Guru Saparya Sarvaswam by Sri Goteti Sreenivasa Rao Garu (English)
Guru Saparya Sarvaswam by Sri Goteti Sreenivasa Rao Garu (English)
2
2
3
3
4
4
NARAYANAM
PADMABHUVAM
VASHISHTHAM SH
AKTIM CHA TAT
PUTRA PARASHARAM
CHA |
VYASAM SHUKAM
GAUDA-PADAM
MAHANTAM GOVIN
DA YOGINDRAM
ATHASYA SHISHYAM
||
SHRI SHANKARA
CHARYAM ATHASYA
PADMA PADAM
CHA
HASTAMALAKAM
CHA SHISHYAM |
TAM TROTAKAM
VARTIKA KARAM
ANYAN ASMAD
GURUN SANTATA
MANATOSMI ||
5
ACKNOWLEDGEMENTS
This work was inspired by Sri Guru Saparya which was published on Guru
Pournami of Sharvarinama samvatsara (2020) by Sri Sri Jagadguru
Mahasamsthanam, Sringeri. We sincerely thank Vidya Bharathi Press and
our pranams to the lotus feet of the Jagadgurus.
We are grateful to all our Atmabandhus who extended their kind cooperation
in compiling this
Kanchipuram
śrīgurumaṇḍalapūjā
āṣāḍhyāṃ paurṇamāsyāṃ prātaḥ snānaṃ kr̥tvā paścāt kṣauraṃ vidhāya madhyāhna
snānaṃ kuryāt I
pūjāsāmagrīṃ gr̥hītvā ācamya prāṇānāyamya dēvatārcanaṃ kr̥tvā guru maṇḍala-
vyāsa pūjāṃ ārabhēt I
sampradāya guru stōtraṃ
ācamana:
dēha rakṣā: 4- aiṃ hraḥ astrāya phaṭ - iti muhurmuhuḥ āvr̥ttēna aṅguṣṭhādi
kaniṣṭhikāntaṃ karatala pr̥ṣṭha kūrpara nyasya dēhē ca triḥvyāpakaṃ
9
pīṭha pūjā
4- maṇḍūkāya namaḥ
4-kālāgnirudrāya namaḥ
4-mūlaprakr̥tyai namaḥ
4-ādhāraśaktayē namaḥ
4-kūrmāya namaḥ
kūrmōpari 4-anantāya namaḥ
anantōpari 4-vārāhāya namaḥ
vārāha damṣṭrāgrē 4-pr̥thvyai namaḥ
pr̥thvyāṃ 4-amr̥tāmbhōnidhayē namaḥ
amr̥tāmbhōnidhi madhyē 4-maṇidvīpāya namaḥ
maṇidvīpē 4-kadambōdyānāya namaḥ
kadambōdyāna madhyē 4-mālikādyalaṅkr̥ta caturdvāra marakata maṇḍapāya
namaḥ
maṇḍapa caturdvārē pūrvādi
4-sāṃ sarasvatyai namaḥ
4-lāṃ lakṣmyai namaḥ
4-śaṃ śaṅkhanidhayē namaḥ
4-paṃ padmanidhayē namaḥ
maṇḍapa pūrvādi
4-lāṃ indrāya vajrahastāya surādhipatayē airāvatavāhanāya saparivārāya namaḥ
4-rāṃ agnayē śaktihastāya tējō’dhipatayē ajavāhanāya saparivārāya namaḥ
4-ṭāṃ yamāya daṇḍahastāya prētādhipatayē mahiṣavāhanāya saparivārāya namaḥ
4-kṣāṃ nir̥tayē khaḍgahastāya rakṣō’dhipatayē naravāhanāya saparivārāya namaḥ
4-vāṃ varuṇāya pāśahastāya jalādhipatayē makaravāhanāya saparivārāya namaḥ
4-yāṃ vāyavē dhvajahastāya prāṇādhpatayē ruruvāhanāya saparivārāya namaḥ
4-sāṃ sōmāya śaṅkhahastāya nakṣatrādhipatayē aśvavāhanāya saparivārāya namaḥ
4-hāṃ īśānāya triśūlahastāya vidyādhipatayē vr̥ṣabhavāhanāya saparivārāya namaḥ
4-ōṃ brahmaṇē padmahastāya satyalōkādhipatayē haṃsavāhanāya saparivārāya
namaḥ
4-śrīṃ viṣṇavē cakrahastāya nāgādhipatayē garuḍavāhanāya saparivārāya namaḥ
4-r̥ṃ adharmāya namaḥ -4-r̥̄ṃ ajñānāya namaḥ -4-lr̥ṃ avairāgyāya namaḥ -4-lr̥̄ṃ
anaiśvaryāya namaḥ
dīpa pūjā
4- dīpadēvi mahādēvi śubhaṃ bhavatu mē sadā | yāvat pūjā samāpti syāt tāvat
prajvala susthirā ||
vardhanīsthāpanaṃ
12
aṅgaiśca sahitāḥ sarvē kalaśāmbu samāśritāḥ |āyāntu dēvī pūjārthaṃ durita kṣaya
kārakāḥ ||
sarvē samudrāḥ saritaḥ tīrthāni ca nadā hr̥dāḥ|āyāntu dēvī pūjārthaṃ durita kṣaya
kārakāḥ ||
hvāṃ hvīṃ hvūṃ hvaiṃ hvauṃ hvaḥ -iti uccārya- krōṃ - iti aṅkuśamudrayā
gaṅgādi tīrthān āvāhya
bhūta śuddhi
4-mūla śr̥ṅgāṭakāt suṣumnā pathēna jīva śivaṃ paraśiva padē yōjayāmi svāhā
ātma prāṇapratiṣṭhā hr̥di dakṣakaratalaṃ nidhāya - 4-āṃ sōhaṃ - iti tri: paṭhēt
mātr̥kānyāsa:
4-kaṃ khaṃ gaṃ ghaṃ ṅaṃ caṃ chaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ
taṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ - sarvāṅgē vyāpakaṃ
4-yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḷaṃ kṣaṃ- sarvāṅgē vyāpakaṃ
4-iṃ caṃ chaṃ jaṃ jhaṃ ñaṃ īṃ tarjanībhyāṃ svāhā - śirasē svāhā
4-ēṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ anāmikābhyāṃ huṃ - kavacāya huṃ
4-ōṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ kaniṣṭikābhyāṃ vauṣaṭ - nētratrayāya vauṣaṭ
4-aṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ ḷaṃ kṣaṃ aḥ karatalakara pr̥ṣṭābhyāṃ
phaṭ - astrāya phaṭ | bhūrbhuvassvarōṃ iti digbandha:
pañcapūjā:
antarmātr̥kā
hr̥dayē anāhatē dvādaśadalē 4-kaṃ namaḥ, khaṃ namaḥ, gaṃ namaḥ, ghaṃ
namaḥ, ṅaṃ namaḥ, caṃ namaḥ, chaṃ namaḥ, jaṃ namaḥ, jhaṃ namaḥ, ñaṃ
namaḥ, ṭaṃ namaḥ, ṭhaṃ namaḥ
nābhau maṇipūrakē daśa dalē 4-ḍaṃ namaḥ, ḍhaṃ namaḥ, ṇaṃ namaḥ, taṃ
namaḥ, thaṃ namaḥ, daṃ namaḥ, dhaṃ namaḥ, naṃ namaḥ, paṃ namaḥ, phaṃ
namaḥ
liṅgamūlē svādhiṣṭhānē ṣaḍdalē 4-baṃ namaḥ, bhaṃ namaḥ, maṃ namaḥ, yaṃ
namaḥ, raṃ namaḥ, laṃ namaḥ
15
mūlādhārē caturdalē 4-vaṃ namaḥ, śaṃ namaḥ, ṣaṃ namaḥ, saṃ namaḥ
bahirmātr̥kā
sāmānyārghyāsādhanaṃ
4-aiṃ hasakahalahrīṃ kavacāya huṃ kavaca śakti śrīpādukāṃ pūjayāmi namaḥ (vāyavyē)
madhyē- aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ aiṃ glauṃ haṃsaḥ śivassōhaṃ sōhaṃ haṃsaḥ śiva
haṃsaḥ śivassōhaṃ haṃsaḥ haskhphrēṃ hasakṣamalavarayūṃ hasauḥ sahakṣamalavarayīṃ
shauḥ haṃsaḥ śivassōhaṃ sōhaṃ haṃsaḥ śiva haṃsaḥ śivassōhaṃ haṃsaḥ
śrīvidyānandanāthātmaka śrīcaryānandanātha śrīmahāpādukāṃ pūjayāmi namaḥ|
4-aiṃ kaēīlahrīṃ klīṃ hasakahalahrīṃ sauḥ sakalahrīṃ haṃsaḥ śivaḥ sōhaṃ nirvāṇa caraṇa
śrīpādukāṃ pūjayāmi namaḥ|
4-aiṃ kaēīlahrīṃ klīṃ hasakahalahrīṃ sauḥ sakalahrīṃ haṃsaḥ śivaḥ sōhaṃ nirvāṇa caraṇāmbā
śrīpādukāṃ pūjayāmi namaḥ|
B trikōṇē paraughaṃ
C divyaughaṃ - prathamarēkhāyāṃ
D siddhaughaṃ - madhyarēkhāyāṃ
E mānavaughaṃ - tr̥tīyarēkhāyāṃ
vr̥tta-mantra-draṣṭāra gaṇa
32|4-ōṃ klīṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ kaēīlahrīṃ hasakahalahrīṃ sakalahrīṃ strīṃ aiṃ
krōṃ krīṃ īṃ hūṃ śrīmr̥tyujaya vidyā darśaka śrīmahādēva śrīpādukāṃ pūjayāmi namaḥ|
ōṃ kaśyapaṃ naumi śirasā marīci tanayaṃ śuciṃ |praṇava brahma saṃsakta cittaṃ
satkāñcanaprabhaṃ ||
vāyukōṇē
uttara dvārē
īśānakōṇē
pūrvadvārē
agnikōṇē
dakṣiṇadvārē
nir̥ti kōṇē
paścimadvārē
baliḥ pātāla nilayō dhanurbāṇa dharō nr̥paḥ| viṣṇu pādāṅkita śiraḥ cirañjīvī prasīdatu||
kr̥paḥ kr̥pā payō rāśiḥ tapasvī cīravastra dhr̥k| vitanōtu prasannātmā yāvāt jīvaṃ arōgatāṃ||
4-sūktau rūpyaṃ ivābādhi yādrūpaṃ mayikalpitaṃ| śaktyā parivr̥taṃ yēna śaktiṃ taṃ
gurumāśrayē||
bhrukuṭā māyā yasya cākyaiḥ varṣitā vilayaṃ gatā| krīśrantaṃ vidyayā sārdhaṃ gauḍapādaṃ
tamāśrayē||
dattātrēya harē kr̥ṣṇa unmattānanda dāyaka| digambara munē bāla piśāca jñānasāgara||
śrīkr̥ṣṇāṣṭōttaraśata nāmāvaḷiḥ
vasudēva sutaṃ dēvaṃ kaṃsa cāṇūra mardanaṃ | dēvakī paramānandaṃ kr̥ṣṇaṃ vandē
jagadguruṃ ||
ōṃ śrīkr̥ṣṇāya namaḥ
ōṃ kamalānāthāya namaḥ
ōṃ vāsudēvāya namaḥ
ōṃ sanātanāya namaḥ
ōṃ vasudēvātmajāya namaḥ
ōṃ puṇyāya namaḥ
ōṃ līlāmānuṣa vigrahāya namaḥ
ōṃ śrīvatsakaustubhadharāya namaḥ
ōṃ yaśōdā vatsalāya namaḥ
ōṃ harayē namaḥ 10
ōṃ caturbhujātta cakrāsi gadā śaṅkhyādyaāyudhāya namaḥ
ōṃ dēvakīnandanāya namaḥ
ōṃ śrīśāya namaḥ
35
ōṃ kāmajanakāya namaḥ
ōṃ kañjalōcanāya namaḥ
ōṃ madhughnē namaḥ
ōṃ mathurānāthāya namaḥ
ōṃ dvārakānāyakāya namaḥ
ōṃ balinē namaḥ
ōṃ vr̥ndāvanānta sañcāriṇē namaḥ 60
ōṃ tulasīdāma bhūṣaṇāya namaḥ
ōṃ syamantaka maṇērhartrē namaḥ
ōṃ nara nārāyaṇātmakāya namaḥ
ōṃ kubjākr̥ṣṭāmbaradharāya namaḥ
ōṃ māyinē namaḥ
ōṃ paramapūruṣāya namaḥ
ōṃ muṣṭikāsura cāṇūra mallayuddha viśāradāya namaḥ
ōṃ saṃsāra vairiṇē namaḥ
ōṃ kaṃsārayē namaḥ
ōṃ murārayē namaḥ 70
ōṃ narakāntakāya namaḥ
ōṃ anādi brahmacāriṇē namaḥ
ōṃ kr̥ṣṇāvyasana karṣakāya namaḥ
ōṃ śiśupāla śiraśchētrē namaḥ
ōṃ duryōdhana kulāntakāya namaḥ
ōṃ vidurākrūra varadāya namaḥ
ōṃ viśvarūpa pradarśakāya namaḥ
ōṃ satyavācē namaḥ
ōṃ satya saṅkalpāya namaḥ
ōṃ satyabhāmāratāya namaḥ 80
ōṃ jayinē namaḥ
ōṃ subhadrā pūrvajāya namaḥ
ōṃ jiṣṇavē namaḥ
ōṃ bhīṣma mukti pradāyakāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ jagannāthāya namaḥ
ōṃ vēṇunāda viśāradāya namaḥ
ōṃ vr̥ṣabhāsura vidhvaṃsinē namaḥ
ōṃ bāṇāsura karāntakāya namaḥ
ōṃ yudhiṣṭhira pratiṣṭhātrē namaḥ 90
ōṃ barhibarhāvataṃsakāya namaḥ
ōṃ pārthasārathayē namaḥ
ōṃ avyaktagītāmr̥tamahōdadhayē namaḥ
37
ōṃ purātanāya namaḥ
ōṃ ukṣavāhāya namaḥ||20||
ōṃ carmavāsasē namaḥ
ōṃ pītāmbara vibhūṣaṇāya namaḥ
ōṃ mōkṣadāyinē namaḥ
ōṃ mōkṣanidhayē namaḥ
ōṃ andhakārayē namaḥ
ōṃ jagatpatayē namaḥ
ōṃ vidyādhāriṇē namaḥ
ōṃ śuklatanavē namaḥ
ōṃ vidyādāyinē namaḥ
ōṃ gaṇādhipāya namaḥ||30||
ōṃ prauḍhāpasmr̥tisaṃhartrē namaḥ
ōṃ śaśimauḷayē namaḥ
ōṃ mahāsvanāya namaḥ
ōṃ sāmapriyāya namaḥ
ōṃ avyayāya namaḥ
ōṃ sādhavē namaḥ
ōṃ sarvavēdairalaṅkr̥tāya namaḥ
ōṃ hastē vahnidharāya namaḥ
ōṃ śrīmatē mr̥gadhāriṇē namaḥ
ōṃ vaśaṅkarāya namaḥ||40||
ōṃ yajñanāthāya namaḥ
ōṃ kratudhvaṃsinē namaḥ
ōṃ yajñabhōktrē namaḥ
ōṃ yamāntakāya namaḥ
ōṃ bhaktānugrahamūrtayē namaḥ
ōṃ bhaūtasēvyāya namaḥ
ōṃ vr̥ṣa dhvajāya namaḥ
ōṃ bhasmōddhūḷita sarvāṅgāya namaḥ
ōṃ akṣamālādharāya namaḥ
ōṃ mahatē namaḥ||50||
ōṃ trayī mūrtayē namaḥ
ōṃ parabrahmaṇē namaḥ
ōṃ nāgarājairalaṅkr̥tāya namaḥ
ōṃ śāntarūpāya mahājñāninē namaḥ
ōṃ sarvalōka vibhūṣaṇāya namaḥ
ōṃ ardhanārīśvarāya namaḥ
ōṃ dēvāya namaḥ
ōṃ munisēvyāya namaḥ
39
ōṃ surōttamāya namaḥ
ōṃ vyākhyāna dēvāya namaḥ||60||
ōṃ bhagavatē namaḥ
ōṃ ravicandrāgnilōcanāya namaḥ
ōṃ jagadguravē namaḥ|
ōṃ mahādēvāya namaḥ
ōṃ mahānanda parāyaṇāya namaḥ
ōṃ jaṭādhāriṇē namaḥ
ōṃ mahāyōginē namaḥ
ōṃ jñānamālairalaṅkr̥tāya namaḥ
ōṃ vyōmagaṅgājalasthānāya namaḥ
ōṃ viśuddhāya namaḥ||70||
ōṃ yatayē namaḥ
ōṃ ūrjitāya namaḥ
ōṃ tattvamūrtayē namaḥ
ōṃ mahāyōginē namaḥ
ōṃ mahāsārasvata pradāya namaḥ
ōṃ vyōmamūrtayē namaḥ
ōṃ bhaktānāmiṣṭāya namaḥ
ōṃ kāmaphalapradāya namaḥ
ōṃ paramūrtayē namaḥ
ōṃ citsvarūpiṇē namaḥ||80||
ōṃ tējōmūrtayē namaḥ
ōṃ anāmayāya namaḥ
ōṃ vēdavēdāṅga tattvajñāya namaḥ
ōṃ catuḥṣaṣṭi kalānidhayē namaḥ
ōṃ bhavarōga bhayadhvaṃsinē namaḥ
ōṃ bhaktanāmabhaya pradāya namaḥ
ōṃ nīlagrīvāya namaḥ
ōṃ lalāṭākṣāya namaḥ
ōṃ gajacarmaṇē namaḥ
ōṃ gatipradāya namaḥ||90||
ōṃ arāgiṇē namaḥ
ōṃ kāmadāya namaḥ
ōṃ tapasvinē namaḥ
ōṃ viṣṇuvallabhāya namaḥ
ōṃ brahmacāriṇē namaḥ
ōṃ sanyāsinē namaḥ
ōṃ gr̥hasthāśrama kāraṇāya namaḥ
ōṃ dāntāya namaḥ
40
ōṃ natabhūpatayē namaḥ
ōṃ vēdāṅgādhipatayē namaḥ
ōṃ rāṣṭrapatayē namaḥ
ōṃ gaṇapatēḥ patayē namaḥ
ōṃ mātrājñāpālakāya namaḥ || 70||
ōṃ amāninē namaḥ
ōṃ trikālajñāya namaḥ
ōṃ amitadyutayē namaḥ
ōṃ dhr̥tarāṣṭra śuka- pāṇḍu- vidurātma- vibhāvakāya namaḥ
ōṃ dharmagōptrē namaḥ
ōṃ dharmamūrtayē namaḥ
ōṃ kudharma parihārakāya namaḥ
ōṃ pratismr̥tyākhya-vidyāvidē namaḥ
ōṃ pārthakārya sahāyakāya namaḥ
ōṃ yudhiṣṭhira pratiṣṭhātrē namaḥ || 80||
ōṃ janamējaya cōdakāya namaḥ
ōṃ śukānuśāsakāya namaḥ
ōṃ śrīmatē namaḥ
ōṃ brahmaputra-prabōdhitāya namaḥ
ōṃ dēśikaugha-pratinidhayē namaḥ
ōṃ darśitādbhuta-vaibhavāya namaḥ
ōṃ divyadr̥ṣṭipradē namaḥ
ōṃ kuntī-gāndhārī-tāpahārakāya namaḥ
ōṃ satyavatī sutāya namaḥ
ōṃ saumyāya namaḥ || 90||
ōṃ satyakāntāya namaḥ
ōṃ sadōtthitāya namaḥ
ōṃ susmitāya namaḥ
ōṃ saṃśitavratāya namaḥ
ōṃ śruti manthana mandarāya namaḥ
ōṃ sarva dēvamayāya namaḥ
ōṃ sarva dēvaikya pratipādakāya namaḥ
ōṃ saṃviddēvīpadāsaktāya namaḥ
ōṃ vyākhyā siṃhāsanārūḍhāya namaḥ
ōṃ jñāna vairāgya śēvadhayē namaḥ
ōṃ carācara jagad-bandhavē namaḥ
ōṃ śaṅkarasyāpi-śaṅkarāya namaḥ
ōṃ bhāratānāṃ parāyaṇāya namaḥ
ōṃ bhuvanaika gurōrguravē namaḥ
ōṃ brahmasaṃvid-rasaghanāya namaḥ
43
ōṃ bhāgavatē namaḥ
ōṃ bādarāyaṇāya namaḥ || 108||
||iti śrīvēdavyāsāṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
śrīvēdavyāsa aṣṭōttaraśatanāmāvaḷiḥ-2
asya śrīvēdavyāsa aṣṭōttaraśatanāma mantrasya brahmaṇē r̥ṣayē namaḥ anuṣṭubhē chandasē
namaḥ śrīvēdavyāsaāya dēvatāyai namaḥ śrīvēdavyāsa prītyarthē arcanē viniyōgaāya namaḥ
dhyānaṃ: hariḥōṃ vijñāna rōciḥparipūritānta rbāhyāṇḍakōśaṃ haritōpa lābhaṃ
tarkābhayē taṃ vidhi śarva pūrva gīrvāṇa vijñānadamānatō’smi||
ōṃ śrī vēdavyāsāya namaḥ
ōṃ śrutibhartē namaḥ
ōṃ bhuvana prabhāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ munivaṃśa śēkharāya namaḥ
ōṃ bhagavattamāya namaḥ
ōṃ sadguravē namaḥ
ōṃ tathyāya namaḥ
ōṃ satyavatī sutāya namaḥ
ōṃ śrutīśvarāya namaḥ| 10
ōṃ nīlabhāsāya namaḥ
ōṃ pārāśarāya namaḥ
ōṃ mahāprabhavē namaḥ
ōṃ vēdavyāsāya namaḥ
ōṃ satpatayē namaḥ
ōṃ dvijēndrāya namaḥ
ōṃ avyayāya namaḥ
ōṃ jagatpitrē namaḥ
ōṃ ajitāya namaḥ
ōṃ munīndrāya namaḥ| 20
ōṃ vēdanāyakāya namaḥ
ōṃ vēdānta puṇyacaraṇāya namaḥ
44
ōṃ amānuṣacaritrāḍhyāya namaḥ
ōṃ kṣēmadāyinē namaḥ
ōṃ kṣamākarāya namaḥ
ōṃ bhavyāya namaḥ
ōṃ bhadrapradāya namaḥ 70
ōṃ bhūrimahimnē namaḥ
ōṃ viśvarañjakāya namaḥ
ōṃ svaprakāśāya namaḥ
ōṃ sadādhārāya namaḥ
ōṃ viśvabandhavē namaḥ
ōṃ śubhōdayāya namaḥ
ōṃ viśālakīrtayē namaḥ
ōṃ vāgīśāya namaḥ
ōṃ sarvalōka hitōtsukāya namaḥ
ōṃ kailāsayātrā samprāpta candramauli prapūjakāyanamaḥ 80
ōṃ kāñcyāṃ śrīcakrarājākhya yantrasthāpana dīkṣitāya namaḥ
ōṃ śrīcakrātmaka tāṭaṅka pōṣitāmbā manōrathāya namaḥ
ōṃ śrībrahmasūtrōpaniṣadbhāṣyādi grantha kalpakāya namaḥ
ōṃ caturdikcaturāmnāya pratiṣṭhātrē namaḥ
ōṃ mahā matayē namaḥ
ōṃ dvisaptati matōcchēttrē namaḥ
ōṃ sarva digvijayaprabhavē namaḥ
ōṃ kāṣāya vasanōpētāya namaḥ
ōṃ bhasmōddhūlita vigrahāya namaḥ
ōṃ jñānātmakaika daṇḍāḍhyāya namaḥ
ōṃ kamaṇḍalu lasatkarāya namaḥ
ōṃ vyāsa sandarśanaprītāya namaḥ
ōṃ bhagavatpāda sañjñakāya namaḥ
ōṃ catuṣṣaṣṭi kalābhijñāya namaḥ
ōṃ brahmarākṣasa mōkṣadāya namaḥ
ōṃ saundaryalaharī mukhya bahu stōtra vidhāyakāya namaḥ
ōṃ śrīmanmaṇḍanamiśrākhya svayambhū jaya sannutāya namaḥ
ōṃ tōṭakācārya sampūjyāya namaḥ
ōṃ padmapādārcitāṅghrikāya namaḥ
ōṃ hastāmalaka yōgīndra brahmajñāna pradāyakāya namaḥ 100
ōṃ surēśvarādi ṣaṭśiṣya saṃnyāsa āśramadāyakāya namaḥ
ōṃ nirvyājakaruṇāmūrtayē namaḥ
ōṃ jagatpūjyāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ bhērīpaṭahavādyādirājalakṣaṇalakṣitāya namaḥ
49
ōṃ sattāsāmānyāya namaḥ
ōṃ paramākṣarāya namaḥ
ōṃ paramā’dvaitāya namaḥ
ōṃ pratyakr̥tattvāya namaḥ
ōṃ paratattvāya namaḥ
ōṃ acittacaityāya namaḥ
ōṃ akhaṇḍaika rasāya namaḥ
ōṃ turyaturyāya namaḥ
ōṃ parama puruṣāya namaḥ
ōṃ avyāpakāya namaḥ 10
ōṃ aśarīrāya namaḥ
ōṃ nirindriyāya namaḥ
ōṃ aprāṇa rūpāya namaḥ
ōṃ apūrva rūpāya namaḥ
ōṃ anapara rūpāya namaḥ
ōṃ anantara rūpāya namaḥ
ōṃ abāhya rūpāya namaḥ
ōṃ aśabda rūpāya namaḥ
ōṃ asparśa rūpāya namaḥ
ōṃ arūpa rūpāya namaḥ 20
ōṃ arasa rūpāya namaḥ
ōṃ agandha rūpāya namaḥ
ōṃ bhāmātra rūpāya namaḥ
ōṃ nirvyāpārāya namaḥ
ōṃ nirdvandva rūpāya namaḥ
ōṃ nirīkṣaṇa rūpāya namaḥ
ōṃ nirādhārāya namaḥ
ōṃ akāraṇāya namaḥ
ōṃ brahmamātrāyanamaḥ
ōṃ niṣpratiyōgikāya namaḥ 30
50
ōṃ mahākālāya namaḥ
ōṃ jñaptimātrāya namaḥ
ōṃ avikr̥ta rūpāya namaḥ
ōṃ aparicchinnāya namaḥ
ōṃ nikhipuṭikāya namaḥ
ōṃ svātmamātrāya namaḥ
ōṃ svajñāna gamyāya namaḥ
ōṃ niraṃśa rūpāya namaḥ
ōṃ citsūrya rūpāya namaḥ
ōṃ svamātra bhūtāya namaḥ 40
ōṃ alakṣaṇa rūpāya namaḥ
ōṃ alakṣya rūpāya namaḥ
ōṃ śuddhacaitanyāya namaḥ
ōṃ amūrta rūpāya namaḥ
ōṃ dr̥ḍyātra rūpāya namaḥ
ōṃ śuddha mōkṣāya namaḥ
ōṃ apada rūpāya namaḥ
ōṃ svaprakr̥tikāya namaḥ
ōṃ amātra rūpāya namaḥ
ōṃ ahēya rūpāya namaḥ 50
ōṃ nirupādēyāya namaḥ
ōṃ avyapa dēśyāya namaḥ
ōṃ nityāja rūpāya namaḥ
ōṃ amr̥ta rūpāyanamaḥ
ōṃ niṣkalaṅkāya namaḥ
ōṃ acintya rūpāya namaḥ
ōṃ agrāhya rūpāya namaḥ
ōṃ agrāhaka rūpāya namaḥ
ōṃ ananta rūpāya namaḥ
ōṃ akṣaya rūpāya namaḥ 60
ōṃ analpa rūpāya namaḥ
ōṃ acchāya rūpāya namaḥ
ōṃ aliṅga rūpāya namaḥ
ōṃ atyanta śuddhāya namaḥ
ōṃ ni rvivādāya namaḥ
51
ōṃ asthūla rūpāya namaḥ
ōṃ aṇu rūpāya namaḥ
ōṃ ahasvadīrghāya namaḥ
ōṃ nirviśēṣāya namaḥ
ōṃ niḥsāmānyāya namaḥ 70
ōṃ niravadyāya namaḥ
ōṃ nirmāya rūpāya namaḥ
ōṃ nirguṇa rūpāya namaḥ
ōṃ nirāvr̥tāya namaḥ
ōṃ nirvikṣēpāya namaḥ
ōṃ sanmātra rūpāya namaḥ
ōṃ cinmātra rūpāya namaḥ
ōṃ ānanda mātrāya namaḥ
ōṃ saccidānandamātrāya namaḥ
ōṃ niṣprapañcāya namaḥ 80
ōṃ nirvikārāya namaḥ
ōṃ nirīha rūpāyanamaḥ
ōṃ nirvāsanāya namaḥ
ōṃ nirvibhāvāya namaḥ
ōṃ nirvikalpāya namaḥ
ōṃ niṣkaḷa rūpāyanamaḥ
ōṃ niravasthāya namaḥ
ōṃ amanaska rūpāya namaḥ
ōṃ bōdhamātrāya namaḥ
ōṃ akaraṇa rūpāya namaḥ 90
ōṃ nirviṣayāya namaḥ
ōṃ parama bhavāya namaḥ
ōṃ nityamuktāya namaḥ
ōṃ svarūpānandāya namaḥ
ōṃ svamātravidhi rūpāya namaḥ
ōṃ paramōpēyāya namaḥ
ōṃ apratyagēka rasāya namaḥ
ōṃ niḥsaṃsārāya namaḥ
ōṃ nigranthi rūpāya namaḥ
ōṃ nirbhēda rūpāya namaḥ
52
ōṃ niṣkāma rūpāya namaḥ
ōṃ svayambhūtāya namaḥ
ōṃ asamprajñātāya namaḥ
ōṃ mahāpuṇyāya namaḥ
ōṃ mahāmaunāya namaḥ
ōṃ paramārthāya namaḥ
ōṃ paramārtha dr̥gbhūtāya namaḥ
ōṃ śrīgurumaṇḍala dēvatābhyō namaḥ
|| iti paramādvaita aṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
śrīmaccidānanda ṣaṭpañcāśika nāmāvaḷiḥ
natvā śrīmaccidānandanātha pādambujadvayaṃ ṣaṭpañcāśika nāmāni vakṣyē vijñāna
siddhayē
śrīmahāśānta vimala prakāśātma guhōtrayaḥ śrīcidānanda nāthaāya guravē tē namō
namaḥ
nr̥siṃhāryasutāgrāya naḍimiṇṭi kulōdbhava kāmākṣī varaputrāya subrahmaṇyāya tē
namaḥ
ōṃ śrī cidānanda nāthākhya guravē tē namō namaḥ
ōṃ kāñacīpura mahākṣētra jyōtiṣē tē namō namaḥ
ōṃ trivēṇī saṅgama prāpta guravē tē namō namaḥ
ōṃ guhānanda pādābjātta sadvidyāya tē namō namaḥ
ōṃ prakāśātmagr̥hānanda mūrtayē tē namō namaḥ
ōṃ svarūpa niścaya jñānahētavē tē namō namaḥ
ōṃ svaprakāśa vimarśasya hētubhūtāya tē namō namaḥ
ōṃ svātmapañjara saṃlīna tējasē tē namō namaḥ
ōṃ saccidaikyasu sambhūta vigrahāya tē namō namaḥ
ōṃ svānubhūti suvijñāta tattvārthāyaca tē namō namaḥ ||10||
ōṃ guru bōdhita nairguṇyabrahma tattvāya tē namō namaḥ
ōṃ gurvanugraha vijñāna śāstra tatvāya tē namō namaḥ
ōṃ bhāvanādābyavijñāna nijarūpāya tē namō namaḥ
ōṃ dēśika jñānapālanē’tijāgarūkāya tē namō namaḥ
ōṃ śāntādrināthapāda lagnacittāya tē namō namaḥ
ōṃ śrīcakra pūjanāsakta mānasāya tē namō namaḥ
ōṃ prati parvasu kāmākṣī darśakāya tē namō namaḥ
ōṃ vēdōkta karmānuṣṭhāna tatparāya tē namō namaḥ
ōṃ mantra tantra rahasyajñēcaniyāca tē namō namaḥ
53
ōṃ śrīvidyā mantra sarvasva vigrahāya tē namō namaḥ ||20||
ōṃ sakalāgama vēdānta tatparāya tē namō namaḥ
ōṃ mātr̥ mēya pramāṇā nāma’tītāya tē namō namaḥ
ōṃ adhikāri pariṇāma matavētrē tē namō namaḥ
ōṃ jāgr̥tsvapnasuṣuptānta sākṣibhūtāya tē namō namaḥ
ōṃ svēccāsruṣṭajakatraṅka nartakāya tē namō namaḥ
ōṃ marīci jalavatvicvatarcakāya tē namō namaḥ
ōṃ parāti vaikarī captanāta rūpāya tē namō namaḥ
ōṃ antaryāga samāsakta mānasāya tē namō namaḥ
ōṃ mūlādhārasthitāmbhōja gaṇanāthāya tē namō namaḥ
ōṃ svādhiṣṭāna mahāpadmabrahmarūpāya tē namō namaḥ ||30||
ōṃ maṇipūrākhya kamala viṣṇurūpāya tē namō namaḥ
ōṃ anāhata sadābjāta śivarūpāya tē namō namaḥ
ōṃ viśuddhāmbuja madhyastha jīvēśākr̥tayē tē namō namaḥ
ōṃ ājñā paṅkēruha sadātma rūpāya tē namō namaḥ
ōṃ sahasrāra sthitāmbhōja madhyagāya tē namō namaḥ
ōṃ dvādaśānta mahāpadmaśivarūpāya tē namō namaḥ
ōṃ prakr̥tyādika ṣaṭtriṃśatttvātītāya tē namō namaḥ
ōṃ guru bhūtō’pi saccittalāghavē tē namō namaḥ
ōṃ kṣitabhakta manōbhīṣṭa pūrakāya tē namō namaḥ
ōṃ saṃsārārṇava mānānāṃ pōtarūpāya tē namō namaḥ ||40||
ōṃ ajñāna nibhiḍadhvānta bhāskarāya tē namō namaḥ
ōṃ vēdāntārtha mahāraṇya siṃhēndrāya tē namō namaḥ
ōṃ sūtrabhāṣyādi tatvārtha bhōdhakāya tē namō namaḥ
ōṃ guru tatva vimarśāraṇya granthakō tē namō namaḥ
ōṃ bhāṣāntarī kr̥tāryādviśatakāya tē namō namaḥ
ōṃ varivasyā rahasyasya bhāṣāntara kr̥tē tē namō namaḥ
ōṃ saparyāvāsanā granthakarcētubhya tē namō namaḥ
ōṃ śrīvidhyā triśatī bhāṣāntarakr̥tē tē namō namaḥ
ōṃ śrīmatkāmakalā grantha bhāṣāntarakr̥tē tē namō namaḥ
ōṃ subrahmaṇya mahātatva vijñānē tē namō namaḥ ||50||
ōṃ bhaktacittamayūrāṇāṃ mēghabhūtāya tē namō namaḥ
ōṃ karuṇārasa pūrṇābja lōcanāya tē namō namaḥ
ōṃ hāṭamātra vaśībhūta jagatē tē namō namaḥ
ōṃ madīya cittasammōha bhēdakāya tē namō namaḥ
54
ōṃ prapañacasāra bhūta śrīpadābjāya tē namō namaḥ
ōṃ śiṣyabhūtā’bālavr̥ddha sēvitāya tē namō namaḥ ||56||
|| śrī sadgurū caraṇāravindābhyāṃ namaḥ||
śrīcidānandanātha aṣṭōttaraśata nāmāvaḷi:
divyasiddhamanujaughasu mūrtirūpaṃ saṃsāra dāhaśamana dvibhuja trinētraṃ
vāmāṅka śakti sakalābharaṇairvibhūṣitāṅgaṃ dhyāyējapētsakala siddhiphalapradaṃ ca
jāgratsvamasuṣuptēṣu turyaturyādikēpadē samaṃ sadaiva sarvatra cidātmānamupāsmahē
ōṃ śrīcidānandanāthākhya guravē tē namō namaḥ
ōṃ kāñacīpura mahākṣētra jyōtiṣē tē namō namaḥ
ōṃ trivēṇī saṅgama prāptaguravē tē namō namaḥ
ōṃ guhānanda pādābjātta sadvidyāya tē namō namaḥ
ōṃ svarūpa niścaya jñānahētavē tē namō namaḥ
ōṃ svaprakāśa vimarśasya hētubhūtāya tē namō namaḥ
ōṃ svātmapañjara saṃllīna tējasē tē namō namaḥ
ōṃ saccidaikyasu sambhūta vigrahāya tē namō namaḥ
ōṃ prakāśātmaguhānanda mūrtayē tē namō namaḥ
ōṃ gurubōdhita nairguṇya brahmatattvāya tē namō namaḥ ||10||
ōṃ gurvanugraha vijñānaśāstra tattvāya tē namō namaḥ
ōṃ dēśika jñānapālanē’ti jāgarūkāya tē namō namaḥ
ōṃ śāntādrinātha pādānalagnacittāya tē namō namaḥ
ōṃ śrīvidyā mantra sarvasva vigrahāya tē namō namaḥ
ōṃ pratiparvasu kāmākṣī darśakāya tē namō namaḥ
ōṃ vēdōkta karmānuṣṭhāna tatparāya tē namō namaḥ
ōṃ sakalāgama vēdānta tatparāya tē namō namaḥ
ōṃ mantra tantra rahasyajñēca niyāca tē namō namaḥ
ōṃ adhikāri pariṇāma matavētrē tē namō namaḥ
ōṃ mātr̥mēya pramāṇānāṃ atītāya tē namō namaḥ || 20 ||
ōṃ svānubhūti suvijñāta tattvārthāca tē namō namaḥ
ōṃ bhāvanādābya vijñāna nijarūpāya tē namō namaḥ
ōṃ marīci jalavatvicvatarcakāya tē namō nama:
ōṃ jāgratsvapnasuṣuptānta sākṣibhūtāya tē namō nama:
ōṃ svēccāsruṣṭa jakatraṅkanartakāya tē namō nama:
ōṃ parāti vaikarīcaptanāta rūpāya tē namō namaḥ
ōṃ sūtrabhāṣyādi tatvārtha bhōdhakāya tē namō namaḥ
ōṃ vēdāntārtha mahāraṇya siṃhēndrāya tē namō namaḥ
55
ōṃ ajñāna nibhiḍadhvānta bhāskarāya tē namō namaḥ
ōṃ kurukattalvimarcākyakarattakarkaḷtē tē namō namaḥ || 30||
ōṃ pāṣāntarīkkuta āryātvicakrāya tē namō namaḥ
ōṃ varivasyā rahasyasya bhāṣāntara kr̥tē tē namō namaḥ
ōṃ śrīvidyā triśatī bhāṣya bhāṣāntarakr̥tē tē namō namaḥ
ōṃ saparyā vāsanā granthakarcētubhya tē namō namaḥ
ōṃ śrīmatkāmakalāgrantha bhāṣāntara kr̥tē tē namō namaḥ
ōṃ subrahmaṇya mahātattva vijñānē tē namō namaḥ
ōṃ madīya citta sammōha bhēdakāya tē namō namaḥ
ōṃ svabhāvyāpta ravīndvagnimaṇḍalāya tē namō namaḥ
ōṃ akathādihaḷakṣānta pīṭhagāya tē namō namaḥ
ōṃ trikōṇapīṭha madhyastha citprakāśāya tē namō namaḥ ||40||
ōṃ khaṇḍanaya mahāvidyā svarūpāya tē namō namaḥ
ōṃ turīya bīja lakṣyārtha jyōtiṣē tē namō namaḥ
ōṃ haṃsa svarūpa vilasadvāmadakṣāya tē namō namaḥ
ōṃ vayādi śivarūpānta kalārūpāya tē namō namaḥ
ōṃ antaryāga samāsakta mānasāya tē namō namaḥ
ōṃ khānilānala kīlāladharā rūpāya tē namō namaḥ
ōṃ svānubhūti rasāsvāda santuṣṭāya tē namō namaḥ
ōṃ śrīcakra pūjanāsakta mānasāya tē namō namaḥ
ōṃ prapañcākr̥ti cakrastha mūlabhūtāya tē namō namaḥ
ōṃ vākśaktilakṣmī bījācairarcitāya tē namō namaḥ ||50||
ōṃ vāṇīramāparā bīja lakṣyārthāya tē namō namaḥ
ōṃ catuḥṣaṣṭyupacārēṇa pūjitāya tē namō namaḥ
ōṃ caturāyātanārcādyaiḥ parituṣṭāya tē namō namaḥ
ōṃ ṣaḍaṅga kāmānityādi svarūpāya tē namō namaḥ
ōṃ prapañcasārabhūta śrīmahāpādāya tē namō namaḥ
ōṃ divya siddha mānavaughākhya guravē tē namō namaḥ
ōṃ trailōkya mōhanākāra cakragāya tē namō namaḥ
ōṃ aṇimādi mahāsiddhi svarūpāya tē namō namaḥ
ōṃ brāhmādi mātr̥kāmūrti vigrahāya tē namō namaḥ
ōṃ sarvasaṅkṣōbhiṇī mukhyamudrā rūpāya tē namō namaḥ ||60||
ōṃ sarvāśāpūrakābhikhya cakragāya tē namō namaḥ
ōṃ kāmākarṣiṇyādi bhūtakalā rūpāya tē namō namaḥ
ōṃ sarvasaṅkṣōbha janakacakragāya tē namō namaḥ
56
ōṃ anaṅgakusumā mukhyadēvī rūpāya tē namō namaḥ
ōṃ sarvasaubhāgyadābhikhya cakragāya tē namō namaḥ
ōṃ sarvasaṅkṣōbhiṇī mukhyaśakti rūpāya tē namō namaḥ
ōṃ sarvārthasādhakākāra cakragāya tē namō namaḥ
ōṃ sarvasiddhipradāmukhyadēvī rūpāya tē namō namaḥ
ōṃ sarvarakṣākarā’bhikhyacakragāya tē namō namaḥ
ōṃ sarvajñādi mahādēvī mūrtayē tē namō namaḥ ||70||
ōṃ sarvarōgaharākāracakragāya tē namō namaḥ
ōṃ vaśinyādika vāgdēvī vigrahāya tē namō namaḥ
ōṃ bāṇacāpalasatpāśāṅkuśa rūpāya tē namō namaḥ
ōṃ sarvasiddhipradābhikhyacakragāya tē namō namaḥ
ōṃ kāmā’calādyapūrṇāntapīṭhasthāya tē namō namaḥ
ōṃ mahākāmēśvarīvajrabhagarūpāya tē namō namaḥ
ōṃ icchājñānakriyāśāntā mūrti rūpāya tē namō namaḥ
ōṃ sarvānandamayākāra cakragāya tē namō namaḥ
ōṃ pañcaṣaṭcaturārṇākhya svarūpāya tē namō namaḥ
ōṃ śrīṣōḍaśākṣarī mantralakṣya rūpāya tē namō namaḥ ||80||
ōṃ catuḥpañcāśarārṇāvya turīyamūrtayē tē namō namaḥ
ōṃ lakṣmīkōśalatādōgdhrīratnarūpāya tē namō namaḥ
ōṃ tārā brahmaśivēnākhya śaktyākārāya tē namō namaḥ
ōṃ ṣaḍāmnāyamahāmantra sārabhūtāya tē namō namaḥ
ōṃ mūlādhārasthitāmbōja gaṇanāthāya tē namō namaḥ
ōṃ svādhiṣṭhāna mahāpadma brahmarūpāya tē namō namaḥ
ōṃ maṇipūrākhyakamala viṣṇu rūpāya tē namō namaḥ
ōṃ anāhata sadajānta śiva rūpāya tē namō namaḥ
ōṃ viśuddhāmbuja madhyastha jīvēśakr̥tayē tē namō namaḥ
ōṃ ājñāpaṅkēruha lasadātma rūpāya tē namō namaḥ ||90||
ōṃ sahasrārasthitāmbōja madhyagāya tē namō namaḥ
ōṃ dvādaśānta mahāpadma śiva rūpāya tē namō namaḥ
ōṃ sahasranāma triśatīnāma rūpāya tē namō namaḥ
ōṃ dhūpa dīpasu naivēdya santuṣṭāya tē namō namaḥ
ōṃ tāmbūlārtika kusuma stōtra tuṣṭāya tē namō namaḥ
ōṃ mahākāmakalā’bhikhyasva rūpāya tē namō namaḥ
ōṃ balidāna gurustōtra paritr̥ptāya tē namō namaḥ
ōṃ suvāsinī supūjādi santuṣṭāya tē namō namaḥ
57
ōṃ sāmayika mahāpūjā prītacittāya tē namō namaḥ
ōṃ prakr̥tyādika ṣaṭtriṃśattattvātītāya tē namō namaḥ ||100||
ōṃ gurubhūtō’pi saccitta lāghavē tē namō namaḥ
ōṃ bhaktacitta mayūrāṇāṃ mēghabhūtāya tē namō namaḥ
ōṃ āśrita bhakta manō’bhīṣṭa pūrakāya tē namō namaḥ
ōṃ karuṇārasa pūrṇāja lōcanāya tē namō namaḥ
ōṃ dr̥ṣṭamātra vaśībhūta jagatē tē namō namaḥ
ōṃ saṃsārārṇava magnānāṃ pōtarūpāya tē namō namaḥ
ōṃ śiṣyabhūtā’bālavr̥ddha sēvitāya tē namō namaḥ
ōṃ ananta vēda śirasi praśāntāya tē namō namaḥ ||108||
||iti pūjya śrīcidānandanātha aṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
śrīanantānandanātha aṅga pūjaā
dhyānaṃ: vandē anantānanda nāthaṃ guruṃ nityaṃ śrīvidyā viśāradaṃ
lakṣmīdēvi priyaṃ vibhuṃ suprasannaṃ dayānithiṃ||
śiṣya pūjyāya namaḥ pādau pūjayāmi
īśvarāya namaḥ jānunī pūjayāmi
guhyāya namaḥ guhyaṃ pūjayāmi
bhagavatē namaḥ ūrū pūjayāmi
pītakauśēyavaānāya namaḥ kaṭiṃ pūjayāmi
nābhicakrāya namaḥ nābhiṃ pūjayāmi
sampannāya namaḥ udaraṃ pūjayāmi
viśālavakṣasē namaḥ vakṣasthalaṃ pūjayāmi
śrītyailāmbāhr̥dayapriyāya namaḥ hr̥dayaṃ pūjayāmi
śaṅkhakaṇṭāya namaḥ kaṇṭhaṃ pūjayāmi
gambhīrāya namaḥ skandhau pūjayāmi
svastidayāya namaḥ hastau pūjayāmi
madhuravacanāya namaḥ vaktraṃ pūjayāmi
karuṇākarasāgarāya namaḥ nētraē pūjayāmi
kr̥pāsindhavē namaḥ karṇau pūjayāmi
sugandhapriyāya namaḥ nāsikāṃ pūjayāmi
kuṅkumatilaka-lalāṭāya namaḥ lalāṭaṃ pūjayāmi
śrīgurutrayapādukādharāya namaḥ śiraḥ pūjayāmi
bhasmōdhūḷitadharāya namaḥ sarvāṇyaṅgāni pūjayāmi
gāyatrī: ātrēyagōtrajāya vidmahē svāmiśāstrikhyātāya dhīmahi
tannō anantānandanātha pracōdayāt||
58
||itiśivaṃ||
śrīmahādēvānandanātha aṅgapūjaā
dhyānaṃ: vandē mahādēvānandanāthaṃ guruṃ nityaṃ pītavastra
dhāriṇaṃ
vandē śrīlakṣmayāmbā hr̥dayanāthaṃ suprasannaṃ bharata śāstra
nipuṇaṃ
śiñjanamaṇi mañjīrapadmapāda yugaḷāya namaḥ pādau pūjayāmi
īśvarāya namaḥ jānunīpūjayāmi
gōptrē namaḥ guhyaṃ pūjayāmi
bhagavatē namaḥ ūrū pūjayāmi
pītavastradhāriṇē namaḥ kaṭiṃ pūjayāmi
nābhicakrāya namaḥ nābhiṃ pūjayāmi
sampannāya namaḥ udaraṃ pūjayāmi
viśālavakṣasē namaḥ vakṣasthalaṃ pūjayāmi
śrīlakṣmyāmbā hr̥dayapriyāya namaḥ hr̥dayaṃ pūjayāmi
nīlakaṇṭhāya namaḥ kaṇṭhaṃ pūjayāmi
gambhīrāya namaḥ skandhau pūjayāmi
anugrahahastāya namaḥ hastaupūjayāmi
madhuravacanāya namaḥ vaktraṃ pūjayāmi
ākarṇadīrghanayanāya namaḥ nētraē pūjayāmi
śrīrudrākṣakuṇḍaladharāya namaḥ karṇau pūjayāmi
śrīgurōḥ prāṇanāyakāya namaḥ nāsikāṃ pūjayāmi
vibhūti- kaṅkumatilakāya namaḥ lalāṭaṃ pūjayāmi
śrīgurutraya pādukādharāya namaḥ śiraḥ pūjayāmi
aruṇaśōbhitāya namaḥ sarvāṇyaṅgāni pūjayāmi
gāyatrī : śrīguruvacana paripālakāya vidmahē bharataśāstra nipuṇāya dhīmahi
tannō mahādēvānandanāthaḥ pracōdayāt
|| itiśivaṃ||
śrīsadguru mahādēvānandanātha aṣṭōttaraśata nāmāvaḷiḥ
ōṃ pinapāṭi vaṃśaratna pradīpāya namaḥ
ōṃ bhāradvāja gōtrōdbhavāya namaḥ
ōṃ vīrabhadra mahālakṣmīpautrāya namaḥ
ōṃ mahādēva pārvatī putrāya namaḥ
ōṃ mahādēva nāmadharāya namaḥ
ōṃ śrīlakṣmī patayē namaḥ
ōṃ tēnāli grāma nivāsinē namaḥ
ōṃ caēnnapaṭṭaṇa sthitāya namaḥ
ōṃ unnatōdyōginē namaḥ
ōṃ nāṭyācāryāya namaḥ||10||
59
ōṃ cidambara naṭarāja aṃśāya namaḥ
ōṃ nāṭya pradarśakāya namaḥ
ōṃ naṭarāja upāsakāya namaḥ
ōṃ śiṣṭācāra pravartakāya namaḥ
ōṃ nirāṭōpāya namaḥ
ōṃ sarvavarṇāmbara dharāya namaḥ
ōṃ sumukhāya namaḥ
ōṃ saumyāya namaḥ
ōṃ suprasannāya namaḥ
ōṃ svayamprakāśāya namaḥ
ōṃ sadānandāya namaḥ
ōṃ pramōdāya namaḥ
ōṃ cidvilāsāya namaḥ
ōṃ cidānandāya namaḥ
ōṃ svayamānanda nilayāya namaḥ
ōṃ sahaja saundaryāya namaḥ
ōṃ nitya sugandha lēpana priyāya namaḥ
ōṃ tripuṇḍra dharāya namaḥ
ōṃ sadā kuṅkuma dharāya namaḥ
ōṃ sugandhacandana dhāraṇāya namaḥ|30|
ōṃ raktacandanapriyāya namaḥ
ōṃ rudrākṣamālādharāya namaḥ
ōṃ svacchasphaṭika mālādharāya namaḥ
ōṃ akṣamālādharāya namaḥ
ōṃ bahupuṣpa priyāya namaḥ
ōṃ sarva sugandha priyāya namaḥ
ōṃ puṣpārcana priyāya namaḥ
ōṃ aṣṭacandana sugandha dravyārcana priyāya namaḥ
ōṃ parama bhaktāya namaḥ
ōṃ samaya pālakāya namaḥ
ōṃ sahanaśīlinē namaḥ
ōṃ kṣamāguṇa śīlāya namaḥ
ōṃ śāntāya namaḥ
ōṃ rāgadvēṣa rahitāya namaḥ
ōṃ stutinindātītāya namaḥ
ōṃ bhāgyābhāgya bhēdarahitāya namaḥ
ōṃ santuṣṭa hr̥dayāya namaḥ
ōṃ sarvaprāṇi sannihitāya namaḥ
ōṃ sarvavarṇa sannihitāya namaḥ
ōṃ satyaniṣṭhāya namaḥ||50||
60
ōṃ dharmaniṣṭhāya namaḥ
ōṃ kaāñcī kāmakōṭi pīṭhādhipa paramācārya śrīcandraśēkharēndra sarasvatī priyāya
namaḥ
ōṃ śrīguhānandanātha paramparāgatāya namaḥ
ōṃ śrīcidānandanātha praśiṣyāya namaḥ
ōṃ anantānandanātha priyaprathama śiṣyāya namaḥ
ōṃ guruvaibhava pracārakāya namaḥ
ōṃ sanānata dharma pracārakāya namaḥ
ōṃ advaita tattva pracārakāya namaḥ
ōṃ mahāgaṇapatyupāsakāya namaḥ
ōṃ ṣaṇmukhōpāsakāya namaḥ
ōṃ sūryōpāsakāya namaḥ|
ōṃ nitya śivābhiṣēka dhurandharāya namaḥ
ōṃ sālagrāmārcana dhurandharāya namaḥ
ōṃ kāmakāmēśvarī upāsakāya namaḥ
ōṃ mahāṣōḍaśī mantrōpāsakāya namaḥ
ōṃ saguṇōpāsakāya namaḥ
ōṃ nirguṇōpāsakāya namaḥ
ōṃ nārāyaṇatattvaśōdhakāya namaḥ
ōṃ śaktitattvaśōdhakāya namaḥ
ōṃ śrīguruvākya pālakāya namaḥ||70||
ōṃ śrīgurupāda sēvā tatparāya namaḥ
ōṃ sudīkṣitāya namaḥ
ōṃ nityamantrānuṣṭhāna tatparāya namaḥ
ōṃ sarvāmnāya mantrānuṣṭāna dīkṣitāya namaḥ
ōṃ sarvasukratu dīkṣitāya namaḥ
ōṃ sarvatantravidē namaḥ
ōṃ sarvayantra supūjakāya namaḥ
ōṃ gurumaṇḍala nilayāya namaḥ
ōṃ siddhaguravē namaḥ
ōṃ śiṣya vatsalāya namaḥ
ōṃ śiṣyāśiṣya bhēdarahitāya namaḥ
ōṃ jitēndriyāya namaḥ
ōṃ ariṣaḍvargajitē namaḥ
ōṃ maṅgaḷa rūpāya namaḥ
ōṃ anēka bhāṣāvidē namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ sarvānandapradāya namaḥ
ōṃ sarvajñāya namaḥ
ōṃ sujñāna pradāyakāya namaḥ
61
ōṃ sarva manōrañjakāya namaḥ||90||
ōṃ kṣipravaraprasādāya namaḥ
ōṃ darśanamātrēṇa ānanda pradāya namaḥ
ōṃ pādasparśamātrēṇa jñānapradāya namaḥ
ōṃ smaraṇa mātrēṇa sarvacintā nivāraṇāya namaḥ
ōṃ cintana mātrēṇa sarvabādhā nivāraṇa mārga darśakāya namaḥ
ōṃ sarvānanda pradāya namaḥ
ōṃ saccidānandāya namaḥ
ōṃ svatantrāya namaḥ
ōṃ śiṣyōddhārakāya namaḥ
ōṃ sādhaka kulōddhārakāya namaḥ
ōṃ sarvōttamāya namaḥ
ōṃ saphala jīvanāya namaḥ
ōṃ daivajñāya namaḥ
ōṃ śrīvidyā vācaspatayē namaḥ
ōṃ śrīvidyā dīpaśikhā maṇayē namaḥ
ōṃ śrīvidyā mārgadarśakāya namaḥ
ōṃ bahuvidhaśrīvidyā sādhakaśrēṣṭhāya namaḥ
ōṃ śrīnivāsa hr̥daya nivāsa śrīśrīśrī mahādēvānandanātha guravē namaḥ 108
||iti pūjya śrīmahādēvānandanātha aṣṭōttaraśata nāmāvaḷiḥ sampūrṇaṃ||
4-guru maṇḍaladēvātābhyau namaḥ divyaparimala gandhaṃ dhārayāmi
4-guru maṇḍaladēvātābhyau namaḥ puṣpaiḥ pūjayāmi
4-guru maṇḍaladēvātābhyau namaḥ dhūpaṃ āghrāpayāmi
4-guru maṇḍaladēvātābhyau namaḥ dīpaṃ darśayāmi
4-guru maṇḍaladēvātābhyau namaḥ amr̥taṃ mahānaivēdyaṃ nivēdayāmi
4-guru maṇḍaladēvātābhyau namaḥ karpūra tāmbūlaṃ nivēdayāmi
4-guru maṇḍaladēvātābhyau namaḥ karpūra nīrājanaṃ samarpāyami
4-guru maṇḍaladēvātābhyau namaḥ pradakṣiṇa namaskārān samarpāyami
4-guru maṇḍaladēvātābhyau namaḥ stavīmi
śrīguru pādukā stōtraṃ
nālīka nīkāśapadā dr̥tābhyāṃ nārīvimōhādi nivārakābhyāṃ|
namajjanābhīṣṭa sthitipradābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||1||
śamādi ṣaṭkaprada vaibhavābhyāṃ samādhi dānavrata dīkṣitābhyāṃ|
ramādhavāṃ dhī sthirabhaktidābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||2||
nr̥pālimaulivraja ratnakānti saridvirājanjhaṣakanyakābhyāṃ|
nr̥patvadābhyāṃ natalōkapaṅktēḥ namō namaḥ śrīguru pādukābhyāṃ ||3||
ananta saṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyāṃ|
vairāgya sāmrājyada pūjanābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||4||
pāpāndhakārārka paramparābhyāṃ tāpa trayāhīndra khagēśvarābhyāṃ|
62
jāḍyābdhi saṃśōṣaṇa bāḍavābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||5||
kavitvavārāśi niśākarābhyāṃ dāridryadāvāmbuda mālikābhyāṃ|
dūrīkr̥tānamra vipattatibhyāṃ namō namaḥ śrīguru pādukābhyāṃ||6||
natāyayōḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ|
mūkāśca vācaspatitāṃ hitābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||7||
kāmādi sarpavraja bhañjakābhyāṃ vivēka vairāgya nidhipradābhyāṃ|
bōdhapradābhyāṃ drutamōkṣadābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||8||
svārcāparāṇāmakhilēṣṭadābhyāṃ svāhāsahāyākṣa dhurandharābhyāṃ|
svāntācchabhāvaprada pūjanābhyāṃ namō namaḥ śrīguru pādukābhyāṃ||9||
4-namastē nātha bhagavan śivāya gururūpiṇē | vidyāvatāra saṃsiddhyai
svīkr̥tānēkavigraha |
navāya navarūpāya paramārthaikarūpiṇē | sarvājñāna-tamō-bhēda-bhānavē cidghanāya tē
|
svatantrāya dayāklr̥pta vigrahāya śivātmanē | paratantrāya bhaktānāṃ bhavyānāṃ
bhavyarūpiṇē |
vivēkināṃ vivēkāya vimarśāya vimarśināṃ | prakāśināṃ prakāśāya jñānināṃ jñānarūpiṇē
|
purastat-pārśvayōḥ pr̥ṣṭhē namaskuryāduparyadhaḥ | sadā maccittarūpēṇa vidhēhi
bhavadāsanaṃ|
tvat-prasādāt ahaṃ dēvaḥ kr̥takr̥tyō’smi sarvadā|| māyāmr̥tyu-mahāpāśāt-vimuktō’smi
śivō’smyahaṃ||
ityēvaṃ ṣaḍbhiḥ ślōkaiḥ stuvīta yata mānasaḥ| prātaḥprabōdha samayē japāt-sudivasaṃ
bhavēt||
śrī guhānandanātha pādukā ratnamālā
śrīkāmakōṭayāhvayapīṭhagaābhyāṃ śrīkāmadābhyāṃ śritarakṣikābhyāṃ
śrīkāmarājāṇusulakṣyadābhyāṃ namō namaḥ śrīgurupādukābhyāṃ ||
nijāśritānāṃ paramārthadābhyāṃ pavinitāśēṣa jagatalābhyāṃ
parādivāgrūpa virājitābhyāṃ namō namaḥ śrīgurupādukābhyāṃ
paramparāyāta parātmavidyā pravartakācārya pathāgatābhyāṃ
parēṣṭatulyārya varastutābhyāṃ namō namaḥ śrīgurupādukābhyāṃ ||
paraprakāśādri gurusvarūpaiḥ parātmavidyāmr̥ta dāyikābhyāṃ
parōghadivyaugha mukhākr̥tibhyāṃ namō namaḥ śrīgurupādukābhyāṃ
mahyaṃ mahāvākyavarārthadābhyāṃ mahyambutējō’nila khākr̥tibhyāṃ
mahyādilōka tritaya sthitābhyāṃ namō namaḥ śrīgurupādukābhyāṃ
madajñatā dōṣanivārakābhyāṃ madā’jñatāśādyati dūragābhyāṃ
madāndhakārasya raviprabhābhyāṃ namō namaḥ śrīgurupādukābhyāṃ ||
trayīsvarūpēṇa virājitābhyāṃ trivinduhārdāsya kalākr̥tibhyāṃ
tripīṭhamadhyāsana saṃsthitābhyāṃ namō namaḥ śrīgurupādukābhyāṃ
63
śamādiṣāḍguṇya dhanapradābhyā pramādadōṣāndhya mahauṣadhibhyāṃ
pramōdataścidgaganēcarābhyāṃ namō namaḥ śrīgurupādukābhyāṃ
śrīmadguhānandapadapradābhyāṃ śrīmaccidānandaghanākr̥tibhyāṃ
śrīśādyanantātmasukhapradāmyāṃ namō namaḥ śrīgurupādukābhyāṃ ||
śrīmaccidānandanātha viracita pādukā-ratnamālā samāptā
śrīguhānandanāthāṣṭakaṃ
(śrīcidānandanāthēna viracitaṃ)
yattāmraparṇītaṭinīsujātaṃ himādriśr̥ṅgē paramāpavr̥ddhiṃ
manmānasāhlādakaraṃ trivēṇyāṃ bhajēguhānanda padāmbujantat ||1
svātmārāma supañjarē suvimalē līnaṃ prakāśātmakaṃ
svacchōdbhāsi vimarśanē’ti mahitē hētuṃ varātmābhidhaṃ
svākārasya nirūpaṇē’tigahanē hētuṃ guhātmāhvayaṃ
vandē’smadgurunātha maṇḍalamahaṃ brāhmēbilē saṃsthitaṃ 2
yadvēdāgama śāstra sāramavadattattvaṃ śivāyai śivō
yadvētānta sulakṣya maṅgajaripōtiṃ lalāṭāmbakāt
yadbrāhmī suradīrghikā tapanajā saṅgēmayā sāditaṃ
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ 3
yatpītāmbudhi kumbhajādi munibhirdhyātantudahrāmbarē
yatpītāmbaradhāriṇaḥ sahabhavānētrasya mōdaṅkaraṃ
yacchāntādri sumadhyagaṃ sumahasāṃ jyōtiḥpradaṃ śāśvataṃ
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ ||4
yacchāntaṃ śivamadvayantviti vidurvēdānta vācaḥparaṃ
yacchāntāsva kathāsanāmbujagataṃ dhyāyanticitkhēparē
yacchavētāruṇamabjarandhrakamalēsaṃsthaṃmahānandadaṃ
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ 5
yatpr̥thvyādi śivānta tattvamabhavadyatṣaṇṇavatyātmaka
yadvargāṣṭakamātr̥kākr̥tiparaṃ nādātmakañcā bhavat
yatsr̥ṣṭayādi supañcakr̥tyakaraṇē pañcātmakañcā bhavat
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ 6
yadbhāsā grahatāracandra hutabhumitrā: sadā bhāntikhē
yadrūpā vidhi viṣṇu viśvapatayaḥ sēndrādi divapālakāḥ
yannityaṃ nigamānta lakṣyamacalantvēkaṃ sadākhyaṃvidu-
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ ||7
yatsatyaṃ sakalāntarastha paracidrūpaṃ parākhyaṃ vidu-
ryatsanmātra nijasvarūpa vibhavantvēkaṃ śivākhyaṃ viduḥ
64
yatsvākāra sudhābdhimagna sudhiyōjānanti saccidghanaṃ
tadbrahmaṇya samāhvayaṃ guhapadaṃ dhyāyāmi mōkṣapradaṃ ||8
ātmānandabhava śrīmadguhānandāṣṭakaṃ śubhaṃ cidānandēna racitaṃ yaḥ paṭhēdguha
ēva saḥ ||
śrīguruguha stōtraṃ
śrī tāmraparṇī taṭinī supūtadēśē’vatīrṇastvati bālyaēva
viśvēviraktō’ti vicinavr̥ttaḥ yastaṃ guruṃ taṃ śaraṇaṃ prapadyē
svātmāmr̥tābdhau vihariṣṇunātmānandākhyanāthēna kaṭākṣitōyaḥ
śrīmadguhānanda padē’bhiṣiktaḥ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
nēpālarājyēśa samarpitā’śramē śrīmadvadaryāśrama ēvayaḥ sthitaḥ
bhūpāla saṃsēvita pādapaṅkajaḥ guruṃ guhaṃ santata mānatō’smyahaṃ ||
himācalē dvandvasahōviraktaḥ svātmāvabōdhāmr̥ta sindhumagnaḥ
śrī śānta bhūmī dharanātha tulyaḥ rarājayastaṃ guha mānatō’smi ||
śrī kumbhamēlākhya mahōtsavēyaḥ śrīmattrivēṇī taṭamā jagāma
jaganniyantyāḥ paramēśaśaktyā ssaṅkalpatastaṃ guha mānatō’smi ||
varṇāśramācāra vihīna jīvanmuktāgragaṇyaḥ karuṇā supūrṇaḥ
bhaktātrihantāca jagadvihārīpa śśrī guhaṃ taṃ śaraṇaṃ prapadyē ||
pradyōtanānēka samaprakāśaḥ vidyullatā puñja samānatējāḥ
dr̥ṣṭōmayā yō guru vēṣadhārī guruṃ guhaṃ taṃ śaraṇaṃ prapadyaē ||
yō dr̥ṣṭamātrēṇa madīyacitta mōhāndhakārasya dinēśa āsīt
madīya hr̥tpaṅkajavōdhadātā guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
yaḥ pūrṇadr̥ṣṭayā pravilōkyadēvaḥ śrīmaccidānanda sunātha itthaṃ
māmāhanāthastrimalāpahartā guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
vēdānta saṃsthākhila vākyarāśēḥ lakṣyā cidēkēti gurūttamēna
yēnōpadiṣṭō’hamayatnatōmēdattassvavōdhō’pi guhaṃ tamīḍē ||
guhasyatattvaṃ gurunātha rūpa guhē nayēnāti rahasya bhūtaṃ
āśusvabōdha pradamēva sūktaṃ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
ājñāpitō dvādaśavarṣakālaṃ rahasyupāsti samupācarēti
yēnasva nāthēna guhābhidhēna guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
tvanmātr̥ bhuktēḥ paramēvadēyā bhuktirnacēnnāsti mamāpi bhuktiḥ
uktvētthamāttaṃ kabalatrayaṃ yatyēna svanāthaṃ tamahaṃ prapadyē ||
sarvasya śāstrasyacatattvavēttā pūjārahasyajña variṣṭhaāśu
bhavētimāmāha gurūttamōyaḥ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
śāntācalasthaṃ prativarṣamēva dr̥ṣṭvā sutr̥ptōbhava māṃ kumāraṃ
ājñapta itthaṃ guruṇāhiyēna guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
65
purīmayōdhyāṃ vrajasatvarantvaṃ māmēvamuktvā śutirōdadhēyaḥ
taṃ sarvahr̥tpadma guhāntarasthaṃ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
yastvaśvinau prēṣitavānmadīya rōgasya śāntyai bhavarōga vaidyaḥ
saptarṣipūjyēśa śivaikyabhūtaḥ guruṃ guhaṃ taṃ śaraṇaṃ prapadyē ||
ananta vāgdāna vidhāna dakṣapa śrīmaccidānanda rasapradātā
yaḥ puṣyamāsē’jani kr̥ttikāsu guruṃ guhaṃ taṃ śaraṇaṃ prapadyē
||śrīcidānandanātha viracitaṃ śrīguruguha stōtraṃ sampūrṇaṃ||
66