0% found this document useful (0 votes)
984 views66 pages

Guru Saparya Sarvaswam by Sri Goteti Sreenivasa Rao Garu (English)

This document provides a summary of a ritual worship procedure for honoring one's guru or line of spiritual teachers (guru mandala). It includes instructions for daily purification, offerings, mantras, mudras (hand gestures), and visualization practices focused on paying respects to notable past teachers and ultimately experiencing oneness with the supreme guru and truth. Key figures mentioned include Krishna, Vyasa, Shankara, and the reader's current guru.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
984 views66 pages

Guru Saparya Sarvaswam by Sri Goteti Sreenivasa Rao Garu (English)

This document provides a summary of a ritual worship procedure for honoring one's guru or line of spiritual teachers (guru mandala). It includes instructions for daily purification, offerings, mantras, mudras (hand gestures), and visualization practices focused on paying respects to notable past teachers and ultimately experiencing oneness with the supreme guru and truth. Key figures mentioned include Krishna, Vyasa, Shankara, and the reader's current guru.
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 66

1

Guru Saparya Sarvasvam

2
2

3
3

4
4

NARAYANAM
PADMABHUVAM
VASHISHTHAM    SH
AKTIM CHA TAT
PUTRA PARASHARAM
CHA |
VYASAM SHUKAM
GAUDA-PADAM
MAHANTAM    GOVIN
DA YOGINDRAM
ATHASYA SHISHYAM
||
SHRI SHANKARA
CHARYAM ATHASYA
PADMA    PADAM
CHA
HASTAMALAKAM
CHA SHISHYAM |
TAM TROTAKAM
VARTIKA KARAM
ANYAN    ASMAD
GURUN SANTATA
MANATOSMI ||
5

ACKNOWLEDGEMENTS

This work was inspired by Sri Guru Saparya which was published on Guru
Pournami of Sharvarinama samvatsara (2020) by Sri Sri Jagadguru
Mahasamsthanam, Sringeri. We sincerely thank Vidya Bharathi Press and
our pranams to the lotus feet of the Jagadgurus.

We are grateful to all our Atmabandhus who extended their kind cooperation
in compiling this

 Srividyopasaka Sri Arutsakthi Nagarajan


 Brahmasri Samavedam Shanmukha Sharma
 Srivdyopasaka Sri Ramesh Nambudri
 Srividyopasaka Sri Balaji, Guhanandamandali
 Sri Suresh Kanchipuram, Sthanigam, Sri Kamakshi devasthanam,

Kanchipuram

 Srividyopasaka Dr Mallela Subramanya Kameswara Rao


 Srivdyopasaka Sri H K Madhusudhan Rao & Smt. Vrunda Lavanya
 Sri Kottapalli Phani Ram Sharma & Smt Gayathri
 Sri Devarakonda Gayatri Mahesh & Smt Renuka

and Anantha Sishyabrundam...


6

śrīgurumaṇḍalapūjā
āṣāḍhyāṃ paurṇamāsyāṃ prātaḥ snānaṃ kr̥tvā paścāt kṣauraṃ vidhāya madhyāhna
snānaṃ kuryāt I
pūjāsāmagrīṃ gr̥hītvā ācamya prāṇānāyamya dēvatārcanaṃ kr̥tvā guru maṇḍala-
vyāsa pūjāṃ ārabhēt I
sampradāya guru stōtraṃ

ōṃ-aiṃ-hrīṃ-śrīṃ-ābrahmāt āśēṣāt ālōkālōka parvatāt yē vasanti dvijāḥ dēvāḥ


tēbhyaḥ nityaṃ namāmyahaṃ ||
ōṃ namō brahmādibhyō brahma-vidyā sampradāya-kartr̥bhyō vaṃśa r̥ṣibhyō namō
gurubhyaḥ||
sarvōpaplava rahita prajñāna ghana pratyakartō brahmāhamasmi sōhamasmi
brahmāhamasmi||
4-śrīnāthādi gurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ siddhaughaṃ
vaṭukatrayaṃ padayugaṃ dūtīkramaṃ maṇḍalaṃ
vīrāndvyaṣṭa catuṣkaṣaṣṭi navakaṃ vīrāvaḷī pañcakaṃ śrīmanmālini mantrarāja
sahitaṃ vandē gurō rmaṇḍalaṃ
4-vandē guru padadvandvaṃ avāṅmanasa gōcaraṃ | rakta śukla prabhā miśraṃ
atarkyaṃ traipuraṃ mahaḥ||
4-sadāśiva samārambhāṃ vyāsa śaṅkara madhyamāṃ |asmadācārya paryantāṃ
vandē guru paramparāṃ ||
4-guravē sarvalōkānāṃ bhiṣajē bhavarōgiṇāṃ |nidhayē sarvavidyānāṃ
dakṣiṇāmūrtayē namaḥ ||
4-īśvarō gururātmēti mūrti-bhēda-vibhāginē |vyōmavad vyāpta-dēhāya
dakṣiṇāmūrtayē namaḥ ||
4-ajñāna-timirāndhasya jñānāñjana śalākayā |cakṣurunmīlitaṃ yēna tasmai
śrīguravē namaḥ ||
dvāra pūjā

ōṃ-aiṃ-hrīṃ-śrīṃ bhaṃ bhadrakāḷyai namaḥ 4- bhaṃ bhairavāya namaḥ 4- laṃ


lambōdarāya namaḥ

ācamana:

4-aiṃ kaēīlahrīṃ ātma tattvaṃ śōdhayāmi svāhā

4-klīṃ hasakahalahrīṃ vidyātattvaṃ śōdhayāmi svāhā

4-sauḥ sakalahrīṃ śivatattvaṃ śōdhayāmi svāhā


7

4- aiṃ kaēīlahrīṃ klīṃ hasakahalahrīṃ sauḥ sakalahrīṃ sarvatattvaṃ śōdhayāmi


svāhā - iti ācamaya, dvi unmr̥jya sakr̥t upaspr̥śya tattva mudrāyā cakṣu-nāsā-śrōtra-
aṃsa-dvaya nābhi-hr̥daya-śiraḥ sparśayēt-

ōṃ pr̥thvītyāsana-mantrasya mērupr̥ṣṭha r̥ṣiḥ sutalaṃ chandaḥ kūrmō dēvatā āsanē


viniyōgaḥ|
4-pr̥thvitvayā dhr̥tā lōkā dēvi tvaṃ viṣṇunā dhr̥tā|tvaṃ ca dhāraya māṃ dēvi
pavitraṃ kuru cāsanaṃ || iti pr̥thvī samprārthya
4-sauḥ – dvādaśa- vārābhimantrita jalaṃ mūlēna prōkṣya,
ōṃ yōgāsanāya namaḥ | ōṃ vīrāsanāya namaḥ |ōṃ śarāsanāya namaḥ |
4-ōṃ hrīṃ ādhāra śakti kamalāsanāya namaḥ | upavisya
bhūmi pūjā 4-rakta dvādaśa śakti yuktāya dvīpanāthāya namaḥ - bhūmau
puṣpāñjali

4-śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ catubhujaṃ | prasanna vadanaṃ dhyāyēt


sarva vighnōpaśāntayē||
saṅkalpa: 4-mamōpātta samasta duritakṣayadvārā śrīparamēśvara prītyarthaṃ
sarvēṣāṃ āstika mahājanānāṃ kṣēmastairya vīrya-vijaya abhaya āyurārōgya
aiśvaryābhivr̥ddhyarthaṃ samasta duritōpaśāntyarthaṃ samasta maṅgala-
avāptyarthaṃ samasta abhyudayārthaṃ ca dharmārtha kāma mōkṣākhya caturvidha
puruṣārtha siddhyarthaṃ śrīsadguruprasādēna sadvidyā-sadbuddhi-prāptyarthaṃ
citta-śānti-sukha-santōṣādi abhivr̥ddhyarthaṃ dēśōpaplava-nivr̥ttyarthaṃ
śrīsadguru prītyarthaṃ śrīgurumaṇḍala pūjā tatra śrīkr̥ṣṇa-śrīvēdavyāsa-śrīśaṅkara
bhagavatpādācārya asmadācārya aṣṭōttara śatanāmādi-arcanaṃ yathā śakti yathā
mati yathā sambhāddravyaiḥ kariṣyē ||
svaśirasi- śrīgurupādukā vandanaṃ,

4-aiṃ klīṃ sauḥ haṃsaḥśivassōhaṃ haṃsaḥ haskhphrēṃ hasakṣamalavarayūṃ


hasauṃ sahakṣamalavarayīṃ shauḥ haṃsaḥ śivaḥ sōhaṃ svarūpa nirūpaṇa hētavē
śrīguravēnamaḥ śrīamukānandanātha śrīguru śrīpādukāṃ pūjayāmi namaḥ|

4-aiṃ klīṃ sauḥ sōhaṃ haṃsaḥ śivaḥ haskhphrēṃ hasakṣamalavarayūṃ hasauḥ


sahakṣamalavarayīṃ shauḥ svacchaprakāśa vimarśahētavē śrīparamaguravē namaḥ
śrīamukānandanātha śrīparamaguru śrīpādukāṃ pūjayāmi namaḥ|

4- aiṃ klīṃ sauḥ haṃsaḥ śivassōhaṃ haṃsaḥ haskhphrēṃ hasakṣamalavarayūṃ


hasauḥ sahakṣamalavarayīṃ shauḥ haṃsaḥ śivaḥ sōhaṃ haṃsaḥ svātmārāma
pañjara vilīna tējasē śrīparamēṣṭiguravēnamaḥ śrīamukanandanātha
śrīparamēṣṭiguru śrīpādukāṃ pūjayāmi namaḥ| guru vandana mudrā
8

sumukha,suvr̥tta,caturaśra,mudgara, yōnyākhyābhiḥ pañca mudrābhiḥ śirasi


praṇamya 4-guṃ gurubhyō namaḥ vāma bhujē, mahāgaṇapati vandanaṃ

bhujē ōṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ gaṇapatayē varavarada sarvajanaṃ mē


vaśamānaya svāhā śrīmahāgaṇapati śrīpādukāṃ pūjayāmi namaḥ

dēha rakṣā: 4- aiṃ hraḥ astrāya phaṭ - iti muhurmuhuḥ āvr̥ttēna aṅguṣṭhādi
kaniṣṭhikāntaṃ karatala pr̥ṣṭha kūrpara nyasya dēhē ca triḥvyāpakaṃ
9

pīṭha pūjā

śālitaṇḍulōpari pūrvōkta pīṭhaṃ nirmāya


10

tat-tat-sthānē rudrākṣa-haridrākhaṇḍa-nimbaphalāni sthapayēt

4- maṇḍūkāya namaḥ
4-kālāgnirudrāya namaḥ
4-mūlaprakr̥tyai namaḥ
4-ādhāraśaktayē namaḥ
4-kūrmāya namaḥ
kūrmōpari 4-anantāya namaḥ
anantōpari 4-vārāhāya namaḥ
vārāha damṣṭrāgrē 4-pr̥thvyai namaḥ
pr̥thvyāṃ 4-amr̥tāmbhōnidhayē namaḥ
amr̥tāmbhōnidhi madhyē 4-maṇidvīpāya namaḥ
maṇidvīpē 4-kadambōdyānāya namaḥ
kadambōdyāna madhyē 4-mālikādyalaṅkr̥ta caturdvāra marakata maṇḍapāya
namaḥ
maṇḍapa caturdvārē pūrvādi
4-sāṃ sarasvatyai namaḥ
4-lāṃ lakṣmyai namaḥ
4-śaṃ śaṅkhanidhayē namaḥ
4-paṃ padmanidhayē namaḥ
maṇḍapa pūrvādi
4-lāṃ indrāya vajrahastāya surādhipatayē airāvatavāhanāya saparivārāya namaḥ
4-rāṃ agnayē śaktihastāya tējō’dhipatayē ajavāhanāya saparivārāya namaḥ
4-ṭāṃ yamāya daṇḍahastāya prētādhipatayē mahiṣavāhanāya saparivārāya namaḥ
4-kṣāṃ nir̥tayē khaḍgahastāya rakṣō’dhipatayē naravāhanāya saparivārāya namaḥ
4-vāṃ varuṇāya pāśahastāya jalādhipatayē makaravāhanāya saparivārāya namaḥ
4-yāṃ vāyavē dhvajahastāya prāṇādhpatayē ruruvāhanāya saparivārāya namaḥ
4-sāṃ sōmāya śaṅkhahastāya nakṣatrādhipatayē aśvavāhanāya saparivārāya namaḥ
4-hāṃ īśānāya triśūlahastāya vidyādhipatayē vr̥ṣabhavāhanāya saparivārāya namaḥ
4-ōṃ brahmaṇē padmahastāya satyalōkādhipatayē haṃsavāhanāya saparivārāya
namaḥ
4-śrīṃ viṣṇavē cakrahastāya nāgādhipatayē garuḍavāhanāya saparivārāya namaḥ

marakatamaṇḍapa madhyē 4-ratnasiṃhāsanāya namaḥ


siṃhāsana caturpādēṣu vidikṣu
4-r̥ṃ dharmāya namaḥ -4-r̥̄ṃ jñānāya namaḥ -4-lr̥ṃ vairāgyāya namaḥ -4-lr̥̄ṃ
aiśvaryāya namaḥ
siṃhāsana phalakāyāṃ dikṣu
11

4-r̥ṃ adharmāya namaḥ -4-r̥̄ṃ ajñānāya namaḥ -4-lr̥ṃ avairāgyāya namaḥ -4-lr̥̄ṃ
anaiśvaryāya namaḥ

siṃhāsana madhyē 4- māyāyai namaḥ


(tasyōrdhvē) 4- vidyāyai namaḥ
(tasyōrdhvē) 4- pañcadaśaphaṇāyuta anantāya namaḥ
(phaṇamadhyē) 4- dvādaśa patra padmāya namaḥ
4-ānanda-kandāya namaḥ 4-saṃvinnālāya namaḥ
4-prakr̥timaya-patrēbhyō namaḥ 4-vikāramaya-kēsarēbhyō namaḥ
4-mātr̥kātattva-vilasatkarṇikāyai namaḥ
karṇikāmadhyē 4-arka-maṇḍalāya namaḥ / 4-sōma-maṇḍalāya namaḥ /4-vahni-
maṇḍalāya namaḥ
4-bōdhātmanē satvāya namaḥ /4-prakr̥tyātmanē rajasē namaḥ /4- mōhaātmanē
tamasē namaḥ
4-āṃ ātmanē namaḥ
4-aṃ antarātmanē namaḥ
4-paṃ paramātmanē namaḥ
4- hrīṃ jñānātmanē namaḥ
pūrvē – 4-jñānatattvāya namaḥ 3
dakṣiṇē 4-māyātattvāya namaḥ
paścimē 4-kalātattvāya namaḥ 2 5 4
uttarē 4-vidyātattvāya namaḥ
madhyē 4-paratattvāya namaḥ 1
4-maṇḍūkādi paratatvānta pīṭha dēvatābhyō namaḥ

4-śrīgurō dakṣiṇāmūrtē bhaktānugraha kāraka | anujñāṃ dēhi bhagavan


śrīgurumaṇḍala yajanāya mē||

4-tīkṣṇadaṃṣṭra mahākāya kalpāntē dahanōpaṃ |bhairavāya namastubhyaṃ


anujñāṃ dātumarhasi||
iti ājñāṃ gr̥hītvā-

dīpa pūjā

4- dīpadēvi mahādēvi śubhaṃ bhavatu mē sadā | yāvat pūjā samāpti syāt tāvat
prajvala susthirā ||
vardhanīsthāpanaṃ
12

4-kalaśasya mukhē viṣṇuḥkaṇṭhē rudraḥ samāśritaḥ |mūlē tatra sthitō brahmā


madhyē mātr̥gaṇāḥ smr̥tāḥ ||

kukṣau tu sāgarā: sarvē saptadvīpā vasundharā|r̥gvēdō’tha yajurvēdaḥ


sāmavēdō’pyatharvaṇaḥ ||

aṅgaiśca sahitāḥ sarvē kalaśāmbu samāśritāḥ |āyāntu dēvī pūjārthaṃ durita kṣaya
kārakāḥ ||

gaṅgē ca yamunē caiva gōdāvari sarasvati | narmadē sindhu kāvēri jalē’smin


sannidhiṃ kuru ||

sarvē samudrāḥ saritaḥ tīrthāni ca nadā hr̥dāḥ|āyāntu dēvī pūjārthaṃ durita kṣaya
kārakāḥ ||

hvāṃ hvīṃ hvūṃ hvaiṃ hvauṃ hvaḥ -iti uccārya- krōṃ - iti aṅkuśamudrayā
gaṅgādi tīrthān āvāhya

vaṃ iti dhēnu mudrāṃ pradarśya - mūlēna saptavāraṃ abhimantrya-tēna jalēna


sarvaṃ prōkṣya

bhūta śuddhi

4-mūla śr̥ṅgāṭakāt suṣumnā pathēna jīva śivaṃ paraśiva padē yōjayāmi svāhā

4-yaṃ saṅkōśa śarīraṃ śōṣaya śōṣaya svāhā

4-raṃ saṅkōśa śarīraṃ daha daha paca paca svāhā

4-vaṃ paraśivāmr̥taṃ varṣaya varṣaya svāhā

4-laṃ śāmbhava śarīraṃ utpādaya utpādaya svāhā

4-avatara avatara śivapadāt jīvaṃ suṣumnā pathēna mūlaśr̥ṅgāṭakaṃ praviśa


ullasōllasa jvala jvala prajvala prajvala haṃsassōhaṃ svāhā

4-apasarpantu yē bhūtā yē bhūtā bhuvisaṃsthitā|yē bhūtāḥ vighnakartārastē


naśyantu śivājñayā
4-apakāmantu bhūtāni piśācāḥ sarvatō diśaḥ|sarvēṣāmavirōdhēna vyāsapūjāṃ
samārabhēt
tataḥ kṣētrapālāṃ natvā | ōṃ kṣētrapālāya namaḥ|
13

ātma prāṇapratiṣṭhā hr̥di dakṣakaratalaṃ nidhāya - 4-āṃ sōhaṃ - iti tri: paṭhēt

4- namaḥ iti śikhāṃ badhnīyāt|

mātr̥kānyāsa:

asya śrī mātr̥kānyāsa mantrasya brahmaṇē r̥ṣayē namaḥ śirasi|| gāyatryai chandasē


namaḥ mukhē|| śrīmātr̥kā sarasvatyai dēvatāyai namaḥ hr̥dayē| halbhyō bījēbhyō
namaḥ guhyē |svarēbhyaḥ śaktibhyaḥ namaḥ pādayō: |bindubhyaḥ
kīlakēbhyaḥ namaḥ nābhau| śrīmātr̥kā sarasvati prasāda siddhyarthē śrīgurau
pūjāṅgatvēna nyāsē viniyōgāya namaḥ - sarvāṅgē vyāpakaṃ

4-aṃ āṃ iṃ īṃ uṃ ūṃ r̥ṃ r̥̄ṃ lr̥ṃ lr̥̄ṃ ēṃ aiṃ ōṃ auṃ aṃ aḥ- sarvāṅgē


vyāpakaṃ

4-kaṃ khaṃ gaṃ ghaṃ ṅaṃ caṃ chaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ
taṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ - sarvāṅgē vyāpakaṃ

4-yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḷaṃ kṣaṃ- sarvāṅgē vyāpakaṃ

kara nyāsa:/ hr̥dayādi nyāsa:


4-aṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ āṃ aṅguṣṭhābhyāṃ namaḥ - hr̥dayāya namaḥ

4-iṃ caṃ chaṃ jaṃ jhaṃ ñaṃ īṃ tarjanībhyāṃ svāhā - śirasē svāhā

4-uṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ ūṃ madhyamābhyāṃ vaṣaṭ - śikhāyai vaṣaṭ

4-ēṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ anāmikābhyāṃ huṃ - kavacāya huṃ

4-ōṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ kaniṣṭikābhyāṃ vauṣaṭ - nētratrayāya vauṣaṭ

4-aṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḷaṃ kṣaṃ aḥ karatalakara pr̥ṣṭābhyāṃ
phaṭ - astrāya phaṭ | bhūrbhuvassvarōṃ iti digbandha:

dhyānaṃ - pañcāśadvarṇabhēdaiḥ vihita vadana dōḥ pādayug


kukṣi vakṣō dēśāṃ

bhāsvat kapardākalita śaśikalāṃ indukundāvatātāṃ

akṣasrak kumbha cintā likhita varakarāṃ trīkṣaṇāṃ


abjasaṃsthāṃ
14

acchākalpāṃ atuccha stana jaghana bharāṃ bhāratīṃ tāṃ namāmi

pañcapūjā:

laṃ pr̥thvyātmikāyai gandhaṃ kalpayāmi namaḥ

haṃ ākāśātmikāyai puṣpaṃ kalpayāmi namaḥ

yaṃ vāyavyātmikāyai dhūpaṃ kalpayāmi namaḥ

raṃ vahnyātmikāyai dīpaṃ kalpayāmi namaḥ

vaṃ amr̥tātmikāyai naivēdyaṃ kalpayāmi namaḥ

saṃ sarvātmikāyai tāmbūlādi sarvōpacārān kalpayāmi namaḥ

ādhāra dhvaniṃ ālakṣya kulapadma nivāsinīṃ| sārdha trivalayōpēta supta sarpa


nibhākr̥tiṃ||

taṭitkōṭi pratīkāśāṃ bisatantu tanīyasīṃ| kālāgni sadr̥śābhāsāṃ smaran prāṇa-


balōdyamāṃ||
kumbhakaśvāsa samparka prabuddhāṃ brahmavarmanā| tajjvālā sparśa vigalat
paracandrāmr̥tōdbhavāḥ||
sabindavō mātr̥kārṇā dhyāyaivaṃ vinyasēt||

antarmātr̥kā

kaṇṭhē viśuddhau ṣōḍaśadalē 4-aṃ namaḥ, āṃ namaḥ, iṃ namaḥ, īṃ namaḥ, uṃ


namaḥ, ūṃ namaḥ, r̥ṃ namaḥ, r̥̄ṃ namaḥ, lr̥ṃ namaḥ, lr̥̄ṃ namaḥ, ēṃ namaḥ,
aiṃ namaḥ, ōṃ namaḥ, auṃ namaḥ, aṃ namaḥ, aḥ namaḥ

hr̥dayē anāhatē dvādaśadalē 4-kaṃ namaḥ, khaṃ namaḥ, gaṃ namaḥ, ghaṃ
namaḥ, ṅaṃ namaḥ, caṃ namaḥ, chaṃ namaḥ, jaṃ namaḥ, jhaṃ namaḥ, ñaṃ
namaḥ, ṭaṃ namaḥ, ṭhaṃ namaḥ

nābhau maṇipūrakē daśa dalē 4-ḍaṃ namaḥ, ḍhaṃ namaḥ, ṇaṃ namaḥ, taṃ
namaḥ, thaṃ namaḥ, daṃ namaḥ, dhaṃ namaḥ, naṃ namaḥ, paṃ namaḥ, phaṃ
namaḥ

liṅgamūlē svādhiṣṭhānē ṣaḍdalē 4-baṃ namaḥ, bhaṃ namaḥ, maṃ namaḥ, yaṃ
namaḥ, raṃ namaḥ, laṃ namaḥ
15

mūlādhārē caturdalē 4-vaṃ namaḥ, śaṃ namaḥ, ṣaṃ namaḥ, saṃ namaḥ

bhrūmadhyē ājñāyā dvidalē 4-haṃ namaḥ, kṣaṃ namaḥ

bahirmātr̥kā

4-aṃ namaḥ śirasi


4-āṃ namaḥ mukhavr̥tta
4-iṃ namaḥ dakṣa nētrē
4-īṃ namaḥ vāma nētrē
4-uṃ namaḥ dakṣa śrōtrē
4-ūṃ namaḥ vāma śrōtrē
4-r̥ṃ namaḥ dakṣa nāsāyāṃ
4-r̥̄ṃ namaḥ vāma nāsāyāṃ
4-lr̥ṃ namaḥ dakṣa gaṇḍē
4-lr̥̄ṃ namaḥ vāma gaṇḍē
4-ēṃ namaḥ ūrdhvōṣṭhē
4-aiṃ namaḥ adharōṣṭhē
4-ōṃ namaḥūrdhvōdantau
4-auṃ namaḥ adhōdantau
4-aṃ namaḥ mukhāntaḥ
4-aḥ namaḥ brahmarandhrē
4-kaṃ namaḥ dakṣa bāhumūlē
4-khaṃ namaḥ dakṣa kūrparē
4-gaṃ namaḥ dakṣa maṇibandhē
4-ghaṃ namaḥ dakṣa karāṅgulimūlē
4-ṅaṃ namaḥ dakṣa karāṅgulyagrē
4-caṃ namaḥ vāma bāhumūlē
4-chaṃ namaḥ vāma kūrparē
4-jaṃ namaḥ vāma maṇibandhē
4-jhaṃ namaḥ vāma karāṅgulimūlē
4-ñaṃ namaḥ vāma karāṅgulyagrē
4- ṭaṃ namaḥ dakṣa ūrumūlē
4- ṭhaṃ namaḥ dakṣa jānuni
4- ḍaṃ namaḥ dakṣa gulphē
4- ḍhaṃ namaḥ dakṣa pādāṅgulimūlē
16

4- ṇaṃ namaḥ dakṣa pādāṅgulyagrē


4- taṃ namaḥ vāma ūrumūlē
4- thaṃ namaḥ vāma jānuni
4- daṃ namaḥ vāma gulphē
4- dhaṃ namaḥ vāma pādāṅgulimūlē
4- naṃ namaḥ vāma pādāṅgulyagrē
4- paṃ namaḥ dakṣa pārśvē
4- phaṃ namaḥ vāma pārśvē
4- baṃ namaḥ pr̥ṣṭhē
4- bhaṃ namaḥ udarē
4- maṃ namaḥ nābhau
4- yaṃ namaḥ hr̥dayē
4- raṃ namaḥ dakṣa kakṣē
4- laṃ namaḥ kakudi
4- vaṃ namaḥ vāma kakṣē
4- śaṃ namaḥ hr̥dayādi dakṣapāṇyantaṃ
4- ṣaṃ namaḥ hr̥dayādi vāmapāṇyantaṃ
4- saṃ namaḥ hr̥dayādi dakṣapādāntaṃ
4- haṃ namaḥ hr̥dayādi vāmapādāntaṃ
4- ḷaṃ namaḥ hr̥dayādi nābhyāntaṃ

4- kṣaṃ namaḥ hr̥dayādi śirōSntaṃhasauḥ - aṃ āṃ iṃ īṃ uṃ ūṃ r̥ṃ r̥̄ṃ lr̥ṃ lr̥̄ṃ


ēṃ aiṃ ōṃ auṃ aṃ aḥ kaṃ khaṃ gaṃ ghaṃ ṅaṃ caṃ chaṃ jaṃ jhaṃ jaṃ ñaṃ
ṭaṃ ṭhaṃ ḍaṃ ḍha ṇaṃ taṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ yaṃ
raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḷaṃ kṣaṃ hasauḥ - sarvāṅga triḥ vyāpakaṃ

sāmānyārghyāsādhanaṃ

vardhanī kalaśa jalēna bindu trikōṇa ṣaṭkōṇa vr̥tta caturaśrātmaka maṇḍalaṃ


matsya mudrayā vilikhya

caturaśrē agnīśāsuravāyukōṇēṣu madhyē dikṣu ca


puṣpākṣataiḥ abhyarcya

4-aiṃ hr̥dayāya namaḥ hr̥daya śakti śrīpādukāṃ pūjayāmi


namaḥ (āgnēyē)
17

4-klīṃ śirasē svāhā śira: śakti śrīpādukāṃ pūjayāmi namaḥ (īśānē)

4-sauḥ śikhāyai vaṣaṭ śikha śakti śrīpādukāṃ pūjayāmi namaḥ (nair̥tyāṃ)

4-aiṃ kavacāya huṃ kavaca śakti śrīpādukāṃ pūjayāmi namaḥ (vāyavyāṃ)

4-klīṃ nētratrayāya vauṣaṭ nētra śakti śrīpādukāṃ pūjayāmi namaḥ (madhyē)

4-sauḥ astrāya phaṭ astra śakti śrīpādukāṃ pūjayāmi namaḥ (caturdikṣu)


ṣaṭkōṇē svāgrādi pradakṣiṇyēna

4-aiṃ hr̥dayāya namaḥ hr̥daya śakti śrīpādukāṃ pūjayāmi namaḥ

4-klīṃ śirasē svāhā śira: śakti śrīpādukāṃ pūjayāmi namaḥ

4-sauḥ śikhāyai vaṣaṭ śikhā śakti śrīpādukāṃ pūjayāmi namaḥ

4-aiṃ kavacāya huṃ kavaca śakti śrīpādukāṃ pūjayāmi namaḥ

4-klīṃ sakalahrīṃ nētratrayāya vauṣaṭ nētra śakti śrīpādukāṃ pūjayāmi namaḥ

4-sauḥ astrāya phaṭ astra śakti śrīpādukāṃ pūjayāmi namaḥ


trikōṇa svāgrādi pradakṣiṇyēna -aiṃ namaḥ 4-klīṃ namaḥ 4-sauḥ namaḥ madhyē
4-aiṃ klīṃ sauḥ namaḥ

4- aiṃ hraḥ astrāya phaṭ - iti pātrādhāraṃ prakṣāḷya

4-aṃ agnimaṇḍalāya dharma prada daśakalātmanē śrīgurumaṇḍalasya


sāmānyārghya pātrādhārāya namaḥ

iti maṇḍalē saṃsathāpya pūrvādi prādakṣiṇyēṇa agnēḥ daśakalā: sampujya


1. 4-yaṃ dhūmrārciṣē namaḥ 6. 4- ṣaṃ suśriyai namaḥ
2. 4- raṃ ūṣmāyai namaḥ 7. 4- saṃ surūpāyai namaḥ
3. 4- laṃ jvalinyai namaḥ 8. 4- haṃ kapilāyai namaḥ
4. 4- vaṃ jvālinyai namaḥ 9. 4- ḷaṃ havyavāhāyai namaḥ
5. 4- śaṃ visphuliṅginyai namaḥ 10. 4- kṣaṃ kavyavāhāyai namaḥ
4- aiṃ hraḥ astrāya phaṭ - iti pātraṃ prakṣāḷya
18

4-uṃ sūryamaṇḍalāya arthaprada dvādaśakalātmanē śrīgurumaṇḍalasya


sāmānyārghya pātrāya namaḥ pūrvamaṇḍalōpari saṃsathāpya -bhānōḥ
dvādaśakalāḥ pūrvādi prādakṣiṇyēṇa sampūjya

1. 4-kaṃ bhaṃ tapinyai


namaḥ (1)
2. 4-khaṃ baṃ tāpinyai
namaḥ
3. 4-gaṃ phaṃ dhūmrāyai
namaḥ
4. 4-ghaṃ paṃ marīcyai namaḥ
5. 4-ṅaṃ naṃ jvālinyai namaḥ
6. 4-caṃ dhaṃ rucyai namaḥ
7. 4-chaṃ daṃ suṣumnāyai namaḥ
(7)
8. 4- jaṃ thaṃ bhōgadāyai namaḥ
9. 4- jhaṃ taṃ viśvāyai namaḥ
10. 4-ñaṃ ṇaṃ bōdhinyai namaḥ
11. 4- ṭaṃ ḍhaṃ dhāriṇyai namaḥ
12. 4- ṭhaṃ ḍaṃ kṣamāyai namaḥ
19

4-maṃ sōma maṇḍalāya kāma prada ṣōḍaśa kalātmanē śrīgurumaṇḍalasya


sāmānyārghyāmr̥tāya namaḥ iti vardhanī gata salilaṃ āpūrya kṣīrabinduṃ ca datvā_ sōma
kalā: pūrvādi prādakṣiṇyēṇa sampūjya
1. 4-aṃ amr̥tāyai namaḥ
2. 4- āṃ mānadāyai namaḥ
3. 4- iṃ pūṣāyai namaḥ
4. 4- īṃ tuṣṭyai namaḥ
5. 4- uṃ puṣṭyai namaḥ
6. 4- ūṃ ratyai namaḥ
7. 4- r̥ṃ dhr̥tyai namaḥ
8. 4- r̥̄ṃ śaśinyai namaḥ
9. 4- lr̥ṃ candrikāyai namaḥ
10. 4- lr̥̄ṃ kāntyai namaḥ
11. 4- ēṃ jyōtsnāyai namaḥ
12. 4- aiṃ śriyai namaḥ
13. 4- ōṃ prītyai namaḥ
14. 4- auṃ aṅgadāyai namaḥ
15. 4- aṃ pūrṇāyai namaḥ
16. 4- a: pūrṇāmr̥tāyai namaḥ
tatra amr̥tē agnīśāsuravāyukōṇēṣu madhyē dikṣu ca puṣpākṣataiḥ ṣaḍaṅgaṃ abhyarcya
4-aiṃ hr̥dayāya namaḥ hr̥daya śakti śrīpādukāṃ pūjayāmi namaḥ (āgnēyē)

4-klīṃ śirasē svāhā śira: śakti śrīpādukāṃ pūjayāmi namaḥ (aiśānyē)


4-sauḥ śikhāyai vaṣaṭ śikhā śakti śrīpādukāṃ pūjayāmi namaḥ (nair̥tē)

4-aiṃ hasakahalahrīṃ kavacāya huṃ kavaca śakti śrīpādukāṃ pūjayāmi namaḥ (vāyavyē)

4-klīṃ nētratrayāya vauṣaṭ nētra śakti śrīpādukāṃ pūjayāmi namaḥ (madhyē)

4-sauḥ astrāya phaṭ astra śakti śrīpādukāṃ pūjayāmi namaḥ (caturdikṣu)


“4-astrāya phaṭ” iti astrēṇa saṃrakṣya; “4-kavacāya huṃ” iti avakuṇṭhya, dhēnu, yōni mudrē
pradarśya, aiṃ klīṃ sauḥ -saptavāraṃ abhimantraya

tēna jalēna pūjōpakaraṇāni ātmānaṃ ca prōkṣya

svabrahmarandhra kāmbhōja karṇikā pīṭha vāsinaṃ|śivarūpaṃ śvētavastra mālya


bhūṣānulēpinaṃ||
dayārdra-dr̥ṣṭiṃ smērāsyaṃ varābhaya-karāmbujaṃ|vāmāṅka-gatayā pīta-vapuṣā aruṇa-
vēṣayā||
padmavatyā-vāmakarē śaktyā-dakṣabhujāvr̥taṃ|śrīamukānandanāthākhyaṃ śrīguruṃ
cintayāmyahaṃ||
20

4- samasta parivāra sahita śrīgurumaṇḍala dēvatābhyō namaḥ dhyāyāmi āvāhayāmi –


āvāhanādi ṣaṇmudrāṃ pradarśya|

7- svāmin sarvajagannāthaḥ yāvat pūjāvasānakaṃ | tāvat tvaṃ prīti bhāvēna maṇḍalē’smin


sannidhiṃ kuru
7- śrīgurumaṇḍala dēvatābhyō namaḥ idaṃ idaṃ āsanaṃ sukhāsanaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ pādayōḥ pādyaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ hastayōrarghyaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ mukhē ācamanīyaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ madhuparkaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ ācamanīyaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ snapayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ snānānantaraṃ ācamanīyaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ divya-parimaḷa-gandhaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ akṣatānkalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ śvēta vastraṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ muktā hāra-aṅgadādi sarvābharaṇāni kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ upavītaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ abhaya varada mudrāṃ karayōḥ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ puṣpaiḥ pūjayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ dhūpaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ dīpaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ naivēdyaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ karpūra tāmbūlaṃ kalpayāmi namaḥ
7- śrīgurumaṇḍala dēvatābhyō namaḥ svarṇapuṣpa dakṣiṇāṃ kalpayāmi namaḥ

(prathamataḥ madhya trikōṇa madhyē mahāpādukāṃ-mahākāmēśvaraṃ- dakṣiṇāmūrtiṃ-


caraṇa catuṣṭayaṃ -ṣaḍanvaya śāmbhavīṃ-gurumaṇḍalaṃ iti kramēṇa yajēt |)
21

madhyē- aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ aiṃ glauṃ haṃsaḥ śivassōhaṃ sōhaṃ haṃsaḥ śiva
haṃsaḥ śivassōhaṃ haṃsaḥ haskhphrēṃ hasakṣamalavarayūṃ hasauḥ sahakṣamalavarayīṃ
shauḥ haṃsaḥ śivassōhaṃ sōhaṃ haṃsaḥ śiva haṃsaḥ śivassōhaṃ haṃsaḥ
śrīvidyānandanāthātmaka śrīcaryānandanātha śrīmahāpādukāṃ pūjayāmi namaḥ|

4-udyanmārtāṇaḍa-kōṭi-dyutiṃ amr̥ta-kalā-śēkharaṃ śyāma-kaṇṭhaṃ


muktā-bhasma-ahi-ratnaiḥ vilasita-vapuṣaṃ trīkṣaṇaṃ cāpa-bāṇān |
bibhrāṇaṃ pāśaṃ-uccaiḥ sr̥ṇimapikaraiḥ samyutaṃ dēvadēvyā
vāmāṅkē naumi kāmēśvaraṃ amarapatiṃ viśvamūrtiṃ amūrtiṃ ||

4-aiṃ klīṃ sauḥ ōṃśrīṃ hrīṃ hasakṣamalayaūṃ sahakṣamalavarayaūṃ yaralavakṣamayaūṃ


ōṃ hrīṃ śrīṃ ōṃ sauḥ klīṃ aiṃ satva citva ānandatva rūpa dharmatrya vinirmukta
svayañjyōti-svarūpa-śuddha-saṃvidātma-śrīmahākāmēśvara-bhaṭṭāraka śrīpādukāṃ
pūjayāmi namaḥ

pañcavaktraṃ mahādēvaṃ jaṭāmaṇḍala dhāriṇaṃ| pustakaṃ bōdhamudrāṃ ca dadhānaṃ


paramēśvaraṃ||

brahmādi munibhiḥ dhyēyaṃ śvētavarṇaṃ jagadguruṃ| maṇisiṃhāsanāsīnaṃ bhaktānāṃ


abhayapradaṃ||

ēvaṃ dhyātvā jagadyōniṃ dakṣiṇāmūrtaiṃ avyayaṃ|

4-ōṃ namō bhagavatē dakṣiṇāmūrtayē mahyaṃ mēdhāṃ prajñāṃ prayaccha svāhā


mēdhādakṣiṇāmūrti śrīpādukāṃ pūjayāmi namaḥ|

4- aiṃ kaēīlahrīṃ haṃsaḥ rakta caraṇa śrīpādukāṃ pūjayāmi namaḥ|

4- aiṃ kaēīlahrīṃ haṃsaḥ raktacaraṇāmbā śrīpādukāṃ pūjayāmi namaḥ|

4-klīṃ hasakahalahrīṃ sōhaṃ śukla caraṇa śrīpādukāṃ pūjayāmi namaḥ|

4-klīṃ hasakahalahrīṃ sōhaṃ śuklacaraṇāmbā śrīpādukāṃ pūjayāmi namaḥ|

4-sauḥ sakalahrīṃ haṃsaḥ sōhaṃ miśra caraṇa śrīpādukāṃ pūjayāmi namaḥ|

4-sauḥ sakalahrīṃ haṃsaḥ sōhaṃ miśra caraṇāmbā śrīpādukāṃ pūjayāmi namaḥ|

4-aiṃ kaēīlahrīṃ klīṃ hasakahalahrīṃ sauḥ sakalahrīṃ haṃsaḥ śivaḥ sōhaṃ nirvāṇa caraṇa
śrīpādukāṃ pūjayāmi namaḥ|
4-aiṃ kaēīlahrīṃ klīṃ hasakahalahrīṃ sauḥ sakalahrīṃ haṃsaḥ śivaḥ sōhaṃ nirvāṇa caraṇāmbā
śrīpādukāṃ pūjayāmi namaḥ|

4-haṃsaḥśivaḥsō’haṃ hskhphrēṃ hasakṣamalavayarūṃ sahakṣamalavarayīṃ hsauṃ shauḥ


4-hskhphrēṃ hsauṃ saharahasrauṃ aiṃ phrēṃ mānasakramādhidaivatē dvātriṃśan mayūkha
mithuna rūpiṇi aiṃ parēśvarānandanātha parēśī parāmbā śrīpādukāṃ pūjayāmi nama:
22

4-haṃsaḥ śivaḥ sō’haṃ hskhphrēṃ hasakṣamalavayarūṃ sahakṣamalavarayīṃ hsauṃ shauḥ


4-hskhphrēṃ hsauḥ hsrūṃ aiṃ kubjikē phrēṃ nābhasa kramādhidaivatē ṣaṭ triṃśan mayūkha
mithunarūpiṇī phrēṃ vicchēśvarānandanātha vicchēśvarī parāmbā śrīpādukāṃ pūjayāmi
nama:

4-haṃsaḥ śivaḥ sō’haṃ hskhphrēṃ hasakṣamalavayarūṃ sahakṣamalavarayīṃ hsauṃ shauḥ


4-hskhphrēṃ hsauṃ hsraiṃ aiṃ kubjikāyai hsphraṃ viccē vāyavyakramādhidaivatē
saptaviṃśan maẏukha mithunarūpiṇī hskhphrēṃ haṃsēśvarānandanātha haṃsēśvarī
parāmbā śrīpādukāṃ pūjayāmi nama:

4-haṃsaḥ śivaḥ sō’haṃ hskhphrēṃ hasakṣamalavayarūṃ sahakṣamalavarayīṃ hsauṃ shauḥ


4-hskhphēṃ hsauṃ hrāṃ hrīṃ hrūṃ hrīṃ hsrīṃ kṣrāṃ kṣrīṃ kṣrīṃ kiṇi kiṇi hsphrāṃ
hsphraṃ hsphrīṃ viccē hauṃ hasahasa hsphrēṃ hasakṣamalavayarūṃ ōṃ
hasakṣamalavayarāṃ hasakṣamalavayarūṃ hasakṣamalavayarīṃ aiṃ hsrāṃ hsrūṃ hsrīṃ
hrīṃ hraṃ hrāṃ hlāṃ hvīṃ huṃ hyēṃ hauṃ ṅañaṇanamē kṣrāṃ kṣrīṃ kṣrūṃ kṣraḥ kṣraṃ
śrīṃ phaṭ hsrauṃ phrēṃ aghōramukhi lubjikāyai chrāṃ chrūṃ chrīṃ ghōrē aghōrē yaṃ raṃ
laṃ vaṃ saṃ haṃ kiṇikiṇi viccē taijasa kramādhidaivatē ēkatriṃśanmayūkha mithunarūpiṇī
kṣrauṃ saṃvarteśvarānandanātha saṃvarteśvarī parāmbā śrīpādukāṃ pūjayāmi nama:

4-haṃsaḥ śivaḥ sō’haṃ hskhphrēṃ hasakṣamalavayarūṃ sahakṣamalavarayīṃ hsauṃ shauḥ


4-hskhphrēṃ hsauṃ hsphrūṃ aiṃ rigaṭini piṅgaṭini viccē āpyakramādhidaivatē ṣaḍviṃśan
mayūkha mithunarūpiṇī hslblūṃ (h s l blūṃ) dvīpēśvarānandanātha dvīpēśvarī parāmbā
śrīpādukāṃ pūjayāmi nama:

4-haṃsaḥ śivaḥ sō’haṃ hskhphrēṃ hasakṣamalavayarūṃ sahakṣamalavarayīṃ hsauṃ shauḥ


4-hskhphrēṃ hsauṃ hasakṣamalavayarūṃ namō bhagavati hsphrēṃ kubjikāyai hrāṃ hrūṃ
hrīṃ ṅañaṇanamē aghōramukhi chrāṃ chrūṃ chrīṃ kiṇikiṇikiṇikiṇi viccē
pārthivakramādhidaivatē aṣṭaviṃśanma yūkha maithunarūpiṇī hasakṣamalavayarūṃ
navātmēśvānandanātha navātmēśvarī parāmbā śrīpādukāṃ pūjayāmi nama:

tataḥ trikōṇē svavāmakōṇārabhya prādakṣiṇyēna śrīvidyā paramparāṃ yajēt|

B trikōṇē paraughaṃ

1|4- uḍḍīśānandanātha śrīpādukāṃ pūjayāmi namaḥ|

2|4- prakāśānandanātha śrīpādukāṃ pūjayāmi namaḥ|

3|4- vimarśānandanātha śrīpādukāṃ pūjayāmi namaḥ|

4|4- ānandānandanātha| śrīpādukāṃ pūjayāmi namaḥ|

5|4- ṣaṣṭīśānandanātha śrīpādukāṃ pūjayāmi namaḥ|

6|4- śrījñānānandanātha śrīpādukāṃ pūjayāmi namaḥ|


23

7|4- śrīsatyānandanātha śrīpādukāṃ pūjayāmi namaḥ|

8|4- śrīpūrṇānandanātha śrīpādukāṃ pūjayāmi namaḥ|

9|4- mitrēśānandanātha śrīpādukāṃ pūjayāmi namaḥ|

10|4- svabhāvānandanātha śrīpādukāṃ pūjayāmi namaḥ|

11|4- pratibhānandanātha śrīpādukāṃ pūjayāmi namaḥ|

12|4- subhagānandanātha śrīpādukāṃ pūjayāmi namaḥ|

mūlatrikōṇapr̥ṣṭhē rēkhā trayaṃ vibhāvya

C divyaughaṃ - prathamarēkhāyāṃ

13|4- paraprakāśānandanātha śrīpādukāṃ pūjayāmi namaḥ|

14|4- paraśivānandanātha śrīpādukāṃ pūjayāmi namaḥ|

15|4- paraāśaktyambā śrīpādukāṃ pūjayāmi namaḥ|

16|4- kaulēśvarānandanātha śrīpādukāṃ pūjayāmi namaḥ|

17|4- śukladēvyambā śrīpādukāṃ pūjayāmi namaḥ|

18|4- kulēśvarānandanātha śrīpādukāṃ pūjayāmi namaḥ|

19|4- kāmēśvaryambā śrīpādukāṃ pūjayāmi namaḥ|

D siddhaughaṃ - madhyarēkhāyāṃ

20|4- bhōgānandanātha śrīpādukāṃ pūjayāmi namaḥ|

21|4- klinnānandanātha śrīpādukāṃ pūjayāmi namaḥ|

22|4- samayānandanātha śrīpādukāṃ pūjayāmi namaḥ|

23|4- sahajānandanātha śrīpādukāṃ pūjayāmi namaḥ|

E mānavaughaṃ - tr̥tīyarēkhāyāṃ

24|4- gaganānandanātha śrīpādukāṃ pūjayāmi namaḥ|

25|4- viśvānandanātha śrīpādukāṃ pūjayāmi namaḥ|

26|4- vimalānandanātha śrīpādukāṃ pūjayāmi namaḥ|

27|4- madanānandanātha śrīpādukāṃ pūjayāmi namaḥ|

28|4- bhuvanānandanātha śrīpādukāṃ pūjayāmi namaḥ|


24

29|4- līlāmbā śrīpādukāṃ pūjayāmi namaḥ|

30|4- svātmānandanātha śrīpādukāṃ pūjayāmi namaḥ|

31|4- priyānandanātha śrīpādukāṃ pūjayāmi namaḥ|

vr̥tta-mantra-draṣṭāra gaṇa

32|4-ōṃ klīṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ kaēīlahrīṃ hasakahalahrīṃ sakalahrīṃ strīṃ aiṃ
krōṃ krīṃ īṃ hūṃ śrīmr̥tyujaya vidyā darśaka śrīmahādēva śrīpādukāṃ pūjayāmi namaḥ|

33| 4-hasakalahrīṃ hasakahalahrīṃ sakalahrīṃ hasakala-hasakahala-sakalahrīṃ śrīśāṅkarī


vidyā darśaka śrīśaṅkara śrīpādukāṃ pūjayāmi namaḥ|

34|4-hasakalahrīṃ hasakahalahrīṃ sakalahrīṃ sahakalahrīṃ sahakahalahrīṃ sahasakalahrīṃ


śrīvaiṣṇavī vidyā darśaka śrīmahāviṣṇu śrīpādukāṃ pūjayāmi namaḥ|

35|4-kaēīlahrīṃ hakahalahrīṃ hasakalahrīṃ śrībrahmāṇī vidyā darśaka śrībrahma


śrīpādukāṃ pūjayāmi namaḥ|
36|4-hasakalahrīṃ hasakahahalahrīṃ sakalahrīṃ śrīmahājñānamayī vidyā darśaka śrīskanda
śrīpādukāṃ pūjayāmi namaḥ |

37|4-saēīlahrīṃ sahakahalahrīṃ sakalahrīṃ śrīśivasānnidhyakāriṇī vidyā darśaka śrīnandi


śrīpādukāṃ pūjayāmi tarpayāmi namaḥ |
38|4-kaēīlahrīṃ hasakahalahrīṃ sakalahrīṃ śrīmanmatha vidyā darśaka śrīkāmadēva śrīpādukāṃ
pūjayāmi tarpayāmi namaḥ |

39| 4-kaēīlaharī hasakahalaharī sakalaharī sakalaśatrunāśakarī vidyā darśaka śrīdurvāsa


krōdhabhaṭṭārāka śrīpādukāṃ pūjayāmi namaḥ|
40|4-hasakalahrīṃ hasakahalahrīṃ sakalahrīṃ śrīlōpāmudrā vidyā darśaka śrīlōpāmudrāmbā
śrīpādukāṃ pūjayāmi namaḥ|

41|4-kaēīlahrīṃ hasakahalahrīṃ sahasakalahrīṃ śrīagastyavidyā darśaka śrīkumbhajanma


śrīpādukāṃ pūjayāmi namaḥ |

42|4- kaēīlahrīṃ hasakahalahrīṃ salakahrīṃ śrīśakravidyā darśaka śrīindra pūjayāmi


tarpayāmi namaḥ|

43|4-hasakalahrīṃ sahakalahrīṃ sakahalahrīṃ śrīsaurīvidyā darśaka śrīsūrya śrīpādukāṃ


pūjayāmi namaḥ|

44|4- kahaēīlahrīṃ halaēīlahrīṃ sakaēīlahrīṃ śrīyāmyavidyā darśaka śrīyama śrīpādukāṃ


pūjayāmi namaḥ|
25

45|4- hasakaēīlahrīṃ hasakahaēīlahrīṃ sahakaēīlahrīṃ śrīkaubērīvidyā darśaka śrīkubēra


śrīpādukāṃ pūjayāmi namaḥ|

46|4- sahakaēīlahrīṃ sahakahaēīlahrīṃ hasakaēīlahrīṃ śrīcaāndravidyā darśaka śrīcandra


śrīpādukāṃ pūjayāmi namaḥ|

47|4- kahaēīlahrīṃ hakaēīlahrīṃ sakaēīlahrīṃ' śrīmānavīvidyā darśaka śrīmanu śrīpādukāṃ


pūjayāmi namaḥ|

caturaśra kōṇēṣu sanakādayaḥ

4-digambaraṃ kumāraṃ ca vidhi mānasa nandanaṃ |sanakaṃ vairāgyaparaṃ muniṃ sadā


namāmyahaṃ ||
48|4-sanaka śrīpādukāṃ pūjayāmi namaḥ|

4-digambaraṃ kumāraṃ ca vidhi mānasa nandanaṃ |sanandanaṃ vairāgyaparaṃ muniṃ


sadā namāmyahaṃ ||
49|4-sanandana śrīpādukāṃ pūjayāmi namaḥ|

4-digambaraṃ kumāraṃ ca vidhi mānasa nandanaṃ |sanaātanaṃ vairāgyaparaṃ muniṃ sadā


namāmyahaṃ ||
50|4-sanātana śrīpādukāṃ pūjayāmi namaḥ|

4-digambaraṃ kumāraṃ ca vidhi mānasa nandanaṃ |sanatkumāraṃ vairāgyaparaṃ muniṃ


sadā namāmyahaṃ ||
51|4-sanatkumāra śrīpādukāṃ pūjayāmi namaḥ|

caturaśrakōṇa dvārē saptarṣigaṇa

ōṃ kaśyapaṃ naumi śirasā marīci tanayaṃ śuciṃ |praṇava brahma saṃsakta cittaṃ
satkāñcanaprabhaṃ ||

52|4-aditi samēta kaśyapa r̥ṣi śrīpādukāṃ pūjayāmi namaḥ|

ōṃ atriṃ marīci tanayaṃ sākṣasūtra kamaṇḍamuṃ | kuṭilaṃ śmaśrulaṃ śāntaṃ


śyāmalāṅgaṃ bhajē’niśaṃ ||

53|4-anusūyā samēta atri r̥ṣi śrīpādukāṃ pūjayāmi tarpayāmi namaḥ|

ōṃ bharadvājaṃ mahāśāntaṃ suśīlāpatiṃ ūrjitaṃ |akṣasrak daṇḍa hastaṃ ca muni


puṅgavamahaṃ bhajē ||

54|4-suśīlā samēta bharadvāja r̥ṣi śrīpādukāṃ pūjayāmi namaḥ|

ōṃ hiraṇyagarbha sadr̥śaṃ jaṭāmakuṭa dhāriṇaṃ| kumudvatīpatiṃ śāntaṃ viśvāmitraṃ


bhajāmyahaṃ ||

55|4-kumudvati samēta viśvāmitra r̥ṣi śrīpādukāṃ pūjayāmi namaḥ|


26

ōṃ rahūgaṇātmajaṃ śāntaṃ tripuṇḍrāṅkita mastakaṃ|akṣasrak kuṇḍikā daṇḍaṃ dadhānaṃ


gautamaṃ bhajē ||

56|4-ahalyā samēta gautama r̥ṣi śrīpādukāṃ pūjayāmi namaḥ|

ōṃśāntaṃ jita-ariṣaḍvargaṃ bhr̥guputraṃ mahādyutiṃ |daṇḍākṣasūtrapāṇiṃ ca jamadagniṃ


namāmyahaṃ ||

57|4- rēṇukā samēta jamadagni r̥ṣi śrīpādukāṃ pūjayāmi namaḥ|

ōṃ tapōnidhiṃ dayāsindhuṃ maitravāruṇasambhavaṃ |srak daṇḍa pāṇiṃ varadaṃ


vasiṣṭhaṃ praṇamāmyahaṃ ||

58|4- arundhatī samēta vasiṣṭha r̥ṣi śrīpādukāṃ pūjayāmi namaḥ|

bhupurē vāyavyādi paścimāntasu aṣṭadikṣu 32 siddhagaṇāḥ

vāyukōṇē

59|4- ādināthamahēśvara śrīpādukāṃ pūjayāmi namaḥ|

60|4- matsyēndranātha śrīpādukāṃ pūjayāmi namaḥ|

61|4- śāradānātha śrīpādukāṃ pūjayāmi namaḥ|

62|4- gauraṅgīnātha śrīpādukāṃ pūjayāmi namaḥ|

uttara dvārē

63|4- mīnanātha śrīpādukāṃ pūjayāmi namaḥ|

64|4- gōrakṣakanātha śrīpādukāṃ pūjayāmi namaḥ|

65|4- vilēpākṣanātha śrīpādukāṃ pūjayāmi namaḥ|

66|4- bilēśayanātha śrīpāndukāṃ pūjayāmi tarpayāmi namaḥ|

īśānakōṇē

67|4- mantrabhairavayōgī śrīpādukāṃ pūjayāmi namaḥ |

68|4- siddhanātha śrīpādukāṃ pūjayāmi namaḥ|

69|4- buddhanātha śrīpādukāṃ pūjayāmi namaḥ|

70|4- kukkuṭīnātha śrīpādukāṃ pūñjayāmi namaḥ|

pūrvadvārē

71|4- pauraṇḍanātha śrīpādukāṃ pūjayāmi namaḥ|


27

72|4- surānātha śrīpādukāṃ pūjayāmi namaḥ|

73|4- siddhapādanātha śrīpādukāṃ pūjayāmi namaḥ|

74|4- kapardīnātha śrīpādukāṃ pūjayāmi namaḥ|

agnikōṇē

75|4- kāraṇīnātha śrīpādukāṃ pūjayāmi namaḥ|

76|4- pūjyapādanātha śrīpādukāṃ pūjayāmi namaḥ|

77|4- bilvanātha śrīpādukāṃ pūjayāmi namaḥ|

78|4- nirañjananātha śrīpādukāṃ pūjayāmi namaḥ|

dakṣiṇadvārē

79|4- bindunātha śrīpādukāṃ pūjayāmi namaḥ|

80|4- kapālīnātha śrīpādukāṃ pūjayāmi namaḥ|

81|4- kākacaṇḍīśvaranātha śrīpādukāṃ pūjayāmi namaḥ|

82|4- sūkṣmānātha śrīpādukāṃ pūjayāmi namaḥ|

nir̥ti kōṇē

83|4- prabhutvanātha śrīpādukāṃ pūñjayāmi namaḥ|

84|4- gōṇḍānātha śrīpādukāṃ pūjayāmi namaḥ|

85|4- śālīnātha śrīpādukāṃ pūjayāmi namaḥ|

86|4- ghaṇḍīṇīnātha śrīpādukāṃ pūjayāmi namaḥ|

paścimadvārē

87|4- bālakanātha śrīpādukāṃ pūjayāmi namaḥ|

88|4- nāgabōdhanātha śrīpādukāṃ pūjayāmi namaḥ||

89|4- caṇḍanātha śrīpādukāṃ pūjayāmi namaḥ|

90|4- kāpālinātha śrīpādukāṃ pūjayāmi namaḥ|

bhūpurē vāyavyādi paścimāntasu aṣṭadikṣu aṣṭō cirañjīvinaḥ

brahmasūtrōjjvala bhujō rājat kr̥ṣṇājināmbaraḥ| aśvatthāmā cirañjīvī dīrghāyuḥ dadātu mē||

91|4- aśvatthāmā śrīpādukāṃ pūjayāmi namaḥ|


28

baliḥ pātāla nilayō dhanurbāṇa dharō nr̥paḥ| viṣṇu pādāṅkita śiraḥ cirañjīvī prasīdatu||

92|4- mahābali śrīpādukāṃ pūjayāmi namaḥ|

vyāsaṃ vasiṣṭha naptāraṃ śaktēḥ pautraṃ akalmaṣaṃ| parāśarātmajaṃ vandē śukatātaṃ


tapōnidhiṃ||

93|4- vyāsa śrīpādukāṃ pūjayāmi namaḥ|

manōjavaṃ māruta-tulyavēgaṃ jitēndriyaṃ buddhimatāṃ variṣṭhaṃ |

vātātmajaṃ vānara-yūtha-mukhyaṃ śrīrāmadūtaṃ śaraṇaṃ prapadyē |

94|4-hanūmān śrīpādukāṃ pūjayāmi namaḥ|

vibhīṣaṇō dharmaparō rāmārcana parāyaṇaḥ| dadātu cirañjīvitvaṃ cirañjīvī jitēndriyaḥ||

95|4-vibhīṣaṇa śrīpādukāṃ pūjayāmi namaḥ|

kr̥paḥ kr̥pā payō rāśiḥ tapasvī cīravastra dhr̥k| vitanōtu prasannātmā yāvāt jīvaṃ arōgatāṃ||

96|4-kr̥pācārya śrīpādukāṃ pūjayāmi namaḥ|

paraśuṃ dakṣiṇē hastē vāmē ca dadhataṃ dhanuḥ | ramyaṃ bhr̥gukulōttaṃsaṃ


ghanaśyāmaṃ manōharaṃ ||

97|4-paraśurāma śrīpādukāṃ pūjayāmi namaḥ|

śrīmantaṃ śāntamanasaṃ śivapūjā parāyāṇaṃ| vēda śāstrārtha tatvajñaṃ mārkaṇḍēyaṃ


ahaṃ bhajē||

98|4-mārkaṇḍēya śrīpādukāṃ pūjayāmi namaḥ|

īśāna-caturasra kōṇē – skanda pañcakaṃ

99|4-śrīskanda śrīpādukāṃ pūjayāmi namaḥ|

100|4-vāmadēva śrīpādukāṃ pūjayāmi namaḥ|

101|4-nīlakaṇṭha śrīpādukāṃ pūjayāmi namaḥ|

102|4-vīrabhadra śrīpādukāṃ pūjayāmi namaḥ|

103|4-agastya śrīpādukāṃ pūjayāmi namaḥ|

taddakṣiṇa caturaśrayōḥ antarāḷē

104|4- mahāmr̥tyuñjaya śrīpādukāṃ pūjayāmi namaḥ|

taddakṣiṇa caturaśrē - nandipañcakaṃ


29

105| 4-nandikēśvara śrīpādukāṃ pūjayāmi namaḥ|

106| 4-patañjali śrīpādukāṃ pūjayāmi namaḥ|

107| 4-vyāghrapāda śrīpādukāṃ pūjayāmi namaḥ||

108| 4-(tirumūla) śrīmūla śrīpādukāṃ pūjayāmi namaḥ|

109| 4-śivayōgī śrīpādukāṃ pūjayāmi namaḥ|

taddakṣiṇa caturaśrayōḥ antarāḷē

4-ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatōmukhaṃ nr̥siṃhaṃ bhīṣaṇaṃ


bhadraṃ mr̥tyumr̥tyuṃ namāmyahaṃ||
110| 4-mantrarāja nr̥siṃha śrīpādukāṃ pūjayāmi namaḥ|

pūrva caturaśra - nārāyaṇa pañcakaṃ

111| 4-śrīmannārāyaṇa śrīpādukāṃ pūjayāmi namaḥ|

112| 4-vāsudēva śrīpādukāṃ pūjayāmi namaḥ|

113| 4-saṅkarṣaṇa śrīpādukāṃ pūjayāmi namaḥ|

114| 4-pradyumna śrīpādukāṃ pūjayāmi namaḥ|

115| 4-aniruddha śrīpādukāṃ pūjayāmi namaḥ|

taddakṣiṇa caturaśrayōḥ antarāḷē

caturānanaṃ caturbāhuṃ padmasthaṃ bhāratīsakhaṃ |akṣamālā kamaṇḍalu varābhīti dharaṃ


bhajē ||

116| 4-padmabhūḥ śrīpādukāṃ pūjayāmi namaḥ|

pūrva caturaśra adhō rēkhāyāṃ bhakta pañcakaṃ

4-vidhātr̥tanayaṃ śrēṣṭhaṃ sarvadā kalahapriyaṃ |nāradaṃ vīṇayōpētaṃ muniṃ sadā


namāmyahaṃ ||
117| 4-nārada śrīpādukāṃ pūjayāmi namaḥ|

4-dhyāyēt paraṃ hariṃ dēvaṃ balabhadraṃ sanātanaṃ gauraṃ nīlāmbaraṃ hr̥dyaṃ


vanamālā vibhūṣitaṃ|
dhārayantaṃ halaṃ hastē musalaṃ dakṣiṇē karē vāma bhāgēsthitāṃ dēvīṃ paśyantaṃ
rēvatīṃ priyāṃ||

118| 4-balabhadra śrīpādukāṃ pūjayāmi namaḥ|

4-r̥ṣirēṣa mahātējā nārāyaṇa sahāyavān| purāṇō śāśvatō dēvō viṣṇōraṃśaḥ sanātānaḥ||


30

119| 4-arjuna śrīpādukāṃ pūjayāmi namaḥ|

120| 4-akrūra śrīpādukāṃ pūjayāmi namaḥ|

121| 4-uddhava śrīpādukāṃ pūjayāmi namaḥ|

punaḥ padmabhuva sthānē-

122| 4-kapilācārya śrīpādukāṃ pūjayāmi namaḥ|

taddakṣiṇa caturaśrē- vasiṣṭha pañcakaṃ

4-namastubhyaṃ vasiṣṭhāya jaṭilāya mahātmanē| karmarūpāya satyāya lōkānāṃ hitakāriṇē||

123| 4-vasiṣṭha śrīpādukāṃ pūjayāmi namaḥ|

4-sūktau rūpyaṃ ivābādhi yādrūpaṃ mayikalpitaṃ| śaktyā parivr̥taṃ yēna śaktiṃ taṃ
gurumāśrayē||

124| 4-śakti śrīpādukāṃ pūjayāmi namaḥ|

4-rāmāya rāmabhadrāya rāmacandrāya vēdhasē| raghunāthāya nāthāya sītāyāḥ patayē namaḥ

125| 4-śrīrāma śrīpādukāṃ pūjayāmi namaḥ|

4-lakṣmaṇāya namastasmai śēṣāvatarāya mahātmanē| rāvaṇasuta saṃhartrē śrīrāmasahitāya


ca||

126| 4-lakṣmaṇa śrīpādukāṃ pūjayāmi namaḥ|

4-yatra-yatra raghunātha-kīrtanaṃ tatra-tatra kr̥tamastakāñjaliṃ|


bhāṣpavāri paripūrṇa lōcanaṃ mārutiṃ namata rākṣasāntakaṃ||
127| 4-māruti śrīpādukāṃ pūjayāmi namaḥ|

taddakṣiṇa caturaśrayōḥ antarāḷē

4-karuṇātīta cidrūpaṃ pariparṇaṃ parāyaṇaṃ| paramānanda santuṣṭaṃ parāśaraṃahaṃ


śrayē||

128| 4-parāśara śrīpādukāṃ pūjayāmi namaḥ|

āgnēyacaturaśrē vyāsa- pañcakaṃ

4-phullāravinda-nayanaṃ mahābhāgavatōttamaṃ |kavi-jñānaprakāśaṃ ca vyāsaṃ


namāmyahaṃ ||
129| 4-vēdavyāsa śrīpādukāṃ pūjayāmi namaḥ|
31

ōṃ agnimīḍē purōhitaṃ+ratnadātamaṃ || r̥gvēda: śvētavarṇaḥ syādvibhujō rāsabhānana: |


akṣamālādharaḥ saumyaḥ pītō vyākhyāpanōdyataḥ ||sāmidhēnī śaktyambā sahita r̥gvēda
śrīpādukāṃ tarpayāmi namaḥ

130| 4-paila r̥k-śākhācārya śrīpādukāṃ pūjayāmi namaḥ|

ōṃ iṣētvōrjē+karmaṇē || ajāsyaḥ pītavarṇa: syāt yajurvēdō akṣasūtra bhr̥t |vāmē kuliśapāṇistu


bhūdidō maṅgala prada: || sr̥gā śaktyambā sahita yajurvēda śrīpādukāṃ pūjayāmi namaḥ

131| 4- vaiśampāyana kr̥ṣṇayajuḥ śākhācārya śrīpādukāṃ pūjayāmi namaḥ|

vandē’haṃ maṅgalātmānaṃ bhāsvantaṃ vēdavigrahaṃ| yājñavalkyaṃ muni śrēṣṭhaṃ


jiṣṇuṃ hariharaprabhaṃ||

4- śuklayajuḥ śākhācārya yājñavalkaya śrīpādukāṃ pūjayāmi namaḥ|

ōṃ agna āyāhi+barhiṣi || nīlōtpaladalābhāsaḥ sāma vēdō hayānanaḥ | akṣamālānvitō dakṣē


vāmē kumbha dharaḥ smr̥taḥ || kuhū śaktyambā sahita sāmavēda śrīpādukāṃ pūjayāmi
namaḥ

132| 4- śrījaimini sāma-śākhācārya śrīpādukāṃ pūjayāmi namaḥ|

ōṃ śannō dēvī+naḥ || atharvaṇābhidhō vēdaḥ dhavalō markaṭānana: | akṣamālānvitō dakṣē


vāmē kumbha dharaḥ smr̥taḥ || samit śaktyambā sahita atharvaṇavēda śrīpādukāṃ tarpayāmi
namaḥ
133| 4- sumanta atharvaśākhārcāya śrīpādukāṃ pūjayāmi namaḥ|
āgnēya caturaśra adhō bhāgaē

4-jīvanmuktaṃ sukhāsīnaṃ yōginaṃ vyāsanandanaṃ | adhyātmajñānasampannaṃ śukaṃ


sadā namāmyahaṃ ||
134| 4- śukācārya śrīpādukāṃ pūjayāmi namaḥ|

135| 4- r̥bhukṣa śrīpādukāṃ pūjayāmi namaḥ|

136| 4- nidāgha śrīpādukāṃ pūjayāmi namaḥ|

137| 4- jābāli śrīpādukōṃ pūjayāmi tarpayāmi namaḥ|

bhrukuṭā māyā yasya cākyaiḥ varṣitā vilayaṃ gatā| krīśrantaṃ vidyayā sārdhaṃ gauḍapādaṃ
tamāśrayē||

138| 4- śrīgauḍapāda mantrabhaṭṭāraka śrīpādukāṃ pūjayāmi namaḥ|

4-jñānavijñānasampannaṃ yōgāsōnaṃ tapōdhanaṃ |gōvindācārya vādīndraṃ siddhaṃ


namāmyahaṃ ||
139| 4- śrīgōvinda-bhagavatpāda śrīpādukāṃ pūjayāmi namaḥ|

nair̥tai caturaśrē ācārya pañcakaṃ


32

4-śrutismr̥tipurāṇānāṃ ālayaṃ karuṇālayaṃ |namāmi bhagavatpādaśaṅkaraṃ lōka


śaṅkaraṃ ||

140|4-śrīśaṅkarabhagavatpāda śrīpādukāṃ pūjayāmi namaḥ|

śrīpadmapādamahaṃ vandē pūrvāmnāya-maṭhādhipaṃ |jāhnavīkr̥ta-nāmānaṃ


śrīnr̥simhōpāsakaṃ guruṃ||

141|4-padmapāda śrīpādukāṃ pūjayāmi namaḥ|

gurvanugrahēṇa-samprāptaṃ yēna sarvajñatā budhā| śrītōṭakaṃ smarāmayadya


jyōtiḥpīṭhēśvaraṃ guruṃ ||

142|4-tōṭaka śrīpādukāṃ pūjayāmi namaḥ|

yēna-hastadhr̥tāmalakavat jñānaṃ labdhaṃ svataḥ sthitaṃ |hastāmalaka ācāryaṃ


paścimāmnāya maṭhēśvaraṃ||

143|4-hastāmalaka śrīpādukāṃ pūjayāmi namaḥ|

dakṣiṇāmnāya-pīṭhēśaṃ surēśvaraṃ bhajāmyahaṃ| yajuḥvārtikakaraṃ siddhaṃ bhāratī-


prāṇavallabhaṃ ||

144|4-surēśvara śrīpādukāṃ pūjayāmi namaḥ|

tadvāmabhāga caturaśrayōḥ madhyē

lambikāyōga-nirataṃ ambikāpati-rūpiṇaṃ |vidyāpradaṃ namāmīśaṃ vidyātīrtha-


mahēśvaraṃ ||

145|4-śrīvidyāśaṅkara śrīpādukāṃ pūjayāmi namaḥ|

avidyāraṇyakāntārē bhramatāṃ prāṇināṃ sadā |vidyāmārgōpadēṣṭāraṃ vidyāraṇya-guruṃ


śrayē ||

146|4-śrīvidyāraṇya śrīpādukāṃ pūjayāmi namaḥ|

śrī saccidānandaśivābhinavya nr̥siṃhabhāratyabhidhānyatīndrān |

vidyānidhīn mantranidhīn sadātmaniṣṭhān bhajē mānava śambhurūpān ||

4- śrīsaccidānanda śivābhinava nr̥siṃha bhāratī śrīpādukāṃ pūjayāmi namaḥ|

sadātma-dhyānanirataṃ viṣayēbhyaḥ parāṅmukhaṃ |naumi śāstrēṣu niṣṇātaṃ


candraśēkharabhāratīṃ ||

4- śrīcandraśēkhara bhāratī śrīpādukāṃ pūjayāmi namaḥ|

īśānacaturaśra - adhō bhāgaḥ (uttarādi dakṣiṇaṃ) kalpācāryāḥ


33

jñānāndamayaṃ dēvaṃ nirmala sphaṭikākr̥tiṃ| ādhārassarvavidyānāṃ hayagrīvaṃ


upāsmahē||

147|4-hayagrīva śrīpādukāṃ pūjayāmi namaḥ|

148|4-durvāsa krōdhabhaṭṭāraka śrīpādukāṃ pūjayāmi namaḥ|

dattātrēya harē kr̥ṣṇa unmattānanda dāyaka| digambara munē bāla piśāca jñānasāgara||

149|4-dattātrēya śrīpādukāṃ pūjayāmi namaḥ|

tadadhōbhāgē stōtrācārya gaṇaḥ

karābhyāṃ paraśuṃ cāpaṃ dadhānaṃ rēṇukātmajaṃ |jāmadagnyaṃ bhajē rāmaṃ


bhārgavaṃ kṣatriyāntakaṃ ||

150|4-paraśurāma śrīpādukāṃ pūjayāmi namaḥ|

151|4-dhaumyācārya śrīpādukāṃ pūjayāmi namaḥ|

152|4-mūkācārya śrīpādukāṃ pūjayāmi namaḥ|

vāyukōṇa caturaśrē-upāsaka pañcakaṃ

153|4-svatantrānandanātha śrīpādukāṃ pūjayāmi namaḥ|

154|4-puṇyānandanātha śrīpādukāṃ pūjayāmi namaḥ|

155|4-(kālīdāsa) śr̥ṅgārabhaṭṭāraka śrīpādukāṃ pūjayāmi namaḥ|

156|4-lakṣmīdharaācārya śrīpādukāṃ pūjayāmi namaḥ|

śrēyō mārganirūpaṇāya śaraṇāpannēṣu baddhādarā| durvāraprativādi cakravimadīkāra


prakārōttarāḥ|

sāṣṭāṅga praṇāmannarēndra mukuṭī ratnaprabhāmēdurāḥ|śrīmadbhāskarabhāratī pada-nakha-


jyōtsnāṅkurāḥ pāntu naḥ||

157|4-śrīpadmaāvatyambā sahita śrībhāsurānandanātha śrīpādukāṃ pūjayāmi namaḥ|

vāyavya caturaśra dakṣiṇatuḥ paścima caturaśrayōḥ madhyē - jīvanmuktau

158|4-upaniṣadbrahmēndra śrīpādukāṃ pūjayāmi namaḥ|

paramaśivēndrakarāmbuja-sambhūtāya praṇamravaradāya |padadhūtapaṅkajāya praṇatiṃ


kurmaḥ sadāśivēndrāya ||

159|4-sadāśiva brahmēndra śrīpādukāṃ pūjayāmi namaḥ|


34

aṃśāvatāraḥ skandasya viśvācāryō vidāṃ varaḥ |praṇamyatē mahābhāgō ramaṇō


bhagavānr̥ṣiḥ ||

4- bhagavān ramaṇa śrīpādukāṃ pūjayāmi namaḥ|

paścimacaturasrē svagurupañcakaṃ (guhānandamaṇḍalī)

160| 4- śrīśāntānandanātha śrīpādukāṃ pūjayāmi namaḥ|

161| 4- śrīvimalānandanātha śrīpādukāṃ pūjayāmi namaḥ|

162| 4- śrīprakāśānandanātha śrīpādukāṃ pūjayāmi namaḥ|

4- aiṃ klīṃ sauḥ haṃsaḥ śivassōhaṃ haṃsaḥ haskhphrēṃ hasakṣamalavarayūṃ hasauḥ


sahakṣamalavarayīṃ shauḥ haṃsaḥ śivaḥ sōhaṃ haṃsaḥ svātmārāma pañjara vilīna tējasē
śrīparamēṣṭiguravēnamaḥ śrīātmānandanātha śrīpādukāṃ pūjayāmi namaḥ|

4- aiṃ klīṃ sauḥ sōhaṃ haṃsaḥ śivaḥ haskhphrēṃ hasakṣamalavarayūṃ hasauḥ


sahakṣamalavarayīṃ shauḥ sōhaṃ haṃsaḥ śivaḥ svacchaprakāśa vimarśahētavē
śrīparamaguravēnamaḥ śrīguhānandanātha śrīpādukāṃ pūjayāmi namaḥ|

4- aiṃ klīṃ sauḥ haṃsaḥ śivaḥ sōhaṃ haskhphrēṃ hasakṣamalavarayūṃ hasauḥ


sahakṣamalavarayīṃ shauḥ haṃsaḥ śivaḥ sōhaṃ svarūpa nirūpaṇa hētavē śrīguravē namaḥ
śrīcidānandanātha śrīpādukāṃ pūjayāmi namaḥ|

tataḥ śrīgurumaṇḍaladēvatābhyō namaḥ puṣpāñjaliṃ kr̥tvā-dhūpa-dīpa naivēdyaiḥ ṣōḍaśa


upacāraiḥ sampūjya|

śrīkr̥ṣṇāṣṭōttaraśata nāmāvaḷiḥ
vasudēva sutaṃ dēvaṃ kaṃsa cāṇūra mardanaṃ | dēvakī paramānandaṃ kr̥ṣṇaṃ vandē
jagadguruṃ ||
ōṃ śrīkr̥ṣṇāya namaḥ
ōṃ kamalānāthāya namaḥ
ōṃ vāsudēvāya namaḥ
ōṃ sanātanāya namaḥ
ōṃ vasudēvātmajāya namaḥ
ōṃ puṇyāya namaḥ
ōṃ līlāmānuṣa vigrahāya namaḥ
ōṃ śrīvatsakaustubhadharāya namaḥ
ōṃ yaśōdā vatsalāya namaḥ
ōṃ harayē namaḥ 10
ōṃ caturbhujātta cakrāsi gadā śaṅkhyādyaāyudhāya namaḥ
ōṃ dēvakīnandanāya namaḥ
ōṃ śrīśāya namaḥ
35

ōṃ nandagōpa priyātmajāya namaḥ


ōṃ yamunāvēgasaṃhāriṇē namaḥ
ōṃ balabhadra priyānujāya namaḥ
ōṃ pūtanā jīvitāpaharāya namaḥ
ōṃ śakaṭāsura bhañjanāya namaḥ
ōṃ nandavraja janānandinē namaḥ
ōṃ saccidānanda vigrahāya namaḥ 20
ōṃ navanīta viliptāṅgāya namaḥ
ōṃ navanīta naṭāya namaḥ
ōṃ anaghāya namaḥ
ōṃ navanīta lavāhāriṇē namaḥ
ōṃ mucukunda prasādakāya namaḥ
ōṃ ṣōḍaśastrīsahasrēśāya namaḥ
ōṃ tribhaṅginē namaḥ
ōṃ madhurākr̥tayē namaḥ
ōṃ śukavāgamr̥tābdhindavē namaḥ
ōṃ gōvindāya namaḥ 30
ōṃ gōvidāmpatayē namaḥ
ōṃ vatsavāṭī carāya namaḥ
ōṃ anantāya namaḥ
ōṃ dhēnukāsura bhañjanāya namaḥ
ōṃ tr̥ṇīkr̥ta tr̥ṇāvartāya namaḥ
ōṃ yaāmalārjuna bhañjanāya namaḥ
ōṃ uttāla tālabhētrē namaḥ
ōṃ tamāla śyāmalākr̥tayē namaḥ
ōṃ gōpa gōpīśvarāya namaḥ
ōṃ yōginē namaḥ 40
ōṃ kōṭisūrya samaprabhāya namaḥ
ōṃ ilāpatayē namaḥ
ōṃ parañjyōtiṣē namaḥ
ōṃ yādavēndrāya namaḥ
ōṃ yadūdvahāya namaḥ
ōṃ vanamālinē namaḥ
ōṃ pītavāsasē namaḥ
ōṃ pārijātāpahārakāya namaḥ
ōṃ gōvardhanācalōddhartrē namaḥ
ōṃ gōpālāya namaḥ 50
ōṃ sarvapālakāya namaḥ
ōṃ ajāya namaḥ
ōṃ nirañjanāya namaḥ
36

ōṃ kāmajanakāya namaḥ
ōṃ kañjalōcanāya namaḥ
ōṃ madhughnē namaḥ
ōṃ mathurānāthāya namaḥ
ōṃ dvārakānāyakāya namaḥ
ōṃ balinē namaḥ
ōṃ vr̥ndāvanānta sañcāriṇē namaḥ 60
ōṃ tulasīdāma bhūṣaṇāya namaḥ
ōṃ syamantaka maṇērhartrē namaḥ
ōṃ nara nārāyaṇātmakāya namaḥ
ōṃ kubjākr̥ṣṭāmbaradharāya namaḥ
ōṃ māyinē namaḥ
ōṃ paramapūruṣāya namaḥ
ōṃ muṣṭikāsura cāṇūra mallayuddha viśāradāya namaḥ
ōṃ saṃsāra vairiṇē namaḥ
ōṃ kaṃsārayē namaḥ
ōṃ murārayē namaḥ 70
ōṃ narakāntakāya namaḥ
ōṃ anādi brahmacāriṇē namaḥ
ōṃ kr̥ṣṇāvyasana karṣakāya namaḥ
ōṃ śiśupāla śiraśchētrē namaḥ
ōṃ duryōdhana kulāntakāya namaḥ
ōṃ vidurākrūra varadāya namaḥ
ōṃ viśvarūpa pradarśakāya namaḥ
ōṃ satyavācē namaḥ
ōṃ satya saṅkalpāya namaḥ
ōṃ satyabhāmāratāya namaḥ 80
ōṃ jayinē namaḥ
ōṃ subhadrā pūrvajāya namaḥ
ōṃ jiṣṇavē namaḥ
ōṃ bhīṣma mukti pradāyakāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ jagannāthāya namaḥ
ōṃ vēṇunāda viśāradāya namaḥ
ōṃ vr̥ṣabhāsura vidhvaṃsinē namaḥ
ōṃ bāṇāsura karāntakāya namaḥ
ōṃ yudhiṣṭhira pratiṣṭhātrē namaḥ 90
ōṃ barhibarhāvataṃsakāya namaḥ
ōṃ pārthasārathayē namaḥ
ōṃ avyaktagītāmr̥tamahōdadhayē namaḥ
37

ōṃ kālīya phaṇi māṇikya rañjita


śrīpadāmbujāya namaḥ
ōṃ dāmōdarāya namaḥ
ōṃ yajñabhōktrē namaḥ
ōṃ dānavēndra vināśanāya namaḥ
ōṃ nārāyaṇāya namaḥ
ōṃ parasmai brahmaṇē namaḥ
ōṃ pannagāśana vāhanāya namaḥ 100
ōṃ jalakrīḍā samāsakta gōpī vastrāpahārakāya namaḥ
ōṃ puṇya ślōkāya namaḥ
ōṃ tīrthakarāya namaḥ
ōṃ vēda vēdyāya namaḥ
ōṃ dayā nidhayē namaḥ
ōṃ sarva tīrthātmakāya namaḥ
ōṃ sarva graharūpiṇē namaḥ
ōṃ parātparasmai namaḥ 108
|| iti śrīkr̥ṣṇāṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ ||
śrī dakṣiṇāmūrti aṣṭōttaraśata nāmāvaḷiḥ
bhūtivyā pāṇḍuraṅgaḥ śaśi-śakalādharō jñānamudrākṣamālā vīṇā pustai rvirājatkarakamalō yōga
paṭṭābhirāmaḥ
vyākhyāpīṭhē niṣaṇṇaḥ sakalamunivaraiḥ sēvyamānaḥ suprasannaḥ vyālaḥ kr̥ttivāsāḥ satataṃ
avatunō dakṣiṇāmūrti: īśaḥ||
ōṃ vidyārūpiṇē namaḥ
ōṃ mahāyōginē namaḥ
ōṃ śuddhajñāninē namaḥ
ōṃ pinākadhr̥tē namaḥ
ōṃ ratnālaṅkr̥ta sarvāṅginē namaḥ
ōṃ ratnamaulayē namaḥ
ōṃ jaṭādharāya namaḥ
ōṃ gaṅgādhāriṇē namaḥ
ōṃ acala vāsinē namaḥ
ōṃ mahā jñāninē namaḥ||10||
ōṃ samādhikr̥tē namaḥ
ōṃ apramēyāya namaḥ
ōṃ yōganidhayē namaḥ
ōṃ tārakāya namaḥ
ōṃ bhaktavatsalāya namaḥ
ōṃ brahmarūpiṇē namaḥ
ōṃ jagadvyāpinē namaḥ
ōṃ viṣṇumūrtayē namaḥ
38

ōṃ purātanāya namaḥ
ōṃ ukṣavāhāya namaḥ||20||
ōṃ carmavāsasē namaḥ
ōṃ pītāmbara vibhūṣaṇāya namaḥ
ōṃ mōkṣadāyinē namaḥ
ōṃ mōkṣanidhayē namaḥ
ōṃ andhakārayē namaḥ
ōṃ jagatpatayē namaḥ
ōṃ vidyādhāriṇē namaḥ
ōṃ śuklatanavē namaḥ
ōṃ vidyādāyinē namaḥ
ōṃ gaṇādhipāya namaḥ||30||
ōṃ prauḍhāpasmr̥tisaṃhartrē namaḥ
ōṃ śaśimauḷayē namaḥ
ōṃ mahāsvanāya namaḥ
ōṃ sāmapriyāya namaḥ
ōṃ avyayāya namaḥ
ōṃ sādhavē namaḥ
ōṃ sarvavēdairalaṅkr̥tāya namaḥ
ōṃ hastē vahnidharāya namaḥ
ōṃ śrīmatē mr̥gadhāriṇē namaḥ
ōṃ vaśaṅkarāya namaḥ||40||
ōṃ yajñanāthāya namaḥ
ōṃ kratudhvaṃsinē namaḥ
ōṃ yajñabhōktrē namaḥ
ōṃ yamāntakāya namaḥ
ōṃ bhaktānugrahamūrtayē namaḥ
ōṃ bhaūtasēvyāya namaḥ
ōṃ vr̥ṣa dhvajāya namaḥ
ōṃ bhasmōddhūḷita sarvāṅgāya namaḥ
ōṃ akṣamālādharāya namaḥ
ōṃ mahatē namaḥ||50||
ōṃ trayī mūrtayē namaḥ
ōṃ parabrahmaṇē namaḥ
ōṃ nāgarājairalaṅkr̥tāya namaḥ
ōṃ śāntarūpāya mahājñāninē namaḥ
ōṃ sarvalōka vibhūṣaṇāya namaḥ
ōṃ ardhanārīśvarāya namaḥ
ōṃ dēvāya namaḥ
ōṃ munisēvyāya namaḥ
39

ōṃ surōttamāya namaḥ
ōṃ vyākhyāna dēvāya namaḥ||60||
ōṃ bhagavatē namaḥ
ōṃ ravicandrāgnilōcanāya namaḥ
ōṃ jagadguravē namaḥ|
ōṃ mahādēvāya namaḥ
ōṃ mahānanda parāyaṇāya namaḥ
ōṃ jaṭādhāriṇē namaḥ
ōṃ mahāyōginē namaḥ
ōṃ jñānamālairalaṅkr̥tāya namaḥ
ōṃ vyōmagaṅgājalasthānāya namaḥ
ōṃ viśuddhāya namaḥ||70||
ōṃ yatayē namaḥ
ōṃ ūrjitāya namaḥ
ōṃ tattvamūrtayē namaḥ
ōṃ mahāyōginē namaḥ
ōṃ mahāsārasvata pradāya namaḥ
ōṃ vyōmamūrtayē namaḥ
ōṃ bhaktānāmiṣṭāya namaḥ
ōṃ kāmaphalapradāya namaḥ
ōṃ paramūrtayē namaḥ
ōṃ citsvarūpiṇē namaḥ||80||
ōṃ tējōmūrtayē namaḥ
ōṃ anāmayāya namaḥ
ōṃ vēdavēdāṅga tattvajñāya namaḥ
ōṃ catuḥṣaṣṭi kalānidhayē namaḥ
ōṃ bhavarōga bhayadhvaṃsinē namaḥ
ōṃ bhaktanāmabhaya pradāya namaḥ
ōṃ nīlagrīvāya namaḥ
ōṃ lalāṭākṣāya namaḥ
ōṃ gajacarmaṇē namaḥ
ōṃ gatipradāya namaḥ||90||
ōṃ arāgiṇē namaḥ
ōṃ kāmadāya namaḥ
ōṃ tapasvinē namaḥ
ōṃ viṣṇuvallabhāya namaḥ
ōṃ brahmacāriṇē namaḥ
ōṃ sanyāsinē namaḥ
ōṃ gr̥hasthāśrama kāraṇāya namaḥ
ōṃ dāntāya namaḥ
40

ōṃ śamavatāṃ śrēṣṭhāya namaḥ


ōṃ satyarūpāya namaḥ||100||
ōṃ dayāparāya namaḥ
ōṃ yōgapaṭṭābhirāmāya namaḥ
ōṃ vīṇādhāriṇē namaḥ
ōṃ vicētanāya namaḥ
ōṃ matiprajñāsudhādhāriṇē namaḥ
ōṃ mudrāpustakadhāraṇāya namaḥ
ōṃ vētālādi piśācaugha rākṣasaugha vināśanāya namaḥ
ōṃ rōgāṇāṃ vinihantrē namaḥ
ōṃ surēśvarāya namaḥ||108||
|| iti śrīdakṣiṇāmūrti aṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ ||
śrīvēdavyāsa aṣṭōttaraśatanāmāvaḷiḥ-1
vyāsaṃ vasiṣṭhanaptāraṃ śaktēḥ pautraṃ akalmaṣaṃ | parāśarātmajaṃ vandē śukatātaṃ
tapōnidhiṃ ||
ōṃ nārāyaṇāya namaḥ
ōṃ narākārāya namaḥ
ōṃ tapō bhūtāya namaḥ
ōṃ tapō nidhayē namaḥ
ōṃ vēdavyāsāya namaḥ
ōṃ nīlabhāsāya namaḥ
ōṃ saṃsārārṇava tārakāya namaḥ
ōṃ jñānāvatārāya namaḥ
ōṃ purudhiyē namaḥ
ōṃ śāstrayōnayē namaḥ || 10 ||
ōṃ cidākr̥tayē namaḥ
ōṃ parāśarātmajāya namaḥ
ōṃ puṇyāya namaḥ
ōṃ munivaṃśa śikhāmaṇayē namaḥ
ōṃ kāḷīputrāya namaḥ
ōṃ kali dhvaṃsakāya namaḥ
ōṃ kānīnāya namaḥ
ōṃ karuṇārṇavāya namaḥ
ōṃ kīṭa muktipradāya namaḥ
ōṃ kr̥ṣṇāya namaḥ|| 20 ||
ōṃ kuruvaṃśa vivardhakāya namaḥ
ōṃ kurukṣētra nijāvāsāya namaḥ
ōṃ himācala kr̥tālayāya namaḥ
ōṃ kamaṇḍaludharāya namaḥ
ōṃ saṃvinmudrāya namaḥ
41

ōṃ abhīti pradāyakāya namaḥ


ōṃ viśāla vakṣasē namaḥ
ōṃ śuci vāsasē namaḥ
ōṃ kr̥ṣṇājina virājitāya namaḥ
ōṃ mahālalāṭavilasattripuṇḍrāyanamaḥ||
ōṃ padmalōcanāya namaḥ
ōṃ bhūtibhūṣita sarvāṅgāya namaḥ
ōṃ rudrākṣaābharaṇānvitāya namaḥ
ōṃ daṇḍapāṇayē namaḥ
ōṃ dīrghakāyāya namaḥ
ōṃ jaṭāvalaya śōbhitāya namaḥ
ōṃ mahāyōginē namaḥ
ōṃ mahāmatayē namaḥ
ōṃ bhaktidhārādharāya namaḥ
ōṃ vibhavē namaḥ || 40||
ōṃ vēdōddhartrē namaḥ
ōṃ jitaprāṇāya namaḥ
ōṃ cirajīvinē namaḥ
ōṃ jayapradāya namaḥ
ōṃ vaiśampāyana-vandyāṅghrayē namaḥ
ōṃ pailajaimini pūjitāya namaḥ
ōṃ sumantu śikṣakāya namaḥ
ōṃ sūtaputrānugraha kārakāya namaḥ
ōṃ vēdaśākhā vinirmātrē namaḥ
ōṃ kāṇḍatraya vidhāyakāya namaḥ I 50
ōṃ vēdānta puṇyacaraṇāya namaḥ
ōṃ āmnāyana supālakāya namaḥ
ōṃ acintya racanāśaktayē namaḥ
ōṃ akhaṇḍaikātmasaṃsthitayē namaḥ
ōṃ aṣṭādaśa purāṇābjasūryāya namaḥ
ōṃ surijanēśvarāya namaḥ
ōṃ mahābhārata kartrē namaḥ
ōṃ brahmasūtra praṇāyakāya namaḥ
ōṃ dvaipāyanāya namaḥ
ōṃ advaita guravē namaḥ || 60||
ōṃ jñāna sūryāya namaḥ
ōṃ sadiṣṭadāya namaḥ
ōṃ vidyāpatayē namaḥ
ōṃ śrutipatayē namaḥ
ōṃ vākpatayē namaḥ
42

ōṃ natabhūpatayē namaḥ
ōṃ vēdāṅgādhipatayē namaḥ
ōṃ rāṣṭrapatayē namaḥ
ōṃ gaṇapatēḥ patayē namaḥ
ōṃ mātrājñāpālakāya namaḥ || 70||
ōṃ amāninē namaḥ
ōṃ trikālajñāya namaḥ
ōṃ amitadyutayē namaḥ
ōṃ dhr̥tarāṣṭra śuka- pāṇḍu- vidurātma- vibhāvakāya namaḥ
ōṃ dharmagōptrē namaḥ
ōṃ dharmamūrtayē namaḥ
ōṃ kudharma parihārakāya namaḥ
ōṃ pratismr̥tyākhya-vidyāvidē namaḥ
ōṃ pārthakārya sahāyakāya namaḥ
ōṃ yudhiṣṭhira pratiṣṭhātrē namaḥ || 80||
ōṃ janamējaya cōdakāya namaḥ
ōṃ śukānuśāsakāya namaḥ
ōṃ śrīmatē namaḥ
ōṃ brahmaputra-prabōdhitāya namaḥ
ōṃ dēśikaugha-pratinidhayē namaḥ
ōṃ darśitādbhuta-vaibhavāya namaḥ
ōṃ divyadr̥ṣṭipradē namaḥ
ōṃ kuntī-gāndhārī-tāpahārakāya namaḥ
ōṃ satyavatī sutāya namaḥ
ōṃ saumyāya namaḥ || 90||
ōṃ satyakāntāya namaḥ
ōṃ sadōtthitāya namaḥ
ōṃ susmitāya namaḥ
ōṃ saṃśitavratāya namaḥ
ōṃ śruti manthana mandarāya namaḥ
ōṃ sarva dēvamayāya namaḥ
ōṃ sarva dēvaikya pratipādakāya namaḥ
ōṃ saṃviddēvīpadāsaktāya namaḥ
ōṃ vyākhyā siṃhāsanārūḍhāya namaḥ
ōṃ jñāna vairāgya śēvadhayē namaḥ
ōṃ carācara jagad-bandhavē namaḥ
ōṃ śaṅkarasyāpi-śaṅkarāya namaḥ
ōṃ bhāratānāṃ parāyaṇāya namaḥ
ōṃ bhuvanaika gurōrguravē namaḥ
ōṃ brahmasaṃvid-rasaghanāya namaḥ
43

ōṃ bhāgavatē namaḥ
ōṃ bādarāyaṇāya namaḥ || 108||
||iti śrīvēdavyāsāṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||

śrīvēdavyāsa aṣṭōttaraśatanāmāvaḷiḥ-2
asya śrīvēdavyāsa aṣṭōttaraśatanāma mantrasya brahmaṇē r̥ṣayē namaḥ anuṣṭubhē chandasē
namaḥ śrīvēdavyāsaāya dēvatāyai namaḥ śrīvēdavyāsa prītyarthē arcanē viniyōgaāya namaḥ
dhyānaṃ: hariḥōṃ vijñāna rōciḥparipūritānta rbāhyāṇḍakōśaṃ haritōpa lābhaṃ
tarkābhayē taṃ vidhi śarva pūrva gīrvāṇa vijñānadamānatō’smi||
ōṃ śrī vēdavyāsāya namaḥ
ōṃ śrutibhartē namaḥ
ōṃ bhuvana prabhāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ munivaṃśa śēkharāya namaḥ
ōṃ bhagavattamāya namaḥ
ōṃ sadguravē namaḥ
ōṃ tathyāya namaḥ
ōṃ satyavatī sutāya namaḥ
ōṃ śrutīśvarāya namaḥ| 10
ōṃ nīlabhāsāya namaḥ
ōṃ pārāśarāya namaḥ
ōṃ mahāprabhavē namaḥ
ōṃ vēdavyāsāya namaḥ
ōṃ satpatayē namaḥ
ōṃ dvijēndrāya namaḥ
ōṃ avyayāya namaḥ
ōṃ jagatpitrē namaḥ
ōṃ ajitāya namaḥ
ōṃ munīndrāya namaḥ| 20
ōṃ vēdanāyakāya namaḥ
ōṃ vēdānta puṇyacaraṇāya namaḥ
44

ōṃ āmnāyana supālakāya namaḥ


ōṃ bhārata guravē namaḥ
ōṃ brahmasūtra praṇāyakāya namaḥ
ōṃ dvaipāyanāya namaḥ
ōṃ madhva guravē namaḥ
ōṃ jñāna sūryāya namaḥ
ōṃ sadiṣṭadāya namaḥ
ōṃ vidyāpatayē namaḥ| 30
ōṃ śrutipatayē namaḥ
ōṃ vidyārājāya namaḥ
ōṃ girāmprabhavē namaḥ
ōṃ vidyādhirājāya namaḥ
ōṃ vēdēśāya namaḥ
ōṃ vēdapatayē namaḥ
ōṃ svabhavē namaḥ
ōṃ vidyādi nāthāya namaḥ
ōṃ vēdarājē namaḥ
ōṃāmnāyanavikāsakāya namaḥ| 40
ōṃ avidyādhīśāya namaḥ
ōṃ śrutīśāya namaḥ
ōṃ kr̥ṣṇadvaipāyanāya namaḥ
ōṃ vyāsāya namaḥ
ōṃ bhaktacintāmaṇayē namaḥ
ōṃ mahābhārata nirmātrē namaḥ
ōṃ kavīndrāya namaḥ
ōṃ bādarāyaṇāya namaḥ
ōṃ smr̥tamātrārtighnē namaḥ
ōṃ bhaktacintāmaṇayē namaḥ| 50
ōṃ vighnaughakuliśāya namaḥ
ōṃ pitrē namaḥ
ōṃ viśāmpatayē namaḥ
ōṃ bhaktājñāna vināśakāya namaḥ
ōṃ vighnamālā vipākāya namaḥ
ōṃ vighnaugha ghanamarutē namaḥ
ōṃ vighnēbha pañcānanāya namaḥ
ōṃ vighnaparvata surapatayē namaḥ
ōṃ vighnābdhi kumbhajāya namaḥ
ōṃ vighnatūlasadāgatayē namaḥ| 60
ōṃ bādara jaimini sumantu vaiśampāyanāsmarathya- paila kāśa kr̥tsnāṣṭajanijauḍulōmyāya
namaḥ
45

ōṃ rāma harṣakārākhya muniśiṣyāya namaḥ


ōṃ satyavatyāṃ parāśarātprādurbhūtāya namaḥ
ōṃ vyāsarūpiṇē namaḥ
ōṃ vēdōddhārakāya namaḥ
ōṃ vijñāna rōcaṣā pūrṇāya namaḥ
ōṃ vijñānāntarbahavē namaḥ
ōṃ yōgimatē namaḥ
ōṃ aṅkakañjarādhyāya namaḥ
ōṃ bhaktājñāna susaṃhāri tarkamudrā yuta savyakarāya namaḥ| 70
ōṃ bhavabhītānāṃ bhayanāśanāya sumaṅgala parābhayākhya mudrāyutāpa savyakarāya
namaḥ
ōṃ prājñamaulinē namaḥ
ōṃ purudhiyē namaḥ
ōṃ satyakānti vibōdhabhāsē namaḥ
ōṃ sūryēdvadhika satkāntāya namaḥ
ōṃ ayōgyajana mōhanāya namaḥ
ōṃ śukla vastradharāya namaḥ
ōṃ varṇābhimānī brahmādyaissaṃstutāya namaḥ
ōṃ sadguṇāya namaḥ
ōṃ yōgīndrāya namaḥ| 80
ōṃ padmajārtiharāya namaḥ
ōṃ ācāryavaryāya namaḥ
ōṃ viprātmanē namaḥ
ōṃ pāpa nāśanāya namaḥ
ōṃ vēdānta kartrē namaḥ
ōṃ bhaktānāṃ kavitāguṇapradāya namaḥ
ōṃ vāda vijayāya namaḥ
ōṃ raṇē vijayāya namaḥ
ōṃ kīṭa mōkṣapradāya namaḥ
ōṃ satya prabhavē namaḥ| 90
ōṃ āmnāyōddhārakāya namaḥ
ōṃ satkuruvaṃśakr̥tē namaḥ
ōṃ śukamuni janakāya namaḥ
ōṃ janakōpadēśakāya namaḥ
ōṃ mātrāsmr̥tyaiva varadāya namaḥ
ōṃ īśvarēśvarāya namaḥ
ōṃ yamunā dvīpabhāsakāya namaḥ
ōṃ mātrājñāpālanārthaṃ dhr̥tarāṣṭra pāṇḍu vidura janakāya namaḥ
ōṃ bhagavatpuruṣōttamāya namaḥ
ōṃ jñānadāya namaḥ| 100
46

ōṃ ugra rūpāya namaḥ


ōṃ śānta rūpāya namaḥ
ōṃ acintya śaktayē namaḥ
ōṃ parātparāya namaḥ
ōṃ pāṇḍavānāṃ duḥkhahartrē namaḥ
ōṃ asamantādgata:itiabhiśuśrutāya namaḥ
ōṃ hr̥di sthitvā jñānapradāya namaḥ
ōṃ akṣarōccārakāya namaḥ
ōṃ mātrasandhisvātmanē namaḥ
ōṃ hrasvamāṇḍukēya nāma r̥ṣyapāsta pādavatē namaḥ
ōṃ śrī vēdavyāsāya namaḥ| 108
||itiśrīvēdavyāsaaṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
śrī śaṅkarācāryāṣṭōttaraśata nāmāvaḷiḥ
śruti smr̥ti purāṇānāṃ ālayaṃ karuṇālayaṃ | namāmi bhagavatpāda śaṅkaraṃ lōka
śaṅkaraṃ ||
ōṃ śrīśaṅkarācāryavaryāya namaḥ
ōṃ brahmajñāna pradāyakāyanamaḥ
ōṃ ajñāna timirādityāya namaḥ
ōṃ sujñānāmbudhi candramasēnamaḥ
ōṃ varṇāśrama pratiṣṭhātrē namaḥ
ōṃ śrīmatē namaḥ
ōṃ muktipradāyakāya namaḥ
ōṃ śiṣyōpadēśaniratāya namaḥ
ōṃ bhaktābhīṣṭapradāyakāya namaḥ
ōṃ sūkṣmatattvarahasyajñāyanamaḥ
ōṃ kāryākārya prabōdhakāya namaḥ
ōṃ jñānamudrāñcitakarāya namaḥ
ōṃ śiṣyahr̥ttāpahārakāya namaḥ
ōṃ parivrājyāśramōddhartrē namaḥ
ōṃ sarvatantra svatantradhiyē namaḥ
ōṃ advaitasthāpanācāryāya namaḥ
ōṃ sākṣācchaṅkara rūpabhr̥tē namaḥ
ōṃ ṣaṇmatasthāpanācāryāya namaḥ
ōṃ trayīmārgaprakāśakāya namaḥ
ōṃ vēdavēdāntatattvajñāya namaḥ
ōṃ durvādimatakhaṇḍanāya namaḥ
ōṃ vairāgya niratāya namaḥ
ōṃ śāntāya namaḥ
ōṃ saṃsārārṇava tārakāya namaḥ
ōṃ prasannavadanāmbhōjāya namaḥ
47

ōṃ paramārtha prakāśakāya namaḥ


ōṃ purāṇa smr̥tisārajñāya namaḥ
ōṃ nityatr̥ptāya namaḥ
ōṃ mahatē namaḥ
ōṃ śucayē namaḥ 30
ōṃ nityānandāya namaḥ
ōṃ nirātaṅkāya namaḥ
ōṃ nissaṅgāya namaḥ
ōṃ nirmalātmakāya namaḥ
ōṃ nirmamāya namaḥ
ōṃ nirahaṅkārāya namaḥ
ōṃ viśvavandyapadāmbujāya namaḥ
ōṃ sattvapradhānāya namaḥ
ōṃ sadbhāvāya namaḥ
ōṃ saṅkhyātīta guṇōjjvalāya namaḥ
ōṃ anaghāya namaḥ
ōṃ sāra hr̥dayāya namaḥ
ōṃ sudhiyē namaḥ
ōṃ sārasvata pradāya namaḥ
ōṃ satyātmanē namaḥ
ōṃ puṇyaśīlāya namaḥ
ōṃ sāṅkhyayōga vicakṣaṇāya namaḥ
ōṃ tapōrāśayē namaḥ
ōṃ mahā tējasē namaḥ
ōṃ guṇatraya vibhāgavidē namaḥ
ōṃ kalighnāya namaḥ
ōṃ kāladharmajñāya namaḥ
ōṃ tamōguṇa nivārakāya namaḥ
ōṃ bhagavatē namaḥ
ōṃ bhāratījētrē namaḥ
ōṃ śāradāhvāna paṇḍitāya namaḥ
ōṃ dharmādharmavibhāgajñāya namaḥ
ōṃ lakṣyabhēda pradarśakāya namaḥ
ōṃ nādabindu kalābhijñāya namaḥ
ōṃ yōgi hr̥tpadma bhāskarāya namaḥ 60
ōṃ atīndriya jñānanidhayē namaḥ
ōṃ nityānitya vivēkavatē namaḥ
ōṃ cidānandāya namaḥ
ōṃ cinmayātmanē namaḥ
ōṃ parakāya pravēśakr̥tē namaḥ
48

ōṃ amānuṣacaritrāḍhyāya namaḥ
ōṃ kṣēmadāyinē namaḥ
ōṃ kṣamākarāya namaḥ
ōṃ bhavyāya namaḥ
ōṃ bhadrapradāya namaḥ 70
ōṃ bhūrimahimnē namaḥ
ōṃ viśvarañjakāya namaḥ
ōṃ svaprakāśāya namaḥ
ōṃ sadādhārāya namaḥ
ōṃ viśvabandhavē namaḥ
ōṃ śubhōdayāya namaḥ
ōṃ viśālakīrtayē namaḥ
ōṃ vāgīśāya namaḥ
ōṃ sarvalōka hitōtsukāya namaḥ
ōṃ kailāsayātrā samprāpta candramauli prapūjakāyanamaḥ 80
ōṃ kāñcyāṃ śrīcakrarājākhya yantrasthāpana dīkṣitāya namaḥ
ōṃ śrīcakrātmaka tāṭaṅka pōṣitāmbā manōrathāya namaḥ
ōṃ śrībrahmasūtrōpaniṣadbhāṣyādi grantha kalpakāya namaḥ
ōṃ caturdikcaturāmnāya pratiṣṭhātrē namaḥ
ōṃ mahā matayē namaḥ
ōṃ dvisaptati matōcchēttrē namaḥ
ōṃ sarva digvijayaprabhavē namaḥ
ōṃ kāṣāya vasanōpētāya namaḥ
ōṃ bhasmōddhūlita vigrahāya namaḥ
ōṃ jñānātmakaika daṇḍāḍhyāya namaḥ
ōṃ kamaṇḍalu lasatkarāya namaḥ
ōṃ vyāsa sandarśanaprītāya namaḥ
ōṃ bhagavatpāda sañjñakāya namaḥ
ōṃ catuṣṣaṣṭi kalābhijñāya namaḥ
ōṃ brahmarākṣasa mōkṣadāya namaḥ
ōṃ saundaryalaharī mukhya bahu stōtra vidhāyakāya namaḥ
ōṃ śrīmanmaṇḍanamiśrākhya svayambhū jaya sannutāya namaḥ
ōṃ tōṭakācārya sampūjyāya namaḥ
ōṃ padmapādārcitāṅghrikāya namaḥ
ōṃ hastāmalaka yōgīndra brahmajñāna pradāyakāya namaḥ 100
ōṃ surēśvarādi ṣaṭśiṣya saṃnyāsa āśramadāyakāya namaḥ
ōṃ nirvyājakaruṇāmūrtayē namaḥ
ōṃ jagatpūjyāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ bhērīpaṭahavādyādirājalakṣaṇalakṣitāya namaḥ
49

ōṃ sakr̥tsmaraṇa santuṣṭāya namaḥ


ōṃ sarvajñāya namaḥ
ōṃ jñānadāyakāya namaḥ 108||
||iti śrīśaṅkarācāryāṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
śrīparamādvaita aṣṭōttaraśata nāmāvaḷiḥ
guhāvāsamīśaṃ guṇātītamūrtiṃ gaṇādhīśapūrva prapūrva subhaktyā
guhākāramāśritya tajjñānadaṃ taṃ guhānandanāthaṃ guruṃ vai bhajē’haṃ

ōṃ sattāsāmānyāya namaḥ
ōṃ paramākṣarāya namaḥ
ōṃ paramā’dvaitāya namaḥ
ōṃ pratyakr̥tattvāya namaḥ
ōṃ paratattvāya namaḥ
ōṃ acittacaityāya namaḥ
ōṃ akhaṇḍaika rasāya namaḥ
ōṃ turyaturyāya namaḥ
ōṃ parama puruṣāya namaḥ
ōṃ avyāpakāya namaḥ 10
ōṃ aśarīrāya namaḥ
ōṃ nirindriyāya namaḥ
ōṃ aprāṇa rūpāya namaḥ
ōṃ apūrva rūpāya namaḥ
ōṃ anapara rūpāya namaḥ
ōṃ anantara rūpāya namaḥ
ōṃ abāhya rūpāya namaḥ
ōṃ aśabda rūpāya namaḥ
ōṃ asparśa rūpāya namaḥ
ōṃ arūpa rūpāya namaḥ 20
ōṃ arasa rūpāya namaḥ
ōṃ agandha rūpāya namaḥ
ōṃ bhāmātra rūpāya namaḥ
ōṃ nirvyāpārāya namaḥ
ōṃ nirdvandva rūpāya namaḥ
ōṃ nirīkṣaṇa rūpāya namaḥ
ōṃ nirādhārāya namaḥ
ōṃ akāraṇāya namaḥ
ōṃ brahmamātrāyanamaḥ
ōṃ niṣpratiyōgikāya namaḥ 30
50
ōṃ mahākālāya namaḥ
ōṃ jñaptimātrāya namaḥ
ōṃ avikr̥ta rūpāya namaḥ
ōṃ aparicchinnāya namaḥ
ōṃ nikhipuṭikāya namaḥ
ōṃ svātmamātrāya namaḥ
ōṃ svajñāna gamyāya namaḥ
ōṃ niraṃśa rūpāya namaḥ
ōṃ citsūrya rūpāya namaḥ
ōṃ svamātra bhūtāya namaḥ 40
ōṃ alakṣaṇa rūpāya namaḥ
ōṃ alakṣya rūpāya namaḥ
ōṃ śuddhacaitanyāya namaḥ
ōṃ amūrta rūpāya namaḥ
ōṃ dr̥ḍyātra rūpāya namaḥ
ōṃ śuddha mōkṣāya namaḥ
ōṃ apada rūpāya namaḥ
ōṃ svaprakr̥tikāya namaḥ
ōṃ amātra rūpāya namaḥ
ōṃ ahēya rūpāya namaḥ 50
ōṃ nirupādēyāya namaḥ
ōṃ avyapa dēśyāya namaḥ
ōṃ nityāja rūpāya namaḥ
ōṃ amr̥ta rūpāyanamaḥ
ōṃ niṣkalaṅkāya namaḥ
ōṃ acintya rūpāya namaḥ
ōṃ agrāhya rūpāya namaḥ
ōṃ agrāhaka rūpāya namaḥ
ōṃ ananta rūpāya namaḥ
ōṃ akṣaya rūpāya namaḥ 60
ōṃ analpa rūpāya namaḥ
ōṃ acchāya rūpāya namaḥ
ōṃ aliṅga rūpāya namaḥ
ōṃ atyanta śuddhāya namaḥ
ōṃ ni rvivādāya namaḥ
51
ōṃ asthūla rūpāya namaḥ
ōṃ aṇu rūpāya namaḥ
ōṃ ahasvadīrghāya namaḥ
ōṃ nirviśēṣāya namaḥ
ōṃ niḥsāmānyāya namaḥ 70
ōṃ niravadyāya namaḥ
ōṃ nirmāya rūpāya namaḥ
ōṃ nirguṇa rūpāya namaḥ
ōṃ nirāvr̥tāya namaḥ
ōṃ nirvikṣēpāya namaḥ
ōṃ sanmātra rūpāya namaḥ
ōṃ cinmātra rūpāya namaḥ
ōṃ ānanda mātrāya namaḥ
ōṃ saccidānandamātrāya namaḥ
ōṃ niṣprapañcāya namaḥ 80
ōṃ nirvikārāya namaḥ
ōṃ nirīha rūpāyanamaḥ
ōṃ nirvāsanāya namaḥ
ōṃ nirvibhāvāya namaḥ
ōṃ nirvikalpāya namaḥ
ōṃ niṣkaḷa rūpāyanamaḥ
ōṃ niravasthāya namaḥ
ōṃ amanaska rūpāya namaḥ
ōṃ bōdhamātrāya namaḥ
ōṃ akaraṇa rūpāya namaḥ 90
ōṃ nirviṣayāya namaḥ
ōṃ parama bhavāya namaḥ
ōṃ nityamuktāya namaḥ
ōṃ svarūpānandāya namaḥ
ōṃ svamātravidhi rūpāya namaḥ
ōṃ paramōpēyāya namaḥ
ōṃ apratyagēka rasāya namaḥ
ōṃ niḥsaṃsārāya namaḥ
ōṃ nigranthi rūpāya namaḥ
ōṃ nirbhēda rūpāya namaḥ
52
ōṃ niṣkāma rūpāya namaḥ
ōṃ svayambhūtāya namaḥ
ōṃ asamprajñātāya namaḥ
ōṃ mahāpuṇyāya namaḥ
ōṃ mahāmaunāya namaḥ
ōṃ paramārthāya namaḥ
ōṃ paramārtha dr̥gbhūtāya namaḥ
ōṃ śrīgurumaṇḍala dēvatābhyō namaḥ
|| iti paramādvaita aṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
śrīmaccidānanda ṣaṭpañcāśika nāmāvaḷiḥ
natvā śrīmaccidānandanātha pādambujadvayaṃ ṣaṭpañcāśika nāmāni vakṣyē vijñāna
siddhayē
śrīmahāśānta vimala prakāśātma guhōtrayaḥ śrīcidānanda nāthaāya guravē tē namō
namaḥ
nr̥siṃhāryasutāgrāya naḍimiṇṭi kulōdbhava kāmākṣī varaputrāya subrahmaṇyāya tē
namaḥ
ōṃ śrī cidānanda nāthākhya guravē tē namō namaḥ
ōṃ kāñacīpura mahākṣētra jyōtiṣē tē namō namaḥ
ōṃ trivēṇī saṅgama prāpta guravē tē namō namaḥ
ōṃ guhānanda pādābjātta sadvidyāya tē namō namaḥ
ōṃ prakāśātmagr̥hānanda mūrtayē tē namō namaḥ
ōṃ svarūpa niścaya jñānahētavē tē namō namaḥ
ōṃ svaprakāśa vimarśasya hētubhūtāya tē namō namaḥ
ōṃ svātmapañjara saṃlīna tējasē tē namō namaḥ
ōṃ saccidaikyasu sambhūta vigrahāya tē namō namaḥ
ōṃ svānubhūti suvijñāta tattvārthāyaca tē namō namaḥ ||10||
ōṃ guru bōdhita nairguṇyabrahma tattvāya tē namō namaḥ
ōṃ gurvanugraha vijñāna śāstra tatvāya tē namō namaḥ
ōṃ bhāvanādābyavijñāna nijarūpāya tē namō namaḥ
ōṃ dēśika jñānapālanē’tijāgarūkāya tē namō namaḥ
ōṃ śāntādrināthapāda lagnacittāya tē namō namaḥ
ōṃ śrīcakra pūjanāsakta mānasāya tē namō namaḥ
ōṃ prati parvasu kāmākṣī darśakāya tē namō namaḥ
ōṃ vēdōkta karmānuṣṭhāna tatparāya tē namō namaḥ
ōṃ mantra tantra rahasyajñēcaniyāca tē namō namaḥ
53
ōṃ śrīvidyā mantra sarvasva vigrahāya tē namō namaḥ ||20||
ōṃ sakalāgama vēdānta tatparāya tē namō namaḥ
ōṃ mātr̥ mēya pramāṇā nāma’tītāya tē namō namaḥ
ōṃ adhikāri pariṇāma matavētrē tē namō namaḥ
ōṃ jāgr̥tsvapnasuṣuptānta sākṣibhūtāya tē namō namaḥ
ōṃ svēccāsruṣṭajakatraṅka nartakāya tē namō namaḥ
ōṃ marīci jalavatvicvatarcakāya tē namō namaḥ
ōṃ parāti vaikarī captanāta rūpāya tē namō namaḥ
ōṃ antaryāga samāsakta mānasāya tē namō namaḥ
ōṃ mūlādhārasthitāmbhōja gaṇanāthāya tē namō namaḥ
ōṃ svādhiṣṭāna mahāpadmabrahmarūpāya tē namō namaḥ ||30||
ōṃ maṇipūrākhya kamala viṣṇurūpāya tē namō namaḥ
ōṃ anāhata sadābjāta śivarūpāya tē namō namaḥ
ōṃ viśuddhāmbuja madhyastha jīvēśākr̥tayē tē namō namaḥ
ōṃ ājñā paṅkēruha sadātma rūpāya tē namō namaḥ
ōṃ sahasrāra sthitāmbhōja madhyagāya tē namō namaḥ
ōṃ dvādaśānta mahāpadmaśivarūpāya tē namō namaḥ
ōṃ prakr̥tyādika ṣaṭtriṃśatttvātītāya tē namō namaḥ
ōṃ guru bhūtō’pi saccittalāghavē tē namō namaḥ
ōṃ kṣitabhakta manōbhīṣṭa pūrakāya tē namō namaḥ
ōṃ saṃsārārṇava mānānāṃ pōtarūpāya tē namō namaḥ ||40||
ōṃ ajñāna nibhiḍadhvānta bhāskarāya tē namō namaḥ
ōṃ vēdāntārtha mahāraṇya siṃhēndrāya tē namō namaḥ
ōṃ sūtrabhāṣyādi tatvārtha bhōdhakāya tē namō namaḥ
ōṃ guru tatva vimarśāraṇya granthakō tē namō namaḥ
ōṃ bhāṣāntarī kr̥tāryādviśatakāya tē namō namaḥ
ōṃ varivasyā rahasyasya bhāṣāntara kr̥tē tē namō namaḥ
ōṃ saparyāvāsanā granthakarcētubhya tē namō namaḥ
ōṃ śrīvidhyā triśatī bhāṣāntarakr̥tē tē namō namaḥ
ōṃ śrīmatkāmakalā grantha bhāṣāntarakr̥tē tē namō namaḥ
ōṃ subrahmaṇya mahātatva vijñānē tē namō namaḥ ||50||
ōṃ bhaktacittamayūrāṇāṃ mēghabhūtāya tē namō namaḥ
ōṃ karuṇārasa pūrṇābja lōcanāya tē namō namaḥ
ōṃ hāṭamātra vaśībhūta jagatē tē namō namaḥ
ōṃ madīya cittasammōha bhēdakāya tē namō namaḥ
54
ōṃ prapañacasāra bhūta śrīpadābjāya tē namō namaḥ
ōṃ śiṣyabhūtā’bālavr̥ddha sēvitāya tē namō namaḥ ||56||
|| śrī sadgurū caraṇāravindābhyāṃ namaḥ||
śrīcidānandanātha aṣṭōttaraśata nāmāvaḷi:
divyasiddhamanujaughasu mūrtirūpaṃ saṃsāra dāhaśamana dvibhuja trinētraṃ
vāmāṅka śakti sakalābharaṇairvibhūṣitāṅgaṃ dhyāyējapētsakala siddhiphalapradaṃ ca
jāgratsvamasuṣuptēṣu turyaturyādikēpadē samaṃ sadaiva sarvatra cidātmānamupāsmahē
ōṃ śrīcidānandanāthākhya guravē tē namō namaḥ
ōṃ kāñacīpura mahākṣētra jyōtiṣē tē namō namaḥ
ōṃ trivēṇī saṅgama prāptaguravē tē namō namaḥ
ōṃ guhānanda pādābjātta sadvidyāya tē namō namaḥ
ōṃ svarūpa niścaya jñānahētavē tē namō namaḥ
ōṃ svaprakāśa vimarśasya hētubhūtāya tē namō namaḥ
ōṃ svātmapañjara saṃllīna tējasē tē namō namaḥ
ōṃ saccidaikyasu sambhūta vigrahāya tē namō namaḥ
ōṃ prakāśātmaguhānanda mūrtayē tē namō namaḥ
ōṃ gurubōdhita nairguṇya brahmatattvāya tē namō namaḥ ||10||
ōṃ gurvanugraha vijñānaśāstra tattvāya tē namō namaḥ
ōṃ dēśika jñānapālanē’ti jāgarūkāya tē namō namaḥ
ōṃ śāntādrinātha pādānalagnacittāya tē namō namaḥ
ōṃ śrīvidyā mantra sarvasva vigrahāya tē namō namaḥ
ōṃ pratiparvasu kāmākṣī darśakāya tē namō namaḥ
ōṃ vēdōkta karmānuṣṭhāna tatparāya tē namō namaḥ
ōṃ sakalāgama vēdānta tatparāya tē namō namaḥ
ōṃ mantra tantra rahasyajñēca niyāca tē namō namaḥ
ōṃ adhikāri pariṇāma matavētrē tē namō namaḥ
ōṃ mātr̥mēya pramāṇānāṃ atītāya tē namō namaḥ || 20 ||
ōṃ svānubhūti suvijñāta tattvārthāca tē namō namaḥ
ōṃ bhāvanādābya vijñāna nijarūpāya tē namō namaḥ
ōṃ marīci jalavatvicvatarcakāya tē namō nama:
ōṃ jāgratsvapnasuṣuptānta sākṣibhūtāya tē namō nama:
ōṃ svēccāsruṣṭa jakatraṅkanartakāya tē namō nama:
ōṃ parāti vaikarīcaptanāta rūpāya tē namō namaḥ
ōṃ sūtrabhāṣyādi tatvārtha bhōdhakāya tē namō namaḥ
ōṃ vēdāntārtha mahāraṇya siṃhēndrāya tē namō namaḥ
55
ōṃ ajñāna nibhiḍadhvānta bhāskarāya tē namō namaḥ
ōṃ kurukattalvimarcākyakarattakarkaḷtē tē namō namaḥ || 30||
ōṃ pāṣāntarīkkuta āryātvicakrāya tē namō namaḥ
ōṃ varivasyā rahasyasya bhāṣāntara kr̥tē tē namō namaḥ
ōṃ śrīvidyā triśatī bhāṣya bhāṣāntarakr̥tē tē namō namaḥ
ōṃ saparyā vāsanā granthakarcētubhya tē namō namaḥ
ōṃ śrīmatkāmakalāgrantha bhāṣāntara kr̥tē tē namō namaḥ
ōṃ subrahmaṇya mahātattva vijñānē tē namō namaḥ
ōṃ madīya citta sammōha bhēdakāya tē namō namaḥ
ōṃ svabhāvyāpta ravīndvagnimaṇḍalāya tē namō namaḥ
ōṃ akathādihaḷakṣānta pīṭhagāya tē namō namaḥ
ōṃ trikōṇapīṭha madhyastha citprakāśāya tē namō namaḥ ||40||
ōṃ khaṇḍanaya mahāvidyā svarūpāya tē namō namaḥ
ōṃ turīya bīja lakṣyārtha jyōtiṣē tē namō namaḥ
ōṃ haṃsa svarūpa vilasadvāmadakṣāya tē namō namaḥ
ōṃ vayādi śivarūpānta kalārūpāya tē namō namaḥ
ōṃ antaryāga samāsakta mānasāya tē namō namaḥ
ōṃ khānilānala kīlāladharā rūpāya tē namō namaḥ
ōṃ svānubhūti rasāsvāda santuṣṭāya tē namō namaḥ
ōṃ śrīcakra pūjanāsakta mānasāya tē namō namaḥ
ōṃ prapañcākr̥ti cakrastha mūlabhūtāya tē namō namaḥ
ōṃ vākśaktilakṣmī bījācairarcitāya tē namō namaḥ ||50||
ōṃ vāṇīramāparā bīja lakṣyārthāya tē namō namaḥ
ōṃ catuḥṣaṣṭyupacārēṇa pūjitāya tē namō namaḥ
ōṃ caturāyātanārcādyaiḥ parituṣṭāya tē namō namaḥ
ōṃ ṣaḍaṅga kāmānityādi svarūpāya tē namō namaḥ
ōṃ prapañcasārabhūta śrīmahāpādāya tē namō namaḥ
ōṃ divya siddha mānavaughākhya guravē tē namō namaḥ
ōṃ trailōkya mōhanākāra cakragāya tē namō namaḥ
ōṃ aṇimādi mahāsiddhi svarūpāya tē namō namaḥ
ōṃ brāhmādi mātr̥kāmūrti vigrahāya tē namō namaḥ
ōṃ sarvasaṅkṣōbhiṇī mukhyamudrā rūpāya tē namō namaḥ ||60||
ōṃ sarvāśāpūrakābhikhya cakragāya tē namō namaḥ
ōṃ kāmākarṣiṇyādi bhūtakalā rūpāya tē namō namaḥ
ōṃ sarvasaṅkṣōbha janakacakragāya tē namō namaḥ
56
ōṃ anaṅgakusumā mukhyadēvī rūpāya tē namō namaḥ
ōṃ sarvasaubhāgyadābhikhya cakragāya tē namō namaḥ
ōṃ sarvasaṅkṣōbhiṇī mukhyaśakti rūpāya tē namō namaḥ
ōṃ sarvārthasādhakākāra cakragāya tē namō namaḥ
ōṃ sarvasiddhipradāmukhyadēvī rūpāya tē namō namaḥ
ōṃ sarvarakṣākarā’bhikhyacakragāya tē namō namaḥ
ōṃ sarvajñādi mahādēvī mūrtayē tē namō namaḥ ||70||
ōṃ sarvarōgaharākāracakragāya tē namō namaḥ
ōṃ vaśinyādika vāgdēvī vigrahāya tē namō namaḥ
ōṃ bāṇacāpalasatpāśāṅkuśa rūpāya tē namō namaḥ
ōṃ sarvasiddhipradābhikhyacakragāya tē namō namaḥ
ōṃ kāmā’calādyapūrṇāntapīṭhasthāya tē namō namaḥ
ōṃ mahākāmēśvarīvajrabhagarūpāya tē namō namaḥ
ōṃ icchājñānakriyāśāntā mūrti rūpāya tē namō namaḥ
ōṃ sarvānandamayākāra cakragāya tē namō namaḥ
ōṃ pañcaṣaṭcaturārṇākhya svarūpāya tē namō namaḥ
ōṃ śrīṣōḍaśākṣarī mantralakṣya rūpāya tē namō namaḥ ||80||
ōṃ catuḥpañcāśarārṇāvya turīyamūrtayē tē namō namaḥ
ōṃ lakṣmīkōśalatādōgdhrīratnarūpāya tē namō namaḥ
ōṃ tārā brahmaśivēnākhya śaktyākārāya tē namō namaḥ
ōṃ ṣaḍāmnāyamahāmantra sārabhūtāya tē namō namaḥ
ōṃ mūlādhārasthitāmbōja gaṇanāthāya tē namō namaḥ
ōṃ svādhiṣṭhāna mahāpadma brahmarūpāya tē namō namaḥ
ōṃ maṇipūrākhyakamala viṣṇu rūpāya tē namō namaḥ
ōṃ anāhata sadajānta śiva rūpāya tē namō namaḥ
ōṃ viśuddhāmbuja madhyastha jīvēśakr̥tayē tē namō namaḥ
ōṃ ājñāpaṅkēruha lasadātma rūpāya tē namō namaḥ ||90||
ōṃ sahasrārasthitāmbōja madhyagāya tē namō namaḥ
ōṃ dvādaśānta mahāpadma śiva rūpāya tē namō namaḥ
ōṃ sahasranāma triśatīnāma rūpāya tē namō namaḥ
ōṃ dhūpa dīpasu naivēdya santuṣṭāya tē namō namaḥ
ōṃ tāmbūlārtika kusuma stōtra tuṣṭāya tē namō namaḥ
ōṃ mahākāmakalā’bhikhyasva rūpāya tē namō namaḥ
ōṃ balidāna gurustōtra paritr̥ptāya tē namō namaḥ
ōṃ suvāsinī supūjādi santuṣṭāya tē namō namaḥ
57
ōṃ sāmayika mahāpūjā prītacittāya tē namō namaḥ
ōṃ prakr̥tyādika ṣaṭtriṃśattattvātītāya tē namō namaḥ ||100||
ōṃ gurubhūtō’pi saccitta lāghavē tē namō namaḥ
ōṃ bhaktacitta mayūrāṇāṃ mēghabhūtāya tē namō namaḥ
ōṃ āśrita bhakta manō’bhīṣṭa pūrakāya tē namō namaḥ
ōṃ karuṇārasa pūrṇāja lōcanāya tē namō namaḥ
ōṃ dr̥ṣṭamātra vaśībhūta jagatē tē namō namaḥ
ōṃ saṃsārārṇava magnānāṃ pōtarūpāya tē namō namaḥ
ōṃ śiṣyabhūtā’bālavr̥ddha sēvitāya tē namō namaḥ
ōṃ ananta vēda śirasi praśāntāya tē namō namaḥ ||108||
||iti pūjya śrīcidānandanātha aṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
śrīanantānandanātha aṅga pūjaā
dhyānaṃ: vandē anantānanda nāthaṃ guruṃ nityaṃ śrīvidyā viśāradaṃ
lakṣmīdēvi priyaṃ vibhuṃ suprasannaṃ dayānithiṃ||
śiṣya pūjyāya namaḥ pādau pūjayāmi
īśvarāya namaḥ jānunī pūjayāmi
guhyāya namaḥ guhyaṃ pūjayāmi
bhagavatē namaḥ ūrū pūjayāmi
pītakauśēyavaānāya namaḥ kaṭiṃ pūjayāmi
nābhicakrāya namaḥ nābhiṃ pūjayāmi
sampannāya namaḥ udaraṃ pūjayāmi
viśālavakṣasē namaḥ vakṣasthalaṃ pūjayāmi
śrītyailāmbāhr̥dayapriyāya namaḥ hr̥dayaṃ pūjayāmi
śaṅkhakaṇṭāya namaḥ kaṇṭhaṃ pūjayāmi
gambhīrāya namaḥ skandhau pūjayāmi
svastidayāya namaḥ hastau pūjayāmi
madhuravacanāya namaḥ vaktraṃ pūjayāmi
karuṇākarasāgarāya namaḥ nētraē pūjayāmi
kr̥pāsindhavē namaḥ karṇau pūjayāmi
sugandhapriyāya namaḥ nāsikāṃ pūjayāmi
kuṅkumatilaka-lalāṭāya namaḥ lalāṭaṃ pūjayāmi
śrīgurutrayapādukādharāya namaḥ śiraḥ pūjayāmi
bhasmōdhūḷitadharāya namaḥ sarvāṇyaṅgāni pūjayāmi
gāyatrī: ātrēyagōtrajāya vidmahē svāmiśāstrikhyātāya dhīmahi
tannō anantānandanātha pracōdayāt||
58
||itiśivaṃ||
śrīmahādēvānandanātha aṅgapūjaā
dhyānaṃ: vandē mahādēvānandanāthaṃ guruṃ nityaṃ pītavastra
dhāriṇaṃ
vandē śrīlakṣmayāmbā hr̥dayanāthaṃ suprasannaṃ bharata śāstra
nipuṇaṃ
śiñjanamaṇi mañjīrapadmapāda yugaḷāya namaḥ pādau pūjayāmi
īśvarāya namaḥ jānunīpūjayāmi
gōptrē namaḥ guhyaṃ pūjayāmi
bhagavatē namaḥ ūrū pūjayāmi
pītavastradhāriṇē namaḥ kaṭiṃ pūjayāmi
nābhicakrāya namaḥ nābhiṃ pūjayāmi
sampannāya namaḥ udaraṃ pūjayāmi
viśālavakṣasē namaḥ vakṣasthalaṃ pūjayāmi
śrīlakṣmyāmbā hr̥dayapriyāya namaḥ hr̥dayaṃ pūjayāmi
nīlakaṇṭhāya namaḥ kaṇṭhaṃ pūjayāmi
gambhīrāya namaḥ skandhau pūjayāmi
anugrahahastāya namaḥ hastaupūjayāmi
madhuravacanāya namaḥ vaktraṃ pūjayāmi
ākarṇadīrghanayanāya namaḥ nētraē pūjayāmi
śrīrudrākṣakuṇḍaladharāya namaḥ karṇau pūjayāmi
śrīgurōḥ prāṇanāyakāya namaḥ nāsikāṃ pūjayāmi
vibhūti- kaṅkumatilakāya namaḥ lalāṭaṃ pūjayāmi
śrīgurutraya pādukādharāya namaḥ śiraḥ pūjayāmi
aruṇaśōbhitāya namaḥ sarvāṇyaṅgāni pūjayāmi
gāyatrī : śrīguruvacana paripālakāya vidmahē bharataśāstra nipuṇāya dhīmahi
tannō mahādēvānandanāthaḥ pracōdayāt
|| itiśivaṃ||
śrīsadguru mahādēvānandanātha aṣṭōttaraśata nāmāvaḷiḥ
ōṃ pinapāṭi vaṃśaratna pradīpāya namaḥ
ōṃ bhāradvāja gōtrōdbhavāya namaḥ
ōṃ vīrabhadra mahālakṣmīpautrāya namaḥ
ōṃ mahādēva pārvatī putrāya namaḥ
ōṃ mahādēva nāmadharāya namaḥ
ōṃ śrīlakṣmī patayē namaḥ
ōṃ tēnāli grāma nivāsinē namaḥ
ōṃ caēnnapaṭṭaṇa sthitāya namaḥ
ōṃ unnatōdyōginē namaḥ
ōṃ nāṭyācāryāya namaḥ||10||
59
ōṃ cidambara naṭarāja aṃśāya namaḥ
ōṃ nāṭya pradarśakāya namaḥ
ōṃ naṭarāja upāsakāya namaḥ
ōṃ śiṣṭācāra pravartakāya namaḥ
ōṃ nirāṭōpāya namaḥ
ōṃ sarvavarṇāmbara dharāya namaḥ
ōṃ sumukhāya namaḥ
ōṃ saumyāya namaḥ
ōṃ suprasannāya namaḥ
ōṃ svayamprakāśāya namaḥ
ōṃ sadānandāya namaḥ
ōṃ pramōdāya namaḥ
ōṃ cidvilāsāya namaḥ
ōṃ cidānandāya namaḥ
ōṃ svayamānanda nilayāya namaḥ
ōṃ sahaja saundaryāya namaḥ
ōṃ nitya sugandha lēpana priyāya namaḥ
ōṃ tripuṇḍra dharāya namaḥ
ōṃ sadā kuṅkuma dharāya namaḥ
ōṃ sugandhacandana dhāraṇāya namaḥ|30|
ōṃ raktacandanapriyāya namaḥ
ōṃ rudrākṣamālādharāya namaḥ
ōṃ svacchasphaṭika mālādharāya namaḥ
ōṃ akṣamālādharāya namaḥ
ōṃ bahupuṣpa priyāya namaḥ
ōṃ sarva sugandha priyāya namaḥ
ōṃ puṣpārcana priyāya namaḥ
ōṃ aṣṭacandana sugandha dravyārcana priyāya namaḥ
ōṃ parama bhaktāya namaḥ
ōṃ samaya pālakāya namaḥ
ōṃ sahanaśīlinē namaḥ
ōṃ kṣamāguṇa śīlāya namaḥ
ōṃ śāntāya namaḥ
ōṃ rāgadvēṣa rahitāya namaḥ
ōṃ stutinindātītāya namaḥ
ōṃ bhāgyābhāgya bhēdarahitāya namaḥ
ōṃ santuṣṭa hr̥dayāya namaḥ
ōṃ sarvaprāṇi sannihitāya namaḥ
ōṃ sarvavarṇa sannihitāya namaḥ
ōṃ satyaniṣṭhāya namaḥ||50||
60
ōṃ dharmaniṣṭhāya namaḥ
ōṃ kaāñcī kāmakōṭi pīṭhādhipa paramācārya śrīcandraśēkharēndra sarasvatī priyāya
namaḥ
ōṃ śrīguhānandanātha paramparāgatāya namaḥ
ōṃ śrīcidānandanātha praśiṣyāya namaḥ
ōṃ anantānandanātha priyaprathama śiṣyāya namaḥ
ōṃ guruvaibhava pracārakāya namaḥ
ōṃ sanānata dharma pracārakāya namaḥ
ōṃ advaita tattva pracārakāya namaḥ
ōṃ mahāgaṇapatyupāsakāya namaḥ
ōṃ ṣaṇmukhōpāsakāya namaḥ
ōṃ sūryōpāsakāya namaḥ|
ōṃ nitya śivābhiṣēka dhurandharāya namaḥ
ōṃ sālagrāmārcana dhurandharāya namaḥ
ōṃ kāmakāmēśvarī upāsakāya namaḥ
ōṃ mahāṣōḍaśī mantrōpāsakāya namaḥ
ōṃ saguṇōpāsakāya namaḥ
ōṃ nirguṇōpāsakāya namaḥ
ōṃ nārāyaṇatattvaśōdhakāya namaḥ
ōṃ śaktitattvaśōdhakāya namaḥ
ōṃ śrīguruvākya pālakāya namaḥ||70||
ōṃ śrīgurupāda sēvā tatparāya namaḥ
ōṃ sudīkṣitāya namaḥ
ōṃ nityamantrānuṣṭhāna tatparāya namaḥ
ōṃ sarvāmnāya mantrānuṣṭāna dīkṣitāya namaḥ
ōṃ sarvasukratu dīkṣitāya namaḥ
ōṃ sarvatantravidē namaḥ
ōṃ sarvayantra supūjakāya namaḥ
ōṃ gurumaṇḍala nilayāya namaḥ
ōṃ siddhaguravē namaḥ
ōṃ śiṣya vatsalāya namaḥ
ōṃ śiṣyāśiṣya bhēdarahitāya namaḥ
ōṃ jitēndriyāya namaḥ
ōṃ ariṣaḍvargajitē namaḥ
ōṃ maṅgaḷa rūpāya namaḥ
ōṃ anēka bhāṣāvidē namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ sarvānandapradāya namaḥ
ōṃ sarvajñāya namaḥ
ōṃ sujñāna pradāyakāya namaḥ
61
ōṃ sarva manōrañjakāya namaḥ||90||
ōṃ kṣipravaraprasādāya namaḥ
ōṃ darśanamātrēṇa ānanda pradāya namaḥ
ōṃ pādasparśamātrēṇa jñānapradāya namaḥ
ōṃ smaraṇa mātrēṇa sarvacintā nivāraṇāya namaḥ
ōṃ cintana mātrēṇa sarvabādhā nivāraṇa mārga darśakāya namaḥ
ōṃ sarvānanda pradāya namaḥ
ōṃ saccidānandāya namaḥ
ōṃ svatantrāya namaḥ
ōṃ śiṣyōddhārakāya namaḥ
ōṃ sādhaka kulōddhārakāya namaḥ
ōṃ sarvōttamāya namaḥ
ōṃ saphala jīvanāya namaḥ
ōṃ daivajñāya namaḥ
ōṃ śrīvidyā vācaspatayē namaḥ
ōṃ śrīvidyā dīpaśikhā maṇayē namaḥ
ōṃ śrīvidyā mārgadarśakāya namaḥ
ōṃ bahuvidhaśrīvidyā sādhakaśrēṣṭhāya namaḥ
ōṃ śrīnivāsa hr̥daya nivāsa śrīśrīśrī mahādēvānandanātha guravē namaḥ 108
||iti pūjya śrīmahādēvānandanātha aṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
4-guru maṇḍaladēvātābhyau namaḥ divyaparimala gandhaṃ dhārayāmi
4-guru maṇḍaladēvātābhyau namaḥ puṣpaiḥ pūjayāmi
4-guru maṇḍaladēvātābhyau namaḥ dhūpaṃ āghrāpayāmi
4-guru maṇḍaladēvātābhyau namaḥ dīpaṃ darśayāmi
4-guru maṇḍaladēvātābhyau namaḥ amr̥taṃ mahānaivēdyaṃ nivēdayāmi
4-guru maṇḍaladēvātābhyau namaḥ karpūra tāmbūlaṃ nivēdayāmi
4-guru maṇḍaladēvātābhyau namaḥ karpūra nīrājanaṃ samarpāyami
4-guru maṇḍaladēvātābhyau namaḥ pradakṣiṇa namaskārān samarpāyami
4-guru maṇḍaladēvātābhyau namaḥ stavīmi
śrīguru pādukā stōtraṃ
nālīka nīkāśapadā dr̥tābhyāṃ nārīvimōhādi nivārakābhyāṃ|
namajjanābhīṣṭa sthitipradābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||1||
śamādi ṣaṭkaprada vaibhavābhyāṃ samādhi dānavrata dīkṣitābhyāṃ|
ramādhavāṃ dhī sthirabhaktidābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||2||
nr̥pālimaulivraja ratnakānti saridvirājanjhaṣakanyakābhyāṃ|
nr̥patvadābhyāṃ natalōkapaṅktēḥ namō namaḥ śrīguru pādukābhyāṃ ||3||
ananta saṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyāṃ|
vairāgya sāmrājyada pūjanābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||4||
pāpāndhakārārka paramparābhyāṃ tāpa trayāhīndra khagēśvarābhyāṃ|

62
jāḍyābdhi saṃśōṣaṇa bāḍavābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||5||
kavitvavārāśi niśākarābhyāṃ dāridryadāvāmbuda mālikābhyāṃ|
dūrīkr̥tānamra vipattatibhyāṃ namō namaḥ śrīguru pādukābhyāṃ||6||
natāyayōḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ|
mūkāśca vācaspatitāṃ hitābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||7||
kāmādi sarpavraja bhañjakābhyāṃ vivēka vairāgya nidhipradābhyāṃ|
bōdhapradābhyāṃ drutamōkṣadābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||8||
svārcāparāṇāmakhilēṣṭadābhyāṃ svāhāsahāyākṣa dhurandharābhyāṃ|
svāntācchabhāvaprada pūjanābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||9||
4-namastē nātha bhagavan śivāya gururūpiṇē | vidyāvatāra saṃsiddhyai
svīkr̥tānēkavigraha |
navāya navarūpāya paramārthaikarūpiṇē | sarvājñāna-tamō-bhēda-bhānavē cidghanāya tē
|
svatantrāya dayāklr̥pta vigrahāya śivātmanē | paratantrāya bhaktānāṃ bhavyānāṃ
bhavyarūpiṇē |
vivēkināṃ vivēkāya vimarśāya vimarśināṃ | prakāśināṃ prakāśāya jñānināṃ jñānarūpiṇē
|
purastat-pārśvayōḥ pr̥ṣṭhē namaskuryāduparyadhaḥ | sadā maccittarūpēṇa vidhēhi
bhavadāsanaṃ|
tvat-prasādāt ahaṃ dēvaḥ kr̥takr̥tyō’smi sarvadā|| māyāmr̥tyu-mahāpāśāt-vimuktō’smi
śivō’smyahaṃ||
ityēvaṃ ṣaḍbhiḥ ślōkaiḥ stuvīta yata mānasaḥ| prātaḥprabōdha samayē japāt-sudivasaṃ
bhavēt||
śrī guhānandanātha pādukā ratnamālā
śrīkāmakōṭayāhvayapīṭhagaābhyāṃ śrīkāmadābhyāṃ śritarakṣikābhyāṃ
śrīkāmarājāṇusulakṣyadābhyāṃ namō namaḥ śrīgurupādukābhyāṃ ||
nijāśritānāṃ paramārthadābhyāṃ pavinitāśēṣa jagatalābhyāṃ
parādivāgrūpa virājitābhyāṃ namō namaḥ śrīgurupādukābhyāṃ
paramparāyāta parātmavidyā pravartakācārya pathāgatābhyāṃ
parēṣṭatulyārya varastutābhyāṃ namō namaḥ śrīgurupādukābhyāṃ ||
paraprakāśādri gurusvarūpaiḥ parātmavidyāmr̥ta dāyikābhyāṃ
parōghadivyaugha mukhākr̥tibhyāṃ namō namaḥ śrīgurupādukābhyāṃ
mahyaṃ mahāvākyavarārthadābhyāṃ mahyambutējō’nila khākr̥tibhyāṃ
mahyādilōka tritaya sthitābhyāṃ namō namaḥ śrīgurupādukābhyāṃ
madajñatā dōṣanivārakābhyāṃ madā’jñatāśādyati dūragābhyāṃ
madāndhakārasya raviprabhābhyāṃ namō namaḥ śrīgurupādukābhyāṃ ||
trayīsvarūpēṇa virājitābhyāṃ trivinduhārdāsya kalākr̥tibhyāṃ
tripīṭhamadhyāsana saṃsthitābhyāṃ namō namaḥ śrīgurupādukābhyāṃ
63
śamādiṣāḍguṇya dhanapradābhyā pramādadōṣāndhya mahauṣadhibhyāṃ
pramōdataścidgaganēcarābhyāṃ namō namaḥ śrīgurupādukābhyāṃ
śrīmadguhānandapadapradābhyāṃ śrīmaccidānandaghanākr̥tibhyāṃ
śrīśādyanantātmasukhapradāmyāṃ namō namaḥ śrīgurupādukābhyāṃ ||
śrīmaccidānandanātha viracita pādukā-ratnamālā samāptā
śrīguhānandanāthāṣṭakaṃ
(śrīcidānandanāthēna viracitaṃ)
yattāmraparṇītaṭinīsujātaṃ himādriśr̥ṅgē paramāpavr̥ddhiṃ
manmānasāhlādakaraṃ trivēṇyāṃ bhajēguhānanda padāmbujantat ||1
svātmārāma supañjarē suvimalē līnaṃ prakāśātmakaṃ
svacchōdbhāsi vimarśanē’ti mahitē hētuṃ varātmābhidhaṃ
svākārasya nirūpaṇē’tigahanē hētuṃ guhātmāhvayaṃ
vandē’smadgurunātha maṇḍalamahaṃ brāhmēbilē saṃsthitaṃ 2
yadvēdāgama śāstra sāramavadattattvaṃ śivāyai śivō
yadvētānta sulakṣya maṅgajaripōtiṃ lalāṭāmbakāt
yadbrāhmī suradīrghikā tapanajā saṅgēmayā sāditaṃ
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ 3
yatpītāmbudhi kumbhajādi munibhirdhyātantudahrāmbarē
yatpītāmbaradhāriṇaḥ sahabhavānētrasya mōdaṅkaraṃ
yacchāntādri sumadhyagaṃ sumahasāṃ jyōtiḥpradaṃ śāśvataṃ
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ ||4
yacchāntaṃ śivamadvayantviti vidurvēdānta vācaḥparaṃ
yacchāntāsva kathāsanāmbujagataṃ dhyāyanticitkhēparē
yacchavētāruṇamabjarandhrakamalēsaṃsthaṃmahānandadaṃ
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ 5
yatpr̥thvyādi śivānta tattvamabhavadyatṣaṇṇavatyātmaka
yadvargāṣṭakamātr̥kākr̥tiparaṃ nādātmakañcā bhavat
yatsr̥ṣṭayādi supañcakr̥tyakaraṇē pañcātmakañcā bhavat
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ 6
yadbhāsā grahatāracandra hutabhumitrā: sadā bhāntikhē
yadrūpā vidhi viṣṇu viśvapatayaḥ sēndrādi divapālakāḥ
yannityaṃ nigamānta lakṣyamacalantvēkaṃ sadākhyaṃvidu-
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ ||7
yatsatyaṃ sakalāntarastha paracidrūpaṃ parākhyaṃ vidu-
ryatsanmātra nijasvarūpa vibhavantvēkaṃ śivākhyaṃ viduḥ
64
yatsvākāra sudhābdhimagna sudhiyōjānanti saccidghanaṃ
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ ||8
ātmānandabhava śrīmadguhānandāṣṭakaṃ śubhaṃ cidānandēna racitaṃ yaḥ paṭhēdguha
ēva saḥ ||
śrīguruguha stōtraṃ
śrī tāmraparṇī taṭinī supūtadēśē’vatīrṇastvati bālyaēva
viśvēviraktō’ti vicinavr̥ttaḥ yastaṃ guruṃ taṃ śaraṇaṃ prapadyē
svātmāmr̥tābdhau vihariṣṇunātmānandākhyanāthēna kaṭākṣitōyaḥ
śrīmadguhānanda padē’bhiṣiktaḥ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
nēpālarājyēśa samarpitā’śramē śrīmadvadaryāśrama ēvayaḥ sthitaḥ
bhūpāla saṃsēvita pādapaṅkajaḥ guruṃ guhaṃ santata mānatō’smyahaṃ ||
himācalē dvandvasahōviraktaḥ svātmāvabōdhāmr̥ta sindhumagnaḥ
śrī śānta bhūmī dharanātha tulyaḥ rarājayastaṃ guha mānatō’smi ||
śrī kumbhamēlākhya mahōtsavēyaḥ śrīmattrivēṇī taṭamā jagāma
jaganniyantyāḥ paramēśaśaktyā ssaṅkalpatastaṃ guha mānatō’smi ||
varṇāśramācāra vihīna jīvanmuktāgragaṇyaḥ karuṇā supūrṇaḥ
bhaktātrihantāca jagadvihārīpa śśrī guhaṃ taṃ śaraṇaṃ prapadyē ||
pradyōtanānēka samaprakāśaḥ vidyullatā puñja samānatējāḥ
dr̥ṣṭōmayā yō guru vēṣadhārī guruṃ guhaṃ taṃ śaraṇaṃ prapadyaē ||
yō dr̥ṣṭamātrēṇa madīyacitta mōhāndhakārasya dinēśa āsīt
madīya hr̥tpaṅkajavōdhadātā guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
yaḥ pūrṇadr̥ṣṭayā pravilōkyadēvaḥ śrīmaccidānanda sunātha itthaṃ
māmāhanāthastrimalāpahartā guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
vēdānta saṃsthākhila vākyarāśēḥ lakṣyā cidēkēti gurūttamēna
yēnōpadiṣṭō’hamayatnatōmēdattassvavōdhō’pi guhaṃ tamīḍē ||
guhasyatattvaṃ gurunātha rūpa guhē nayēnāti rahasya bhūtaṃ
āśusvabōdha pradamēva sūktaṃ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
ājñāpitō dvādaśavarṣakālaṃ rahasyupāsti samupācarēti
yēnasva nāthēna guhābhidhēna guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
tvanmātr̥ bhuktēḥ paramēvadēyā bhuktirnacēnnāsti mamāpi bhuktiḥ
uktvētthamāttaṃ kabalatrayaṃ yatyēna svanāthaṃ tamahaṃ prapadyē ||
sarvasya śāstrasyacatattvavēttā pūjārahasyajña variṣṭhaāśu
bhavētimāmāha gurūttamōyaḥ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
śāntācalasthaṃ prativarṣamēva dr̥ṣṭvā sutr̥ptōbhava māṃ kumāraṃ
ājñapta itthaṃ guruṇāhiyēna guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
65
purīmayōdhyāṃ vrajasatvarantvaṃ māmēvamuktvā śutirōdadhēyaḥ
taṃ sarvahr̥tpadma guhāntarasthaṃ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
yastvaśvinau prēṣitavānmadīya rōgasya śāntyai bhavarōga vaidyaḥ
saptarṣipūjyēśa śivaikyabhūtaḥ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
ananta vāgdāna vidhāna dakṣapa śrīmaccidānanda rasapradātā
yaḥ puṣyamāsē’jani kr̥ttikāsu guruṃ guhaṃ taṃ śaraṇaṃ prapadyē
||śrīcidānandanātha viracitaṃ śrīguruguha stōtraṃ sampūrṇaṃ||

śrīguru prakāśa pañcakaṃ


gaṇapati saparyā tatvaprakāśaṃ guhānanda maṇḍala kavitā prakāśaṃ|
cidānanda padābja rēṇuprakāśaṃ anantānanda śrīguru prakāśaṃ||
śrīvidyā mārga satya prakāśaṃ ōghatraya maṇḍala naṭa prakāśaṃ|
jagadguru nāthamitra prakāśaṃ anantānanda śrīguru prakāśaṃ||
vēdāntarūpa vimala prakāśaṃ atyātmarūpa samaya prakāśaṃ|
ahaṃ bōdha tatva ātma prakāśaṃ anantānanda śrīguru prakāśaṃ||
nityātma rūpa jñāna prakāśaṃ nirantarādvaitapōta prakāśaṃ|
sāmāti vēda pūrṇa prakāśaṃ anantānanda śrīguru prakāśaṃ||
mahānityā rūpamātr̥ prakāśaṃ padadvayānanta pāda prakāśaṃ|
kāmēśānanda karuṇā prakāśaṃ anantānanda śrīguruprakāśaṃ||

pūjā samarpaṇaṃ - sāmānyārghyapātra udvāsanaṃ yathā paddhātau karaṇīyaḥ

śānti stavaṃ paṭhēt|


iti śivaṃ

66

You might also like