0% found this document useful (0 votes)
66 views7 pages

Mahila Sashaktikaran Ani Anandi Shikshanat Mahilanchi Mahatvapurn Bhoomika

Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
66 views7 pages

Mahila Sashaktikaran Ani Anandi Shikshanat Mahilanchi Mahatvapurn Bhoomika

Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 7

Scholarly Research Journal for Interdisciplinary Studies,

Online ISSN 2278-8808, SJIF 2021 = 7.380, www.srjis.com


PEER REVIEWED & REFEREED JOURNAL, SEPT-OCT, 2022, VOL- 10/73

maihlaa saSa@tIkrNa AaiNa AanaMdI iSaxaNaat maihlaaMcaI mah%%vaPaUNa- BaUimaka

saairka gaaOtma baihrT, Ph. D.


esa.ena.DI.TI.iSaxaNaSaas~ mahaivaValaya puNao

Paper Received On: 25 OCTOBER 2022


Peer Reviewed On: 31 OCTOBER 2022
Published On: 01 NOVEMBER 2022

Abstract

Baart sarkarnao 2001 ho vaYa- maihlaa sabalaIkrNaacao vaYa- mhNaUna GaaoiYat kolao haoto.s~IyaaMcyaa sabalaIkrNaasaazI
raYT/Iya QaaorNa The National policy for the Empowerment of women ho 2001 maQao maMjaUr krNyaat
Aalao.kayado va klyaaNa kaya-k`maacyaa maaQyamaatUna Aaiqa-k‚saamaaijak‚SaOxaiNak va rajaikya yaa sava-ca xao~amaQyao maihlaaMnaa
pu$YaaMcyaa baraobarInao hkk va djaa- p`dana k$na doNao ivakasaasaazI saMQaI ]plabQa k$na doNao AaiNa s~I pu$Ya Asamaanata naYT
krNao yaa p`ik`yaolaa s~I saxamaIkrNa mhNatat.samaajaat maihlaaMnaa svaaya%t saxama krNyaacyaa dRYTIkaoNaatUna Anaok AiBayaana
rabaivalao jaatat.pNa Krca is~yaa "Abalaa" Aahot ka ?mauLat BaartIya maihlaa kQaI Abalaa navhtIca Baart ha navadugao-caI
pUjaa krNaa-yaa saMskRtItIla s~I Sa@tIcaa doSa Aaho. Kr pahta maihlaaMmaQyao inasagaa-kDUna kahI doNagyaa puR$YaaMpoxaa jaast
Aahot.maihlaaMmaQyao sahnaiSalata‚navainamaa-Naxamata‚saMGapòrNaa‚saaOdMya-dRYTI‚bacat vaR%tI [%yaadI gauNa puR$YaaMpoxaa jaast Aahot.s~I
hI doSaacao BaivaYya zrivaNaarI Sa@tI Aaho %yaamauLo hI Sa@tI saudRZ saxama AaiNa AanaMdI banaivaNao hI samaajaacaI jabaabadarI
Aaho.

Scholarly Research Journal's is licensed Based on a work at www.srjis.com

P`astavanaa
maihlaaMnaa iSaxaNaacaI saMQaI ]plabQa JaalaolaI Aaho.prMtU ho iSaxaNa AanaMddayaI AsaNa garjaocao
Aaho.jyaacaa savaa-qaanao Aqa- Asaa hao[-la kI AanaMdI rahNyaasaazI iSaxaNa AavaSyak Aaho.31 jaulaO 2019
raojaI idllaI yaoqao Happiness Education pirYad BarlaI haotI.dlaa[- laamaa yaaMnaI AaMnaddayaI
AByaasak`maacao ]dGaaTna kolao AaiNa idllaI p`Saasanaanao AanaMddayaI AByaasak`ma [ya%ta 1 to 8 saazI
rabaivaNyaasa sau$vaat kolaI.saQyaacyaa prIisqatImaQyao AanaMddayaI iSaxaNaacaI garja Aaho.maanava jaatIsa
kayamaca SaaSvat sauKacaI AaoZ Asato.sauKacaI vyaa#yaa vya@tIpr%vao badlato p`%yaok vya@tI kovaL baahya
Copyright © 2022, Scholarly Research Journal for Interdisciplinary Studies
Da^.saairka gaaOtma baihrT 17582
(Pg. 17581-17587)

sauKacyaa maagao laagalaa Aaho.AaQauinak jaIvana SaOlaImaQyao sauK hrvat caalalao Aaho.prMtU sauK ho AaMtirk
gaaoYTIvar AvalaMbaUna Aaho. yaasaazI yaaogya vaR%tI ¸sakara%mak dRiYTkaona¸ Aa%maicaMtna krNyaacaI garja
Aaho.yaasavaa-MsaazI AanaMddayaI iSaxaNaacaI garja Aaho.sauKacao BaaOitk sauKabaraobar maanaisak,¸ Baavainak¸
saamaaijak ¸saaMskRitk¸Aaiqa-k Asao Anaok p`kar pDtat.%yaamauLo kaoNa%yaahI sauKacaa AapNa svatM~ ivacaar
naahI k$ Sakt p`%yaokalaa yaa sava- sauKaMcaI gaaoLa baorIja hvaI Asato.
maanavaacao sauK ho Aaplyaa naatosaMbaMQaat ]%kT p`omaat va inaKL maOi~t Asato.sauKacaa ]gama ha
kuTuMbaat haot Asatao.kuTuMbaatIla vya@tIcao ekmaokaMSaI AsaNaaro ijavhaLyaacao p`omaacao saMbaMQa ho K-yaa sauKacao
s~aot Asatat.kuTuMbaamaQyao s~I caI Bauimaka hI A%yaMt mah%vaacaI Asato. saMsaar$pI rqaacaI daona caak mhNajao
s~I AaiNa pu$Ya prMtU pu$Yaacyaa baraobarInao tIlaa maana dyaavaa hI saaQaI vaR%tI samaajaat naahI yaacaI sau$vaat
Kr tr kuTuMbaapasaUna haoNa garjaocao Asato.s~I var pu$YaaMpoxaa jaast jabaabada-yaa Asatat AaiNa %yaa tI
]%tmair%yaa par paDt Asato.Garat rahNaarI s~I AaiNa naaokrI krNaarI s~I yaamaQyao tfavat kolaI jaat
naahI tIlaa kayamaca tIcao CMd¸AavaDI¸naaokrI yaa AaiNa Gar yaamaQao samataola raKtanaa tarovarcaI ksart
kravaI laagato.Baart doSaalaa ivaksaIt banaivaNyaasaazI maihlaa sabalaIkrNa AavaSyak Aaho.s~I Sa@tIcao
Aaraogya¸iSaxaNa¸saMskar¸svaavalaMbana ho caar AaQaarstMBa Aahot to Ba@kma k$na saurajya raKNyaasa madt hao[-
la.pUvaI- maatRsa%tak pQdt Aist%vaat haotI prMtU kalaKMDanao tI laaop pavalaI AaiNa iptRsa%tak samaaja
]dyaasa Aalaa AaiNa s~I kDo duyyama najaronao pahayalaa laagalao.Aaja hI pu$YaaMcyaa baraobarInao caalatanaa itcaI
dmaCak haoto Aa[- hI p`%yaok Ap%yaacaa pihlaa gau$ Asato. tI ek s~I Asato.itcyaa kDUna jyaap`maaNao
maUlyaiSaxaNa‚pyaa-varNa iSaxaNa‚SaaMtta iSaxaNa ho jasa tI p`BaavaI pNao $jaivato %yaacap`maaNao AanaMddayaI
iSaxaNaasaazI s~Icao iSaxaNa AavaSyak Aaho.
puratna kalaKMDatca kaya pNa AajahI AapNa Anaok dovaI dovataMcaI pujaa krtao.s~I $pI Anaok
dovaIMcaI pujaa kolaI jaato prMtU jaIvMat s~I caI Anaok $po maga tI gaBaa-tIla na janmalaolaI maulagaI Asaola¸ektfI-
p`omaatUna baLI gaolaolaI p`oyasaI Asaola¸huMDyaasaazI CL JaalaolaI navavaQaU Asaola¸ikMvaa ptIcyaa maR%yaUnaMtr samaajaacyaa
A%yaacaaralaa baLI pDNaarI ivaQavaa Asaola ASaa Anaok jaIvaMt s~IyaaMnaa marNa yaatnaa sahNa kravyaa
laagatat.yaasaazI kuTuMbaatUnaca itcyaavar haot gaolaolao saMskar karNaIBaUt zrtat.Anyaaya sahna krNyaacaa
saMskar tr jaNaU tI Aa[-cyaa gaBaa-tUnaca iSakUna yaoto.samaajaat Anaok ]ccaiSaixat s~Iyaa Aaja hI GarGautI

Copyright © 2022, Scholarly Research Journal for Interdisciplinary Studies


Da^.saairka gaaOtma baihrT 17583
(Pg. 17581-17587)

ihMsaolaa baLI pDtat ikMvaa kamaacyaa izkaNaI %yaaMnaa Anaok samasyaaMnaa saamaaoro jaavao laagato.prMtU saQyaa vaoL
AalaI Aaho Anyaaya laa vaacaa faoDNyaacaI yaasaazI lagnasaMskaratIla knyaadana hI saMklpnaa badlaNyaacaI vaoL
AalaI Aaho mhNajao s~I laa pNa Aaplao kahI Ais%a%va Aaho yaacaI jaaiNava hao[-la.
s~I nao jar p`BaavaIpNao AaiNa KMbaIrpNao jagaalaa saamaoro jaayacao Asaola yaoNaa-yaa Anaok ipZyaa
GaDvaayacyaa AsatIla tr %yaacaI payaaBarNaI hI s~Icyaa AanaMddayaI iSaxaNaamauLo Jaalaolyaa sabalaIkrNaatUna hao[ -
la.K-yaa Aqaa-nao pazyapus%akamaQaUna imaLalaolao &ana vyavaharat AaiNa dOnaMidna jaIvanaat vaaprlao jaa[-
la.s~IyaaMnaa Aa%mainaBa-yatocao QaDo lahanapNaapaasaUna idlao paihjao %yaaMcyaatIla sauPt gauNa AaoLKta Aalao pahIjao
AaiNa Aaplyaa AavaDIinavaDI klaa gauNa jaaopasalao paihjao.Aaplyaalaa AaMnad doNaa-yaa gaaoYTI cao Aaijavana
AQyayana krayalaa paihjao %yaamaQyao p`oma‚maO~I‚sahkaya-‚klaasvaad‚saMgaIt‚vyaayaama‚mana:SaaMtI yaasar#yaa Anaok
gaaoYTIMcaa samaavaoSa Aaho.s~IyaaMcyaa sabalaIkrNaacao Anaok pOlaU Aahot jyaamaQao itcao Aaiqa-k‚saamaijak‚maanaisak
‚Baavainak‚saamaijak‚naOitk‚SaarIirk sabalaIkrNa AavaSyak Aaho.s~IyaaMnaa eka vaoLI ivaivaQa Bauimaka
bajavaavyaa laagatat tI kaoNaacaI maulagaI‚ kaoNaacaI baihNa‚ kaoNaacaI p%naI‚ kaoNaacaI maOi~Na‚ kaoNaacaI Aa[-‚
kaoNaacaI kakI‚ kaoNaacaI maamaI‚ kaoNaacaI AajaI‚ ASaa ek naa Anaok Bauimaka tI yaaogya irtInao par paDto.
maulaaMcyaa jaDNaGaDNaImaQao s~IyaaMcaI Bauimaka hI pu$YaaMcyaa poxaa jaast mah%vaacaI Asato.jyaa Garat
gaRhlaxmaI sau#aI AanaMdI Asato pyaa-yaanao saMpUNa- kuTUMba ho AanaMdI jaIvana jagat Asato.%yaamauLoca s~IyaaMcyaa savaa-
igaNa ivakasaakDo laxa doNao AavaSyak Aaho.s~I hI kovaL ]pBaaogya vastU naahI tr tIlaa pNa itcao svatM~
Aist%va Aaho ho p`%yaok is~nao AaoLKNyaacaI garja Aaho.Asa mhTla jaat "ijacyaa hatI paLNyaacaI daorI tI
jagaacaa ]dQaar krI" karNa eka vaoLI Anaok gaaoYTI krNyaacaI ikmayaa itcyaakDo Aaho.tIca inamaa-tI Aaho
itcyaa maQao jaSaI navainamaa-Na xamata Aaho tSaIca tI vaoLp`saMgaI maihYaasaurmai-d-naI hI haovaU Sakto.is~yaaMnaI Aaja
Asao ek pNa xao~ naahI jaoqao pa}la zovalao naahI.Asa hI mhTla jaat kI s~I ca s~I caI vaOirNa
Asato……pNa samaaja badlat caalalaaya s~I pNa s~IcaI maOi~Na hao} Sakto yaatUnaca saasaU saunaocyaa naa%yaakDo
Aaja sakara%mak Baavanaonao paihlao jaato.
maihlaa AaiNa pu$YaaMmaQao spQaa- naahI tr %yaa daoGaaMnaI imaLUna sava- gaaoYTI kolyaa tr klah vaad
saMpUYTat yaotIla yaacaI sau$vaat hI GaratUna haoNa garjaocao Aaho.
lahanapNaa pasaUna tI AaiNa tao ha ilaMgaanausaar haoNaara frk kaZUna Takavaa daoGaaMnaahI samaana vaagaNaUk
dyaavaI.
Copyright © 2022, Scholarly Research Journal for Interdisciplinary Studies
Da^.saairka gaaOtma baihrT 17584
(Pg. 17581-17587)

tao baahor jaatao mhNaUna %yaalaa maana hI kaya Garatca Asato ASaI QaarNaa saMpuYTat yaovaUna itcyaakDo
home maker yaa Baavanaonao pahNyaacaI dRYTI iSaxaNaanao idlaI.
itlaa jar itcyaa kamaacaa maaobadlaa dyaayaca zrvala tr savaa-iQak vaotna itlaa Asaola.Saalaoya stravar
doiKla AByaasak`maaMtga-t AsaNaa-yaa Anaok ivaYayaaMmaQaUna is~yaaMnaI padak`aMt kolaolaI xao~ %yaaMcaI kamaigarI
%yaaMnaa Aalaolyaa ADcaNaI yaaMcaI maaihtI jagaasamaaor zovalaI %yaamauLo Anaok vya@tIMnaa p`orNaa imaLola.
doSaacaa p`qama naagairk haoNyaacaa maana doiKla is~yaaMnaI sva kYTanao ijaddInao imaLivalaolaa Aaho.sahjaasahjaI
kahI imaLNaar naahI Aaplyaalaa saMGaYa- kravaa laagaNaar Aaho.p`vaasa KDtr ikMbahUnaa kaTyaaMnaI Barlaolaa
Aaho ASaI QaarNaa zovaUna jar p`vaasa sau$ kolaa tr AMitma ]iVYT saaQya krNa saaop jaat.
s~I hI kuTUMbaatIla A%yaMt mah%vaacaI vya@tI Asato.tI saMpUNa- kuTMUbaalaa jaaoDUna zovaNyaacaI mah%vapUNa-
jabaabadarI par paDto.GaratIla s~I jar hsarI AaMnadI Asaola tr pyaa-yaanao saMpUNa- kuTMUba AanaMdI
Asato.iSaxaNaanao saMkuicat vaR%tI kmaI haoto itcyaa maQyao Aa%maivaSvaasa inamaa-Na vhavaa yaasaazI iSaxaNa to pyaa-
yaanao AanaMdanao iSaxaNa haoNao garjaocao Aaho. AanaMddayaI iSaxaNa AaiNa maihlaa sabailakrNa ho vaogavaogaLo ivacaar
naahI k$ Sakt tr AanaMddayaI iSaxaNaatUna maihlaaMcao sabailakrNa hao[la AaiNa sabalaIkrNa Jaalyaanao iSaxaNa
AanaMddayaI hao} Sakola.
]iddYTo
 maihlaa sabalaIkrNaat maihlaaMcaI BaUimaka jaaNaUna GaoNao.
 maihlaa sabalaIkrNaat pu$YaaMcaI BaUimaka jaaNaUna GaoNao.
 maihlaa sabalaIkrNaat kuTUMbaacaI BaUimaka jaaNaUna GaoNao.
 maihlaa sabalaIkrNaat AanaMddayaI iSaxaNaacaI BaUimaka jaaNaUna GaoNao.
vyaaPtI
sadr saMSaaoQanaat ho maihlaa saxamaIkrNa AaiNa AanaMddayaI iSaxaNaacaa ivacaar kolaa Aaho.
mayaa-da
sadr saMSaaoQana ho kovaL iSaxaNaSaas~ mahaivaValayaat AQyayana krNaa-yaa id\vatIya vaYaa-cyaa ivadyaaqaI-
naIcaa ivacaar kolaa Aaho.
Pad\QatI
sadr saMSaaoQanaasaazI savao`-xaNa pd\QatIcaa vaapr kolaolaa Aaho.
Copyright © 2022, Scholarly Research Journal for Interdisciplinary Studies
Da^.saairka gaaOtma baihrT 17585
(Pg. 17581-17587)

saaQanao
sadr saMSaaoQanaasaazI p`SnaavalaI yaa saaQanaacaa vaapr kolaolaa Aaho.
namaUnaa inavaD
sahotUk namaunaa inavaD
iSaxaNaSaas~ mahaivaValayaat AQyayana krNaa-yaa id\vatIya vaYaa-cyaa ivadyaaqaI-naIcaa ivacaar kolaolaa Aaho.
Anau ivaQaana haoya naahI Asalyaasa…. ]%tracao samaqa-na kra
.k`
1 maihlaa sabalaIkrNa 100% Jaalao 15% 85% AjaUnahI maihlaa svaavalMabaI naahIt
Aaho ka
2 maihlaa sabalaIkrNa mhNajao kaya 95% 05% kayado va klyaaNa kaya-k`maacyaa maaQyamaatUna Aaiqa-k saamaaijak
SaOxaiNak va rajakIya sava-ca xao~amaQyao maihlaaMnaa pu$YaaMcyaa
baraobarInao hkk AaiNa djaa- p`aPt k$na doNao
3 maihlaa sabalaIkrNaat maihlaaMcaI 100% maihlaa sabalaIkrNaat maihlaaMcaI Bauimaka mah%vaacaI Aaho
Bauimaka mah%vaacaI Aaho ka
4 maihlaa sabalaIkrNaacao ivaivaQa pOlaUÀ 100% SaairrIk maanaisak Baavainak baaOiQd\k Aaiqa-k saamaaijak
AMga kaoNato
5 maihlaa sabalaIkrNaat pu$YaaMcaI 60% 40% maihlaa sabalaIkrNaat pu$YaaMcaI BaUimaka mah%vapUNa- Aaho
BaUimaka mah%vapUNa- Aaho ka
6 maihlaa sabalaIkrNaat kuTUMbaacaI 100% maihlaa sabalaIkrNaat kuTUMbaacaI BaUimaka mah%vapUNa- Aaho
BaUimaka mah%vapUNa- Aaho ka
7 maihlaa sabalaIkrNaasaazI 100% maha%maa fulao saaiva~Ibaa[- fulao tarabaa[- iSaMdo pMiDta rmaabaa[-
svaatMHyaapUvaI- kaya- krNaa-yaa vya@tI faitmaa SaoK
maaihtI Aaho ka
8 maihlaa sabalaIkrNaasaazI 20% 80% A$Naa ra^ya maoQaa paTkr ikrNa baodI A$QaMtI ra^ya
svaatMHyaao%tr kaya- krNaa-yaa vya@tI
maaihtI Aaho ka
9 maihlaa sabalaIkrNaat maihlaa 25% 75% maihlaa saurxaa AaiNa maihlaaMvarIla haoNaro A%yaacaar ivaraoQaI kaya-
AayaaogaacaI BaUimaka kaya krtat
10 maihlaaMsaazI AsaNaaro ivaivaQa kayado 20% 80% samaana vaotna
AapNaasa maaiht Aahot ka laOMiMgak CLaivaraoQaI kayada
saMp%tImaQao samaana ihssaa
11 maihlaaMsaazI AsaNaa-yaa saaoyaI sauivaQaa 20% 80% baoTI bacaaAao baoTI pZaAao vasatIgaRh
maaiht Aahot ka va kaoNa%yaa
12 maihlaa sabalaIkrNaasaazI AanaMddayaI 80 % 20% kahI ivaVaiqa-naIMnaa AanaMddayaI iSaxaNa hI saMklpnaa maaiht naahI
iSaxaNa AavaSyak Aaho ka

Copyright © 2022, Scholarly Research Journal for Interdisciplinary Studies


Da^.saairka gaaOtma baihrT 17586
(Pg. 17581-17587)

inaYkYa-
 bahutaMSa ivaVaiqa-naIMcyaa³85%´ mato maihlaaMcao sabalaIkrNa 100% AjaUnahI Jaalaolao naahI.
 sava-ca ivaVaiqa-naIMcyaa³100%´ mato maihlaaMcyaa sabalaIkrNaat maihlaaMcaI Bauimaka hI mah%vaacaI Aaho.
 bahutaMSa ivaVaiqa-naIMcyaa³60%´ mato maihlaa sabalaIkrNaat pu$YaaMcaI BaUimaka mah%vapUNa- Aaho.
 sava-ca ivaVaiqa-naIMcyaa³100%´ mato maihlaa sabalaIkrNaat kuTUMbaacaI BaUimaka mah%vapUNa- Aaho.
 sava-ca ivaVaiqa-naIMnaa³100%´ maihlaa sabalaIkrNaasaazI svaatMHyaapUvaI- kaya- krNaa-yaa vya@tI
maaihtI Aaho.
 bahutaMSa ivaVaiqa-naIMnaa³80%´ maihlaa sabalaIkrNaasaazI svaatMHyaao%tr kaya- krNaa-yaa vya@tI
maaihtI naahIt.
 bahutaMSa ivaVaiqa-naIMnaa³75%´ maihlaa sabalaIkrNaat maihlaa AayaaogaacaI BaUimaka kaya Asato
yaabaabat maaihtI naahI.
 bahutaMSa ivaVaiqa-naIMnaa³80%´ maihlaaMsaazI AsaNaaro ivaivaQa kayado AapNaasa maaiht naahIt
 bahutaMSa ivaVaiqa-naIMnaa³80%´ maihlaaMsaazI AsaNaa-yaa saaoyaI sauivaQaa maaihtI naahIt.
 bahutaMSa ivaVaiqa-naIMnaa³80%´ maihlaaMsaazI AanaMddayaI iSaxaNa hI saMklpnaaca maaihtI naahI.
iSafarSaI
 maihlaaMcyaa sabalaIkrNaasaazI mahaivaValayaat ivaivaQa ]pk`maacao Aayaaojana krNao AavaSyak Aaho.
 maihlaaMcyaa sabalaIkrNaat maihlaaMcaI Bauimaka hI mah%vaacaI Aaho ho pTvaUna doNyaasaazI kahI va@%yaaMcaI
vyaa#yaanao Aayaaoijat krNao AavaSyak Aaho.
 kuTUMbaatIla vya@tIMnaa maihlaaMcyaa AstI%vaacaI jaaiNava k$na doNyaasaazI %yaaMcaI p`gatI vaoLaovaoLI inadSa-
naasa AaNaUna doNao garjaocao Aaho.
 maihlaa Aayaaogaanao maihlaaMsaazI kolaolao kayado tsaoca %yaaMcao kaya- ho %a@%yaaMcyaa maaQyamaatUna savaa-Msamaaor
rahIla ASaI vyavasqaa kravaI.
 maihlaaMsaazI AsaNaaro kayado %yaa saMdBaa-t maaihtI ivaivaQa vyaa#yaanamaalaaMcyaa maaQyamaatUna dyaavaot tsaoca
kayadot&acaI inayau@tI kravaI.
Copyright © 2022, Scholarly Research Journal for Interdisciplinary Studies
Da^.saairka gaaOtma baihrT 17587
(Pg. 17581-17587)

saMdBa-
kvao- svaatI ³2003´ saMpaidt¸ s~I ivakasaacyaa pa}laKuNaa ¸puNao¸p`itmaa p`kaSana
Baagavat ivaVut ³2009´ Anauvaaidt¸maanasaSaas~atIla ilaMgaBaavaacaI SaaoQamaaohIma ¸puNao¸DayamaMD p`kaSana
Das Sukanya (2013), Inclusive Empowerment of Indian Women; New Delhi; Regal
publication

Copyright © 2022, Scholarly Research Journal for Interdisciplinary Studies

You might also like