता-विभूषण-चिता धृत-मल्लिका-स्रक् ।
यत्नेन मूकित-सुनूपुर-किङ्किनीका
राधा ययौ स्व-सदृशालि-युता निकुञ्जम् ॥24॥

कदाचित् तामस्याम् असित-वसना सा मृगमदैर्


विलिप्ताङ्गी कालागुरु-तिलक-चित्रोत्पल-कुलैः ।
कृतोत्तंसा नानासित-मणि-कृतालङ्कृति-युता
निराबाधा राधा प्रियम् अभिसरत्य् आलि-सहिता ॥25॥

वृक्ष-च्छाये पथि पथि भिया वञ्चयन्ती स्व-गम्यं


स्थानं वंशीवट-विटपिनः शाखया लक्षयन्ती ।
न्यस्य स्वीये हृदय-कमले सोह्यमाना निगूढं
यन्त्राकारे व्रज-वन-भुवा प्राप कृष्णा-समीपम् ॥26॥

जानु-दघ्न-जलं तीर्त्वा यमुना-निर्झरं मुदा ।


द्वीपायमानं सङ्केती-कृत-कृष्णा-तटं ययौ ॥27॥

श्री-गोविन्द-स्थलाख्यं तटम् इदम् अमलं कृष्ण-संयोग-पीठं


वृन्दारण्योत्तमाङ्गं क्रम-नतम् अभितः कूर्म-पीठ-स्थलाभम्
|
कुञ्ज-श्रेणी-दलाढ्यं मणि-मय-गृह-सत्-कर्णिकं स्वर्ण-रम्भा-
श्रेणी-किञ्जल्कम् एषा दश-शत-दल-राजीव-तुल्यं ददर्श ॥28॥

वहन्त्या कृष्णयोदीच्यां पूर्व-पश्चिम-भागयोः ।


निर्यन्-निर्झर-बाहुभ्यां क्रोडीकृतम् इवाभितः ॥29॥

शालैस् तालैस् तमालैश् चल-दल-बकुलैर् नारिकेलै रसालैः


कुद्दालैः सप्रियालैर् दधिफल-सरलैः श्रीफलोलूखलैश् च ।
उद्दालैः कन्दरालैः सलकुच-तिलकैर् जम्भलैः पीत-शालैः
प्लक्षैस् तूलैः पलाशैर् अबलु-गुड-फलैर् गालवैर् ग्रन्थिलैश् च ॥30॥

गोलीढैः कण्टकि-फलैर् मधुष्ठीलैर् मधूलकैः ।


कृतमालैर् द्रुकिलिमैः फलाध्यक्षैर् हलिप्रियैः ॥31॥
मञ्जुलैर् वञ्जुलैः कोलैर् वञ्जुलैर् वञ्जुलैर् अपि ।
द्रुमोत्पलैः कर्परालैः कुलकैर् देव-वल्लभैः ॥32॥

कल्प-द्रुमैर् वाञ्छित-दान-कल्पैर्
अपारिजातैर् अपि पारिजातैः ।
मन्दार-वृक्षैर् अपि राङ्क्यदारैः
सन्तानकैः सम्मद-तानकैश् च ॥33॥

शश्वद् धरेश् चित्त-शरीर-चन्दनैर्


यच् चन्दनैः श्री-हरि-चन्दनैर् अपि ।
महा-वदान्यैर् इतरैश् च भूरुहैर्
व्याप्तं लता-राजि-विराजिताङ्गकैः ॥34॥
(पञ्चभिः कुलकम्)

श्री-वासन्ती-सप्तला-स्वर्ण-यूथी
जाती-यूथी-मल्लिका-मुद्गराद्यैः ।
विष्णुक्रान्ता-कृष्णला-भीरु-बिम्बा
कुब्जास्फोताद्यैश् च वल्ली-समूहैः ॥35॥

लवङ्गाशोक-कुन्दाम्र-लताभिश् चान्वितं च यत् ।


द्राक्षा-भुजग-वल्लीनां वलजैश् च क्वचित् क्वचित् ॥36॥
(युग्मकम्)

वल्ल्यः सर्वा यत्र ताः कल्पवल्ल्यो


वृक्षाः सर्वे कल्पवृक्षा बकारेः ।
गोपीनां चाभीष्ट-पूर्तौ समर्था
जात्या या ये तादृशः किन्तु तास् ते ॥37॥

पुष्पवत्योऽप्य् अमालिन्याः सन्दृष्ट-रजसोऽप्य् अहो ।


सुकुमार्यः स-प्रसवा अपि मुग्धा लता इह ॥38॥

यत्रानिशं कृष्ण-सङ्गाद्
गोप्यः श्यामलतां गताः ।
स्तब्धाः स्थावरतां प्राप्ताः
सन्ति श्याम-लता-च्छलात् ॥39॥

सहचर्यश् च दास्यश् च राधेशालोक-मोदतः ।


स्तब्धाः कण्टकिता मूर्ति-भेदैर् गुल्मतया स्थिताः ॥40॥
(युग्मकम्)

श्री-भू-लीलाः सेवने नन्द-सूनोर् लुब्धा


लब्धाः स्थास्नुतां भूरि-पुण्यैः ।
जाती-धात्री-श्री-तुलस्यात्मनाद्धा
कुर्वन्त्यस् तद् यत्र नित्यं वसन्ति ॥41॥

ब्राह्मी हैमवती चात्र कृष्णालोक-त्र्ष्णया ।


सोमवल्ली-हरीतक्योश् छलेन स्थास्नुतां गते ॥42॥
कृष्णायानन्ददा भान्ति पद्मिन्योऽत्र जले स्थले ।
चर-स्थिरतया तद्वज् जले राजीव-पालयः ॥43॥

यत्र भाति स्थिरा फुल्ला रजनी दिवसेऽप्य् अहो ।


दिनेऽपि कृष्ण-पक्षेऽपि ज्योत्स्नी च स्थास्नुतां गता ॥44॥
शरालिर् भात्य् अप्सु चरा शरालिश् च स्थिरा स्थले ।
चर-स्थिरतया यत्र झषा भान्ति जले स्थले ॥45॥
शाला भान्ति चरास् तोये यत्र शाला स्थिरा स्थले ।
रोहितोऽप्सु चरस् तीरे रोहितौ च चर-स्थिरौ ॥46॥

कमला भान्ति कुञ्जेषु यत्र कृष्णस्य तुष्टये ।


दीव्यन्ति कमलास् तीरे कमले कमलान्य् अपि ॥47॥
विरहितम् अपि रक्ताक्षैः प्राणिभिर् अभितः सदा यद् इदम् ।
रक्ताक्षै रक्ताक्षै रक्ताक्षैश् चान्वितम् सततम् ॥48॥
वियुतं कलिकारैर् यत् संयुतं कलिकारकैः ।
भीमैः सत्त्वैर् विहीनं च स्थिरैर् भीमैः सदान्वितम् ॥49॥
विहीनम् अपि खर्जूरैर् अरिष्टैश् च पलाशकैः ।
खर्जुरैर् अप्य् अरिष्टैश् च पलाशैश् चान्वितं सदा ॥50॥

कनकाचित-भूः कनकैः कनकैः


कनकैः कनकैः कनकैश् च वृता ।
विबभाव् इह सा क्रमुकैः क्रमुकैः
क्रमुकैः क्रमुकैर् अपि य निचिता ॥51॥

प्रियकैर् जङ्गमैर् युक्तं प्रियकैः प्रियकैः स्थिरैः ।


मयूरैर् जङ्गमैस् तद्वन् मयूरैः स्थावरैर् अपि ॥52॥

बकुलैश् च नव-कुलैस् तमालैर् नत-मालकैः ।


सद्रुमा विद्रुमा चेति वृताश् चर्यास्ति यन् मही ॥53॥
कृष्णसारैः कृष्ण-सारै रुरुभी रुरुभिश् च यत् ।
शम्बरैः शम्बरैर् व्याप्तं रोहिषै रोहिष-प्रियैः ॥54॥

यत् कर्ण-हारि-हारीत-भरद्वाज-शुकोक्तिभिः ।
वत्स-गालव-शाण्डिल्यान्वितं मुनि-सदो यथा ॥55॥

श्रुति-ऋतु-वसुकोणैर् मण्डलाङ्गैश् च कैश्चिद्


विविध-मणि-विचित्रैर् दिक्षु सोपान-युक्तैः ।
गल-हृद्-उदर-नाभि-श्रोणि-जानूरु-दघ्नैर्
वलित-ललितमूला-कुट्टिमैः सालबालैः ॥56॥

नील-रक्त-मणिबद्ध-कुट्टिमाः
केचिद् इन्दु-मणि-जाल-वालकाः ।
नील-रक्त-मणि-जाल-वालकाः
केऽपि चन्द्रमणि-बद्ध-कुट्टिमाः ॥57॥

वृक्षा हैमा हरिमणि-मयैः काञ्चनैर् ऐन्द्रनीला


वैदुर्याभाः स्फटिक-मणिजैः स्फाटिकाः पद्मरागैः ।
ग्लौकान्ताङ्गा मरकत-मयैस् तैश् च तेऽन्ये तथान्यैर्
दीव्यन्त्य् अस्मिन् व्रतति-वलयैः श्लिष्ट-शाखाः प्रफुल्लाः ॥58॥
(सन्दानितकम्)

हरिमणि-भुवि हैमा वैद्रुमा वै द्रुमाश् च


स्फटिक-मणि-धरायां स्फाटिकाः स्वर्ण-भूमौ ।
अरुण-मणि-धरायां शाक्र-नीलाश् च यस्मिन्
मरकत-मणि-धात्र्यां पद्मरागा विभान्ति ॥59॥

स्वर्ण-स्कन्धाः शिति-सितमणि-स्थूल-शाखोपशाखाः
केचिद् वृक्षा मरकत-दलाः पद्मराग-प्रवालाः ।
विभ्राजन्ते स्फटिक-कुसुमाः स्थूल-मुक्ताफलौघाश्
चान्ये तत्-तन्-मणि-विरचना वैपरीत्येन यस्मिन् ॥60॥
+++
तेषां फलान्य् अखिल-वाञ्छितदान्य् अगानां
दीव्यन्ति रत्न-पृथु-सम्पुट-सन्निभानि ।
श्री-कृष्ण-कृष्ण-रमणी-चय-योग्य-वस्त्रा-
लङ्कार-गन्ध-पटवास-यूतानि यत्र ॥61॥

स्वभाव-मालाकृति-पुष्प-भाजां
फलानि तासां रुरुचुर् लतानाम् ।
कुष्माण्ड-तुम्बी-सदृशानि यत्र
श्री-कृष्ण-लीलोचित-वस्तु-भाञ्जि ॥62॥

कुसुम-रचित-शय्योल्लोच-भूषोपधानैः
स-मधु-चषक-ताम्बूलाम्बु-गन्धादि-पात्रैः ।
व्यजन-मुकुर-सिन्दूराञ्जनामत्रकैश् चा-
न्वित-मणि-निचितान्तर्-भूमयो भूरि-चित्राः ॥63॥

कुसुमित-बहु-वल्ली-मण्डलैर् भित्ति-कल्पैर्
उपरि च पटलाभैः श्लिष्ट-शाखा-समूहैः ।
निविड-दल-फलानां छादिताः पादपानां
मणि-मय-गृह-तूल्या यत्र कुञ्जा विभान्ति ॥64॥

यत्रातिचित्राम्बर-पुष्प-चित्रिताः
शाखासु सत्-कल्प-पलाशिनां सिताः ।
दीव्यन्ति नाना-मणिभिः सुचित्रिता
हिन्दोलिकाः श्री-हरि-राधिका-प्रियाः ॥65॥

कपोत-पारावत-कोकिलानां
हारीत-कापिञ्जल-टैट्टिभानाम् ।
मायूर-चाकोरक-चातकानां
चाषालि-लावावलि-वर्तकानाम् ॥66॥

यच् छउक-शारी-तति-चाटकानां
कालिङ्ग-पादायुध-तैत्तिरीणाम् ।
व्याघ्राट-भाषावलि-कौक्कुभानां
स्वनैर् विलासैः श्रुति-नेत्र-हारि ॥67॥
(युग्मकम्)

विस्तीर्णा रत्न-चित्रान्ता तद्-अन्तः-कनक-स्थली ।


निकुञ्ज-मण्डलैः कल्प-द्रुमानाम् अस्ति वेष्टिता ॥68॥

मध्ये विचित्र-मणि-मन्दिरम् अस्ति तस्याः


कल्प-द्रुमाङ्कम् अनु कुट्टिम-शोभि-दिक्षु ।
सोपान-पालि-ललितं वलितं विदिक्षु
सन्तानकाद्य्-अपर-वृक्ष-चतुष्टयेन ॥69॥
स्व-कान्ति-जालायत-लोल-पक्षैर्
ऊर्ध्व-क्रमात् कुञ्चित-पूर्व-पादैः ।
पश्चाद् अधो न्यस्त-दरायतान्य-
स्वीयाङ्घ्रि-युग्मार्पित-देह-भारैः ॥70॥

माणिक्या नेत्रै रवि-कान्त-गात्रैर्


उत्पुच्छ-कर्णैः कपिशोच्छटौघैः ।
उड्डीयमानैर् इव रत्न-सिंहैर्
यद् उह्यमानं वियतीव दिक्षु ॥71॥

सुचेल-तूलीषुत-हेम-कर्णिकं
खट्टायमानं मणि-कान्ति-केशरम् ।
यस्यान्तर्-अष्ट-च्छद-पद्म-सन्निभं
कृष्णस्य सिंहासनम् अस्ति काञ्चनम् ॥72॥
(सन्दानितकम्)

लघु-रत्नालय-स्वाङ्कैः कुञ्जैः कल्प-लतावृतैः ।


अष्टभिः कल्प-वृक्षाणां बहिर् यद् दिक्षु शोभितम् ॥73॥
वल्ली-युक्-कल्प-वृक्षाणि कुञ्जानां तद्-बहिर्-बहिः क्रमाद् ।
द्विगुण-सङ्ख्यानां बहुभिर् मण्डलैर् वृतम् ॥74॥
भास्वता मृग-पक्ष्यादि-मिथुनै रत्न-चित्रितैः ।
शून्य-हेम-स्थली-प्रान्त-भागेन तद्-बहिर् वृतम् ॥75॥
तद्-बहिः कदली-षण्डैः सफलैः शीतल-च्छदैः ।
वृतं नाना-जाति-भेदैः कर्पूराकर-वल्कलैः ॥76॥
तद्-बहिर् वेष्टितं पुष्पोद्यानेनातिप्रथीयसा ।
पृथक्-तत्-तत्-पुष्प-बाटी-वलितेन समन्ततः ॥77॥

तद्-बहिर् भूरि-भेदानां नम्राणां फल-भारतः ।


आराम-मण्डलैस् तैस् तैर् वेष्टितम् फल-भूरुहाम् ॥78॥
तयोर् मध्येऽरण्य-देवी-कुञ्ज-दासी-शतान्वितैः ।
सेवोपकरणागार-निकरैः परितो वृतम् ॥79॥
बहिर् बहिः क्रमात् तस्माद् वृतं तत्-तल्-लता-युतैः ।
सान्तरालैः पृथक् तैस् तैः श्रेणी-भूतैर् द्रु-मण्डलैः ॥80॥
कर-लभ्य-हरित्-पीतारुणाच्छ-फल-गुच्छकैः ।
तद्-बहिर् वृत-कण्ठानां पूगानां मण्डलैर् वृतम् ॥81॥

आलबाल-निटिलोपरि-सुप्तैर् वेष्टितं सुफल-गुच्छक-वृन्दैः ।


भूषणालिभिर् इवाङ्कित-कण्ठैर् नारिकेल-वलयैर् बहिर् अस्मात् ॥82॥

चम्पकाशोक-नीपाम्रादीनां कृष्णा-तटोपरि ।
पुन्नाग-बकुलादीनां निकुञ्जैस् तद्-बहिर् वृतम् ॥83॥
तीर-नीरानम्र-शाखैः फुल्ल-वासन्तिकावृतैः ।
मञ्जुलैर् वाञ्जुलैः कुञ्जैर् वाञ्जुलैश् चाभितो वृतम् ॥84॥

स्व-पार्श्वयोः श्री-बकुलावलिभ्यां
सञ्च्छादितान्य् अत्र चितानि रत्नैः ।
आमन्दिराद् यामुन-तीर्थगानि
चत्वारि वर्त्मानि विभान्ति दिक्षु ॥85॥

यस्यैशान्यां दिशि मणि-तटं ब्रह्म-कुण्डं यद् आस्ते


तस्यैशान्यां शिव इह सदा सोऽस्ति गोपीश्वराख्यः ।
तस्योदीच्यां तट-भुवि तरुः सोऽस्ति वंशी-वटाख्यस्
तिष्ठन् वंश्य् आह्वयति रमणीः कुट्टिमे यस्य कृष्णः ॥86॥
(ऊनविंशत्या कुलकम्)

जानूरु-दघ्नैः कटि-नाभि-मात्रैर्
हृत्-कण्ठ-मूर्ध-द्वयसैः क्वचिच् च ।
कुत्राप्य् अगाधैः सलिलैर् अघारेः
सम्पादयित्री जल-केलि-सौख्यम् ॥87॥

कह्लार-कोकनद-कैरव-पुण्डरीकैर्
इन्दीवराम्बुरुह-हल्लक-हेम-पद्मैः ।
फुल्लैर् लसन्-मधुकरैः सरसैर् मनोज्ञा
तत्-तत्-पराग-मकरन्द-सुगन्ध-तोया ॥88॥

चक्राङ्ग-मद्गु-प्लव-चक्रवाक-
सरारि-कोषष्टिक-सारसानाम् ।
कादम्ब-कारण्डव-खञ्जनानां
स्वनैर् विलासैर् युत-तीर-नीरा ॥89॥

गोकर्ण-रोहिषिक-शम्बर-कृष्णसारैर्
न्यङ्क्वेण-रङ्कु-पृषतैर् गवयैः शशैश् च ।
गन्धर्व-रोहित-समूरु-चमूरु-चीनैर्
अन्यैर् मृगैर् वलित-तीर-वनान्त-भागाः ॥90॥

एकानि निर्झर-वृतान्य् अभितोऽपराणि


प्रान्तेऽतिमुक्त-सुनिकुञ्ज-शतान्वितानि ।
अन्यानि दिक्षु कुसुमोपवनावृतानि
पूर्णेन्दु-मण्डल-निभानि मनोहराणि ॥91॥

कर्पूर-चूर्ण-मद-निन्दक-बालुकानि
पूर्णामृत-द्युति-कर-द्विगुणोज्ज्वलानि ।
श्री-क्र्ष्ण-बल्लव-वधू-चय-रास-नृत्य-
लक्ष्मान्वितानि पुलिनानि च भान्ति यस्याः ॥92॥

यस्योत्तरायां यमुना-दिशि स्वयं


सारण्य-तीरैः पुलिनातिराजितैः ।
स्वैर् निर्झरैर् भूरिभिर् आन्तरान्तरा
संवेष्ट्य रास-स्थलिकां विभाति सा ॥93॥
(सप्तभिः कुलकम्)
कल्प-द्रुमाधः-स्थित-रत्न-मन्दिरं
गोपाल-सिंहासन-योग-पीठकम् ।
यम् आगमज्ञाः प्रवदन्ति यं हरेः
प्रिया-गणः केलि-निकुञ्जम् आह च ॥94॥

एवं-विधं तं स्थल-राजतल्लजं


कन्दर्प-लीला-सुख-सत्र-मन्दिरम् ।
गोविन्द-संस्मारकम् आत्मनो गुणैर्
वीक्ष्यापराधा स-सखी-ततिर् मुदम् ॥95॥

वृन्दा सवृन्दात्र विभूषयन्ती


कुञ्जानि नाना-रचनोपचारैः ।
निजेशयोर् वर्त्मनि दत्त-दृष्टिः
स्वेशाम् अकस्मान् मिलिताम् ददर्श ॥96॥

अभ्युद्गतास्यै विनिवेद्य हल्लके


सा केशवोत्तंस-चरे मुदान्विता ।
सन्दर्शयन्ती वन-कुञ्ज-मञ्जुतां
निकुञ्ज-राजं प्रति ताम् अनैषीम् ॥97॥

शोभां वनस्येन्दु-करानुरञ्जितां
सोद्दीपनीं भाव-ततेः स्वभावतः ।
निकुञ्ज-वृन्दस्य च वृन्दयाचितां
वीक्ष्यास लोला हरि-सङ्गमाप्तये ॥98॥

तस्या उद्दीप्त-भावाली वात्ययोच्चालितं मनः ।


कृष्णाप्त्य्-आशापगोत्कण्ठावर्ते तूलम् इवापतत् ॥99॥

कुञ्जं मुहुर् विशति पश्यति तत्र चित्रान्य्


अस्मान् निरेति सरणिं सरति प्रियस्य ।
पत्रे क्वचिच् चलति तं मनुते समेतं
वृन्दां च पृच्छति तद्-आगमम् उत्सुकेयम् ॥100॥

संकल्पान् हरिणा विलास-विततेः प्राप्तौ विकल्पान् हरेः


संजल्पान् स्फुरतामुना च पुरतः सन्तन्वती भूरिशः ।
आकल्पं स्व-तनोः सुकल्पम् अपि सा तल्पं च संकुर्वती
सुकल्पं कालम् अनल्प-कल्प-दृशं मेने प्रियाप्त्य्-उत्सुका ॥101॥

अथात्र घोषेश-सुतः सवित्र्यां


स्वं शाययित्वा स्व-गृहं गतायाम् ।
क्षणं स विश्रम्य बहिः-स्वदासान्
प्रस्थाप्य गेहाच् छयनाद् उदस्थाम् ॥102॥

कीलयित्वा पुरो-द्वारं दासान् प्रस्थाप्य तद्-बहिः ।


गन्तुम् उत्कमनाः कुञ्जं पक्ष-द्वारेण निर्ययौ ॥103॥
अनाच्छन्नं हित्वा शशि-कर-चितं घोष-वसतेः
पुर-द्वारं सम्भावित-विविध-लोकागम-गमम् ।
सुखम् पश्चात्-सृत्या विटपि-वृतया यामि विपिनं
विचार्येत्थं गन्तुं पद-युगम् अधाद् यर्हि स पुरः ॥104॥

तदैव सा स्वे व्रज-भूर् अतर्कितं


निधाय यन्त्रार्पित-यान-सन्निभे ।
मनोजवे हृत्-कमले निनाय तं
कुञ्जालयं तन्-मनसा सह द्रुतम् ॥105॥
(युग्मकम्)

ज्योत्स्ना-पूर्णं तूर्णम् उल्लङ्घ्य यत्नाच्


छायाच्छन्नं वर्त्म गृह्णंस् तरूणाम् ।
आयातोऽहं प्रेयसी सागता मे
किं वा नेत्थं कृष्ण आसीत् तदोत्कः ॥106॥

इतस् तावज् ज्योत्स्नोज्ज्वलित-पवनान्दोलित-दलं


तमालं राधारात्-कनक-चितम् आलोक्य मुदिता ।
प्रियं मत्वायान्तं विहसितुम् अमुं कौतुकवती
निलीनासीत् कुञ्जालयम् अनुवयस्याल्य्-अनुमता ॥107॥

रत्न-प्रदीपादिक-धारि-भित्ति-
प्रलग्न-हैम-प्रतिमालि-मध्ये ।
स्थिता प्रियं प्रेक्ष्य पुरः स्फुरन्तं
दृष्टास्म्य् अनेनेति मुहुर् निलिल्ये ॥108॥

तावत् कृष्णोऽपि तत्रायाद् वृक्षाच्छन्नेन वर्त्मना ।


वृन्दाभ्येत्य ददौ तस्मै कर्णिकारावतंसकौ ॥109॥
(सन्दानितकम्)

पुलक-मुकुल-जाला-बाष्प-धारा-मरन्दा
विकृति-मलय-वातोत्कम्पिता सालि-पालिः ।
स्मित-कुसुम-सिताङ्गी गद्गदालि-स्वनासीद्
उदयति दयितेऽस्मिन् माधवी माधवीव ॥110॥

कृष्णोऽपि तासाम् अवलोक-जाता-


नन्दोत्थ-भावालि-विभूषिताङ्गः ।
कान्तावलोकोत्तरलाक्षि-चेताः
कान्ताम् अपश्यन्न् अवदत् तदालीः ॥111॥

वयस्या वः सख्यः क्व नु निज-गृहे तद्-विरहिताः


कथं यूयं प्राप्ताः कुसुमम् अवचेतुं रवि-कृते ।
कुतस् तत्-सौरभ्यं प्रसरति तद्-अङ्गेन मिलिताच्
छरिराद् अस्माकं वितथम् इदम् अस्त्व् एव वितथम् ॥112॥

तां विना न वने युष्मद्-गतिः सम्भाव्यते क्वचित् ।


चन्द्र-मूर्तिं विनाकाशे नेक्ष्यन्ते तन्-मरीचयः ॥113॥
नेयं चन्द्र-तनूः किन्तु श्रीर् इयं वृषभानुजा ।
यैक-देशे स्थिता व्याप्नोत्य् अमूं त्वां च स्व-दीप्तिभिः ॥114॥
एवं नर्मालिभिस् तन्वन् वृन्दयासौ दृशेरितः ।
कान्ता सन्दर्शनोत्कण्ठः प्राविशत् स्वर्ण-मन्दिरम् ॥115॥
राधा-कान्त्य्-उच्छलत्-स्वर्ण-गेह-कान्त्याखिले कृते ।
पीताद्वैतेऽन्तरेऽपश्यत् सर्वं हेम-मयं हरिः ॥116॥
तावत् स्व-कान्ति-मिलनात् प्रोच्छलन्त्या च तत्-त्विषा ।
व्याप्तं सापश्यद् अत्रत्यं सर्वं मरकत-प्रभम् ॥117॥
पञ्चालिकान्तरेऽन्विष्य पश्यन्न् अपि मुहुः प्रियाम् ।
स्तब्धां स्वालोक-मुद्-भीभ्यां मेने पञ्चालिकां प्रियः ॥118 ॥

तां लालसा दयित-सङ्गतये पुरस्ताद्


द्रग्-वामतापसृतये च चकर्ष पश्चात् ।
तावन् मुद्-उत्थ-जडतैत्य निवार्य तां तां
वामा सखीव निरुरोध हरेः पुरस्तात् ॥119॥

तां स्प्रष्टुम् उत्सुकतयेरितम् अन्तिकाप्तं


तं स्तब्धताध्वनि रुरोध बलान् मुद्-उत्था ।
तां लालसेत्य विनिवार्य हठात् प्रियां तं
प्रापय्य तत्-करम् अधारयद् आशु सोग्रा ॥120॥

तत्-स्पर्शतः पुलक-कम्प-दृग्-अम्बु-कीर्णा
वैवर्ण्य-घर्मजलभाक्-तरलायताक्षी ।
पश्यन्त्य् अमुं कुटिल-चिल्लि-लता तिरो-दृक्-
प्रान्तेन सा प्रिय-करात् स्व-करं चकर्ष ॥121॥

स्मेरारुणान्त-कुटिलाश्रु-कलाञ्चि-पक्ष्म-
हेलोल्लसच्-चपल-लोचनम् उत्स्मितार्द्रम् ।
कण्ठाध्व-खञ्जित-स-हुङ्कृति-भर्त्सनोक्ति
प्रेक्स्यामितां मुदम् अवाप हरिः प्रियास्यम् ॥122॥

नासा-रसज्ञा-श्रुति-नेत्र-वर्ष्मभिर्
लुब्धैः स्व-तत्-तद्-विषये प्रियौ मिथः ।
तौ लुण्ठयामासतुर् अङ्ग-नीवृतं प्रिया
छलाच्छन्न-मयं बलात् स्फुटम् ॥123॥

गूढौ पुनः स्वर्ण-घटौ विमोषितुं


सरीसृपन्तं निज-कञ्चुकान्तरे ।
कामाङ्कु-शास्त्रं कर-तस्करं हरेः
करेण सारुद्ध परं न वाञ्छितम् ॥124॥

इति सुमधुर-लीलानन्द-सिन्धौ निमग्ने


शिथिलित-तनु-चित्ते प्रेयसि प्रेयसी सा ।
प्रिय-सह-निज-लीलालोकनायागताली
वलित-मुदित-वाम्या कुट्टिमं प्राप गेहात् ॥125॥
हरिर् अपि रस-भङ्गैः प्रापितस् तत्-समीपं
तद्-अवकलन-भीत्या सा निलिल्ये सखीषु ।
स पुनर् इह विचिन्वन् तासु तां तच्-छलात् ताः
प्रणय-कुटिल-दृष्टिः संस्पृशन् मोदम् आप ॥126॥

यद् अपि हृदि विवृद्धां काञ्चिद् आशां तयोस् तां


न्यरुणद् अतिबलिष्ठा वामतैत्य प्रियायाः ।
तद् अपि सुख-समृद्धिं प्रापतुस् ताव् उदग्रां
प्रथयति हि सुखाब्धीन् वामताप्य् अङ्गनानाम् ॥127॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गः पूर्व-निशा-विलास-वलितोऽगाद् एकविंशाभिधः ॥o॥

||21||

—o)0(o—

(22)

द्वाविंशः सर्गः

ताव् उत्कौ लब्ध-सङ्घौ बहु-परिचरणैर् वृन्दयाराध्यमानौ


प्रेष्ठालीभिर् लसन्तौ विपिन-विहरणैर् गान-रासादि-लास्यैः ।
नाना-लीला-नितान्तौ प्रणयि-सहचरी-वृन्द-संसेव्यमानौ
राधा-कृष्णौ निशायां सु-कुसुम-शयने प्राप्त-निद्रौ स्मरामि ॥1॥

वृन्दा स-वृन्दाथ सहालि-वृन्दौ


वृन्दावनेशाव् अनुनाथ्य नाथौ ।
तद्-आलयालिन्दम् अनिन्द-शोभं
पूर्णेन्दु-कान्त्य्-उज्ज्वलितं निनाय ॥2॥

सा तत्र तौ पुष्प-चितान्तरायां


सुचीन-वस्त्रास्तरणान्वितायाम् ।
कलिन्द-कन्यानिल-शीतलायां
न्यवीविशत् काञ्चन-वेदिकायाम् ॥3॥

आवेशनाद् आलि-गणोपनीतैर्
विचित्र-पुष्पाभरणैश् च नाल्यैः ।
ताम्बूल-गन्ध-व्यजनैः सुतोयैः
सा तौ निजेशौ सगणौ सिषेवे ॥4॥

तत् काननं तां रजनीं प्रियास् ताः


कृष्णां च तां तत्-पुलिनानि तानि ।
समीक्ष्य कृष्णो हृदि जातयाभवत्
स प्रेरितो रास-विलास-वाञ्छया ॥5॥

स-गणोऽरण्य-विहृतिश् चक्र-भ्रमण-नर्तनम् ।
हल्लीसकं युग्म-नृत्यं ताण्डवं लास्यम् एककम् ॥6॥
तत्-तत्-प्रबन्ध-गानं च सनृत्य-रति-नर्मणी ।
जल-खेलेत्य् अमून्य् एष रासाङ्गानि व्यधात् क्रमात् ॥7॥
(युग्मकम्)

ज्योत्स्नोज्ज्वलं मन्द-समीर-वेल्लितं
स्व-सङ्गमोद्दीप्त-वसन्त-जृम्भितम् ।
नृत्यन्-मयूरं पिक-भृङ्ग-नादितं
वनं समीक्ष्यात्र विहर्तुम् ऐच्छत् ॥8॥

वंशी-गानेन तास्व् एष ज्ञापयामास वाञ्छितम् ।


तन्-नाम्नैवानुगानेन स ताभिश् चानुमोदितः ॥9॥

कानने सुधांशु-कान्ति-शुभ्र-मञ्जु-विग्रहे ।
पुष्पिते समस् त्वयाद्य मे प्रियालि-वर्ग हे ।
रन्तुम् अत्र वाञ्छितानि चित्त-वृत्तिर् उद्वहेद्
एवम् अस्तु कृष्ण कृष्ण कृष्ण कृष्ण कान्त हे ॥10॥

उत्थितः स्व-रमणी-गण-सङ्गी
वृन्दयाप्य् अनुगतो मृदु गायन् ।
प्रत्य् अगं प्रति लतं प्रति कुञ्जं
स प्रदक्षिणतया भ्रमति स्म ॥11॥

मृदु-मलयानिलैजित-लता-तरु-पत्र-चयं
सुमधुर-पञ्चम-ध्वनि-कला-चन-कोकिलकम् ।
ध्वनद्-अलि-बर्हिणं प्रणयिनी-गण-गीत-गुणो
वनम् अवगाह्य तत् स रमते हरिर् अत्र मुदा ॥12॥

मूर्च्छोत्थिता इव पुनर् नवताम् इवाप्ताः


स्नाता इवामृत-रसैर् मधु-चित्रिता वा ।
वृन्दावने तरु-लता-मृग-पक्षि-भृङ्गा
आसन् हरेर् वन-विहार-विलोक-हर्षात् ॥13॥

कृत्वाग्रे द्विज-मृग-चञ्चरीक-वृन्दं
कृष्णोत्सुकम् अटवी-प्रहर्षिणीयम् ।
चन्द्रांशूत्कर-वलिता मरुच्-चलाराद्
आयान्तं स्वरितम् इवाभ्युपैति कृष्णम् ॥14॥

गौराङ्गीणां वपुः-कान्ति-मिलितेन्दु-रुचा वनम् ।


विलिप्तं भाति धौतं वा जलेन कल-धौतयोः ॥15॥

श्री-राधिकाङ्ग-द्युति-वृन्द-सङ्गमात्
कृष्णाङ्ग-चञ्चद्-द्युतयो विरेजिरे ।
सुधांशु-मूर्तेर् द्युति-पुञ्ज-रञ्जिताश्
चलत्-तमालाग-दलालयो यथा ॥16॥

स्वागताः स्थ सुखिनः खगा मृगाः


शर्म वो लसति किं नगा लताः ।
भव्यम् अव्यवहितं मधुपा वस्
तान् अपृच्छद् अखिलान् इति कृष्णः ॥17॥

किशलय-कर-भाक् सुपुष्पिताग्रा
मधुप-पिकालि-निनाद-मञ्जु-गाना ।
पवन-गुरु-विचालिताटवीयं
हरिम् अवलोक्य ननर्त नर्तकीव ॥18॥

राधा-कृष्णाव् अन्व् अनुचलतोऽसङ्ख्यान् भृङ्गान्


श्रान्तान् मत्वा पाययितुम् इव स्वं माध्वीकम् ।
वातालीवेल्लत्-किशलय-हस्तेनोत्फुल्ला
शश्वत्-प्रेमार्द्राह्वयति मुदा वासन्तीयम् ॥19॥

निज-कुल-धर्मम् अपोह्य गोपिका


सुखयति कृष्णम् इतीव शिक्षया ।
अपि सुरभौ स्फुटिताथ तन्
मुदे तम् अलि-रुतैर् इह नौति मालती ॥20॥

चञ्चन्-मत्त-भ्रमर-विलसितापाङ्गालोका कुसुम-विहसिता ।
नृत्यन्तीवानिल-चल-वपुषा मल्ली-वल्ली हरि-मुदम् अतनोत् ॥21॥

स्व-सविधम् अयितं वीक्ष्य कृष्णं लताली


प्रमुदित-विहग-ध्वान-नान्दीमुखीयम् ।
मलयज-पवनोल्लालसत्-पल्लवैजत्-
कर-विवृत-नयैर् नृत्यतीव प्रमोदात् ॥22॥

प्रणयति कुञ्जावलिर् अपि गुञ्जा-तति-कृत-चित्रा कुसुम-विचित्रा ।


नव-दल-तल्पात्यलि-पिक-जल्पा स-दयित-कृष्णादिक-हृदि तृष्णाः ॥23॥

राधा-शम्पालिङ्गित-देहेऽमृत-वर्षे
मन्द्र-ध्वाने कृष्ण-पयोदे स्फुरितेऽग्रे ।
केका-ध्वानैर् उन्नत-पिञ्छैः शिखिनीभिर्
नृत्यत्य् आरान् मत्त-मयूरावलिर् उच्चैः ॥24॥

ध्वनद्-अलि-विहगं शीत-वातेरितं
परिणत-फल-युक् चन्द्रिका-रूषितम् ।
विकच-कुसुम-सत्-सौरभं श्री-हरेर्
वनम् इदम् अतनोद् इन्द्रियाणां मुदम् ॥25॥

अथ दर-फुल्लम् अशोक-लता-


स्तवक-युगं वृषभानु-सुता ।
स्वयम् अवचित्य हरेः श्रवसोश्
चपल-करेण दधौ सुमुखी ॥26॥

तद् अनु च चलिता स्वयं हरिणाऽप्य् असौ


प्रणय-कलहे सदाऽप्य् अपराजिता ।
तद् अपि स च तत्-कराद् अपहृत्य तत्-
स्तवक-युगलं प्रिया-श्रवसोर् न्यधात् ॥27॥

सुकण्ठीभिः कण्ठी-रव-मधुर-मध्याभिर्
अभितः कलं गायन्तीभिः सरसम् अनुगीतामल-गुणैः ।
स्पृशन्न् अङ्गान्य् आसां स्तवक-कुसुमाद्य्-अर्पण-मिषाद्
अकुण्ठाम् उत्कण्ठां निभृत-रतयेऽवर्धयद् अयम् ॥28॥

किलकिञ्चित-विव्वोक-विलास-ललितादिकैः ।
कृष्णस् ता भूषिताश् चक्रे स्व-सङ्गाद् भाव-भूषणैः ॥29॥

स्व-वर्णिताभिर् वल्लीभिर् अलि-ध्वनि-मिषाद् असौ ।


अनुगीतोऽनन्दयत् ताः पुष्पादान-मिषात् स्पृशन् ॥30॥

यद् यज् जगौ चन्द्र-लतादिकं हरिस्


तेनैव पश्चात् प्रियया युतं हरिम् ।
वर्णार्थयोः क्वापि विपर्ययेण ताः
कृष्णस्य नाम्नाऽनुजगुः क्व चालयः ॥31॥

जगद्-आह्लादक-शीलः प्रमदा-
हृदि वर्धित-मनसिज-पीलः ।
राधानुराधिकान्तर् विलसन्
शुशुभे कला-निधिः सोऽयम् ॥32॥

जगद्-आह्लादक-शिलः प्रमदा-
हृदि वर्धित-मनसिज-पीलः ।
राधानुराधिकान्तर् विलसन्
शुशुभे कलानिधिः सोऽयम् ॥33॥

सन्-मालत्याम् अस्यां मालत्यां मालतीभिः फुल्लाभिः ।


संवेष्टित इह परितः पुन्नागोऽयं विराजते गहने ॥34॥

सन्-मालत्याम् अस्यां मालत्यां मालतीभिः फुल्लाभिः ।


संवेष्टित इह परितः पुन्नागोऽयं विराजते गहने ॥35॥

माधवालिङ्गित-माधवी भ्राजते
माधवश् चानया फुल्लया राजते ।
विश्वम् अप्य् एतयोः सङ्गम् आनन्दतश्
चक्षुषी नन्दयन् मोदते सर्वतः ॥36॥
माधवालिङ्गित-माधवी भ्राजते
माधवश् चानया फुल्लया राजते ।
विश्वम् अप्य् एतयोः सङ्गम् आनन्दतश्
चक्षुषी नन्दयन् मोदते सर्वतः ॥37॥

सम्फुल्ला सम्फुल्लो मिलनान् मिथ इह वने सदालीनाम् ।


काञ्चन-वल्ली चासौ सुखदा तापिञ्छ-मौलिश् च ॥38॥

सम्फुल्ला सम्फुल्लो मिलनान् मिथ इह वने सदालीनाम् ।


काञ्चन-वल्ली चासौ सुखदा तापिञ्छ-मौलिश् च ॥39॥

शंसन्न् इव मदनाज्ञां मदयन् हृदयं कलं गायन् ।


नव-पद्मिनीषु रात्रौ विलसति मधुसूदनश् चित्रम् ॥40॥

शंसन्न् इव मदनाज्ञां मदयन् हृदयं कलं गायन् ।


नव-पद्मिनीषु रात्रौ विलसति मधुसूदनश् चित्रम् ॥41॥

रजनी-रमणस् तमसां शमनो


नलिनी-कुलम् उन्महसाम् अपनुत् ।
शितिगुर् गगने शितिभे विघने
सुबभौ कुमुदावक एष मुदा ॥42॥

रजनी-रमणस् तमसां शमनो


नलिनी-कुलम् उन्महसाम् अपनुत् ।
शितिगुर् गगने शितिभे विघने
सुबभौ कुमुदावक एष मुदा ॥43॥

कमलिनी-मलिनी-करणे पटुर्
विधुरिता-धुरितान् इह चक्रवान् ।
निवि दधद् विदधद् भगणे धृतिं
na sa mude samudeti vidhur mama ||44||

स सुदृशां सुदृशां रुचि-कृद्


रुचिर् विरहिता रहिता निज-तारकाः ।
सुविदधद् विदधत् कुमुदावनम्
वर-मुदे स मुदेति विधुर् हि नः ॥45॥

इत्थं गायन् मधुर-विपिन-श्री-भरालोक-तृप्तः


कान्तावल्लीर् अपि विरचयन् स्वाभिमर्देन फुल्लाः ।
भ्रामं भ्रामं भ्रमर-निकरैः स्वानुगैर् वेष्टितोऽसौ
ताभिर् वंशी-वट-विटपिनः कुट्टिमं प्राप कृष्णः ॥46॥

तत्रोपविष्टः स ददर्श कृष्णां


स्व-दर्शनानन्द-विवृद्ध-तृष्णाम् ।
फेनालि-हासां खग-नाद-गानां
स्व-सङ्गमायोत्क-हृषीक-वर्गाम् ॥47॥
स्पर्शोत्सवयोच्छलद्-ऊर्मि-हस्तां
लोलाब्ज-रक्तोत्पल-फुल्ल-नेत्राम् ।
समुच्छलन्-नक्र-मुखोच्च-नासाम्
आवर्त-गर्तोत्सुक-कर्ण-पालीम् ॥48॥
(युग्मकम्)

पुलिनानि समीक्ष्यासौ तत्र रन्तु-मना हरिः ।


कृष्णा-पारं गन्तु-कामः समुत्तस्थौ प्रिया-गणैः ॥49॥

अथागतानां स्व-जलान्तिकं सा
तेषां पदाब्जेषु तरङ्ग-हस्तैः ।
समर्प्य पद्मान्य् अथ तानि कृष्णा
तैस् तैः स्पृशन्तीव मुहुर् ववन्दे ॥50॥

गति-शिञ्जिते मुर-रिपोर् वनितानां


द्रुतम् अभ्यसन्न् इव निजैर् गति-नादैः ।
तम् इहाभ्युपैति पुरतस् तट-कच्छात्
कलहंसिकालि-वलितः कलहंसः ॥51॥

स्खलद्-गतितयाच्युतागति-मुदा
समृद्ध-जलतां जगाम यमुना ।
स्व-पारम् अयितुं समुत्कम् अथ तं
समीक्ष्य तनुतां जलोद्धत-गतिः ॥52॥

जानु-द्वयस-तोयायां कृष्णायां कृष्ण-तुष्टये ।


गुल्फ-दघ्न-जला आसन् निर्झराः पुलिनावृताः ॥53॥
तीर्त्वा तीर्त्वा सुखेनैतान् क्रमेण निर्झरान् हरिः ।
बभ्राम पुलिनेष्व् एषु विहरन् स-प्रिया-गणः ॥54॥

साकूत-स-स्मित-विलोकन-नर्म-जल्पैर्
आलिङ्गन-स्तन-नखार्पण-चुम्बनाद्यैः ।
तासां स्व-सङ्गज-मनोज-विलास-तृष्णां
कुर्वन् मुहुः स विपुलां विललास कृष्णः ॥55॥

ततः पुलिनम् आगत्य स चक्र-भ्रमणाभिधम् ।


तत्र रन्तु-मनाश् चक्रम् आरुरोह प्रिया-गणैः ॥56॥

वितस्ति-मात्रोच्च-निखात-शङ्कुग-
त्रिनेमि-चक्रोपरि राधया सह ।
स्थितः स मध्येऽन्य-सखी-गणैः क्रमाद्
बहिश् चकाराथ सुमण्डल-त्रयीम् ॥57॥

आवृत्य पूर्णं रस-धारया हरिं


राधोपगूढं किल मण्डल-त्रयी ।
suvarëa-vally-aïci-tamäla-çäkhinaà
स्वर्णाल-बालालिर् इवाबभाव् असौ ॥58॥

आदिश्य हल्लीशक-केलि-रङ्गे
राधा-मुकुन्दौ ललितादिकालीः ।
तत्रांस-विन्यस्त-भुजौ मिथस् ताव्
अनृत्यतां लास्य-विदां वरिष्ठौ ॥59॥

नृत्यन् नितम्बिनीनां तद्-वैदग्ध्य-पद-चालनैः ।


कुलाल-चक्रवच् चक्रं भ्रमद् आसीत् तयोर् अपि ॥60॥

विधाय राधां ललिता-विशाखयोर्


मध्ये तद्-अंसार्पित-बाहुर् अच्युतः ।
गायन् स गायद्भिर् अलं कदाप्य् असौ
बभ्राम नृत्यन् सह नर्तकी-गणैः ॥61॥

लघु-भ्रमच्-चक्र-गतेः समा तासां गतिः क्वचित् ।


क्वचिन् मन्दा क्वचिच् छीघ्रा विविधासीत् प्रिया हरेः ॥62॥

तासां द्वयोर् द्वयोर् मध्ये तद्-अंस-न्यस्त-दोः स्फुरन् ।


स-चलत्-स्वर्ण-वल्लीनां नृत्यत्-तापिञ्छवद् बभौ ॥63॥

सोऽलात-चक्रवत् क्वापि लघु-गत्याभ्रमत् तथा ।


हित्वा मां क्वाप्य् असौ नागाद् इति ता मेनिरे यथा ॥64॥

स एकां मण्डली-कृत्वा प्रान्ते सर्व-प्रिया-गणैः ।


तासां मध्ये स्फुरन् नृत्यन् चक्रं च भ्रमयन् बभौ ॥65॥

स्व-शक्तिं दर्शयन् चक्राद् युगपद् वा क्रमाच् चलात् ।


अवरुह्य मुहुस् तत् तत् स्थानम् आश्व् आरुरोह सः ॥66॥

गोप्यश् च युगपत् सर्वाः कदाप्य् एकैकशः क्वचित् ।


अवरुह्यारम् आरुह्य चक्रुर् मण्डल-बन्धनम् ॥67॥

विलस्येत्थं हरिस् ताभिश् चक्र-भ्रमण-नर्तनैः ।


रास-लीला-विशेषाय चक्राद् अवरुरोह सः ॥68॥

स्व-लहरि-मृदु-हस्तैः संस्कृतं कृष्ण आल्या


कुमुद-सुरभि-वातैर् मार्जितं स्फारम् अग्र्यम् ।
शशि-किरण-सुधाभिः सिक्त-लिप्तं स ताभिः
पुलिन-वरम् अनङ्गोल्लास-रङ्गाख्यम् आयात् ॥69॥

विधाय कृष्णः परितः सुमण्डलीं


तस्मिन् मिथो बद्ध-करैः प्रिया-गणैः ।
तद्-अन्तरायं प्रियया बभौ यथा
विशाखयेन्दुः परिवेष मध्यगः ॥70॥
परिभ्रमत्-तल्-ललनालि-मण्डलं
बभौ यथा काम-कुलाल-भूपतेः ।
रासादि-लीलाख्य-घटादि-निर्मितौ
सुवर्ण-चक्रं हरि-दण्ड-चालितम् ॥71॥

तन्-मण्डलं भाति विलास-सागरे


रोद्धुं मनो-मीनम् इहैव किं हरेः ।
कन्दर्प-कैवर्त-वर-प्रसारितं
हैमं महा-जालम् उरोज-तुम्बिकम् ॥72॥

परस्पराबद्ध-कर-प्रिया-ततेर्
द्वयोर् द्वयोर् मध्य-गतः क्वचित् प्रभुः ।
प्रिया-युगांसार्पित-दोर्-युगोऽस्फुरत्
ताभिः स नाना-गति-नर्तनैर् भ्रमन् ॥73॥

भुज-शिरसि विराजद्-दोर्-युगं स्व-प्रियाल्याः


प्रचलद् अजयद् एतन् मण्डलं कृष्ण-मूर्तेः ।
जलद-शकल-जालं मध्य-मध्यातिराजत्-
स्थिर-तडिद्-उपगूढं सम्भ्रमच्-चक्र-वातैः ॥74॥

कदाचिद् एक एवायं स्वीय-भ्रमण-लाघवात् ।


भ्रमन्न् अलात-चक्राभः सर्वासां पार्श्वगोऽस्फुरत् ॥75॥

हरि-हरि-दयितानां वंशिका-कण्ठ-गानैर्
मिलित-वलय-काञ्ची-नूपुरालि-स्वनौघैः ।
नटन-गति-विराजत्-पाद-तालानुगामी
निज-वर-मधुरिम्णा व्यानशेऽसौ जगन्ति ॥76॥

अनिबद्धं निबद्धं च द्विधा गीतं च ते जगुः ।


सारिगमपधन्य्-आख्य स्वरान् आललपुः पृथक् ॥77॥

शुद्धां च विकृतां जातिं द्विविधं च मुदा जगुः ।


तत्र सप्त-विधां शुद्धाम् एकादश-विधां पराम् ॥78॥
षड्ज-मध्यम-गान्धार-भेदाद् ग्रामांस् त्रि-भेदकान् ।
तत्र मर्त्यागोचरं ते गान्धार-ग्रामम् उज्जगुः ॥79॥
श्रुतीः सप्त-स्वर-गता द्वाविंशति-भिदा जगुः ।
समीर-सङ्ख्यांस् तानांश् च मूर्च्छनास् त्व् एकविंशतिः ॥80॥
पञ्चदश-प्रकारांश् च गमकांस् तिरि-पादिकान् ।
चालादि-बहु-भेदं च स्थायं रम्यम् इमे जगुः ॥81॥
शुद्ध-सालग-भेदेन निबद्धं द्विविधं जगुः ।
शुद्धं संज्ञा-त्रयं तत्र प्रबद्धं वस्तु-रूपकम् ॥82॥
प्रबन्धे स्वर-पाठादि-भेदान् नाना-विधान् जगुः ।
रागान् नाना-प्रकारांश् च ग्रहांश् च न्यास-संयुतान् ॥83॥
सप्त-स्वरांस् तु सम्पूर्णान् षट्-स्वरान् षाडवाभिधान् ।
पञ्च-स्वरान् औडवांश् च जगुस् ते तांस् त्रि-भेदकान् ॥84॥
मल्लार-कर्णाटक-नट्ट-साम-
केदार-कामोदक-भैरवादीन् ।
गान्धार-देशाग-वसन्तकांश् च
रागान् अगायन् सह मालवांस् ते ॥85॥

श्री-गुर्जरीं रामकिरीं च गौरी-


मासावरीं गोण्डकिरीं च तोडीम् ।
वेलावलीं मङ्गल-गुर्जरीं च
वराटिकां देश-वराटिकां च ॥86॥

मागधीं कौशिकीं पालीं ललितां पठ-मञ्जरीम् ।


सुभगां सिन्धुडाम् एता रागिणीस् ताः क्रमाज् जगुः ॥87॥
घनानद्ध-ततानन्ताः शुषिराणां च भेदकान् ।
वृन्दयोपहृतांस् तांश् च क्रमेणावादयन् मुहुः ॥88॥

मुरजं डमरुं डम्फं मण्डुं च ममकादिकम् ।


मुरलीं पाविकां वंशीं मन्दिरां करतालिकाम् ॥89॥
विपञ्चीं महतीं वीणां कच्छपीं करिनासिकाम् ।
स्वर-मण्डलिकां रुद्र-वीणां च ता अवादयन् ॥90॥
पताकां त्रिपताकां च हंसास्यां कर्तरी-मुखम् ।
शुकास्यं मृगशीर्षं च सन्दंशं खट्टका-मुखम् ॥91॥
शुचीमुखं चार्ध-चन्द्रं पद्म-कोषाहि-तुण्डिकम् ।
नर्तने दर्शयामासुस् ता इत्य् आदिक-हस्तकान् ॥92॥

दधुस् तालान् बहु-विधान् काश्चित् तु ध्रुव-लक्षणान् ।


मण्ठ-लक्षणकांश् चान्यान् कांश्चित् तत्-तद्-विलक्षणान् ॥93॥
अतीतानागत-समैर् ग्रहैश् च त्रिविधैर् युतान् ।
समा-गोपुच्छिका-स्रोतो-वहादि-यतिभिर् युतान् ॥94॥
लयैश् च त्रिविधैर् युक्तान् द्रुत-मध्य-विलम्बितैः ।
निःशब्द-शब्द-युक्तेन द्विधा धरण-संयुतान् ॥95॥
वर्धमानाभिधस् त्व् एको हीयमानाभिधः परः ।
इत्य् आवर्त-द्वयाढ्येन मानेन च समन्वितान् ॥96॥
(चतुर्भिः कुलकम्)

चञ्चत्-पुटं चाचपुटं रूपकं सिंह-नन्दनम् ।


गज-लीलाम् एक-तालं निःसारीमादि-तालकम् ॥97॥
अड्डकं प्रतिमण्ठं च झम्पञ्च त्रिपुटं यतिम् ।
नलकूवरनुद्घट्टं कुट्टकं कोकिलारवम् ॥98॥
उपाट्टं दर्पणं राज-कोलाहल-शची-प्रियौ ।
रङ्ग-विद्याधरं वादकानुकूलक-कङ्कणे ॥99॥
श्री-रङ्गाख्यं च कन्दर्पं षट्-पिता-पुत्रकं तथा ।
पार्वती-लोचनं राज-चूडामणि-जय-प्रियौ ॥100॥
रति-लीलं त्रिभङ्गीं च चच्चरत् वार-विक्रमम् ।
इत्य् आदीन् नर्तने तालान् दधुः कृष्णोऽस्य च प्रियाः ॥101॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गो रास-विलास-वर्णनम् अनु द्वाविंशाकोऽयं गतः ॥o॥

||22||

—o)0(o—

(23)

त्रयोविंशः सर्गः

अथ प्रबन्ध-गानम् स नाना-तालैः पृथग्-विधम् ।


कर्तुम् आरभतैताभिर् विदग्धाभिः स-नर्तनम् ॥1॥

श्री-राधया नृत्यति कृष्ण-चन्द्रे


गायन्त्य आसन् ललितादयस् तदा ।
चित्रादयोऽन्याः किल ताल-धारिका
वृन्दादयः सभ्यतया व्यवस्थिताः ॥2॥

कृष्णे नृत्यत्य् एकले राधिकाद्या


गायन्ति स्माश्चर्य-तालैर् दुरूहैः ।
तस्मिन् सभ्ये राधिकाद्याः क्रमेणा-
श्चर्यं नृत्यं साङ्ग-हारं व्यधुस् ताः ॥3॥

रङ्गे क्रमाच् छ्रेणितया स्थितानाम्


अन्तः-पटत्वं नटतां गतानाम् ।
वीणादि-वाद्यावलि-धारिकाणां
नाना-प्रबन्धादिक-गायिकानाम् ॥4॥

तत-घन-शुषिराढ्यानद्ध-कण्ठ-स्वरौघे
मृदु-विविध-गतित्वेऽप्य् ऐक्यम् आप्तेऽङ्गनानाम् ।
तद्-अनुग-पद-तालैर् भ्रू-कराङ्गाक्षि-चालैर्
ननृतुर् इह स-कृष्णास् ताः प्रविश्य क्रमेण ॥5॥

कृष्णः श्रीमान् मुहुर् इह समागत्य तासां समध्यान्


नाना-ताल-क्रम-वशतया चालयन् श्री-पदाब्जे ।
धुन्वन् प्राणी नटति निगदन्न् इत्थम् आनन्दयंस् तास्
तत्ता तत्थे दृगिति दृगि थै दृक् तथै दृक् तथै था ॥6॥

थोदिक् दां दां किट किट कणझें थोक्कु थो दिक्कु आरे
झें द्रां झें द्रां किटि किटि किटिधां झेङ्कुझें झेङ्कुझें झेम् ।
थोदिक् दां दां दृमि दृमि दृमि धां काङ्कुझें काङ्कुझें द्राम्
आगत्यैवं नटति स हरिश् चारु पाठ-प्रबन्धम् ॥7॥
कूजत्-काञ्ची-कटक-विरणन्-नूपुर-ध्वान-रम्यं
पाणि-द्वन्द्वं मुहुर् इह नदत्-कङ्कणं चालयन्ती ।
राधा-कृष्ण-द्युति-घन-चये चञ्चलेव स्फुरन्ती
नृत्यन्तीत्थं गदति तथथै थैतथै थैतथै था ॥8॥

धां धां दृक् दृक् चङ् चङ् निनाङ् णङ् निनां णं निङां नां
तुत्तुक् तुङ् तुङ् गुडु गुडु गुडु धां द्रां गुडु द्रां गुडु द्राम् ।
धेक् धेक् धो धो किरिटि किरिटि द्रां द्रिमि द्रां द्रिमि द्राम्
आगत्यैवं मुहुर् इह मुदा श्री-मदीशा ननर्त ॥9॥

झं झं कुर्वत् कनक-वलये धुन्वती पाणि-पद्मे


तासां मध्यात् सपदि ललिताऽप्य् आगता कृष्ण-कान्त्या ।
श्यामे रङ्गे तडिद् इव घने नृत्यतीत्थं वदन्ती
थै थै थो थो तिगड तिगड थो तथै थो तथै ता ॥10॥

दृमि दृमि दृमि धो धो मृदङ्गादि-नादैः


कण कण कण वीणा-शब्द-मिश्रैर् विशाखा ।
नटति झणण झं झत्कार्य्-अलङ्कार-जाला
दृगिति द्र्गिति दृक् थै थो तथो थो ब्रुवाणा ॥11॥

काचित् स्वनन्-नूपुर-किङ्किणीका
मुहुः क्वणत्-कङ्कण-पाणि-युग्मम् ।
विधुन्वतीत्थं नटतीर् अयन्ती
थैया तथैया तथथै तथैया ॥12॥

पाद-न्यासैः श्री-कर-द्वन्द्व-चालैर्
नृत्यत्य् अन्या नूपुर-ध्वान-मिश्रैः ।
तालोत्थानायेत्थम् उच्चारयन्ती थै
थै थै थै थै तथै थै तथै थाः ॥13॥

रङ्गं प्राप्ता तद् अनुतथान्या


नृत्यन्ती सा लपति तदेत्थम् ।
थैया थैया तथ तथ थैया
थैया थैया तिगड तथैया ॥14॥

ä-ä-é-आति-ä-ä ति-a-i-a-ति-a-ä आति-ä आति-ä ä


ä आ ज्योत्स्नोज्ज्वलाङ्गं नटद् इव पुलिनं राधिके पश्य आरे ।
ä-ä-ä-आति-ä-ä नटति च विपिनं मन्द वातेरितं ä
ä आ आ एति कृष्णः पुनर् इह निगदन् सालसाङ्गं ननर्त ॥15॥

ä-i-a-ä-i अतिप्रिय-हासश् चन्द्रति कुन्दति हंसति आरे ।


क्षीरति हीरति हारति आरे ä-i-a-ä-i-a नृत्यति राधा ॥16॥

ता धिक् ता धिक् धिग् इति निनादं


कुर्वन् रासे वरमुरजोऽयम् ।
लास्यैरासाम् अतिशय तुष्टो
निन्दत्यन्याः सुरवनिताः किम् ॥17॥

वैणिक्यो वैणिविक्यश् च गायन्त्यस् तालधारिकाः ।


मौरजिक्यश् च नृत्यन्ति नर्तकीभिः समं मुदा ॥18॥

आविष्टानां गान-नृत्येऽङ्गनानां
तत्-तद्-गत्याऽत्युच्छ्वसद्-गाढ-बन्धम् ।
नीवी-वेणी-कुञ्चुकादि स्वयं तत्
कृष्णः क्षिप्रं नृत्य-मध्ये बबन्ध ॥19॥

ते नाना-शब्द-बन्धेन ससृजुर् गायनी-जनाः ।


ष-å-गा-मा-प-धै-न्य्-आख्यैः स्वरै रागान् नवान् नवान् ॥20॥

स्वरान् आलापयन् शुद्धान् सङ्कीर्णांश् च सहस्रधा ।


गीतं च मार्ग-देशीय-भेदात् ता बहुधा जगुः ॥21॥

प्रावृण्-नभ इव स-घनं सूची-मूलम् इव स-शुषिरं गानम् ।


गगनम् इवातिततं तद् रत्नम् इव बभौ सदा नद्धम् ॥22॥

योऽयं महान् ध्वनिर् अभून् नट-नर्तकीनां


मञ्जीर-सद्-वलय-कङ्कण-किङ्किणीजः ।
पत्ताल-सम्पद्-अनुगामितया चतुर्षु
वाद्येषु तेषु किल पञ्चमतां स लेभे ॥23॥

आस्ये गीतिस् तद्-अभिनयनं श्री-करे श्री-पदाब्जे


तालो ग्रीवा कटिषु धुवनं नेत्रयोर् दोलनं च ।
सव्यासव्यागमन-गमनं तारकायां कटाक्षः
कृष्णस्याब्जे मनसिज-सुखं बल्लवीनां तदासीत् ॥24॥

जातयः श्रुतयो याश् च मूर्च्छना-गमकाश् च ये ।


नोच्चरन्ति विना वीणां कण्ठे तांस् तांश् च ता जगुः ॥25॥

असंमिश्रा जातीः श्रुति-गमक-रम्याः स्वर-ततेः


समुन्नीन्ये यैका मुदित-हरिणा साध्व् इति गिरा ।
पुपूजे तेनेयं तद् अपि च तदायासम् अनयद्
ध्रुवाभोगं सास्माद् अलभततरां मानम् अधिकम् ॥26॥

छालिक्य-नृत्ये राधाया देयम् अन्यद् अपश्यता ।


तुष्टेनात्माऽर्पितस् तस्यै कृष्णेनालिङ्गन-च्छलात् ॥27॥

कृष्णे कान्तां नटयति मुदा क्वापि वंशी-प्रगाणैर्


नर्मोन्नीतं स्खलनम् इह सा तस्य दृष्ट्या दिशन्ती ।
तालं तस्य स्खलितम् अपि सम्भालयन्त्य् आत्मनो द्राक्
तं चाप्य् एषा नटयति तथा क्वापि वीणादि-गानैः ॥28॥

कृष्णेन राधाथ तया समं हरिर्


यथा ननर्तात्र जगाव् अवादयत् ।
साहाय्यकोत्कापि तयोः सखी-ततिर्
नालं तथासीन् नृति-गान-वादने ॥29॥

तालावसाने हरिर् आत्म-पाणि-


न्यासं प्रिया-वक्षसि संविधत्ते ।
प्रियापि सव्येन करेण तुष्टा
निरस्यतीशस्य करं रुषेव ॥30॥

जानुभ्यां क्षितिम् आलम्ब्य प्रसार्यैका ततौ भुजौ ।


जुघूर्णे काञ्चनी-वेग-क्षिप्तेव स्मर-चक्रिका ॥31॥
लीलोत्सर्पापसर्पाभ्यां दोः-प्रसार-निकुञ्चनैः ।
अङ्गान्य् अङ्गैः स्पृशन्त्य् अन्या नृतिं चक्रेऽन्य-दुष्कराम् ॥32॥

स्पृष्ट्वा करैकेन भुवं क्वचित् परा


देहं परावृत्त्य मुहुर् मुहुर् दिवि ।
पतन्त्य् अनृत्यद् भुवि सा कदाप्य् असौ
विना तद्-आलम्बनम् अम्बरे परम् ॥33॥

ऊर्ध्वे स्थितोत्तानतया विभुग्ना


क्षीणोदरी पार्ष्णिग-वेणिर् एका ।
ननर्त पृष्ठातत-शिञ्जिनीका
कृष्ट्वा तनोर् हेम-धनुर्-लतेव ॥34॥

मञ्जीरान्तर्गत-विवरगान् कापि तालानुरोधाद्


एक-द्वि-त्रि-क्रम-वशतया वादयन्ती कलायान् ।
सर्वान् क्वापि स्थगयति पदौ चालयन्त्य् अत्यपूर्वं
नृत्यन्त्य् एषा गुणिभिर् अखिलैः साधु-वादैः पुपूजे ॥35॥

गीतं वाद्यं च नृत्यं विधि-शिव-रचितं यच् च वैकुण्ठ-लोके


यल् लक्ष्मी-कान्त-लक्ष्मी-चय-नय-रचितं स्वेन यद् यत् प्रणीतम् ।
अन्यागम्यं यदाभिर् व्रज-वर-ललना-नर्तकीभिश् च सृष्टं
रासे कृष्णस् तद् एतन् मुहुर् इह कुतुकी सर्वम् आभिर् व्यतानीत् ॥36॥

काश्चित् पश्यति काश् च चुम्बति पराः साकूतम् आलोकते


कासाञ्चिद् दशन-च्छदौ पिबति सोऽन्यासां कुचौ कर्षति ।
वक्षोजे नखरान् अतर्कितम् अधात् कासां च नृत्ये भ्रमन्न्
एवं रास-मिषेण ताः स रमयन् रेमे रसाब्धौ हरिः ॥37॥

एवं गायन् गाययंस् तान् स्व-दारांश्


चित्रं नृत्यन् नर्तयन् नर्तितस् तैः ।
गीतश् चैतान् श्लाघयन् श्लाघितस् तै
रेमेऽत्युच्चैर् बालको वा स्व-बिम्बैः ॥38॥

काचित् समाघ्राय भुजं निजांसे


न्यस्तं हरेः साधु-पटीर-लिप्तम् ।
आनन्द-मग्नोत्पुलकाश्रु-कम्पा
सञ्चुम्ब्य शम्पेव बभौ स्थिराब्भ्रे ॥39॥

सा नृत्यजा श्रान्तिर् अमूर् मृगाक्षीर्


विश्रामयामास विलास-वृन्दात् ।
स्नेहाकुलालीव विभूषयन्ती
स्वेदाङ्कुरैर् भाल-कपोलयोस् ताः ॥40॥

शिथिल-वसन-केशाः श्वास-वेल्लत्-कुचाग्राः
श्रम-जल-युत-भालाः सालसाङ्ग्यः क्रियासु ।
क्लम-जनित-रुचापि प्रेष्ठ-नेत्रातितुष्टिं
पुपूषुर् अधिकम् एता रास-नृत्यावसाने ॥41॥

फुल्ल-पुण्डरीक-षण्ड-गर्व-खण्डि-चक्षुषो
हिण्ड-दण्डजेश-कुण्डलेऽस्य गण्ड-मण्डले ।
कापि ताण्डवाति-पण्डिता स्व-गण्ड-मण्डलं
न्यस्य तेन दत्तम् अत्ति पर्ण-पूग-चर्वितम् ॥42॥

स्व-स्पर्शोत्पुलकाकीर्णे तत्-स्पर्शोत्पुलकाञ्चितम् ।
कृष्णस्यांसे भुजं न्यस्य विशश्राम क्षणं परा ॥43॥

कुच-शिरसि निधायान्योन्य-संस्पर्श-हर्षात्
पुलकिनी पुलकाढ्यां स्वेदि-निस्वेद-युक्तम् ।
शत-शत-शशि-शीतं नृत्यज-क्लान्ति-दिग्धा
स्व-रमण-करम् एका श्रान्ति-शान्तिं जगाम ॥44॥

मुहुः कराब्जेन दायाब्धि-मग्नस्


तासां मुखात् स्वेद-जलानि कृष्णः ।
संमार्जयन्न् अप्य् अशकन् न मार्ष्टुं
तत्-स्पर्श-सौख्याद् द्विगुणी-कृतानि ॥45॥

एकासु सख्यामृत-दिग्ध-बुद्धिः
कान्तस्य संव्यान-पटाञ्चलेन ।
ममार्ज स-स्वेद-जलं निजास्यं
स्वस्यापि तेनास्य च तादृशं तत् ॥46॥

कृष्णाङ्ग-सङ्गादि-विलास-सिन्धाव्
आनन्द-जालस्य तरङ्ग-मग्नाः ।
भ्रश्यत्-स्व-माल्याम्बर-कुन्तलानां
नासन्न् अलं संवरणे मृगाक्ष्यः ॥47॥

इत्थं समाप्य विविधाङ्गम् अनन्य-सिद्धं


ताभिः समं सरस-रास-विलास-नृत्यम् ।
प्रोद्यत्-स्मरं पुनर् अमुं रति-केलि-नृत्यं
कर्तुं समुत्क-मनसं हि विविद्य वृन्दा ॥48॥
हिम-बालुक-बालुकेऽमले पुलिने सह राधयाच्युतम् ।
विनिवेश्य तयोः पुरः सखी-निचयं स-गणा न्यवीविशत् ॥49॥

कुसुम-फल-रसैस् तैर् भूरि-भेदैः


कृतानि मणि-चषक-भृतानि स्वादु-वैशिष्ट्य-भाञ्जि ।
विविध-फल-विदंशैर् अन्वितानि न्यधात् सा
हरि-हरि-दयितानाम् अग्रतः सन्-मधूनि ॥50॥

प्रत्यङ्गना-युगल-मध्यम् असौ स्व-शक्त्या


कृष्णः स्फुरंस् तद्-अधरामृत-वासितानि ।
हासैर् विदंस सदृशैर् अपि तैर् विदंशैस्
ताः पाययन्न् अपिबद् एष मधूनि तानि ॥51॥

कन्दर्प-माध्वीक-मदाकुलाङ्गीं
कन्दर्प-माध्वीक-मदानुशिष्टे ।
राधां समादाय हरौ प्रविष्टे
विन्यस्त-तल्पं पुलिनान्तः-कुञ्जम् ॥52॥

कन्दर्प-मद-वैक्लव्याद् घूर्ण-पूर्णेक्षणाः सखीः ।


वृन्दाप्य् आदाय कुञ्जेषु पृथक् पृथग् अशाययत् ॥53॥
स्वाधीन-भर्तृकावस्थां प्रापय्य राधिकां तया ।
सहाययौ बहिः कृष्णः स्मयन् पूर्ण-मनोरथः ॥54॥
तयेरितः स कुञ्जेषु प्रविश्य युगपत् पृथक् ।
स्वाधीन-भर्तृकावस्थां प्रापयामास ताः सखीः ॥55॥

निर्गतः कुञ्ज-निकरात् कृष्णस् ताभिर् अलक्षितः ।


एकः सन् राधिकाम् आगात् स्व-दर्शन-मृदु-स्मिताम् ॥56॥

तत्रागता कुञ्ज-ततेर् निवीता


दृष्ट्वा निजालीं पुरतो हसन्तीम् ।
यत्नावृत-स्वाङ्ग-चयालि-पालिर्
नम्रानना लोल-दृग् एतयोचे ॥57॥

यो नायकः सोऽत्र स वृन्दया मया


रङ्गे स्थितः क्वापि गतो न हि क्षणम् ।
नानर्तयद् वो रति-नर्तनेऽसकौ
दशेदृशी वो वपुषः कुतोऽभवत् ॥58॥

हरिर् हसन्न् आह निकुञ्ज-रङ्गे


नट्यस् त्व् इमा मूर्तिमतोज्ज्वलेन ।
रत्य्-आख्य-नृत्ये रस-नायकेन
संनर्त्तिता यत् स्फुट-तत्-तद्-अङ्काः ॥59॥

कृष्णे स्व-सख्यां प्रणयोद्गतेर्ष्यास्


ता ऊचुर् अस्मिन् रति-नृत्य एषा ।
त्वां नर्तयन्ती सततं गुरुस् ते
कर्तुं त्वया वाञ्छति नः प्रशिष्याः ॥60॥

निजेच्छया यात्र गुरूपसत्तिः


स्याच् छिष्यता शास्त्र-मता तयैव ।
बलात्-कृता नैव ततो न शिष्या
वयं गुरुस् त्वं विफलः श्रमो वाम् ॥61॥

जानासि नो नो नकुलाङ्गनानां
वृत्तिं विशुद्धां सखि भोगिनि त्वम् ।
तथापि सम्पादयितुं स्व-साम्यं
किं खिद्यसे प्रेर्य वृथा भुजङ्गम् ॥62॥

इत्थं विधाय पुरु-नर्म-विहार-नृत्यं


ताभिः समं मद-करीव करेणुभिः सः ।
तत्-तच्-छ्रमापनयनाय कलिन्द-पुत्र्यां
कर्तुं समारभत वारि-विहार-नृत्यम् ॥63॥

तोये तदोरु-द्वयसे कदाचित्


स नाभि-मात्रे क्व च कण्ठ-दघ्ने ।
आकृष्य तास् ताभिर् अलं निषिक्तः
प्रिया हसंस् ताः कुतुकी न्यषिञ्चत् ॥64॥

एकैकाभिः पञ्च-षाभिः समस्ताभिः पृथक् पृथक् ।


नाना-लीला-ग्लहां ताभिर् व्यात्युक्षीं विदधे हरिः ॥65॥
जये तं तं समादातुं ग्लहं दातुं पराजये ।
अनिच्छुभिर् द्वयं कर्तुं स ताभिः कलहायते ॥66॥

रात्रौ च चक्र-मिथुनेन युतानि भृङ्गः


फुल्लाम्बुजानि पिबतीति हरौ ब्रुवाणे ।
दोः-स्वस्तिकेन रुरुधुर् हृदयं प्रियास् ता
वासोऽञ्चलेन वदनं च विशङ्किता द्राक् ॥67॥

निज-दृक्-विजित-शफर्या घट्टित-प्रसृता स्वयं हरिं चकिता ।


यत् परिरेभे राधा-सख्यं मेने स तेनास्याः ॥68॥

कमलाकमलि-सखीनां कमलाकमलि च विसाविसि-प्रधनम् ।


यद् अभूत् तत् पश्यत इह दूराच् चित्रं हरेर् मनो विजितम् ॥69॥

द्वित्राभिः पञ्चषाभिश् च सप्ताष्टाभिः सहाच्युतः ।


व्यतनोन् मण्डली-भूय जल-मण्डुक-वाद्यकम् ॥70॥

निर्लेपतां कुच-युगानि निरञ्जनत्वं


नेत्राणि मोक्षम् अगमन् रसनाः कचाश् च ।
नीव्यश् च निर्गुण-दशां सह-हार-माल्या
मग्नासु तद्-घन-रसे रमणीष्व् अमूषाम् ॥71॥
आलेपनालङ्करणैर् अमूषाम्
अनावृता वारि-विहार-धौता ।
क्लिन्नाम्बरोद्यत्-सहजाङ्ग-शोभा
लोभाय कृष्णस्य दृशोस् तदासीत् ॥72॥

तासां वक्षश् चन्दनैः श्वेत-तोया


कृष्णा साम्यं गङ्गयासौ गतापि ।
शौरेस् तत्-तत्-केलि-सौभाग्य-लाभात्
ताभिः शश्वत् सुष्ठु सा ताम् अजैषीत् ॥73॥

इत्थं विधायाम्बु-विहार-नृत्यं
कान्तः सकान्ताभिर् अवाप्त-तीरः ।
सखी-कुलैर् मार्जित-केश-वर्ष्मा
दधार प्रत्युद्गमनीय-वस्त्रम् ॥74॥

वृन्दा ताभिः समं कृष्णम् आनीय स्वर्ण-मण्डपम् ।


तत्-पूर्व-कुट्टिमे पुष्पास्तरणे तं न्यवीविशत् ॥75॥

ततः सवृन्दोपनिनाय वृन्दा


कल्पाग-वल्लि-फल-सम्पुटांस् तान् ।
पूर्णान् विचित्राम्बर-भूषणानु-
लेपाञ्जनैर् नागज-वर्णकैश् च ॥76॥

तत्-तन्-नामाङ्कितान् आली-ततिर् आदाय पेटिकान् ।


कृष्णं राधां सखीश् चामूः पृथक् पृथग् अभूषयत् ॥77॥

हरिर् उज्ज्वल-रस-मूर्ती रति-परिणत-मूर्तयो हि राधाद्याः ।


विधुर् अयम् अस्य कलास् ता एकात्मनोऽपि तत्-पृथग्-देहाः ॥78॥

मिथः-स्नेहाभ्यङ्ग-रम्यः सख्योद्वर्तन-सुप्रभाः ।
तारुण्यामृत-सुस्नाता लावण्य-रसनोज्ज्वलाः ॥79॥

मिथः-सौभाग्य-तिलकाः सौन्दर्य-स्थासकाञ्चिताः ।
अष्टाभिश् चित्रिताङ्ग्यश् च स्तम्भाद्यैर् भाव-वर्णकैः ॥80॥

किलकिञ्चित-विव्वोकाद्य्-उन्मादोत्सुकतादिभिः ।
नाना-भावैर् अलङ्कारैः सुष्ठ्व्-अलङ्कृत-मूर्तयः ॥81॥
सुप्रियास् ताः प्रिया यद्यप्य् अन्तर् इत्थं विभूषिताः ।
प्रियालिभिर् बहिर् अपि भूषिता भूषणैर् बभूः ॥82॥
अनङ्ग-गुटिकां सीधु-विलासं दुग्ध-लड्डुकम् ।
आनीतं रूप-मञ्जर्या यद् यानि वृन्दया वनात् ॥83॥
फलानि रस-रूपाणि मधु-तुल्य-रसानि च ।
तान्य् अत्त्वाचम्य ताभिः स विवेश केलि-मन्दिरम् ॥84॥

तस्मिन् मुक्त-चतुर्-द्वारि यमुनानिल-शीतले ।


कोटि-सूर्यांशु-सद्-रत्न-चयांशु-परमोज्ज्वले ॥85॥
मनोज-केलि-निलयेऽगुरु-धूपाति-सौरभे ।
विन्यस्त-रत्न-पर्यङ्के हंस-तुलिकयान्विते ॥86॥
सूक्ष्माम्बरावृतावृन्त-सत्-पुष्पास्तरणोपरि ।
नानोपधान-चित्रास् ते कृष्णः सुष्वाप कान्तया ॥87॥
(सन्दानितकम्)

पर्यङ्क-पार्श्व-स्थित-खट्टिका-युगे
सुखं निविष्टे ललिता-विशाखिके ।
कृष्णास्य-ताम्बूल-सुचर्वितानने
ताम्बूलम् आस्वादयतां निजेश्वरौ ॥88॥

श्री-रूप-रति-मञ्जर्यौ पाद-संवाहनं तयोः ।


चक्रतुश् चापरा धन्या व्यजनैस् ताव् अवीजयन् ॥89॥
क्षणं तौ परिचर्येत्थं निर्गताः केलि-मन्दिरात् ।
सख्यस् ताः सुषुपुः स्वे स्वे कल्प-वृक्ष-लतालये ॥90॥
श्री-रूप-मञ्जरी-मुख्याः सेवा-पर-सखी-जनाः ।
तल्-लीला-मन्दिर-बहिः-कुट्टिमे शिश्यिरे सुखम् ॥91॥

यत् पालितं तत-मुखैर् वर्धितं


लीला-रसैर् मित्र-गणैर् निषेवितम् ।
भक्तैः सदास्वादितम् एतद्-आलिभिः
श्री-राधया कृष्ण-रसामृतं फलम् ॥92॥

कृष्णस्य वृन्दा-विपिनेऽत्र राधया


लीला अनन्ता मधुराश् चकासति ।
क्षणे क्षणे नूतन-नूतनाः शुभा
दिङ्-मात्रम् एतन् मयका प्रदर्शितम् ॥93॥

श्री-रूप-दर्शित-दिशा लिखिताष्टकाल्या
श्री-राधिकेश-केलि-ततिर् मयेयम् ।
सेवास्य योग्य-वपुषानिशम् अत्र चास्या
रागाध्व-साधक-जनैर् मनसा विधेया ॥94॥

पादारविन्द-भृङ्गेण श्री-रूप-रघुनाथयोः ।
कृष्ण-दासेन गोविन्द-लीलामृतम् इदं चितम् ॥95॥

यैर् एतत् परिपीयते हृदि लसत्-तृष्णातिरेकान् मुहुर्


ब्रह्माद्यैर् अपि दुर्गमं व्रज-विधोर् लीलामृतं राधया ।
वृन्दारण्य-विलासिनी-कुमुदिनी-वृन्दस्य बन्धुर् व्रजे
कारुण्याद् अचिरेण वाञ्छिततमं तेषां तनोतु स्वयम् ॥96॥

श्री-चैतन्य-पदारविन्द-मधुप-श्री-रूप-सेवा-फले
दिष्टे श्री-रघुनाथ-दास-कृतिना श्री-जीव-सङ्गोद्गते ।
काव्ये श्री-रघुनाथ-भट्ट-विरजे गोविन्द-लीलामृते
सर्गोऽयं रजनी विलास वलितः पूर्णस् त्रयोविंशकः ॥
||23||

—o)0(o—

इति श्री-कृष्ण-दास-कविराज-गोस्वामि-
विरचितं श्री-गोविन्द-लीलामृतं
महा-काव्यं समाप्तम्

—o)0(o—

1 राधावलोक्य
2 तद्-बहिर् यत् सखी-वृन्द-बृहत्-कुञ्जावलेर् बहिः ।
सत्-फलैः कदली-षण्डैर् …
(in Haridas Das’ edition).
3 सूर्य
4 हल्लकं रक्त-सन्ध्यकम् इत्य् अमरः ।
5 कामुकस्य
6 devara-dhanam
7 122||

You might also like