0% found this document useful (0 votes)
61 views30 pages

Chapter Five Karma Sa Nyāsa Yoga The Yoga of Renunciation in Action

This chapter discusses the yoga of renunciation of action and the yoga of conscious action. It states that both renunciation of action and conscious action lead to the same end goal. However, conscious action is considered superior to renunciation alone as it allows one to attain liberation while still performing actions in the world. The chapter provides teachings on how to act with detachment and without attachment to the fruits of one's actions to achieve self-purification and liberation from karma.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
61 views30 pages

Chapter Five Karma Sa Nyāsa Yoga The Yoga of Renunciation in Action

This chapter discusses the yoga of renunciation of action and the yoga of conscious action. It states that both renunciation of action and conscious action lead to the same end goal. However, conscious action is considered superior to renunciation alone as it allows one to attain liberation while still performing actions in the world. The chapter provides teachings on how to act with detachment and without attachment to the fruits of one's actions to achieve self-purification and liberation from karma.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 30

Chapter Five

karma saṃnyāsa yogaḥ


The Yoga of Renunciation in Action

yogastudies.org
Chapter 5 Verse 1
arjuna uvāca |
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi |
yacchreya etayor ekaṃ tan me brūhi suniścitam ||

yogastudies.org
Chapter 5 Verse 2
śrībhagavān uvāca |
saṃnyāsaḥ karmayogaśca niḥśreyasakarāv ubhāu |
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate ||

yogastudies.org
Chapter 5 Verse 3
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate ||

yogastudies.org
Chapter 5 Verse 4
sāṃkhyayogāu pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekam apy āsthitaḥ saṃyag ubhayor vindate phalam ||

yogastudies.org
Chapter 5 Verse 5
yat sāṃkhyāiḥ prāpyate sthānaṃ tad yogāir api gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||

yogastudies.org
Chapter 5 Verse 6
saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ |
yogayukto munir brahma nacireṇādhigacchati ||

yogastudies.org
Chapter 5 Verse 7
yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvann api na lipyate ||

yogastudies.org
Chapter 5 Verse 8
nāiva kiñcit karomīti yukto manyate tattvavit |
paśyañśṛṇvan spṛśañjighrann aśnan gacchan svapañśvasan ||

yogastudies.org
Chapter 5 Verse 9
pralapan visṛjan gṛhṇann unmiṣan nimiṣann api |
indriyāṇīndriyārtheṣu vartanta iti dhārayan ||

yogastudies.org
Chapter 5 Verse 10
brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapattram ivāmbhasā ||

yogastudies.org
Chapter 5 Verse 11
kāyena manasā buddhyā kevalāir indriyāir api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvā ’tmaśuddhaye ||

yogastudies.org
Chapter 5 Verse 12
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti nāiṣṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||

yogastudies.org
Chapter 5 Verse 13
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī |
navadvāre pure dehī nāiva kurvan na kārayan ||

yogastudies.org
Chapter 5 Verse 14
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate ||

yogastudies.org
Chapter 5 Verse 15
nādatte kasyacit pāpaṃ na cāiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||

yogastudies.org
Chapter 5 Verse 16
jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ |
teṣām ādityavaj jñānaṃ prakāśayati tat param ||

yogastudies.org
Chapter 5 Verse 17
tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||

yogastudies.org
Chapter 5 Verse 18
vidyāvinayasaṃpanne brāhmaṇe gavi hastini |
śuni cāiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||

yogastudies.org
Chapter 5 Verse 19
ihāiva tāir jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||

yogastudies.org
Chapter 5 Verse 20
na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam |
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ ||

yogastudies.org
Chapter 5 Verse 21
bāhyasparśeṣvasaktātmā vindatyātmani yat sukham |
sa brahmayogayuktātmā sukham akṣayam aśnute ||

yogastudies.org
Chapter 5 Verse 22
ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kāunteya na teṣu ramate budhaḥ ||

yogastudies.org
Chapter 5 Verse 23
śaknotīhāiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||

yogastudies.org
Chapter 5 Verse 24
yo ’ntaḥsukho ’ntarārāmas tathāntarjyotir eva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto ’dhigacchati ||

yogastudies.org
Chapter 5 Verse 25
labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvāidhā yatātmānaḥ sarvabhūtahite ratāḥ ||

yogastudies.org
Chapter 5 Verse 26
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām ||

yogastudies.org
Chapter 5 Verse 27
sparśān kṛtvā bahir bāhyāṃś cakṣuścaivāntare bhruvoḥ |
prāṇāpānāu samāu kṛtvā nāsābhyantaracāriṇāu ||

yogastudies.org
Chapter 5 Verse 28
yatendriyamanobuddhir munir mokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||

yogastudies.org
Chapter 5 Verse 29
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||

yogastudies.org

You might also like