0% found this document useful (0 votes)
161 views

First Assembly

This document contains four assemblies of Sanskrit verses invoking Buddhist deities and mantras for protection and removal of harm. The verses praise Buddhist figures like Tara, Akshobhya, and Shakyamuni Buddha. They request protection from dangers like kings, thieves, fire, and untimely death. Mantras summon deities and ask them to bind, confuse, and destroy harmful spirits and black magic. Overall, the assemblies seek blessings and protection from Buddhist figures and removal of obstacles through recitation of mantras.

Uploaded by

Vivek Sahay
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
161 views

First Assembly

This document contains four assemblies of Sanskrit verses invoking Buddhist deities and mantras for protection and removal of harm. The verses praise Buddhist figures like Tara, Akshobhya, and Shakyamuni Buddha. They request protection from dangers like kings, thieves, fire, and untimely death. Mantras summon deities and ask them to bind, confuse, and destroy harmful spirits and black magic. Overall, the assemblies seek blessings and protection from Buddhist figures and removal of obstacles through recitation of mantras.

Uploaded by

Vivek Sahay
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 13

FIRST ASSEMBLY

Namaḥ sarva buddha bodhi-satve-bhyaḥ


Namaḥ saptānāṃ samyak-saṃbuddha koṭīnāṃ
sa-śrāvaka saṃghānāṃ
Namo loke arhattāṃ
Namaḥ srotāpannānāṃ
Namaḥ sakṛdāgāmināṃ.
Namaḥ anāgāmināṃ.
Namo loke samyag-gatānāṃ samyak-prati-
pannānāṃ
Namo devarṣiṇāṃ
Namaḥ siddha-vidyā-dhāra-rṣiṇāṃ,
śāpānugraha-samarthānāṃ.
Namo brahmaṇe. Namaḥ indrāya.
Namo bhagavate rudrāya umāpati-sahīyāya.
Namo bhagavate nārāyaṇāya,
lakṣmi paṃca-mahā-mudrā namas-kṛtāya.
Namo bhagavate mahā-kālāya, tripura-nagara-
vidrāpaṇa-karāya,
adhi-muktaka śmaśāna-vāsine, mātṛ-gaṇa
namas-kṛtāya.
Namo bhagavate tathāgata kulāya.
Namo bhagavate padma kulāya.
Namo bhagavate vajra kulāya.
Namo bhagavate maṇi kulāya.
Namo bhagavate gaja-kulāya.
Namo bhagavate dṛḍha-śūra-sena-pra-haraṇa-
rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate amitābhāya, tathāgatāya arhate
samyak-saṃbuddhāya.
Namo bhagavate akṣobhyāya, tathāgatāya arhate
samyak-saṃbuddhāya.
Namo bhagavate bhaiṣajya-guru-vaiḍūrya-
prabha-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate saṃpuṣpita-sālendra-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate śākyamunaye,
tathāgatāya arhate samyak-saṃbuddhāya.
Namo bhagavate ratna-kusuma-ketu-rājāya,
tathāgatāya arhate samyak-saṃbuddhāya.
Teṣāṃ namas-kṛtva imāṃ bhagavata
stathāgatoṣṇīṣaṃ,
Sitātapatraṃ namāparājitaṃ pratyaṅgirāṃ.
Sarva bhūta-graha nigraha-karaṇīṃ.
Para vidyā cchedanīṃ.
Akālaṃ-mṭtyu pari-trāṇa-karīṃ.
Sarva bandhana mokṣaṇīṃ.
Sarva duṣṭa duḥ-svapna nivāraṇīṃ.
Caturaśītīnāṃ graha sahsrāṇāṃ vi-dhvaṃsana-
karīṃ.
Aṣṭā-viṃśatināṃ nakśatrāṇāṃ prasadana-karīṃ.
Sarva śatrū nivāraṇīṃ.
Ghoraṃ duḥ-svapnānāṃ ca nāśanīṃ.
Viṣa śastra agni uttaraṇīṃ.
Aparājitaṃ mahā-ghorāṃ,
Mahā-balām mahā-caṇḍāṃ mahā-dīptaṃ mahā-
tejaṃ,
Mahā-śvetām mahā-jvalaṃ mahā-balā pāṇḍara-
vāsinī
Ārya-tārā bhṛkuṭīṃ ceva vijaya vajra-maleti vi-
śrutāṃ,
Padmaṃkaṃ vajra-jihva ca mālā-cevāparājita,
Vajrā daṇḍīṃ viśālā ca śanta vaideva-pūjitāṃ,
Saumya-rūpaṃ mahā-śvetā,
Ārya-tārā mahā-bala aparā vjra śaṇkalā ceva,
Vajra kaumāri kulan-dharī,
Vajra hastā ca mahā-vidyā kāṃcana mālikā,
Kusuṃbhā ratna ceva vairocanā kulāthadāṃ
uṣṇīṣa,
vi-jṛmbha-mānā ca savajra kanaka prabha
locana,
vajrā tuṇḍī ca śvetā ca kamalākṣī śaśī-prabha,
ityete mudra gaṇā, sarve rakṣaṃ kurvantu mama
sarva
satvānāṃ ca.

SECOND ASSEMBLY

Oṃ ṛṣi-gaṇa praśāstaya sarva


tathāgatoṣṇīṣāya hūṃ trūṃ.
Jambhana-kara hūṃ trūṃ.
Stambhana-kara hūṃ trūṃ.
Mohana-kara hūṃ trūṃ.
Mathana-kara hūṃ trūṃ.
Para-vidyā saṃ-bhakṣaṇa-kara hūṃ trūṃ.
Sarva duṣṭānāṃ stambhana-kara hūṃ trūṃ.
Sarva yakṣa rākṣasa grahāṇāṃ, vi-dhvaṃsana-
kara hūṃ trūṃ.
Caturaśītīnāṃ graha sahasrāṇāṃ. vi-
dhvaṃsana-kara hūṃ trūṃ.
Aṣṭā-viṃśatīnāṃ nakṣatrānāṃ pra-sādana-kara
hūṃ trūṃ.
Aṣṭānāṃ mahā-grahāṇāṃ utsādana-kara hūṃ
trūṃ.
Rakṣa rakṣa māṃ.
Bhagavan stathāgatoṣṇīṣa
sitātapatra mahā vajroṣṇīṣa,
mahā pratyaṅgire mahā sahasra-bhuje sahasra-
śīrṣe.
koṭī-śata sahasra-netre, abhedya jvalitā-taṭaka,
mahā-vjrodāra tṛ-bhuvana maṇḍala.
Oṃ svastir bhavatu māṃ mama.

THIRD ASSEMBLY

Rāja-bhayā cora-bhayā udaka-bhayā agni-


bhayā,
viṣa-bhayā śastra-bhayā para-cakra-bhayā du-
bhikṣa-bhayā,
aśani- bhayā akāla-mṛtyu-bhayā
dharaṇī-bhūmi-kampā-bhayā ulkā-pāta-bhayā,
rāja-daṇḍa-bhayā suparṇi-bhayā nāga-bhayā
vidyut-bhayā.
Deva-grahā nāga-grahā yakṣa-grahā rākṣasa-
grahā
preta-grahā, piśāca-grahā bhūta-grahā
kumbhaṇḍa-grahā
pūtana-grahā, kaṭa-pūtana-grahā skanda-grahā
apasmāra-grahā
utmāda-grahā, cchāya-grahā revati-grahā
jamika-grahā
kaṇṭha-kamini-grahā.
Ojāhāriṇyā garbhāhāriṇyā jātāhāriṇyā jīvitāhār
iṇya,
rudhirāhāriṇyā vasāhāriṇyā māṃsāhāriṇyā me
dāhāriṇyā,
majjāhāriṇyā vāntāhāriṇyā asucyāhāriṇyā cicc
āhāriṇyā,
teṣāṃ sarveṣāṃ.
Sarva grahāṇāṃ vidyāṃ cchinda-yāmi kīla-
yāmi.
Pari-brajāka kṛtāṃ vidyāṃ cchinda-yāmi kīla-
yāmi.
Ḍāka-ḍākinī kṛtāṃ vidyāṃ cchinda-yāmi kīla-
yāmi
Mahā-paśupati rudra kṛtāṃ vidyāṃ cchinda-
yāmi kīla-yāmi.
Nārāyaṇā paṃca mahā mudrā kṛtāṃ vidyāṃ
cchinda-yāmi kīla-yāmi
Tatva garuḍa sahīyāya kṛtāṃ vidyāṃ cchinda-
yāmi kīla-yāmi
Mahā-kāla mātṛgaṇa sahīyāya kṛtāṃ vidyāṃ
cchinda-yāmi kīla-yāmi.
Kāpālika kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Jayakarā madhukara sarvārtha-sādhaka kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi
Catur-bhaginī bhratṛ-paṃcama sahīyāya kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Bhṛṅgi-riṭika nandi-keśvara gaṇapati sahīya
kṛtāṃ,
vidyāṃ cchinda-yāmi kīla-yāmi.
Nagna-śramaṇa kṛtāṃ vidyāṃ cchinda-yāmi
kīla-yāmi.
Arhanta kṛtāṃ vidyāṃ cchinda-yāmi kīla-yāmi.
Vīta-rāga kṛtāṃ vidyāṃ cchinda-yāmi kīla-
yāmi.
Vajra-pāṇi guhyakādhipati kṛtāṃ vidyāṃ
cchinda-yāmi kīla-yāmi.
Rakṣa rakṣa māṃ.

FOURTH ASSEMBLY

Bhagavata stathāgatoṣīṣaṃ sitātapatraṃ namo-


stute.
Asitānalārka prabha-sphuṭa vikasitātapatre.
Jva jvala dhaka-khaka vidhaka-vidhaka dara
dara vidara vidara,
cchinda cchinda bhinda bhinda, hūṃ hūṃ phaṭ!
phaṭ! svāhā.
Hehe phaṭ. Amogha phaṭ. Apratihata phaṭ. Vara-
prada phaṭ.
Asura vidrāpaka phaṭ. Sarva deve-bhyah phaṭ.
Sarva nāge-bhyaḥ phaṭ
Sarva yakṣe-bhyaḥ phaṭ. Sarva rākṣase-bhyaḥ
phaṭ.
Sarva garuḍe-bhyaḥ phaṭ. Sarva gāndharve-
bhyaḥ phaṭ.
Sarva asure-bhyaḥ phaṭ. Sarva kindare- bhyaḥ
phaṭ.
Sarva mahorage- bhyaḥ phaṭ. Sarva manuṣe-
bhyaḥ phaṭ.
Sarva amanuṣe- bhyaḥ phaṭ. Sarva bhūte- bhyaḥ
phaṭ.
Sarva piśāce- bhyaḥ phaṭ. Sarva kumbhaṇḍe-
bhyaḥ phaṭ.
Sarva pūtane- bhyaḥ phaṭ. Sarva kaṭa-pūtane-
bhyaḥ phaṭ.
Sarva dur-laṅghite- bhyaḥ phaṭ. Sarva duṣ-
prekṣite- bhyaḥ phaṭ.
Sarva jvare- bhyaḥ phaṭ. Sarva apasmāre- bhyaḥ
phaṭ.
Sarva śramaṇe- bhyaḥ phaṭ. Sarva tirthike-
bhyaḥ phaṭ.
Sarva utmāde- bhyaḥ phaṭ. Sarva vidyā-
rājācārye- bhyaḥ phaṭ.
Jayakarā madhukara sarvārtha-sādhake- bhyaḥ
phaṭ.
Sarva vidyācārye- bhyaḥ phaṭ. Catur bhaginī-
bhyaḥ phaṭ.
Vajra kaumārī kulan-dharī mahā-vidyā-
rājebhyaḥ phaṭ.
Mahā-pratyaṅgire-bhyaḥ phaṭ. Vajra śankalāya
phaṭ.
Mahā-pratyaṅgira-rājāya phaṭ.
Mahā-kālāya mahā-mātṛ-gaṇa namas-kṛtāya
phaṭ.
Veṣṇuvīye phaṭ. Brahmaṇīye phaṭ. Agnīye phaṭ.
Mahā-kālīye phaṭ.
Kāla-daṇḍīye phaṭ. Indrīye phaṭ. Raudrīye phaṭ.
Cāmuṇḍīye phaṭ. Kāla-rātrīye phaṭ...Kāpālīye
phaṭ.
Adhi-muktaka śmaśāna vāsinīye phaṭ.
Yeke-citta satva mama.

FIFTH ASSEMBLY

Duṣṭa-cittā pāpa-cittā raudra-cittā vi-dveṣa


amaitra-cittā.
Utpāda-yanti kīla-yanti mantra-yanti japanti
juhvanti.
Ojāhārā garbhāhārā rudhirāhārā vasāhārā,
majjāhārā jātāhārā jīvitāhārā malyāhārā,
gandhāhārā puṣpāhārā phalāhārā sasyāhārā.
Pāpa-cittā duṣṭa-cittā raudra-cittā.
Yakṣa-graha rākṣasa-graha preta-graha piśāca-
graha,
bhūta-graha kumbhaṇḍa-graha skanda-graha
utmāda-graha,
cchāya-graha apasmāra-graha ḍāka-ḍākinī-
graha,
revati-graha jamika-graha śakuni-graha mantra-
nandika-graha,
lamvika-graha hanu kaṇṭha-pāṇi-graha.
Jvara ekāhikā dvaitīyakā straitīyakā catur-thakā.
Nitya-jvarā viṣama-jvarā vatikā paittikā,
śleṣmikā san-nipatikā sarva-jvarā.
Śirortti ardhavabhedaka arocaka,
akṣi-rogaṃ nasa-rogaṃ mukha-rogaṃ hṛd-
rogaṃ gala-grahaṃ,
karnṇa-śūlaṃ danta-śūlaṃ hṛdaya-śūlaṃ
marma-śūlaṃ,
pārśva-śūlaṃ pṛṣṭha-śūlaṃ udara-śūlaṃ kaṇṭī-
śūlaṃ,
vasti-śūlaṃ ūru-śūlaṃ jāṅgha-śūlaṃ hasta-
śūlaṃ,
pāda-śūlaṃ sarvāṅga-pratyaṅga-śūlaṃ.
Bhūta vetāḍa ḍāka-ḍākinī jvara.
Dadru kāṇḍu kiṭibhalotavai sarpa-lohāliṅga,
śūṣatra sagara viśa-yoga,
agni udaka mara vaira kāntāra akālaṃ-mṛtyu.
Traibuka trai-laṭaka vṛścika sarpa nakula,
siṃgha vyāghra ṛkṣa tarakṣa mṛga,
sva-para jīva teṣāṃ sarveṣāṃ.
ṣitātapatraṃ mahā-vjroṣṇīṣaṃ mahā-
pratyaṅgiraṃ.
Yāvadvā-daśa yojanābhyantareṇa,
sīmā-bandhaṃ karomi, diśā-bandhaṃ karomi,
pāra-vidyā-bandhaṃ karomi, tejo-bandhaṃ
karomi,
hasta-bandhaṃ karomi, pāda-bandhaṃ karomi,
sarvāṅga-pratyaṅga-bandhaṃ karomi.
Tadyathā: Oṃ anale anale viśade viśade vīra
vjra-dhare,
bandha bandhani, vajra-pāṇi phaṭ! hūṃ trūṃ
phaṭ! svāhā.
Namaḥ stathāgatāya sugatāya arhate samyak-
saṃbuddhāya,
siddhyantu mantra-pada svāhā.

You might also like