CH 2
CH 2
Chapter 2
What do we want?
Vedic Civilization
4 Reasons
for not to
fight
1. Compassion ( BG 27)
2. Can’t enjoy (Bg 32 to 35)
3. Destruction of family
tradition (BG 39)
4. Sinful (Bg 44)
Contents of Gita
Summarized
1-10
Conversation
between Krishna
& Arjuna
54-72
Qualities of
“sthitaprajna”
11-30
jnana-yoga
39-53
31-38 buddhi-yoga
karma-Yoga
TEXT 2
śrī-bhagavān uvāca
kutas tvā kaśmalam idaṁ
viṣame samupasthitam
anārya-juṣṭam asvargyam
akīrti-karam arjuna
kārpaṇya-doṣopahata-svabhāvaḥ
pṛcchāmi tvāṁ dharma-sammūḍha-cetāḥ
yac chreyaḥ syān niścitaṁ brūhi tan me
śiṣyas te 'haṁ śādhi māṁ tvāṁ prapannam
1-10
Conversation
between Krishna
& Arjuna
11-30
jnana-yoga
11-30 Jnana Yoga (Soul)
TEXT 12 (Principle of eternity)
na tv evāhaṁ jātu nāsaṁ
na tvaṁ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ
sarve vayam ataḥ param
1-10
Conversation
between Krishna
& Arjuna
11-30
jnana-yoga
31-38
karma-Yoga
31-38 Karma Yoga
1-10
Conversation
between Krishna
& Arjuna
11-30
jnana-yoga
39-53
31-38 buddhi-yoga
karma-Yoga
39-53 Buddhi Yoga
TEXT 51
karma-jaṁ buddhi-yuktā hi
phalaṁ tyaktvā manīṣiṇaḥ
janma-bandha-vinirmuktāḥ
padaṁ gacchanty anāmayam
1-10
Conversation
between Krishna
& Arjuna
54-72
Qualities of
“sthitaprajna”
11-30
jnana-yoga
39-53
31-38 buddhi-yoga
karma-Yoga