100% found this document useful (1 vote)
1K views5 pages

Devi Keshadi Pada Varnanam Sanskrit PDF File12950

The document is a poem describing the beautiful form and features of the goddess Devi. It details her shining face, graceful limbs, ornamented body, and lotus-like feet. The poem praises her as the source of joy and bliss for devotees.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
100% found this document useful (1 vote)
1K views5 pages

Devi Keshadi Pada Varnanam Sanskrit PDF File12950

The document is a poem describing the beautiful form and features of the goddess Devi. It details her shining face, graceful limbs, ornamented body, and lotus-like feet. The poem praises her as the source of joy and bliss for devotees.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 5

दे वी केशािदपादवणन

{॥ दे वी केशािदपादवणन ॥}

िसदूराणमुवलं नयनयोरानदसदोहनं

िववयािप मनोरमं कलयतां सतापिववंसन ।

तेजोमडलमामिन फुरतु मे भूयतदतगतं

लावयायतनं वपमिप ते मुतथलथे िशवे ॥ १॥

उाकरकोिटसुभमनघनेकरनावली-

राजचकलािवरािजमुकुटं है मं िनसगवल ।

आनीलं पृथुकुिचताममलं कपसूनािचतं

नधं ते कबरीभरं च कलये मुतथलथे िशवे ॥ २॥

अधदुितमे ललाटफलके नीलालकालकृते

कतूरीितलकं िवलासचतुरं चानगचापोपम ।

ूवलीयुगलं समुनतमितवछं च नासापुटं

राजमौतकरनमब कलये मुतथलथे िशवे ॥ ३॥

लीलाचचलमजनािचतमतीतालोकलीलालव-

वतानतभूिरतापिनकरं िवतीणमयायत ।

नधयामलपमपितनयनं दयावािरधे

दीने पातय मयनयशरणे मुतथलथे िशवे ॥ ४॥

Stotram Digitalized By Sanskritdocuments.org


गडौ िवु मदपणािदिवमलौ गोरोचनालकृतौ

कणािसतरनकुडलचा िवािजतौ कोमलौ ।

बधूकसवाणाधरपुटं कुदाभदतावली-

िबाजचबुकं च दे िव कलये मुतथलथे िशवे ॥ ५॥

भावनिकरीटकुडलयुगैवेयकोािसते

वेदौ िनजकाितिषतपिरकारे मनोनदने ।

राजत मतचिकां नतजनाततापिनमूिलन

िनयं चेतिस भावयािम वरदे मुतथलथे िशवे ॥ ६॥

कतूरीघनसारकुकुममुखैरालेपनैरिचतं

ैवेयैच िनरतरं मिणमयैमगयसूोवल ।

रेखािभतसृिभतथा िवलिसतं चावरं बधुरं

कठं ते कलयािम गीितिनपुणे मुतथलथे िशवे ॥ ७॥

केयूरािदिविचभूषणतरा रनागुलीयभा-

राजपािणतला धृतैवधनुःपुपेषु पाशाकुशा ।

आनाभयदा िशरीषमृदुलानालेपनैरिचता

बाहू  मूधिन मे िनधेिह सदयं मुतथलथे िशवे ॥ ८॥

िनकं बाहु लतातरे मिणगणैराकीणमयुतं

हारं चािप मनोहरं मिणमय मालां तथा काचनी ।

Stotram Digitalized By Sanskritdocuments.org


राजीवोपलचपकािदकुसुमैः लृतामहीनियं

मालां सौरभशािलन च कलये मुतथलथे िशवे ॥ ९॥

वृौ कुकुमिषतौ िनपमौ पीनौ तनौ संहतौ

तुगौ कोमलसूमपाटलपटछािदतावुवलौ ।

मयं चािप कृशं विलययुतं वोजभारानतं

तव रोमलतां च दे िव कलये मुतथलथे िशवे ॥ १०॥

आवतभममदशोभममलं िननं च नाभीिबलं

काचीदामिनबरनिवलससदूरवणशुक ।

िवतीण रशनापदं कनकरभाभावु कोमलौ

ऊ चातरौ च दे िव कलये मुतथलथे िशवे ॥ ११॥

जानुिमभेकुभसुषमाचौरं च जघायुगं

चेतोजमिनषगसौरभहरं वृं च नायायत ।

मजीरं च मनोऽिभरामिननदं रनभाभासुरं

कूमभं पदं च दे िव कलये मुतथलथे िशवे ॥ १२॥

नधवछतरागुलीदलतितछायं िवराजनख-

ालेयांशुमरीिचधूतिवनमापाधकारोकर ।

कातं कपलतावालसुभगं लाारसारिजतं

पादाजं तव भावयािम वरदे मुतथलथे िशवे ॥ १३॥

Stotram Digitalized By Sanskritdocuments.org


भतानां दयेषु भूिरकृपया यतं तदतगतं

गाढं तापतमो िनरय िशिशरीकुवकाशािधक ।

आनदामृतवषकं च वरदे यसेयमानं बुधै-

ते पादसरोजमब कलये मुतथलथे िशवे ॥ १४॥

यपांसंु कमलासनभृतयो दे वा मुनीातथा

वोढु ं मून न कुवते यतिधयः क क तपो दुकर ।

वपादाबुजमानतय सततं दीनय मे मतके

कूजनूपुरमपयाब सदयं मुतथलथे िशवे ॥ १५॥

राजा चैकुलोवय सुरथो यसेवयाऽभूमनुः

वैयः सोऽिप समािधराप मितमा ानं परैद ुलभ ।

योषामूतरमूमुहमरिरपुं दे वोऽिप नारायण-

ते पादसरोजमब कलये मुतथलथे िशवे ॥ १६॥

िनयं येन िशवागवणनिमदं तों योसययोः

पैः षोडशिभः कृतं कृतिधया मयन सकीयते ।

तय ीतमनाः परेशमिहिष वं दे िव तापयं

िनधूयाअशु िवधेिह भतमचलां मुतथलथे िशवे ॥ १७॥

ॐ तस ।

Stotram Digitalized By Sanskritdocuments.org


The varNanam is attributed to Melpathur Narayana Bhattathiri,

the composer of the Narayaneeyam.

Encoded by Sunder Hattangadi sunderh at hotmail.com

Proofread by Sunder Hattangadi and PSA Easwaran

Please send corrections to [email protected]

Last updated oday

http://sanskritdocuments.org

Devi Keshadi Pada Varnanam Lyrics in Devanagari PDF


% File name : devIkeshAdipAdavarNanam.itx
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Sunder Hattangadi sunderh at hotmail.com
% Proofread by : Sunder Hattangadi, PSA Easwaran psaeaswaran at gmail.com
% Latest update : June 13, 2015
% Send corrections to : [email protected]
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 15, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like