Guhyakālyā Sahasranāmastotram
Guhyakālyā Sahasranāmastotram
mahākālasaṃhitāyāṃ
(pūrvapīṭhikā)
devyuvāca -
mahāpātakavidhvaṃsi sarvasiddhividhāyakam |
vipakṣadarpadalanaṃ vipadambhodhitārakam |
manaścintitakāryaikasādhakaṃ vāgmitākaram |
daityadānavayakṣāṇāṃ gandharvoragarakṣasām |
prāṇavat kaṇṭhadeśasthaṃ
yatsvapne'pyaparicyutam ||12||
devarṣīṇāṃ munīnāṃ ca vedavadrasanāgatam |
nānāvidhamahāsiddhikoṣarūpaṃ mahodayam |
atha viniyogaḥ
atha śrīguhyakālīsahasranāmastotram |
vajrahastānantaśaktirvirūpā ca parāparā |
dharmamūrtirdhvāntarucirdharitrī dhāvanapriyā |
caṇḍamuṇḍāpahartrī ca raktabījanikṛntanī |
narakaṅkālanakulasarpahastā samudgarā |
śivāpotadharādaṇḍāṅkuśahastā triśūlinī |
gadāparaśuyaṣṭyaṅkā muṣṭinānaladhāriṇī |
dhanalakṣmīrviśvalakṣmīrvaśyakāriṇyakalmaṣā ||
89||
mahāmantreśvarī vajraprastāriṇyajanāvatī |
caṇḍakāpāleśvarī ca svarṇakoṭeśvarī tathā ||91||
jñānavijñānakālī ca citsattākālikāpi ca |
(etatstotrasya prayogavidhivarṇanam)
stotrāṇāmuttamaṃ stotraṃ
siddhyantyetāvatāpyadaḥ |
guṭikādhātuvādādiyakṣiṇīpādukādiṣu ||30||
kṛpāṇāñjanavetālānyadehādipraveśane |
guhyakālisahasranāmastotraṃ sampūrṇam ||