0% found this document useful (0 votes)
112 views31 pages

Yajna Text NT Rev1 - Copy - Removed PDF

The document contains Sanskrit verses from various Vedic texts that are used in performing a Hindu fire sacrifice (yajña) known as Brahma Yajña. It includes invocations from the Rig, Yajur, Sama, and Atharva Vedas as well as verses praising Lord Vishnu and calling upon the fire god Agni. The purpose is to properly invoke the deities and perform the ritual worship in order to attain spiritual benefits.

Uploaded by

Ajitananda das
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
112 views31 pages

Yajna Text NT Rev1 - Copy - Removed PDF

The document contains Sanskrit verses from various Vedic texts that are used in performing a Hindu fire sacrifice (yajña) known as Brahma Yajña. It includes invocations from the Rig, Yajur, Sama, and Atharva Vedas as well as verses praising Lord Vishnu and calling upon the fire god Agni. The purpose is to properly invoke the deities and perform the ritual worship in order to attain spiritual benefits.

Uploaded by

Ajitananda das
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 31

.

Yajña Mantr a Sa m gr ahaḥ

Va i ṣ ṇ ava S ūk ta M a ñ j a r ī
Bhak tivedānta A c ademy
2

Śān t i pāṭha

ha˧ri˩ḥ˧ oṁ
¸ sa˧ha nā˦v avatu । sa˧ha na˦u bhunaktu । sa˧ha vī˩rya˦ṅ-karavāvahai । te˧ja˧svinā˧v adhī˨tam astu˧ mā vi˨dviṣā˧vaha˂i ॥
oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥
¸ jaya˦ śrī-kṛ˨ṣṇa-ca˧itanya˦ pra˧bhu-ni˩tyāna˦nda । śrī-a˦dvaita˦ gadā˧dhara˦ śrī˩vāsā˧di-ga˦ura-bhakta-vṛnda ॥
hare˦ kṛṣṇa˦ hare˧ kṛṣṇa˦ kṛ˧ṣṇa kṛ˧ṣṇa hare˦ hare । hare˦ rāma˦ hare˧ rāma˦ rā˧ma rā˧ma hare˦ hare ॥

Svas t i Vācana

¸ pu˧nantuʾ mā devaja˧nāḥ pu˧nantu˧ manaʾsā˧ dhiyaʾḥ । pu˧nantu˧ viśvā˂-bhū˧tāṇī˩ jātaʾvedaḥ punī˩hi mā˂ ॥
¸ a˧sya karmaṇaḥ puṇyā˂hāṁ bhavanto bru˧vantuʾ । oṁ puṇyā˧hām, oṁ puṇyā˧hām, oṁ puṇyā˧hām ।
oṁ u˃dgā˧tevaʾ śakune˧ sāmaʾ gāyasi brahma-pu˧tra iʿva˧ savaʾneṣu śaṁsasi ।
¸ vṛṣe˂va vā˧jī śiśuʾmatīr a˧pītyā˂ sa˧rvato˂ naḥ śakune bha˧dram ā vaʾda । vi˩śvato˂ naḥ śakune˧ puṇya˧m ā vaʾda ॥
¸ a˧sya karmaṇaḥ svastiʿ bhavanto bru˧vantuʾ । ā˃yu˧ṣmate˂ sva˧sti ॥ oṁ sva˧sti, oṁ sva˧sti, oṁ sva˧sti ।
oṁ sva˧sti na˧ indro˂ vṛ˩ddhaśraʾvāḥ । sva˧sti na˦ḥ pū˧śā vi˩śvave˂dāḥ ।
sva˧sti na˧s tārkṣyo˧ ari˨ṣṭanemiḥ । sva˧sti no˧ bṛha˧spati˨r dadhātu ॥
¸ a˧sya karmaṇa ṛddhiṁˀ bhavanto bru˧vantuʾ ॥ oṁ ṛdhya˧tām । oṁ ṛdhya˧tām । oṁ ṛdhya˧tām ।
oṁ ṛdhyāma˧ stomaṁˀ sanu˧yāma˧ vāja˧m ā no˧ mantraṁˀ sa˧rathe˧hopaʾ yātam ।
yaśo˧ na pa˧kvaṁ madhu˧-goṣv a˧ntar ā bhū˧tāṁśo˂ a˧śvino˧ḥ kāmaʾm aprāḥ ॥
¸ sva˧sti no˧ govin˂daḥ । sva˧sti no˧ acyutā˂nantau । sva˧sti no˧ vāsuʾdevo vi˩ṣṇur daʾdhātu । sva˧sti no˧ nārā˧yaṇo˂ naro vai ।
sva˧sti na˦ḥ padma˧nābha˦ḥ puruṣo˧ttamo˂ dadhātu । sva˧sti no˧ viśva˦kseno vi˩śveśvaʾraḥ । sva˧sti no˧ hṛṣī˄keśo ha˧rir daʾdhātu ।
sva˧sti no˧ vainaʾteyo˧ hari˨ḥ । sva˧sti no˧ anjaʾnāsuto ha˧nūr bhāga˧vato˂ dadhātu ।
sva˧sti sva˦sti sumaṅga˃lai˩keśo˂ ma˧hān śrī kṛ˩ṣṇaḥ sac-ci˩d-āna˧nda-gha˧naḥ sarve˧śvare˧śvaro˂ dadhātu ॥
oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

3 | Śānti pāṭha
4

Kuṥan d i kā

Saṅ ka l pa

¸ go˧vinda go˧vinda go˧vinda


¸ tat sat adya brahmaṇo dvitīya˦ parā˧dhe, ṥrī ṥveta-varā˦ha ka˧lpe,
vaivasvatākhya ma˦nvanta˧re, aṣṭaviṁṥati kali-yugasya pratha˦ma sandhyā˧yām,
brahmaṇo viṁṥato varta˦mānā˧yām
________________ ga˦ura˧bde (year of Lord Caitanya)
________________ āya˧ne (course of the sun)
________________ ṛ˩tau (season)
________________ mā˧se (lunar month)
________________ pā˧kṣe (lunar fortnight)
________________ rāṥi-sthite˦ bhāska˧re (solar sign)
________________ ti˩thau (lunar day)
________________ vārānvi˨tā˧yaṁ (week day)
________________ nakṣatra-sa˦ṁyutā˧yām (constellation)
bhū-maṇḍale jambudvīpe bhārata-varṣe bhā˦rata-kha˧ṇḍe,
medhi-bhūtasya sumero˦r dakṣi˩ne, lavanā 'rṇavasyotta˦re ko˧ṇe gaṅgāyāḥ pū˦rva bhā˧ge,
ṥrī māyāpu˦ra dhā˧mni, ṥrī vigraha-brāhmaṇa-vaiṣṇava-vāhni˨-sanni˩dhau,
ṥrī ṥrī rādhā-mādhava-prī˨tya˩rtham, asmin ṥubha-divasi mahā-nitya-homaṁ
vayaṁ ka˦riṣyā˧mahe ॥ (when performing in a group)
ahaṁ ka˦ri˩ṣye ॥ (when performing alone)

¸ ta˧d viṣṇo˂ḥ para˧maṁ pa˧daggḿ sadā˦ paśyanti sū˧raya˦ḥ । di˩vīva˧ cakṣu˧r āta˦tam ॥
tad viprā˦so vipa˧nyavo˦ jāgṛ˩vāgḿsa˧ḥ sami˨ndhate । viṣṇo˧r yat pa˦ra˧maṁ pa˧dam ॥
oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

5 | SAṄKALPA
6

B rahma Ya j ṋa

ṚG VEDA

ha˧ri˩ḥ˧ oṁ
¸ a˧gnimī˄ḍe pu˧rohiʿtaṁ ya˧jṋasyaʾ de˧vam ṛtvijamˀ । hotā˂raṁ ratna˧dhātaʾmam ॥ 1 ॥ hari˨ḥ˧ oṁ

YAJUR VEDA

¸ i˩ṣe tvo˧rje tvā˦ vā˧yava˦ḥ sthopā˧yava˦ḥ stha de˧vo va˦ḥ savi˩tā । prārpa˦yatu˧ śreṣṭha˦tamāya˧ karma˦ṇe ॥ 2 ॥ ha˧ri˩ḥ˧ oṁ

SĀMA VEDA

¸ agna˧ ā yā˂hi vī˩taye˂ gṛṇā˧no ha˧vyadā˂taye । ni˩ hotā˂ satsi ba˧rhiṣi˨ ॥ 3 ॥ ha˧ri˩ḥ˧ oṁ

SĀMAN

¸ oÜgnā i ॥ āơyāhiƈ’ƃ voƠ i toyÖā’Ƃi । toƑyāÖ’Ƃi । gṛƉṇāƐnoơ ha – vyadāƑtoyāÖ’Ƃi । toƑyāÖ’Ƃi ॥


nāƑ i hoơtāƑsā’Ƃƃ । tsāƠ’Ƃ i bāƓ’ƂƃƄ auƤhoƐvā । hīƋ’ƂƃƄ ṣīÝ ॥ 3.1 ॥ ha˧ri˩ḥ˧ oṁ

Barh iṣyam
¸ aÜgnaÝ āƣyāƤhivīƌ । taƑyāƐ i – gṛṇāƐnoƐ havyadāƐtā’Ƃƃyāƒ i । niƉhoƐtāƐ satsiƊ baƑrhā’Ƃƃ iṣīƊ ।
baƑrhā’ʣi – ṣāƓ’ƂƃƄ auƤ hoƐvā । baƒrhiṁ’ƃṣīƠ '× ॥ 3.2 ॥ hari˨ḥ˧ oṁ

Tarkaḥ

¸ aƑgnaÝ āƣyāƤhi vāÜ’ʦ i tayāÜ i । gṛƉṇāƐnoƐ havyadāƒ’ʢƐtāƒ’ƃ yeƒ । niƊhotāƓ’ƂƃƄsāÝ । tsāƠ’Ƃƃ i bāƠ’ƃ । hāƠ’ƂƃƄ i ṣoÝ 'Ɔ hāÝ i ॥ 3.3 ॥ hari˨ḥ˧ oṁ

ATHARVA VEDA

¸ śaṁ no˂ de˧vīr a˧bhiṣṭaʾya˧ āpo˂ bhavantu pī˩taye˂ । śaṁ yor a˧bhi sraʾvantu naḥ ॥ 4 ॥ hari˨ḥ˧ oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

Agn i Āvahan a

¸ vaiṣṇava-nāmāgne i˨hāga˧ccha । a˧gne tvaṁ viṣṇava˦ nāmā˧si । śrī viṣṇos teja˦ evā˧yam ॥

7 | Brahma Yajṋa
8

Viṣṇu S t ut i

¸ kṛ˩ṣṇāna˦nta˦ muku˦nda mā˦dhava˦ hare˦ govi˨nda va˦ṁśī˨mukha˧ ।


śrī˩ gopī˨ja˦na-va˦llabha˦-vraja˦-suhṛ˨t bhakta˦-priye˦ḍyo˦ 'cyu˧ta ॥
bha˧kta-pre˦ma˦vaśa˦-kriyā˦-phala˦-rasā˦nandai˨ka˦-dīnā˦rti-hṛ˩t ।
rā˧dhā-kā˦nta˦ dura˦nta-sa˦ṁsṛti˨-hare˦tyākhyā˦hi ji˨hve˦ sa˧dā ॥

¸ ta˧d viṣṇo˂ḥ para˧maṁ pa˧daggḿ । sadā˦ paśyanti sū˧raya˦ḥ di˩vīva˧ cakṣu˧r āta˦tam ।
tad viprā˦so vipa˧ṇyavo˦ jāgṛ˩vāgḿsa˧ḥ sami˨ndhate । viṣṇo˧r yat pa˦ra˧mam pa˧dam ॥

¸ kṛ˅ṣṇo˧ vai sa˦c-ci˩d-āna˦nda-gha˧naḥ । kṛṣṇa ā˦di-pu˧ruṣaḥ । kṛṣṇaḥ pu˦ruṣo˧ttama˦ḥ ।
kṛ˅ṣṇo˧ hā u˦ karmādi-mū˧lam । kṛṣṇaḥ sa ha sa˦rvaikā˧ryaḥ ।
kṛ˅ṣṇa˧ḥ kā-śa˦ṁ-kṛd-ādī˩śa mukha-pra˦bhu-pū˧jyaḥ ।
kṛ˅ṣṇo˧ 'nādi˨s tasmin a˧jāndā˧ntar-bā˧hye । yaṁ-maṅgalaṁ tal-la˦bhate kṛ˩tī ॥
¸ a˧gniṁ dū˧taṁ pu˧ro daʾdhe havya˧vāha˧m upa˦bruve । de˧vāgḿ ā sā˂dayād i˩ha ॥
¸ i˩haivāyam itaʾro jā˧tave˂dā de˧vebhyo˂ ha˧vyaṁ vaʾhatu prajā˧nan ॥
¸ i˩daṁ viṣṇu˧r vica˦krame tre˧dhā nida˦dhe pa˧dam । samū˦ḍham asya pāgḿsu˧re ॥
B h ū m i Ja pa

¸ i˩daṁ bhūme˦r bajāmahe । i˩daṁ bha˧draṁ su˦maṅga˧lam । parā˧ sapa˦tnān bādha˧sva ।


anye˦śāṁ vindate˧ dhanam ॥ (morning yajṋa)
anye˦śāṁ vindate˧ vasūm ॥ (evening yajṋa)

Agn i Saṁ m u kh ī Kar aṇa

¸ eko˂ ha de˧vaḥ pra˧diśo˂ 'nu˧ sarvā˧ḥ pūrvo˂ ha jā˧taḥ sa uº ga˧rbhe a˧ntaḥ ।


sa e˧va jā˧taḥ sa jaʾni˩ṣyamā˂na˧ḥ pratya˦ṅjanās tiṣṭhati sa˧rvato˂-mukhaḥ ॥

T r i ṇād i Śodhanam

¸ i˩maṁ stoma˧m arhaʾte jā˧tave˂dase˧ rathaʾm iva˧ saṁmaʾhemā manī˩ṣayā˂ ।


bha˧drā hi na˧ḥ pramaʾtir asya sa˧ṁsady agne˂ sa˧khye mā riʿṣāmā va˧yaṁ tava˦ ॥
¸ bharā˂me˧dhmaṁ kṛ˩ṇavā˂mā ha˧vīṁṣiʿ te ci˩tayan˂ta˧ḥ parvaʾṇā parvaṇā va˧yam ।
jī˩vātaʾve prata˧rāṁ sā˂dhayā˧ dhiyo 'gne˂ sa˧khye mā riʿṣāmā va˧yaṁ tava˦ ॥

9 | BHŪMI JAPA
10

¸ śa˧kema˦ tvā sa˧midhaṁˀ sā˧dhayā˧ dhiya˧s tve de˧vā ha˧vir aʾda˧ntyāhuºtam ।


tvam ā˂di˩tyān ā va˦ha˧ tān hy uʵśmasy agne˂ sa˧khye mā riʿṣāmā va˧yaṁ tava˦ ॥

Svas t i ka N i ve dan a

¸ etan mahāprasāda-nai˨vedyā˧di ।
oṁ pūrvasyāṁ śrī nāradā˦ya˧ svāhā˂ । oṁ agneyāṁ śrī kapila-devā˦ya˧ svāhā˂ ।
oṁ yāmye śrī yama-bhāgavatā˦ya˧ svāhā˂ । oṁ nairṛtyāṁ śrī bhīṣma-devā˦ya˧ svāhā˂ ।
oṁ pratīcyāṁ śrī śukadevā˦ya˧ svāhā˂ । oṁ vāyavyāṁ śrī janakā˦ya˧ svāhā˂ ।
oṁ udīcyāṁ śrī sadāśivā˦ya˧ svāhā˂ । oṁ aiśānyāṁ śrī prahlādā˦ya˧ svāhā˂ ।
oṁ ūrdhvaṁ śrī brahma˦ṇe˧ svāhā˂ । oṁ adhaḥ śrī bali-rājā˦ya˧ svāhā˂ ॥

Ā j ya Saṁ sk ā r a

¸ pa˧vitre˂ stho vaiṣṇa˧vyau˧ ॥ oṁ viṣṇo˂r manasā pūte˧ sthaḥ ॥


¸ de˧vo va˦ḥ savi˩totpu˦nā˧tv acchi˨dreṇa pa˧vitre˦ṇa˧ । vaso˧ḥ sūrya˦sya ra˧śmibhi˩ḥ svāhā˂ ॥
¸ ghṛ˩tavaʾtī˩ bhuvaʾnānām abhi˩ śriyo˧rvī pṛ˩thvī maʾdhu˧dughe˂ su˧peśaʾsā ।
dyāv ā˂ pṛthi˩vī varuºṇasya˧ dharmaʾnā˧ viṣkaʾbhite a˧jare˧ bhūriʿ retasā ॥
¸ ghṛ˩taṁ ghṛºtapāvānaḥ pibata˧ vasāṁˀ vasāpāvānaḥ pibatā˧ 'ntari˨kṣasya ha˧vir aʾsi˩ svāhā˂ ॥
¸ di˩śa˦ḥ pra˧diśaʾ ā˧diśo˂ vi˩diśaʾ u˧ddiśo˂ di˩gbhyaḥ svāhā˂ ॥
¸ tejo˂ 'si śu˧kram a˦sy a˧mṛtaʾm asi˩ dhāma˧ nāmā˂si pri˩yaṁ de˧vānā˧m anā˂dhṛṣṭam deva˧ yajaʾnam asi ॥

Udak āṋ j a l i S e ka

¸ ananta anu˦manyas˧va ॥ oṁ acyuta anu˦manya˧sva ॥ oṁ sarasvate 'nu˦manya˧sva ॥

Ag n i Pa r y u k ṣ aṇ a

¸ prabho˂ 'niru˧ddha prasuºva ya˧jṋaṁ prasuºva ya˧jṋa-paʾti˩ṁ bhagā˂ya ।


pā˧tā sarva-bhūta-sthaḥ ke˂ta˧pūḥ ketaṁˀ naḥ punātu । vā˧gīśo vācaṁˀ naḥ svada˧tu ॥

11 | Svastika Nivedana
12

V i r ū pā k ṣa Ja pa

¸ bhūr bhuva˦ḥ sva˧r oṁ ॥


¸ mahāntaṁ-virūpākṣaṁ tvāṁ ātmanā˦ prapa˧dye । bhāgavata-virupākṣo 'si da˦ntāṋji˩ḥ ।
tasya te śa˦yyā pa˧rṇe । gṛhaṁ antari˩kṣe vimitaṁ hi˨raṇma˧yaṁ ॥
tad devānāṁ hṛ˨dayā˧ni । ayasmaye kuṁbhe 'nthaḥ sannihitā˦ni tā˧ni ।
balabhṛc ca ba˦lasā˧c ca rakṣato 'pramanī animi˨ṣata˧ḥ ॥
tat sa˧tyaṁ yatte dvā˦daśa-pu˧trāḥ । te tvā saṁvatsare sa˦ṁvatsa˧re kāma-pre˧ṇa˧-yajṋena yā˦jayi˩tvā ।
puṇar brahmacaryam u˦paya˧nti । tvaṁ deveṣu brā˦hmaṇo˧ 'si ।
ahaṁ manuṣyeṣu brā˦hmaṇo˧ vai brāhmaṇam upa˦dhāva˧ti । upa tvā˦ dhāvā˧mi ।
japantaṁ mā mā pra˦tijā˧pīḥ । juhvantaṁ mā mā pra˦tihau˧ṣīḥ । kurvantaṁ mā mā pra˦tikā˧rṣīḥ ।
tvā˦ṁ prapa˧dye । tvayā˦-prasū˧ta i˩daṁ karma ka˦riṣyā˧mi ।
tan me˦ rādhya˧tām । tan me sa˦mṛdhya˧tām । tan me upa˦padya˧tām ॥
samudro mā vi˨śvavya˧cāḥ । brahmā 'nu˦jānā˧tu । tutho mā vi˨śvave˧dāḥ ।
brahmaṇaḥ putro 'nu˦jānā˧tu । śvātro mā˦ prace˧tāḥ । maitrā-varuṇo 'nu˦jānā˧tu ॥
tasmai virūpākṣāya da˦ntāṋja˧ye । samudrāya-vi˨śvavya˧case । tuthāya-vi˨śvave˧dase । śvātrāya-pra˦ceta˧se ।
sahasrākṣāya brahmaṇaḥ putrāya parama-bhāgavatottamā˦ya na˧maḥ ॥
¸ tapaś ca tejaś ca śra˦ddhā˧ ca hrīś ca sa˦tya˧ṁ cākro˦dha˧ś ca ।
tyāgaś ca dhṛti˩ś ca dha˦rma˧ś ca sa˦ttva˧ṁ ca vāk ca ma˦na˧ś cātmā˦ ca brahma˧ ca ।
tāni prapa˧dye । tāni mām ava˧ntu ॥
oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

V yas t a S amas t a Mah āv yā hṛt i H o ma

¸ bhūr svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma


¸ bhuvaḥ svāhā˂ — idam acyutāya idaṁ na ma˧ma
¸ svaḥ svāhā˂ — idaṁ nārāyaṇāya idaṁ na ma˧ma
¸ bhū˧r bhu˧va˧ḥ svaḥ svā˦hā˧ — idam anantāya idaṁ na ma˧ma

13 | Virūpākṣa Japa
14

H o ma

P u r u ṣ a S ū k t a H o ma

¸ sa˧hasra˦ śīrṣā˧ puru˦ṣaḥ । sa˧ha˧srā˧kṣaḥ sa˧hasra˦pātʚ । sa bhūmi˨ṁ vi˩śvato˦ vṛ˩tvā । atya˦tiṣṭhad daśāṅgu˧lam ॥ 1 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ puru˦ṣa e˧vedaggḿ sarvamˀ । yad bhū˧taṁ yac ca˧ bhavyamˀ । u˧tāmṛ˨ta˧tvasyeśā˦naḥ । yad anne˦nāti˩roha˦ti ॥ 2 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ e˧tāvā˦n asya mahi˩mā । ato˧ jyāyāg¥ˤś ca˧ pūru˦ṣaḥ । pādo˂ 'sya˧ viśvā˦ bhū˧tāni˨ । tri˩pād a˦syā˧mṛta˦ṁ di˩vi ॥ 3 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ tri˩pād ū˧rdhva udai˩t puru˦ṣaḥ । pādo˂ 'sye˧hā 'bha˦va˧t puna˦ḥ । tato˧ viṣva˧ṅ vya˦krāmatʚ । sā˧śa˧nā˧ na˧śa˧ne a˧bhi ॥ 4 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ tasmā˂d vi˩rāḍ a˦jāyata । vi˩rājo˧ adhi˩ pūru˦ṣaḥ । sa jā˧to atya˦ricyata । pa˧ścād bhūmi˩m atho˦ pu˧raḥ ॥ 5 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ yat puru˦ṣeṇa ha˧viṣā˂ । de˧vā ya˧jṋam ata˦nvata । va˃sa˧nto a˦syāsī˩d ājyamˀ । grī˩ṣma i˩dhmaḥ śa˧rad dha˧viḥ ॥ 6 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ sa˧ptāsyā˦san pari˩dhaya˦ḥ । triḥ sa˧pta-sa˧midha˦ḥ kṛtāḥ । de˧vā yad ya˧jṋaṁ ta˦nvā˧nāḥ । aba˦dhna˧n puru˦ṣaṁ pa˧śum ॥ 7 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ taṁ ya˧jṋaṁ ba˧rhiṣi˩ praukṣannʚˤ । puru˦ṣaṁ jā˧tam a˦gra˧taḥ । tena˦ de˧vā aya˦janta । sā˧dhyā ṛṣa˦yaś ca˧ ye ॥ 8 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ tasmā˂d ya˧jṋāt sa˦rva˧-huta˦ḥ । saṁbhṛ˨taṁ pṛṣad-ā˧jyam । pa˧śūg¥s tāg¥ś ca˦kre vāya˧vyānʚˤ । ā˧ra˧ṇyān grā˧myāś ca˧ ye ॥ 9 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ tasmā˂d ya˧jṋāt sa˦rva˧-huta˦ḥ । ṛca˧ḥ sāmā˦ni jajṋire । chandāgḿˤsi jajṋire˧ tasmā˂tʚ । yaju˧s tasmā˦d ajāyata ॥ 10 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ tasmā˧d-aśvā˦ ajāyanta । ye ke co˦bha˧yā da˦taḥ । gāvo˦ ha jajṋire˧ tasmā˂tʚ । tasmā˂j jā˧tā a˦jā˧ vaya˦ḥ ॥ 11 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ yat-puru˦ṣa˧ṁ vya˦dadhuḥ । ka˃ti˩dhā vya˦kalpayannʚ । mukha˧ṁ kim a˦sya˧ kau bā˧hū । kāv ū˧rū pādā˦v ucyete ॥ 12 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ brā˃hma˧ṇo˂ 'sya˧ mukhamó āsītʚ । bā˧hū rā˦ja˧nya˦ḥ kṛ˩taḥ । ū˧rū tad a˦sya˧ yad vaiśya˦ḥ । pa˧dbhyāgḿ śū˧dro a˦jāyata ॥ 13 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ ca˧ndramā˧ mana˦so jā˧taḥ । cakṣo˧ḥ sūryo˦ ajāyata । mukhā˧d indra˦ś cā˧gniś ca˦ । prā˧ṇād vā˧yur a˦jāyata ॥ 14 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma

15 | PURUṢA SŪKTA HOMA


16

¸ nābhyā˦ āsīd a˧ntari˨kṣam । śī˩rṣṇo dyauḥ sama˦vartata ।


pa˧dbhyāṁ bhūmi˩r diśa˧ḥ śrotrā˂tʚ । tathā˦ lo˧kāgḿ a˦kalpayanʚ ॥ 15 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ vedā˧ham e˧taṁ puru˦ṣaṁ ma˧hāntamˀ । ā˃di˩tya-va˦rṇa˧ṁ tama˦sa˧s tu pā˧re ।
sarvā˦ṇi rū˧pāṇi˨ vi˩citya˧ dhīra˦ḥ । nāmā˦ni kṛ˩tvā 'bhi˩vada˃nʚ˥ yadāste˂ ॥ 16 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ dhā˧tā pu˧rastā˧d yam u˦dāja˧hāra˦ । śa˧kraḥ pravi˩dvān pra˧diśa˧ś cata˦sraḥ ।
tam e˧vaṁ vi˩dvān a˧mṛta˦ i˩ha bha˦vati । nānyaḥ panthā˧ aya˦nāya vidyate ॥ 17 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ ya˧jṋena˦ ya˧jṋam a˦yajanta de˧vāḥ । tāni˩ dharmā˦ṇi pratha˧māny ā˦sannʚ ।
te ha˧ nāka˦ṁ mahi˩māna˦ḥ sacante । yatra˧ pūrve˦ sā˧dhyāḥ santi˨ de˧vāḥ ॥ 18 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma

Uttara Anuvā ka Homa

¸ a˧dbhyaḥ sambhū˦taḥ pṛthi˩vyai rasā˂c ca । vi˩śva-ka˦rmaṇa˧ḥ sama˦varta˧tādhi˨ ।


tasya˧ tvaṣṭā˦ vi˩dadha˦d rū˧pam e˦ti । tat-puru˦ṣasya˧ viśva˧m ājā˦na˧m agre˂ ॥ 1 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ vedā˧ham e˧taṁ puru˦ṣaṁ ma˧hāntamˀ । ā˃di˩tya-va˦rṇa˧ṁ tama˦sa˧ḥ para˦stātʚ ।
tam e˧vaṁ vi˩dvān a˧mṛta˦ i˩ha bha˦vati । nānyaḥ panthā˦ vidya˧te 'ya˦nāya ॥ 2 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ pra˧jāpa˦tiś carati˩ garbhe˦ a˧ntaḥ । a˧jāya˦māno bahu˧dhā vijā˦yate ।
tasya˧ dhīrā˧ḥ pari˨jānanti˩ yonimˀ । marī˨cīnāṁ pa˧dam i˨cchanti ve˧dhasa˦ḥ ॥ 3 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ yo de˧vebhya˧ āta˦pati । yo de˧vānā˂ṁ pu˧rohi˨taḥ । pūrvo˧ yo de˧vebhyo˦ jā˧taḥ । namo˦ ru˧cāya˧ brāhma˦ye ॥ 4 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ rucaṁˀ brā˧hmaṁ ja˧naya˦ntaḥ । de˧vā agre˧ tad a˦bruvannʚ । yas tvai˩vaṁ brā˂hma˧ṇo vi˩dyātʚ । tasya˦ de˧vā asa˧n vaśe˂ ॥ 5 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ hrīś ca˦ te la˧kṣmīś ca˧ patnyauˀ । a˧ho˧-rā˧tre pā˧rśve । nakṣa˦trāṇi rū˧pam । a˧śvinau˧ vyāttamˀ ।
i˩ṣṭaṁ ma˦niṣāṇa । a˧muṁ ma˦niṣāṇa । sarva˦ṁ maniṣāṇa ॥ 6 ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma

17 | PURUṢA SŪKTA HOMA


svāhā˂ — idaṁ gopināthāya idaṁ na ma˧ma

VYASTA samasta mahāvyāhṛti homa

¸ bhūr svāhā˂ — idam viṣṇave idaṁ na ma˧ma


¸ bhuvaḥ svāhā˂ — idam acyutāya idaṁ na ma˧ma
¸ svaḥ svāhā˂ — idam nārāyaṇāya idaṁ na ma˧ma
¸ bhū˧r bhu˧va˧ḥ svaḥ svā˦hā˧ — idam anantāya idaṁ na ma˧ma

Śr ī Sūk ta H oma

¸ hira˦ṇya-varṇā˧ṁ hari˨ṇīṁ suva˧rṇa-ra˦jata˧-srajām । ca˧ndrā˧ṁ hi˩raṇma˦yīṁ la˧kṣmī˩ṁ, jāta˦vedo ma˧ āva˦ha ॥ 1 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ tāṁ ma˧ āva˦ha˧ jāta˦vedo la˧kṣmīm ana˦pa-gā˧minīmˀ । yasyā˧ṁ hira˦ṇyaṁ vi˩ndeya˧ṁ gām aśva˧ṁ puru˦ṣān a˧ham ॥ 2 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ a˧śva˧-pū˧rvāṁ ra˦tha-ma˧dhyā˧ṁ, ha˧stinā˦da-pra˧bodhi˨nīm । śriya˦ṁ de˧vīm upa˦hvaye˧ śrīr mā˦ de˧vīr ju˦ṣatām ॥ 3 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ kā˧ṁ so˧smi˩tāṁ hira˦ṇya-prākārām ā˧rdrāṁ jvala˦ntīṁ tṛ˩ptāṁ ta˧rpaya˦ntīm ।

23 | ŚRĪ SŪKTA HOMA


24

pa˧dme˧ sthi˩tāṁ pa˧dma-va˦rṇā˧ṁ tvām i˩hopa˦hvaye˧ śriyam ॥ 4 ॥


svāhā˂—idaṁ rādhikāyai idaṁ na ma˧ma
¸ ca˧ndrāṁ pra˦bhā˧sāṁ yaśa˦sā˧ jvala˦ntī˩ṁ śriya˦ṁ lo˧ke de˧va-ju˦ṣṭām u˃dā˧rām ।
tāṁ pa˧dminī˨mī˩ṁ śara˦ṇam a˧haṁ prapa˦dye 'la˧kṣmīr me˦ naśyatā˧ṁ tvāṁ vṛ˨ṇe ॥ 5 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ ā˃di˩tya-va˦rṇe˧ tapa˧so ’dhi˨jā˧to vana˧spati˩s tava˦ vṛ˩kṣo 'tha˦ bi˩lvaḥ ।
tasya˧ phalā˦ni˩ tapa˧sā nu˦dantu mā˧yānta˦rā˧yāś ca˦ bā˧hyā˦ ala˧kṣmīḥ ॥ 6 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ upai˨tu˧ māṁ de˦vasa˧khaḥ kī˩rtiś ca˧ maṇi˨nā sa˧ha । prā˧du˧rbhū˧to ’smi˨ rāṣṭre˧ 'smi˩n, kī˩rtim ṛ˨ddhiṁ da˧dātu˦ me ॥ 7 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ kṣut pi˨pā˧sā-ma˦lāṁ jye˧ṣṭhā˧m a˃la˧kṣmīr nā˦śayā˧my aham । abhū˦ti˩m asa˦mṛddhi˩ṁ ca˧ sa˃rvā˧n nirṇu˦da me˧ gṛhātʚ ॥ 8 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ ga˧ndha˧-dvā˧rāṁ du˦rādha˧rṣā˧ṁ, ni˩tya-pu˦ṣṭāṁ karī˩ṣiṇīmˀ । ī˩śvarīgḿˤ sarva˦-bhūtā˧nā˧ṁ, tām i˩hopa˦hvaye˧ śriyam ॥ 9 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ mana˦sa˧ḥ kāma˧m ākū˦tiṁ vā˧caḥ sa˧tyam a˦śīmahi । pa˧śū˧nāgḿ rū˧pam anna˦sya˧ mayi˩ śrīḥ śra˦yatā˧ṁ yaśa˦ḥ ॥ 10 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ ka˧rdame˦na pra˦jā-bhū˧tā˧ ma˃yi˩ saṁbha˦va ka˧rdama । śriya˦ṁ vā˧saya˦ me ku˧le˧ mā˃ta˧raṁ pa˦dma-mā˧linīm ॥ 11 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ āpa˦ḥ sṛjantu˧ snigdhā˦ni˩ ciklī˨ta˧ vasa˦ me gṛ˩he । ni ca˦ de˧vīṁ mā˧tara˃gg¥˥ śriya˦ṁ vā˧saya˦ me ku˧le ॥ 12 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ ā˧rdrāṁ ya˧ḥ-kari˨ṇīṁ ya˧ṣṭi˩ṁ, pi˅ṅga˧lāṁ pa˦dma-mā˧linīm । ca˧ndrā˧ṁ hi˩raṇma˦yīṁ la˧kṣmī˩ṁ, jāta˦vedo ma˧ āva˦ha ॥ 13 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ ā˧rdrāṁ pu˧ṣkari˨ṇīṁ pu˧ṣṭi˩ṁ, su˃va˧rṇāṁ he˦ma-mā˧linīm । sū˧ryā˧ṁ hi˩raṇma˦yīṁ la˧kṣmī˩ṁ, jāta˦vedo ma˧ āva˦ha ॥ 14 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ tāṁ ma˧ āva˦ha˧ jāta˦vedo la˧kṣmīm ana˦pa-gā˧minīmˀ ।
yasyā˧ṁ hira˦ṇya˧ṁ prabhū˦ta˧ṁ gāvo˦ dā˧syo 'śvānʚˤ vi˩ndeya˧ṁ puru˦ṣān a˧ham ॥ 15 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma
¸ ma˧hā˧de˧vyai ca˦ vi˩dmahe˦ viṣṇu-pa˧tnyai ca˦ dhīmahi । tan no˦ lakṣmīḥ praco˧dayā˂tʚ ॥ 16 ॥
svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma

25 | ŚRĪ SŪKTA HOMA


36

M ū l a M a n t r a Homa

guru āhuti

(guru mūla-mantra) svāhā˂ — idaṁ gurave idaṁ na ma˧ma

Gaurāṅga Āhuti

(gaura mūla-mantra) svāhā˂ — idaṁ gaurāya idaṁ na ma˧ma

Kṛṣṇa āHUTI

(kṛṣṇa mūla-mantra) svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma

RāDHā āHUTI

(rādhā mūla-mantra) svāhā˂ — idaṁ rādhikāyai idaṁ na ma˧ma

nṚsiṀha āHUTI

(nṛsiṁha mūla-mantra) svāhā˂ — idaṁ narasiṁhāya idaṁ na ma˧ma


¸ va˧jra˧-na˧khāya˦ vi˩dmahe˦ tikṣṇa-da˃ggḿ˥strāya˦ dhīmahi । tan no˦ narasiṁhaḥ praco˧dayā˂tʚ ॥
svāhā˂ — idaṁ narasiṁhāya idaṁ na ma˧ma

sudarṤana āHUTI

(sudarśana mūla-mantra) svāhā˂ — idaṁ sudarṥanāya idaṁ na ma˧ma


¸ su˧da˧rśa˧nāya˦ vi˩dmahe˦ jvāla-ca˧krāya˦ dhīmahi । tan na˦ś cakraḥ praco˧dayā˂tʚ ॥
svāhā˂ — idaṁ sudarśanāya idaṁ na ma˧ma

VYASTA samasta mahāvyāhṛti homa

¸ bhūr svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma


¸ bhuvaḥ svāhā˂ — idam acyutāya idaṁ na ma˧ma
¸ svaḥ svāhā˂ — idaṁ nārāyaṇāya idaṁ na ma˧ma
¸ bhū˧r bhu˧va˧ḥ svaḥ svā˦hā˧ — idam anantāya idaṁ na ma˧ma

37 | MŪLA MANTRA HOMA


38

Ud īc ya K a r ma

Śāṭ yāyan a H o ma

¸ go˧vinda go˧vinda go˧vinda


¸ tat sad adya
________________ mā˧se (lunar month)
­­­­­ ________________ pa˧kṣe (lunar fortnight)
________________ ti˩thau (lunar day)
________________ ka˦rma˧ṇi (name of ceremony)
yat ki˨ṋcid vai˨guṇya˧ṁ jāta˦ṁ ta˧d doṣa˧-prasamā˦nāya । śrī˨-kṛ˦ṣṇa˦-sma˦ra˦ṇa˦-pū˦rva˧kam ।
ṥāṭyāyana-homaṁ vayaṁ ka˦riṣyā˧mahe ॥ (when performing in a group)
ṥāṭyāyana-homam ahaṁ ka˦ri˩ṣye ॥ (when performing alone)

V i d h u Ag n i S t h ā panam

¸ vidhu-nāmāgne i˨hāga˧ccha agne tvaṁ vidhu˦ nāmā˧si । ṥrī viṣṇos teja˦ evā˧yam ।
V i ṣṇ u St ut i

¸ kṛ˅ṣṇo˧ vai sa˦c-ci˩d-āna˦nda-gha˧naḥ । kṛṣṇa ā˦di-pu˧ruṣaḥ । kṛṣṇaḥ pu˦ruṣo˧ttama˦ḥ ।


kṛ˅ṣṇo˧ hā u˦ karmādi-mū˧lam । kṛṣṇaḥ sa ha sa˦rvaikā˧ryaḥ । kṛ˅ṣṇa˧ḥ kā-śa˦ṁ-kṛd-ādī˩śa mukha-pra˦bhu-pū˧jyaḥ ।
kṛ˅ṣṇo˧ 'nādi˨s tasmin a˧jāndā˧ntar-bā˧hye । yaṁ-maṅgalaṁ tal-la˦bhate kṛ˩tī ॥
oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

VYASTA samasta mahāvyāhṛti homa

¸ bhūr svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma


¸ bhuvaḥ svāhā˂ — idam acyutāya idaṁ na ma˧ma
¸ svaḥ svāhā˂ — idaṁ nārāyaṇāya idaṁ na ma˧ma
¸ bhū˧r bhu˧va˧ḥ svaḥ svā˦hā˧ — idam anantāya idaṁ na ma˧ma

39 | Śāṭyāyana Homa
40

P r āyaśc i ta H o ma

¸ pāhi no acyuta ena˦se ॥ 1 ॥


svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma
¸ pāhi no viśva veda˦se ॥ 2 ॥
svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma
¸ yajṋaṁ pāhi hare vi˨bho ॥ 3 ॥
svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma
¸ sarvaṁ pāhi śriyaḥ-pa˦te ॥ 4 ॥
svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma
¸ pā˧hi no˦ 'nanta˧ eka˦yā । pā˧hy uta˦ dvi˩tīya˦yā । pā˧hy ūrja˦ṁ tṛ˩tīya˦yā । pā˧hi gī˩rbhiś ca˦ta˧sṛbhi˨r viṣṇo˧ ॥ 5 ॥
svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma
¸ punaʾr ū˧rjā niva˦rtasva˧ puna˦r viṣṇo i˩ṣā 'yuºsā । puna˦r naḥ pā˧hy agḿhaʾsaḥ ॥ 6 ॥
svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma
¸ sa˧ha ra˧yyā niva˦rtasvā˧ viṣṇo˧ pinva˦sva˧ dhāraʾyā । vi˩śvapsniyā˂ vi˩śvata˧s pariʿ ॥ 7 ॥
svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma
¸ ajṋā˦taṁ ya˧d anā˂jṋātaṁ ya˧jṋasya˦ kri˩yate˧ mithu˦ । viṣṇo˧ tad a˦sya kalpaya tvaggḿ hi vetthā˦ yathā ta˧tham ॥ 8 ॥
svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma
¸ prajā˂pate˧ viṣṇo˧ na tvaʾd e˧tāny a˧nyo viśvā˂ jā˧tāni˩ pari˩ tā baʾbhūva ।
yat kā˂mas te juhu˧mas tan no˂ astu va˧yagg¥ syā˂ma˧ pataʾyo rayī˩ṇām ॥ 9 ॥
svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma

VYASTA samasta mahāvyāhṛti homa

¸ bhūr svāhā˂ — idaṁ viṣṇave idaṁ na ma˧ma


¸ bhuvaḥ svāhā˂ — idam acyutāya idaṁ na ma˧ma
¸ svaḥ svāhā˂ — idaṁ nārāyaṇāya idaṁ na ma˧ma
¸ bhū˧r bhu˧va˧ḥ svaḥ svā˦hā˧ — idam anantāya idaṁ na ma˧ma

41 | Prāyaścita Homa
58

Agn i Par y uk ṣaṇa

¸ prabho˂ 'niru˧ddha prasuºva ya˧jṋaṁ prasuºva ya˧jṋa-paʾti˩ṁ bhagā˂ya ।


pā˧tā sarva-bhūta-sthaḥ ke˂ta˧pūḥ ketaṁˀ naḥ punātu । vā˧gīśo vācaṁˀ naḥ svada˧tu ॥

U dak ā ṋ j a l i S e ka

¸ ananta anva˦maṁstha˧ḥ ॥ oṁ acyuta anva˦maṁstha˧ḥ ॥ oṁ sarasvate 'nva˦maṁstha˧ḥ ॥

Dar bha J u t i ka H o ma

¸ aktaṁ rihāṇā vya˦ntu va˧yaḥ । oṁ aktaṁ rihāṇā vya˦ntu va˧yaḥ । oṁ aktaṁ rihāṇā vya˦ntu va˧yaḥ ॥
¸ bho vai˩ṣṇavānā˧m-adhi˨pate viṣṇo ru˧dras ta˦ntica˧ro vṛṣā˂ ।
pa˧śūn a˧smāka˧ṁ mā hi˨ggḿsīr e˧tad a˦stu hu˧taṁ tava˧ — svāhā˂ ॥

P ūr ṇa Āh u t i

¸ pūrṇa-homaṁ yaśase viṣṇave˦ juho˧mi । yo 'smai viṣṇave˦ juho˧ti ।


sa varaṁ asmai˨ dadā˧ti । viṣṇor varaṁ vṛ˦ṇe˧, yaśasā bhā˦mi lo˧ke ॥
¸ namo˦ brāhma˦ṇya de˧vāya˦ go˧-brāhma˧ṇa-hitā˦ya ca । jaga˦d-dhitā˦ya kṛ˧ṣṇāya˦ go˧vindā˧ya namo˦ namaḥ ॥
svāhā˂ — idaṁ kṛṣṇāya idaṁ na ma˧ma
¸ pūrṇa˧m adha˧ḥ pūrṇa˧m ida˧ṁ pūrṇā˧t pūrṇa˧m uda˧cyate । pūrṇa˧sya pūrṇa˧m ādā˧ya pūrṇa˧m evāvaṥi˩ṣyate ॥
oṁ ṥā˧ntiḥ ṥā˧ntiḥ ṥā˧ntiḥ

B hṛg u Val l ī

¸ etat sāma gā˦yan ā˧ste । hā(ƃ)vu˧ hā(ƃ)vu˧ hā(ƃ)vu˦ । a˧ham annam a˧ham annam a˧ham annam ।
a˧ham annā˧do(ƃ)o˧ 'ham annā˧do(ƃ)o˧ 'ham annā˧daḥ ।
a˧hagg¥ śloka˧-krid a˧hagg¥ śloka˧-krid a˧hagg¥ śloka˧-kṛtʚ ।
a˧ham asmi prathamajā ṛ˨tā(ƃ)sya˧ । pūrvaṁ devebhyo amṛtasya nā(ƃ)bhā˧yi˩ । yo mā dadāti sa id eva mā(ƃ)vā˧ḥ ।
a˧ham anna˧m anna˦m a˧danta˧m ā(ƃ)dmi˩ । a˧haṁ viśva˧ṁ bhuva˦na˧m abhya˦bha˧vām । suva˧rṇa-jyoti˄ḥ ।
ya e˧vaṁ veda˦ । ity u˦pa˧niṣa˦tʚ ॥
oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

59 | Agni Paryukṣaṇa
60

Vā mad e v y a Gā nam

¸ bhūr bhuvaḥ svaḥ । kayā˂ naś ci˩tra ābhuʾvad ū˧tī sa˧dā-vṛʿdha˧ḥ sakhā˂ । kayā˧ śaci˨ṣṭhayā vṛ˩tā ॥ 1 ॥
¸ bhūr bhuvaḥ svaḥ । kas tvā˂ sa˧tyo madā˂nā˧ṁ maggḿhi˨ṣṭho matsa˧d andha¿saḥ । dṛ˩ḍā ci¿dā˧ruje˧ vasu¿ ॥ 2 ॥
¸ bhūr bhuvaḥ svaḥ । abhī˄ṣuṇa˧ḥ sakhī˄nām āvi˩tā ja¿ritṝ˩ṇām । śa˧taṁ bha¿vāsy ū˧taye˂ ॥ 3 ॥
Oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

Śān t i Dāna

¸ dya˧uḥ śā˦ntir antari˩kṣaggḿ śā˦ntiḥ pri˩thivī śā˧ntir āpa˦ḥ śāntiḥ ।


vā˧yuḥ śā˦ntis te˧jaḥ śā˦ntir oṣa˧dhayaḥ śā˧ntir lokā˦ḥ śāntiḥ ।
brā˧hmaṇāḥ śā˦ntir vai˩ṣṇavāḥ śā˦ntiḥ śā˧ntir a˧stu dhṛti˨r astu ॥
oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

S vas t i Vāca n a

¸ sva˧sti no˧ govin˂daḥ । sva˧sti no˧ acyutā˂nantau । sva˧sti no˧ vāsuʾdevo vi˩ṣṇur daʾdhātu । sva˧sti no˧ nārā˧yaṇo˂ naro vai ।
sva˧sti na˦ḥ padma˧nābha˦ḥ puruṣo˧ttamo˂ dadhātu । sva˧sti no˧ viśva˦kseno vi˩śveśvaʾraḥ । sva˧sti no˧ hṛṣī˄keśo ha˧rir daʾdhātu ।
sva˧sti no˧ vainaʾteyo˧ hari˨ḥ । sva˧sti no˧ anjaʾnāsuto ha˧nūr bhāga˧vato˂ dadhātu ।
sva˧sti sva˦sti sumaṅga˃lai˩keśo˂ ma˧hān śrī kṛ˩ṣṇaḥ sac-ci˩d-āna˧nda-gha˧naḥ sarve˧śvare˧śvaro˂ dadhātu ॥
oṁ śānti˩ḥ śānti˩ḥ śānti˨ḥ ॥

61 | Vāmadevya Gānam
A C C H i d r A VāC A n A M

¸ aṅga˦-hīna˦ṁ kriyā˧-hīna˦ṁ vi˩dhi-hī˩naṁ ca ya˦d bhavetʚ । astu˦ tat sa˦rvam a˧cchidra˦ṁ kṛ˩ṣṇa-kā˧rṣṇa-prasā˦dataḥ ॥
yat ki˨ṋcid va˦iguṇa˧ṁ jāta˦ṁ ta˧d doṣa˧-prasamā˦nāya । śrī˨-kṛ˨ṣṇa˦-sma˦ra˦ṇa˦ṁ karo˧mi ॥
¸ hare˦ kṛṣṇa˦ hare˧ kṛṣṇa˦ kṛ˩ṣṇa kṛ˩ṣṇa hare˦ hare । hare˦ rāma˦ hare˧ rāma˦ rā˧ma rā˧ma hare˦ hare ॥

65 | aCChidra vāCanam

You might also like