100% found this document useful (1 vote)
96 views43 pages

Guhyakālyā Sahasranāmastotram

This document contains the opening verses of the Sahasranama Stotra dedicated to the goddess Guhyakali. It introduces the dialogue between the goddess and Mahakala, with Mahakala agreeing to recite the thousand names of Guhyakali. It describes the stotra as destroying all sins and granting all desires, protecting from dangers and enemies. It identifies Guhyakali as the primordial goddess, creator of the gods, destroyer of the three worlds, and the sole reality in the universe.

Uploaded by

Dan Hedron
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
100% found this document useful (1 vote)
96 views43 pages

Guhyakālyā Sahasranāmastotram

This document contains the opening verses of the Sahasranama Stotra dedicated to the goddess Guhyakali. It introduces the dialogue between the goddess and Mahakala, with Mahakala agreeing to recite the thousand names of Guhyakali. It describes the stotra as destroying all sins and granting all desires, protecting from dangers and enemies. It identifies Guhyakali as the primordial goddess, creator of the gods, destroyer of the three worlds, and the sole reality in the universe.

Uploaded by

Dan Hedron
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 43

guhyakālyāḥ sahasranāmastotram

mahākālasaṃhitāyāṃ

(pūrvapīṭhikā)

devyuvāca -

yaduktaṃ bhavatā pūrvaṃ prāṇeśa karuṇāvaśāt ||1||

nāmnāṃ sahasraṃ devyāstu tadidānīṃ vadaprabho


|

śrī mahākāla uvāca -

atiprīto'smi deveśi tavāhaṃ vacasāmunā ||2||

sahasranāmastotraṃ yat sarveṣāmuttamottamam |

sugopitaṃ yadyapi syāt kathayiṣye tathāpi te ||3||


devyāḥ sahasranāmākhyaṃ stotraṃ
pāpaughamardanam |

mahyaṃ purā bhuvaḥ kalpe tripuraghnena kīrtitam ||


4||

ājñaptaśca tathā devyā pratyakṣaṅgatayā tayā |

tvayaitat pratyahaṃ pāṭhyaṃ stotraṃ


paramadurlabham || 5||

mahāpātakavidhvaṃsi sarvasiddhividhāyakam |

mahābhāgyapradaṃ divyaṃ saṅgrāme jayakārakam


||6||

vipakṣadarpadalanaṃ vipadambhodhitārakam |

kṛtyābhicāraśamanaṃ mahāvibhavadāyakam ||7||

manaścintitakāryaikasādhakaṃ vāgmitākaram |

āyurārogyajanakaṃ balapuṣṭipradaṃ param ||8||


nṛpataskarabhītighnaṃ vivāde jayavardhanam |

paraśatrukṣayakaraṃ kaivalyāmṛtahaitukam ||9||

siddhiratnākaraṃ śreṣṭhaṃ sadyaḥ


pratyayakārakam |

nātaḥ parataraṃ devyāḥ astyanyat tuṣṭidaṃ


paramaṃ ||10||

nāmnāṃ sahasraṃ guhyāyāḥ kathayiṣyāmi te priye |

yatpūrvaṃ sarvadevānāṃ mantrarūpatayā sthitam ||


11||

daityadānavayakṣāṇāṃ gandharvoragarakṣasām |

prāṇavat kaṇṭhadeśasthaṃ
yatsvapne'pyaparicyutam ||12||
devarṣīṇāṃ munīnāṃ ca vedavadrasanāgatam |

sārvabhaumamahīpālaiḥ pratyahaṃ yacca paṭhyate


||13||

mayā ca tripuraghnena japyate yaddine dine |

yasmāt paraṃ no bhavitā stotraṃ trijagatītale ||14||

vedavanmantravad yacca śivavaktravinirgatam |

yannānyatantrāgameṣu yāmale ḍāmare na ca ||15||

na cānyasaṃhitāgranthe naiva brahmāṇḍagolake |

saṃsārasāgaraṃ tartumetat potavadiṣyate ||16||

nānāvidhamahāsiddhikoṣarūpaṃ mahodayam |

yā devī sarvadevānāṃ yā mātā jagadokasām ||17||


yā sṛrṣṭikartrīṃ devānāṃ viśvāvitrī ca yā smṛtā |

yā ca trilokyāḥ saṃhartrī yā dātrī sarvasampadām ||


18||

brahmāṇḍaṃ yā ca viṣṭabhya tiṣṭhatyamarapūjitā |

purāṇopaniṣadvedyā yā caikā jagadambikā ||19||

yasyāḥ paraṃ nānyadasti kimapīha jagattraye |

sā guhyāsya prasādena vaśībhūteva tiṣṭhati ||20||

ata eva mahatstotrametajjagati durlabham |

paṭhanīyaṃ prayatnena paraṃ padamabhīpsubhiḥ ||


21||

kimanyaiḥ stotravistārairnāyaṃ cet paṭhito'bhavat |

kimanyaiḥ stotravistārairayaṃ cet paṭhito bhavet ||


22||
durvāsase nāradāya kapilāyātraye tathā |

dakṣāya ca vasiṣṭhāya saṃvartāya ca viṣṇave ||23||

anyebhyo'pi devebhyo'vadaṃ stotramidaṃ purā |

idānīṃ kathayiṣyāmi tava tridaśavandite ||24||

idaṃ śṛṇuṣva yatnena śrutvā caivāvadhāraya |

dhṛtvā'nyebhyo'pi dehi tvaṃ yān vai kṛpayase sadā


||25||

atha viniyogaḥ

Om̐ asya śrīguhyakālīsahasranāmastotrasya


śrītripuraghna ṛṣiḥ |

anuṣṭup chandaḥ | ekavaktrādiśatavaktrāntā


śrīguhyakālīdevatā |

phrūṃ bījaṃ | khraiṃ khraiṃ śaktiḥ | chrīṃ khrīṃ


kīlakaṃ |
puruṣārthacatuṣṭayasādhanapūrvakaśrīcaṇḍayogeś
varīprītyarthe

jape viniyogaḥ | Om̐ tatsat |

atha śrīguhyakālīsahasranāmastotram |

Om̐ phreṃ karālī cāmuṇḍā caṇḍayogeśvarī śivā |

durgā kātyāyanī siddhivikarālī manojavā ||1||

ulkāmukhī pherurāvā bhīṣaṇā bhairavāsanā |

kapālinī kālarātrirgaurī kaṅkāladhāriṇī ||2||

śmaśānavāsinī pretāsanā raktodadhipriyā |

yogamātā mahārātriḥ pañcakālānalasthitā ||3||

rudrāṇī raudrarūpā ca rudhiradvīpacāriṇī |

muṇḍamālādharā caṇḍī balavarvarakuntalā ||4||


medhā mahāḍākinī ca yoginī yogivanditā |

kaulinī kurukullā ca ghorā piṅgajaṭā jayā ||5||

sāvitrī vedajananī gāyatrī gaganālayā |

navapañcamahācakranilayā dāruṇasvanā ||6||

ugrā kapardigṛhiṇī jagadādyā janāśrayā |

kālakarṇī kuṇḍalinī bhūtapretagaṇādhipā ||7||

jālandharī masīdehā pūrṇānandapataṅginī |

pālinī pāvakābhāsā prasannā parameśvarī ||8||

ratipriyā rogaharī nāgahārā nagātmajā |

avyayā vītarāgā ca bhavānī bhūtadhāriṇī ||9||


kādambinī nīladehā kālī kādambarīpriyā |

mānanīyā mahādevī mahāmaṇḍalavartinī ||10||

mahāmāṃsāśanīśānī cidrūpā vāgagocarā |

yajñāmbujāmanādevī darvīkaravibhūṣitā ||11||

caṇḍamuṇḍapramathanī khecarī khecaroditā |

tamālaśyāmalā tīvrā tāpinī tāpanāśinī ||12||

mahāmāyā mahādaṃṣṭrā mahoragavirājitā |

lambodarī lolajaṭā lakṣmyālakṣmīpradāyinī ||13||

dhātrī dhārādharākārā dhoraṇī dhāvanapriyā |

harajāyā harārādhyā harivaktrā harīśvarī ||14||


viśveśvarī vajranakhī svarārohā balapradā |

ghoṇakī ghargharārāvā ghorāghaughapraṇāśinī ||


15||

kalpāntakāriṇī bhīmā jvālāmālinyavāmayā |

sṛṣṭiḥ sthitiḥ kṣobhaṇā ca karālā cāparājitā ||16||

vajrahastānantaśaktirvirūpā ca parāparā |

brahmāṇḍamardinī pradhvaṃsinī lakṣabhujā satī ||


17||

vidyujjihvā mahādaṃṣṭrā chāyādhvarasutādyahṛt |

mahākālāgnimūrtiśca meghanādā kaṭaṅkaṭā ||18||

pradīptā viśvarūpā ca jīvadātrī janeśvarī |

sākṣiṇī śarvarī śāntā śamamārgaprakāśikā ||19||


kṣetrajñā kṣepaṇī kṣamyā'kṣatā kṣāmodarī kṣitiḥ |

aprameyā kulācārakartrī kaulikapālinī ||20||

mānanīyā manogamyā menānandapradāyinī |

siddhāntakhaniradhyakṣā muṇḍinī maṇḍalapriyā ||


21||

bālā ca yuvatī vṛddhā vayotītā balapradā |

ratnamālādharā dāntā darvīkaravirājitā ||22||

dharmamūrtirdhvāntarucirdharitrī dhāvanapriyā |

saṅkalpinī kalpakarī kalātītā kalasvanā ||23||

vasundharā bodhadātrī varṇinī vānarānarā |

vidyā vidyātmikā vanyā bandhanī bandhanāśinī ||24||


geyā jaṭājaṭaramyā jaratī jāhnavī jaḍā |

tāriṇī tīrtharūpā ca tapanīyā tanūdarī ||25||

tāpatrayaharā tāpī tapasyā tāpasapriyā |

bhogibhūṣyā bhogavatī bhaginī bhagamālinī ||26||

bhaktilabhyā bhāvagamyā bhūtidā bhavavallabhā |

svāhārūpā svadhārūpā vaṣaṭkārasvarūpiṇī ||27||

hantā kṛtirnamorūpā yajñādiryajñasambhavā |

sphyasūrpacamasākārā sraksru vākṛtidhāriṇī ||28||

udgīthahiṃkāradehā namaḥ svastiprakāśinī |

ṛgyajuḥ sāmarūpā ca mantrabrāhmaṇarūpiṇī ||29||


sarvaśākhāmayī kharvā pīvaryupaniṣadbudhā |

raudrī mṛtyuñjayācintāmaṇirvaihāyasī dhṛtiḥ ||30||

tārtīyā haṃsinī cāndrī tārā traivikramī sthitiḥ |

yoginī ḍākinī dhārā vaidyutī vinayapradā ||31||

upāṃśurmānasī vācyā rocanā rucidāyinī |

satvākṛtistamorūpā rājasī guṇavarjitā ||32||

ādisargādikālīnabhānavī nābhasī tathā |

mūlādhārā kuṇḍalinī svādhipṭhānaparāyaṇā ||33||

maṇipūrakavāsā ca viśuddhānāhatā tathā |

ājñā prajñā mahāsaṃjñā varvarā vyomacāriṇī ||34||

bṛhadrathantarākārā jyeṣṭhā cātharvaṇī tathā |


prājāpatyā mahābrāhmī hūṃhūṅkārā pataṅginī ||35||

rākṣasī dānavī bhūtiḥ piśācī pratyanīkarā |

udāttāpyanudāttā ca svaritā niḥsvarāpyajā ||36||

niṣkalā puṣkalā sādhvī sā nutā khaṇḍarūpiṇī |

gūḍhā purāṇā caramā prāgbhavī vāmanī dhruvā ||


37||

kākīmukhī sākalā ca sthāvarā jaṅgameśvarī |

īḍā ca piṅgalā caiva suṣumṇā dhyānagocarā ||38||

sargā visargā dhamanī kampinī bandhanī hitā |

saṅkocinī bhāsurā ca nimnā dṛptā prakāśinī ||39||

prabuddhā kṣepaṇī kṣiptā pūrṇālasyā vilambitā |


āveśinī ghargharā ca rūkṣā klinnā sarasvatī ||40||

snigdhā caṇḍā kuhūḥ pūṣā vāraṇā ca yaśasvinī |

gāndhārī śaṅkhinī caiva hastijihvā payasvinī ||41||

viśvodarālambuṣā ca bibhrā tejasvinī satī |

avyaktā gālanī mandā muditā cetanāpi ca ||42||

drāvaṇī capalā lambā bhrāmarī madhumatyapi |

dharmā rasavahā caṇḍī sauvīrī kapilā tathā ||43||

raṇḍottarā karṣiṇī ca revatī sumukhī naṭī |

rajanyāpyāyanī viśvadūtā candrā kapardinī ||44||

nandā candrāvatī maitrī viśālāpi ca māṇḍavī |


vicitrā lohinīkalpā sukalpā pūtanāpi ca ||45||

dhoraṇī dhāraṇī helā dhīrā vegavatī jaṭā |

agnijvālā ca surabhī vivarṇā kṛntanī tathā ||46||

tapinī tāpinī dhūmrā marīcirjvālinī ruciḥ |

tapasvinī svapnavahā saṃmohā koṭarā calā ||47||

vikalpā lambikā mūlā tandrāvatyapi ghaṇṭikā |

avigrahā ca kaivalyā turīyā cāpunarbhavā ||48||

vibhrāntiśca praśāntā ca yoginiḥ śreṇyalakṣitā |

nirvāṇā svastikā vṛddhirnivṛttiśca mahodayā ||49||

bodhyā'vidyā ca tāmisrā vāsanā yogamedinī |

nirañjanā ca prakṛtiḥ sattāravyā pāramārthikī ||50||


pratibimbanirābhāsā sadasadrūpadhāriṇī |

upaśāntā ca caitanyā kūṭā vijñānamayyapi ||51||

śaktividyā vāsitā ca modinī muditānanā |

anayā pravahā vyāḍī sarvajñā śaraṇapradā ||52||

vāruṇī mārjanībhāṣā pratimā bṛhatī khalā |

pratīcchā pramitiḥ prītiḥ kuhikā tarpaṇapriyā ||53||

svastikā sarvatobhadrā gāyatrī praṇavātmikā |

sāvitrī vedajananī nigamācārabodhinī ||54||

vikarālā karālā ca jvālājālaikamālinī |

bhīmā ca kṣobhaṇānantā vīrā vajrāyudhā tathā ||55||


pradhvaṃsinī ca mālaṅkā viśvamardinyavīkṣitā |

mṛtyuḥ sahasrabāhuśca ghoradaṃṣṭrā valāhakī ||


56||

piṅgā piṅgaśatā dīptā pracaṇḍā sarvatomukhī |

vidāriṇī viśvarūpā vikrāntā bhūtabhāvanī ||57||

vidrāviṇī mokṣadātrī kālacakreśvarī naṭī |

taptahāṭakavarṇā ca kṛtāntā bhrāntibhañjinī ||58||

sarvatejomayī bhavyā ditiśokakarī kṛtiḥ |

mahākruddhā śmaśānasthā kapālasragalaṅkṛtā ||


59||

kālātikālā kālāntakarītiḥ karuṇānidhiḥ |

mahāghorā ghoratarā saṃhārakariṇī tathā ||60||


anādiśca mahonmattā bhūtadhātryasitekṣaṇā |

bhīṣmākārā ca vakrāṅgī bahupādaikapādikā ||61||

kulāṅganā kulārādhyā kulamārgarateśvarī |

digambarā muktakeśī vajramuṣṭirnirindhanī ||62||

sammohinī kṣobhakarī stambhinī vaśyakāriṇī |

durdharṣā darpadalanī trailokyajananī jayā ||63||

unmādoccāṭanakarī kṛtyā kṛtyāvighātinī |

virūpā kālarātriśca mahārātrirmanonmanī ||64||

mahāvīryā gūḍhanidrā caṇḍadordaṇḍamaṇḍitā |

nirmalā śūlinī tantrā vajriṇī cāpadhāriṇī ||65||


sthūlodarī ca kumudā kāmukā liṅgadhāriṇī |

dhaṭodarī pheravī ca pravīṇā kālasundarī ||66||

tārāvatī ḍamarukā bhānumaṇḍalamālinī |

ekānaṅgā piṅgalākṣī pracaṇḍākṣī śubhaṅkarī ||67||

vidyutkeśī mahāmārī sūcī tūṇḍī ca jṛmbhakā |

prasvāpinī mahātīvrā varaṇīyā varapradā ||68||

caṇḍacaṇḍā jvaladdehā lambodaryagnimardinī |

mahādantolkādṛgambā jvālājālajalandharī ||69||

māyā kṛśā prabhā rāmā mahāvibhavadāyinī |

paurandarī viṣṇumāyā kīrtiḥ puṣṭistanūdarī ||70||


yogajñā yogadātrī ca yoginī yogivallabhā |

sahasraśīrṣapādā ca sahasranayanojvalā ||71||

pānakartrī pāvakābhā parāmṛtaparāyaṇā |

jagadgatirjagajjetrī janmakālavimocinī ||72||

mūlāvataṃsinī mūlā maunavrataparāṅmukhī |

lalitā lolupā lolā lakṣaṇīyā lalāmadhṛk ||73||

mātaṅginī bhavānī ca sarvalokeśvareśvarī |

pārvatī śambhudayitā mahiṣāsuramardinī ||74||

caṇḍamuṇḍāpahartrī ca raktabījanikṛntanī |

niśumbhaśumbhamathanī devarājavarapradā ||75||


kalyāṇakāriṇī kālī kolamāṃsāsrapāyinī |

khaḍgahastā carmiṇī ca pāśinī śaktidhāriṇī ||76||

khaṭvāṅginī muṇḍadharā bhuśuṇḍī dhanuranvitā |

cakraghaṇṭānvitā bālapretaśailapradhāriṇī ||77||

narakaṅkālanakulasarpahastā samudgarā |

muralīdhāriṇī balikuṇḍinī ḍamarupriyā ||78||

bhindipālāstriṇī pūjyā sādhyā parighiṇī tathā |

paṭṭiśaprāsinī ramyā śataśo musalinyapi ||79||

śivāpotadharādaṇḍāṅkuśahastā triśūlinī |

ratnakumbhadharā dāntā churikākuntadoryutā ||80||

kamaṇḍalukarā kṣāmā gṛdhrāḍhyā puṣpamālinī |


māṃsakhaṇḍakarā bījapūravatyakṣarā kṣarā ||81||

gadāparaśuyaṣṭyaṅkā muṣṭinānaladhāriṇī |

prabhūtā ca pavitrā ca śreṣṭhā puṇyavivardhano ||


82||

prasannānanditamukhī viśiṣṭā śiṣṭapālinī |

kāmarūpā kāmagavī kamanīya kalāvatī ||83||

gaṅgā kaliṅgatanayā siprā godāvarī mahī |

revā sarasvatī candrabhāgā kṛṣṇā dṛṣadvatī ||84||

vārāṇasī gayāvantī kāñcī malayavāsinī |

sarvadevīsvarūpā ca nānārūpadharāmalā ||85||

lakṣmīrgaurī mahālakṣmī ratnapūrṇā kṛpāmayī |


durgā ca vijayā ghorā padmāvatyamareśvarī ||86||

vagalā rājamātaṅgī caṇḍī mahiṣamardinī |

tripuṭocchiṣṭacāṇḍālī bhāruṇḍā bhuvaneśvarī ||87||

rājarājeśvarī nityaklinnā ca jayabhairavī |

caṇḍayogeśvarī rājyalakṣmī rudrāṇyarundhatī ||88||

aśvārūḍhā mahāguhyā yantrapramathanī tathā |

dhanalakṣmīrviśvalakṣmīrvaśyakāriṇyakalmaṣā ||
89||

tvaritā ca mahācaṇḍabhairavī parameśvarī |

trailokyavijayā jvālāmukhī dikkaravāsinī ||90||

mahāmantreśvarī vajraprastāriṇyajanāvatī |
caṇḍakāpāleśvarī ca svarṇakoṭeśvarī tathā ||91||

ugracaṇḍā śmaśānogracaṇḍā vārtālyajeśvarī |

caṇḍogrā ca pracaṇḍā ca caṇḍikā caṇḍanāyikā ||92||

vāgvādinī madhumatī vāruṇī tumbureśvarī |

vāgīśvarī ca pūrṇeśī saumyogrā kālabhairavī ||93||

digambarā ca dhanadā kālarātriśca kubjikā |

kirāṭī śivadūtī ca kālasaṅkarṣaṇī tathā ||94||

kukkuṭī saṅkaṭā devī capalabhramarāmbikā |

mahārṇaveśvarī nityā jayajhaṅkeśvarī tathā ||95||

śavarī piṅgalā buddhipradā saṃsāratāriṇī |


vijñā mahāmohinī ca bālā tripurasundarī ||96||

ugratārā caikajaṭā tathā nīlasarasvatī |

trikaṇṭakī chinnamastā bodhisatvā raṇeśvarī ||97||

brahmāṇī vaiṣṇavī māheśvarī kaumāryalambuṣā |

vārāhī nārasiṃhī ca cāmuṇḍendrāṇyonijā ||98||

caṇḍeśvarī caṇḍaghaṇṭā nākulī mṛtyuhāriṇī |

haṃseśvarī mokṣadā ca śātakarṇī jalandharī || 99||

(indrāṇī vajravārāhī phetkārī tumbureśvarī |

hayagrīvā hastituṇḍā nākulī mṛtyuhāriṇī ||)

svarakarṇī ṛkṣakarṇī sūrpakarṇā balābalā |

mahānīleśvarī jātavetasī kokatuṇḍikā ||100||


guhyeśvarī vajracaṇḍī mahāvidyā ca bābhravī |

śākambharī dānaveśī ḍāmarī carcikā tathā ||101||

ekavīrā jayantī ca ekānaṃśā patākinī |

nīlalohitarūpā ca brahmavādinyayantritā ||102||

trikālavedinī nīlakoraṅgī raktadantikā |

bhūtabhairavyanālambā kāmākhyā kulakuṭṭanī ||


103||

kṣemaṅkarī viśvarūpā māyūryāveśinī tathā |

kāmāṅkuśā kālacaṇḍī bhīmādevyardhamastakā ||


104||

dhūmāvatī yoganidrā brahmaviṣṇunikṛntanī |


M

viśālā śaktisauparṇī pherucaṇḍī madoddhatā ||106||


kāpālikā cañcarīkā mahākāmadhruvāpi ca |

vikṣepaṇī bhūtatuṇḍī mānastokā sudāminī ||107||

nirmūlinī rāṅkaviṇī sadyojātā madotkaṭā |

vāmadevī mahāghorā mahātatpuruṣī tathā ||108||

īśānī śāṅkarī bhargo mahādevī kapardinī |

tryambakī vyomakeśī ca mārī pāśupatī tathā ||109||

jayakālī dhūmakālī jvālākālyugrakālikā |

dhanakālī ghoranādakālī kalpāntakālikā ||110||L

vetālakālī kaṅkālakālī śrīnagnakālikā |

raudrakālī ghoraghoratarakālī tathaiva ca ||111||


tato durjayakālī ca mahāmanthānakālikā |

ājñākālī ca saṃhārakālī saṅgrāmakālikā ||112||

kṛtāntakālī tadanu tigmakālī tataḥ param |

tato mahārātrikālī mahārudhirakālikā ||113||

śavakālī bhīmakālī caṇḍakālī tathaiva ca |

santrāsakālī ca tataḥ śrībhayaṅkarakālikā ||114||

vikarālakālī śrīghorakālī vikaṭakālikā |

karālakālī tadanu bhogakālī tataḥ param ||115||

vibhūtikālī śrīkālakālī dakṣiṇakālikā |

vidyākālī vajrakālī mahākālī bhavettataḥ ||116||


tataḥ kāmakalākālī bhadrakālī tathaiva ca |

śmaśānakālikonmattakālikā muṇḍakālikā ||117||

kulakālī nādakālī siddhikālī tataḥ param |

udārakālī santāpakālī cañcalakālikā ||118||

ḍāmarī kālikā bhāvakālī kuṇapakālikā |

kapālakālī ca digambarakālī tathaiva ca ||119||

uddāmakālī prapañcakālī vijayakālikā |

kratukālī yogakālī tapaḥkālī tathaiva ca ||120||

ānandakālī ca tataḥ prabhākālī tataḥ param |

sūryakālī candrakālī kaumudīkālikā tataḥ ||121||


sphuliṅgakālyagnikālī vīrakālī tathaiva ca |

raṇakālī hūṃhūṅkāranādakālī tataḥ param ||122||

jayakālī vighnakālī mahāmārtaṇḍakālikā |

citākālī bhasmakālī jvaladaṅgārakālikā ||123||

piśācakālī tadanu tato lohitakālikā |

khara (khaga) kālī nāgakālī tato rākṣasakālikā ||124||

mahāgaganakālī ca viśvakālī bhavedanu |

māyākālī mohakālī tato jaṅgamakālikā ||125||

puna sthāvarakālī ca tato brahmāṇḍakālikā |

sṛṣṭikālī sthitikālī punaḥ saṃhārakālikā ||126||

anākhyākālikā cāpi bhāsākālī tato'pyanu |


vyomakālī pīṭhakālī śaktikālī tathaiva ca ||127||

ūrdhvakālī adhaḥkālī tathā cottarakālikā |

tathā samayakālī ca kaulikakramakālikā ||128||

jñānavijñānakālī ca citsattākālikāpi ca |

advaitakālī paramānandakālī tathaiva ca ||129||

vāsanākālikā yogabhūmikālī tataḥ param |

upādhikālī ca mahodayakālī tato'pyanu ||130||

nivṛttikālī caitanyakālī vairāgyakālikā |

samādhikālī prakṛtikālī pratyayakālikā ||131||

sattākālī ca paramārthakālī nityakālikā |


jīvātmakālī paramātmakālī bandhakālikā ||132||

ābhāsakālikā sūkṣmakālikā śeṣakālikā |

layakālī sākṣikālī tataśca smṛtikālikā ||133||

pṛthivīkālikā vāpi ekakālī tataḥ param |

kaivalyakālī sāyujyakālī ca brahmakālikā ||134||

tataśca punarāvṛttikālī yā'mṛtakālikā |

mokṣakālī ca vijñānamayakālī tataḥ param ||135||

pratibimbakālikā cāpi eka(piṇḍa)kālī tataḥ param |

ekātmyakālikānandamayakālī tathaiva ca ||136||

sarvaśeṣe parijñeyā nirvāṇamayakālikā |


iti nāmnāṃ sahasraṃ te proktamekādhikaṃ priye ||
137||

paṭhataḥ stotrametaddhi sarvaṃ karatale sthitam |

|| sahasranāmnaḥ stotrasya phalaśrutiḥ ||

naitena sadṛśaṃ stotraṃ bhūtaṃ vāpi bhaviṣyati ||


1||

yaḥ paṭhet pratyahamadastasya puṇyaphalaṃ śṛṇu |

pāpāni vilayaṃ yānti mandarādrinibhānyapi ||2||

upadravāḥ vinaśyanti rogāgninṛpacaurajāḥ |

āpadaśca vilīyante grahapīḍāḥ spṛśanti na ||3||

dāridryaṃ nābhibhavati śoko naiva prabādhate |


nāśaṃ gacchanti ripavaḥ kṣīyante vighnakoṭayaḥ ||
4||

upasargāḥ palāyante bādhante na viṣāṇyapi |

nākālamṛtyurbhavati na jāḍyaṃ naiva mūkatā ||5||

indriyāṇāṃ na daurbalyaṃ viṣādo naiva jāyate |

athādau nāsya hāniḥ syāt na kutrāpi parābhavaḥ ||6||

yān yān manorathānicchet tāṃstān sādhayati


drutam |

sahasranāmapūjānte yaḥ paṭhed bhaktibhāvitaḥ ||7||

pātraṃ sa sarvasiddhīnāṃ bhavetsaṃvatsarādanu |

vidyāvān balavān vāgmī rūpavān rūpavallabhaḥ ||8||


adhṛṣyaḥ sarvasatvānāṃ sarvadā jayavān raṇe |

kāminīnāṃ priyo nityaṃ mitrāṇāṃ prāṇasannibhaḥ ||


9||

ripūṇāmaśaniḥ sākṣāddātā bhoktā priyaṃvadaḥ |

ākaraḥ sa hi bhāgyānāṃ ratnānāmiva sāgaraḥ ||10||

mantrarūpamidaṃ jñeyaṃ stotraṃ


trailokyadurlabham |

etasya bahavaḥ santi prayogāḥ siddhidāyinaḥ ||11||

tān vidhāya sureśāni tataḥ siddhīḥ parīkṣayet |

tārarāvau purā dattvā nāma caikaikamantarā ||12||

tacca ṅe'ntaṃ vinirdiśya śeṣe hārdamanuṃ nyaset |

uparāge bhāskarasyendorvāpyathānyaparvaṇi ||13||


mālatīkusumairbilvapatrairvā pāyasena vā |

madhūkṣitadrākṣayā vā pakvamocāphalena vā ||14||

pratyekaṃ juhuyāt nāma pūrvaproktakrameṇa hi |

evaṃ trivāraṃ niṣpādya tataḥ stotraṃ parīkṣayet ||


15||

yāvatyaḥ siddhayaḥ santi kathitā yāmalādiṣu |

bhavantyete na tāvantyo dṛḍhaviśvāsaśālinām ||16||

(etatstotrasya prayogavidhivarṇanam)

paracakre samāyāte muktakeśo digambaraḥ |

rātrau tadāśābhimukhaḥ pañcaviṃśatidhā paṭhet ||


17||

paracakraṃ sadā ghoraṃ svayameva palāyate |


mahārogopaśamane triṃśadvāramudīrayet ||18||

vivāde rājajanitopadrave daśadhā japet |

mahādurbhikṣapīḍāsu mahāmārībhayeṣu ca ||19||

ṣaṣṭivāraṃ stotramidaṃ paṭhannāśayati drutam |

bhūtapretapiśācādi kṛtābhibhavakarmaṇi ||20||

prajapet pañca daśadhā kṣipraṃ tadabhidhīyate |

tathā nigaḍabaddhānāṃ mocane pañcadhā japet ||


21||

badhyānāṃ prāṇarakṣārthaṃ śatavāramudīrayet |

duḥsvapnadarśane vāratrayaṃ stotramidaṃ paṭhet


||22||

evaṃ vijñāya deveśi mahimānamamuṣya hi |


yasmin kasminnapi prāpte saṅkaṭe yojayedidam ||
23||

śamayitvā tu tatsarvaṃ śubhamutpādayatyapi |

raṇe vivāde kalahe bhūtāveśe mahābhaye ||24||

utpātarājapīḍāyāṃ bandhuviccheda eva vā |

sarpāgnidasyunṛpatiśatrurogabhaye tathā ||25||

japyametanmahāstotraṃ samastaṃ nāśamicchatā |

dhyātvā devīṃ guhyakālīṃ nagnāṃ śaktiṃ vidhāya


ca ||26||

tadyonau yantramālikhya trikoṇaṃ bindumat priye |

pūrvoditakrameṇaiva mantramuccārya sādhakaḥ ||


27||
gandhapuṣpākṣatairnityaṃ pratyekaṃ paripūjayet |

baliṃ ca pratyahaṃ dadyāt caturviṃśativāsarān ||


28||

stotrāṇāmuttamaṃ stotraṃ
siddhyantyetāvatāpyadaḥ |

stambhane mohane caiva vaśīkaraṇa eva ca || 29||

uccāṭane māraṇe ca tathā dveṣābhicārayoḥ |

guṭikādhātuvādādiyakṣiṇīpādukādiṣu ||30||

kṛpāṇāñjanavetālānyadehādipraveśane |

prayuñjyādidamīśāni tataḥ sarvaṃ prasiddhyati ||


31||

sarve manorathāstasya vaśībhūtā kare sthitāḥ |

ārogyaṃ vijayaṃ saukhyaṃ vibhūtimatulāmapi ||32||


trividhotpātaśāntiñca śatrunāśaṃ pade pade |

dadāti paṭhitaṃ stotramidaṃ satyaṃ sureśvari ||33||

stotrāṇyanyāni bhūyāṃsi guhyāyāḥ santi pārvati |

tāni naitasya tulyāni jñātavyāni suniścitam ||34||

idameva tasya tulyaṃ satyaṃ satyaṃ mayoditam |

nāmnāṃ sahasraṃ yadyetat paṭhitu nālamanvaham


||35||

(sahasranāmnaḥ pāṭhāśaktau vakṣyamāṇapāṭhasya


nideśaḥ)

tadaitāni paṭhennityaṃ nāmāni stotrapāṭhakaḥ |

caṇḍayogeśvarī caṇḍī caṇḍakāpālinī śivā ||36||


cāmuṇḍā caṇḍikā siddhikarālī muṇḍamālinī |

kālacakreśvarī pheruhastā ghorāṭṭahāsinī ||37||

ḍāmarī carcikā siddhivikarālī bhagapriyā |

ulkāmukhī ṛkṣakarṇī balapramathinī parā ||38||

mahāmāyā yoganidrā trailokyajananīśvarī |

kātyāyanī ghorarūpā jayantī sarvamaṅgalā ||39||

kāmāturā madonmattā devadevīvarapradā |

mātaṅgī kubjikā raudrī rudrāṇī jagadambikā ||40||

cidānandamayī medhā brahmarūpā jaganmayī |

saṃhāriṇī vedamātā siddhidātrī balāhakā ||41||

vāruṇī jagatāmādyā kalātītā cidātmikā |


nābhānyetāni paṭhatā sarvaṃ tat paripaṭhyate ||42||

ityetat kathitaṃ nāmnāṃ sahasraṃ tava pārvati |

udīritaṃ phalaṃ cāsya paṭhanād yat prajāyate ||43||

niḥśeṣamavadhārya tvaṃ yathecchasi tathā kuru |

paṭhanīyaṃ na ca strībhiretat stotraṃ kadācana ||


44||

|| iti mahākālasaṃhitāyāṃ viśvamaṅgalakavacāntaṃ

pūjāpaddhatiprabhūtikathanaṃ nāma daśamaḥ


paṭalāntargataṃ

guhyakālisahasranāmastotraṃ sampūrṇam ||

You might also like