Chapter Five Karma Sa Nyāsa Yoga The Yoga of Renunciation in Action
Chapter Five Karma Sa Nyāsa Yoga The Yoga of Renunciation in Action
yogastudies.org
Chapter 5 Verse 1
arjuna uvāca |
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi |
yacchreya etayor ekaṃ tan me brūhi suniścitam ||
yogastudies.org
Chapter 5 Verse 2
śrībhagavān uvāca |
saṃnyāsaḥ karmayogaśca niḥśreyasakarāv ubhāu |
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate ||
yogastudies.org
Chapter 5 Verse 3
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate ||
yogastudies.org
Chapter 5 Verse 4
sāṃkhyayogāu pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekam apy āsthitaḥ saṃyag ubhayor vindate phalam ||
yogastudies.org
Chapter 5 Verse 5
yat sāṃkhyāiḥ prāpyate sthānaṃ tad yogāir api gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||
yogastudies.org
Chapter 5 Verse 6
saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ |
yogayukto munir brahma nacireṇādhigacchati ||
yogastudies.org
Chapter 5 Verse 7
yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvann api na lipyate ||
yogastudies.org
Chapter 5 Verse 8
nāiva kiñcit karomīti yukto manyate tattvavit |
paśyañśṛṇvan spṛśañjighrann aśnan gacchan svapañśvasan ||
yogastudies.org
Chapter 5 Verse 9
pralapan visṛjan gṛhṇann unmiṣan nimiṣann api |
indriyāṇīndriyārtheṣu vartanta iti dhārayan ||
yogastudies.org
Chapter 5 Verse 10
brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapattram ivāmbhasā ||
yogastudies.org
Chapter 5 Verse 11
kāyena manasā buddhyā kevalāir indriyāir api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvā ’tmaśuddhaye ||
yogastudies.org
Chapter 5 Verse 12
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti nāiṣṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||
yogastudies.org
Chapter 5 Verse 13
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī |
navadvāre pure dehī nāiva kurvan na kārayan ||
yogastudies.org
Chapter 5 Verse 14
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate ||
yogastudies.org
Chapter 5 Verse 15
nādatte kasyacit pāpaṃ na cāiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||
yogastudies.org
Chapter 5 Verse 16
jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ |
teṣām ādityavaj jñānaṃ prakāśayati tat param ||
yogastudies.org
Chapter 5 Verse 17
tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||
yogastudies.org
Chapter 5 Verse 18
vidyāvinayasaṃpanne brāhmaṇe gavi hastini |
śuni cāiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||
yogastudies.org
Chapter 5 Verse 19
ihāiva tāir jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||
yogastudies.org
Chapter 5 Verse 20
na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam |
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ ||
yogastudies.org
Chapter 5 Verse 21
bāhyasparśeṣvasaktātmā vindatyātmani yat sukham |
sa brahmayogayuktātmā sukham akṣayam aśnute ||
yogastudies.org
Chapter 5 Verse 22
ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kāunteya na teṣu ramate budhaḥ ||
yogastudies.org
Chapter 5 Verse 23
śaknotīhāiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||
yogastudies.org
Chapter 5 Verse 24
yo ’ntaḥsukho ’ntarārāmas tathāntarjyotir eva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto ’dhigacchati ||
yogastudies.org
Chapter 5 Verse 25
labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvāidhā yatātmānaḥ sarvabhūtahite ratāḥ ||
yogastudies.org
Chapter 5 Verse 26
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām ||
yogastudies.org
Chapter 5 Verse 27
sparśān kṛtvā bahir bāhyāṃś cakṣuścaivāntare bhruvoḥ |
prāṇāpānāu samāu kṛtvā nāsābhyantaracāriṇāu ||
yogastudies.org
Chapter 5 Verse 28
yatendriyamanobuddhir munir mokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||
yogastudies.org
Chapter 5 Verse 29
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||
yogastudies.org