0% found this document useful (0 votes)
88 views16 pages

Shree Vidya

The document contains a prayer and description of the goddess Lalita Tripurasundari. It describes her as having thousands of rays of light emanating from her body, with four arms holding symbolic objects. She is adorned with various jewels and sits in royal posture on a lotus flower. The prayer seeks her blessings for fulfillment of dharma, artha, kama and moksha.

Uploaded by

Pawan Pathak
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
88 views16 pages

Shree Vidya

The document contains a prayer and description of the goddess Lalita Tripurasundari. It describes her as having thousands of rays of light emanating from her body, with four arms holding symbolic objects. She is adorned with various jewels and sits in royal posture on a lotus flower. The prayer seeks her blessings for fulfillment of dharma, artha, kama and moksha.

Uploaded by

Pawan Pathak
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as DOCX, PDF, TXT or read online on Scribd
You are on page 1/ 16

॥ हरिः ॐ ॥

अस्य श्री ललिता सहस्रनाम स्तोत्र मालामन्त्रस्य, वशिन्यादि वाग्दे वता


ऋषयः, अनु ष्टु प् छन्दः, श्री ललिता पराभट् टारिका महा त्रिपु र सु न्दरी
दे वता, श्रीमद्वाग़्भवकू टे ति बीजं , शक्ति कू टे ति शक्तिः,कामराजे ति कीलकं,
मम धर्मार्थ काम मोक्ष चतु र्विध फलपु रुषार्थ सिद्ध्यर्थे ललिता त्रिपु रसु न्दरी
पराभट् टारिका प्रित्यर्थे सहस्र नाम जपे विनियोगः॥
॥ ऋष्यादि न्यास ॥(षडांग)
वशिन्यादि वाग्दे वता ऋषिभ्यो नमः शिरशे (दक्षिणा हस्ते स्पर्श)
अनु ष्टु प् छन्दसे नमः मु खे (दक्षिणा हस्ते स्पर्श) ललिता पराभट् टारिका महा त्रिपु र सु न्दरी
दे वताभ्यो नमः ह्रदये (दक्षिणा हस्ते स्पर्श)
श्रीमद्वाग़्भवकू टे ति बीजाय नमः गु ह्ये (वाम हस्ते स्पर्श, हस्त प्रक्षालयम)
शक्ति कू टे ति शक्तये नमः पाध्यो (द्वयम हस्ते स्पर्श)
कामराजे ति कीलकाय नमः नाभौ(दक्षिणा हस्ते स्पर्श)
श्री ललिता त्रिपु रसु न्दरी पराभट् टारिका प्रित्यर्थे सहस्र नाम जपे विनियोगः नमः सर्वाँ गे
(द्वयम हस्ते स्पर्श)
॥ कर न्यास॥
कू टत्रये ण द्विरावृ त्या करषडं गौ विधाय
॥ ध्यानं ॥
 सिन्धूरारुण विग्रहां त्रिणयनां माणिक्य मौलिस्फुर-
त्तारानायक शे खरां स्मितमु खी मापीन वक्षोरुहाम् ।
पाणिभ्या मलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थ रक्त चरणां ध्याये त्परामम्बिकाम् ॥
 ॥ लमित्यादि पञ्च्हपूजां विभावये त् ॥
लं पृ थिवी तत्त्वात्मिकायै श्री ललितादे व्यै गन्धं परिकल्पयामि
हम् आकाश तत्त्वात्मिकायै श्री ललितादे व्यै पु ष्पं परिकल्पयामि
यं वायु तत्त्वात्मिकायै श्री ललितादे व्यै धूपं परिकल्पयामि
रं वह्नि तत्त्वात्मिकायै श्री ललितादे व्यै दीपं परिकल्पयामि
वम् अमृ त तत्त्वात्मिकायै श्री ललितादे व्यै अमृ त नै वेद्यं परिकल्पयामि
सं सर्व तत्त्वात्मिकायै श्री ललितादे व्यै ताम्बूलादि सर्वोपचारान् परिकल्पयामि
गु रुर्ब्रह्म गु रुर्विष्णु ः गु रुर्दे वो महे श्वरः ।
गु रुर्‍स्साक्षात् परब्रह्म तस्मै श्री गु रवे नमः ॥
॥ हरिः ॐ ॥
श्री माता, श्री महाराज्ञी, श्रीमत्-सिं हासने श्वरी ।
चिदग्नि कुण्डसम्भूता, दे वकार्यसमु द्यता ॥ 1 ॥
उद्यद्भानु सहस्राभा, चतु र्बाहु समन्विता ।
रागस्वरूप पाशाढ्या, क् रोधाकाराङ्कुशोज्ज्वला ॥ 2 ॥
मनोरूपे क्षुकोदण्डा, पञ्चतन्मात्र सायका ।
निजारुण प्रभापूर मज्जद्-ब्रह्माण्डमण्डला ॥ 3 ॥
चम्पकाशोक पु न्नाग सौगन्धिक लसत्कचा
कुरुविन्द मणिश्रेणी कनत्कोटीर मण्डिता ॥ 4 ॥
अष्टमी चन्द्र विभ्राज दलिकस्थल शोभिता ।
मु खचन्द्र कलङ्काभ मृ गनाभि विशे षका ॥ 5 ॥
वदनस्मर माङ्गल्य गृ हतोरण चिल्लिका ।
वक्त्रलक्ष्मी परीवाह चलन्मीनाभ लोचना ॥ 6 ॥
नवचम्पक पु ष्पाभ नासादण्ड विराजिता ।
ताराकान्ति तिरस्कारि नासाभरण भासु रा ॥ 7 ॥
कदम्ब मञ्जरीक्लु प्त कर्णपूर मनोहरा ।
ताटङ्क यु गलीभूत तपनोडुप मण्डला ॥ 8 ॥
पद्मराग शिलादर्श परिभावि कपोलभूः ।
नवविद्रुम बिम्बश्रीः न्यक्कारि रदनच्छदा ॥ 9 ॥
शु द्ध विद्याङ्कुराकार द्विजपङ्क्ति द्वयोज्ज्वला ।
कर्पूरवीटि कामोद समाकर्ष द्दिगन्तरा ॥ 10 ॥
निजसल्लाप माधु र्य विनिर्भर्-त्सित कच्छपी ।
मन्दस्मित प्रभापूर मज्जत्-कामे श मानसा ॥ 11 ॥
अनाकलित सादृश्य चु बु क श्री विराजिता ।
कामे शबद्ध माङ्गल्य सूतर् शोभित कन्थरा ॥ 12 ॥
कनकाङ्गद केयूर कमनीय भु जान्विता ।
रत्नग्रैवे य चिन्ताक लोलमु क्ता फलान्विता ॥ 13 ॥
कामे श्वर प्रेमरत्न मणि प्रतिपणस्तनी।
नाभ्यालवाल रोमालि लताफल कुचद्वयी ॥ 14 ॥
लक्ष्यरोमलता धारता समु न्ने य मध्यमा ।
स्तनभार दलन्-मध्य पट् टबन्ध वलित्रया ॥ 15 ॥
अरुणारुण कौसु म्भ वस्त्र भास्वत्-कटीतटी ।
रत्नकिङ्किणि कारम्य रशनादाम भूषिता ॥ 16 ॥
कामे श ज्ञात सौभाग्य मार्दवोरु द्वयान्विता ।
माणिक्य मकुटाकार जानु द्वय विराजिता ॥ 17 ॥
इन्द्रगोप परिक्षिप्त स्मर तूणाभ जङ्घिका ।
गूढगु ल्भा कू र्मपृ ष्ठ जयिष्णु प्रपदान्विता ॥ 18 ॥
नखदीधिति सं छन्न नमज्जन तमोगु णा ।
पदद्वय प्रभाजाल पराकृत सरोरुहा ॥ 19 ॥
शिञ्जान मणिमञ्जीर मण्डित श्री पदाम्बु जा ।
मराली मन्दगमना, महालावण्य शे वधिः ॥ 20 ॥
सर्वारुणा‌नवद्याङ्गी सर्वाभरण भूषिता ।
शिवकामे श्वराङ्कस्था, शिवा, स्वाधीन वल्लभा ॥ 21 ॥
सु मेरु मध्यशृ ङ्गस्था, श्रीमन्नगर नायिका ।
चिन्तामणि गृ हान्तस्था, पञ्चब्रह्मासनस्थिता ॥ 22 ॥
महापद्माटवी सं स्था, कदम्ब वनवासिनी ।
सु धासागर मध्यस्था, कामाक्षी कामदायिनी ॥ 23 ॥
दे वर्षि गणसङ्घात स्तूयमानात्म वै भवा ।
भण्डासु र वधोद्यु क्त शक्तिसे ना समन्विता ॥ 24 ॥
सम्पत्करी समारूढ सिन्धु र व्रजसे विता ।
अश्वारूढाधिष्ठिताश्व कोटिकोटि भिरावृ ता ॥ 25 ॥
चक् रराज रथारूढ सर्वायु ध परिष्कृता ।
गे यचक् र रथारूढ मन्त्रिणी परिसे विता ॥ 26 ॥
किरिचक् र रथारूढ दण्डनाथा पु रस्कृता ।
ज्वालामालिनि काक्षिप्त वह्निप्राकार मध्यगा ॥ 27 ॥
भण्डसै न्य वधोद्यु क्त शक्ति विक् रमहर्षिता ।
नित्या पराक् रमाटोप निरीक्षण समु त्सु का ॥ 28 ॥
भण्डपु त्र वधोद्यु क्त बालाविक् रम नन्दिता ।
मन्त्रिण्यम्बा विरचित विषङ्ग वधतोषिता ॥ 29 ॥
विशु क्र प्राणहरण वाराही वीर्यनन्दिता ।
कामे श्वर मु खालोक कल्पित श्री गणे श्वरा ॥ 30 ॥
महागणे श निर्भिन्न विघ्नयन्त्र प्रहर्षिता ।
भण्डासु रेन्द्र निर्मुक्त शस्त्र प्रत्यस्त्र वर्षिणी ॥ 31 ॥
कराङ्गु लि नखोत्पन्न नारायण दशाकृतिः ।
महापाशु पतास्त्राग्नि निर्दग्धासु र सै निका ॥ 32 ॥
कामे श्वरास्त्र निर्दग्ध सभण्डासु र शून्यका ।
ब्रह्मोपे न्द्र महे न्द्रादि दे वसं स्तु त वै भवा ॥ 33 ॥
हरने तर् ाग्नि सन्दग्ध काम सञ्जीवनौषधिः ।
श्रीमद्वाग्भव कू टै क स्वरूप मु खपङ्कजा ॥ 34 ॥
कण्ठाधः कटिपर्यन्त मध्यकू ट स्वरूपिणी ।
शक्तिकू टै क तापन्न कट्यथोभाग धारिणी ॥ 35 ॥
मूलमन्त्रात्मिका, मूलकू ट त्रय कले बरा ।
कुलामृ तैक रसिका, कुलसङ्केत पालिनी ॥ 36 ॥
कुलाङ्गना, कुलान्तःस्था, कौलिनी, कुलयोगिनी ।
अकुला, समयान्तःस्था, समयाचार तत्परा ॥ 37 ॥
मूलाधारै क निलया, ब्रह्मग्रन्थि विभे दिनी ।
मणिपूरान्त रुदिता, विष्णु गर् न्थि विभे दिनी ॥ 38 ॥
आज्ञा चक् रान्तरालस्था, रुद्रग्रन्थि विभे दिनी ।
सहस्राराम्बु जा रूढा, सु धासाराभि वर्षिणी ॥ 39 ॥
तटिल्लता समरुचिः, षट् -चक् रोपरि सं स्थिता ।
महाशक्तिः, कुण्डलिनी, बिसतन्तु तनीयसी ॥ 40 ॥
भवानी, भावनागम्या, भवारण्य कुठारिका ।
भद्रप्रिया, भद्रमूर्ति, र्भक्तसौभाग्य दायिनी ॥ 41 ॥
भक्तिप्रिया, भक्तिगम्या, भक्तिवश्या, भयापहा ।
शाम्भवी, शारदाराध्या, शर्वाणी, शर्मदायिनी ॥ 42 ॥
शाङ्करी, श्रीकरी, साध्वी, शरच्चन्द्रनिभानना ।
शातोदरी, शान्तिमती, निराधारा, निरञ्जना ॥ 43 ॥
निर्लेपा, निर्मला, नित्या, निराकारा, निराकुला ।
निर्गुणा, निष्कला, शान्ता, निष्कामा, निरुपप्लवा ॥ 44 ॥
नित्यमु क्ता, निर्विकारा, निष्प्रपञ्चा, निराश्रया ।
नित्यशु द्धा, नित्यबु द्धा, निरवद्या, निरन्तरा ॥ 45 ॥
निष्कारणा, निष्कलङ्का, निरुपाधि, र्निरीश्वरा ।
नीरागा, रागमथनी, निर्मदा, मदनाशिनी ॥ 46 ॥
निश्चिन्ता, निरहङ्कारा, निर्मोहा, मोहनाशिनी ।
निर्ममा, ममताहन्त्री, निष्पापा, पापनाशिनी ॥ 47 ॥
निष्क् रोधा, क् रोधशमनी, निर्लोभा, लोभनाशिनी ।
निःसं शया, सं शयघ्नी, निर्भवा, भवनाशिनी ॥ 48 ॥
निर्विकल्पा, निराबाधा, निर्भेदा, भे दनाशिनी ।
निर्नाशा, मृ त्यु मथनी, निष्क्रिया, निष्परिग्रहा ॥ 49 ॥
निस्तु ला, नीलचिकुरा, निरपाया, निरत्यया ।
दुर्लभा, दुर्गमा, दुर्गा, दुःखहन्त्री, सु खप्रदा ॥ 50 ॥
दुष्टदरू ा, दुराचार शमनी, दोषवर्जिता ।
सर्वज्ञा, सान्द्रकरुणा, समानाधिकवर्जिता ॥ 51 ॥
सर्वशक्तिमयी, सर्वमङ्गला, सद्गतिप्रदा ।
सर्वेश्वरी, सर्वमयी, सर्वमन्त्र स्वरूपिणी ॥ 52 ॥
सर्वयन्त्रात्मिका, सर्वतन्त्ररूपा, मनोन्मनी ।
माहे श्वरी, महादे वी, महालक्ष्मी, र्मृडप्रिया ॥ 53 ॥
महारूपा, महापूज्या, महापातक नाशिनी ।
महामाया, महासत्त्वा, महाशक्ति र्महारतिः ॥ 54 ॥
महाभोगा, महै श्वर्या, महावीर्या, महाबला ।
महाबु द्धि, र्महासिद्धि, र्महायोगे श्वरे श्वरी ॥ 55 ॥
महातन्त्रा, महामन्त्रा, महायन्त्रा, महासना ।
महायाग क् रमाराध्या, महाभै रव पूजिता ॥ 56 ॥
महे श्वर महाकल्प महाताण्डव साक्षिणी ।
महाकामे श महिषी, महात्रिपु र सु न्दरी ॥ 57 ॥
चतु ःषष्ट्युपचाराढ्या, चतु ष्षष्टि कलामयी ।
महा चतु ष्षष्टि कोटि योगिनी गणसे विता ॥ 58 ॥
मनु विद्या, चन्द्रविद्या, चन्द्रमण्डलमध्यगा ।
चारुरूपा, चारुहासा, चारुचन्द्र कलाधरा ॥ 59 ॥
चराचर जगन्नाथा, चक् रराज निकेतना ।
पार्वती, पद्मनयना, पद्मराग समप्रभा ॥ 60 ॥
पञ्चप्रेतासनासीना, पञ्चब्रह्म स्वरूपिणी ।
चिन्मयी, परमानन्दा, विज्ञान घनरूपिणी ॥ 61 ॥
ध्यानध्यातृ ध्ये यरूपा, धर्माधर्म विवर्जिता ।
विश्वरूपा, जागरिणी, स्वपन्ती, तै जसात्मिका ॥ 62 ॥
सु प्ता, प्राज्ञात्मिका, तु र्या, सर्वावस्था विवर्जिता ।
सृ ष्टिकर्त्री, ब्रह्मरूपा, गोप्त्री, गोविन्दरूपिणी ॥ 63 ॥
सं हारिणी, रुद्ररूपा, तिरोधानकरीश्वरी ।
सदाशिवानु गर् हदा, पञ्चकृत्य परायणा ॥ 64 ॥
भानु मण्डल मध्यस्था, भै रवी, भगमालिनी ।
पद्मासना, भगवती, पद्मनाभ सहोदरी ॥ 65 ॥
उन्मे ष निमिषोत्पन्न विपन्न भु वनावलिः ।
सहस्रशीर्षवदना, सहस्राक्षी, सहस्रपात् ॥ 66 ॥
आब्रह्म कीटजननी, वर्णाश्रम विधायिनी ।
निजाज्ञारूपनिगमा, पु ण्यापु ण्य फलप्रदा ॥ 67 ॥
श्रुति सीमन्त सिन्धूरीकृत पादाब्जधूलिका ।
सकलागम सन्दोह शु क्तिसम्पु ट मौक्तिका ॥ 68 ॥
पु रुषार्थप्रदा, पूर्णा, भोगिनी, भु वने श्वरी ।
अम्बिका,‌नादि निधना, हरिब्रह्मे न्द्र से विता ॥ 69 ॥
नारायणी, नादरूपा, नामरूप विवर्जिता ।
ह्रीङ्कारी, ह्रीमती, हृद्या, हे योपादे य वर्जिता ॥ 70 ॥
राजराजार्चिता, राज्ञी, रम्या, राजीवलोचना ।
रञ्जनी, रमणी, रस्या, रणत्किङ्किणि मे खला ॥ 71 ॥
रमा, राकेन्दुवदना, रतिरूपा, रतिप्रिया ।
रक्षाकरी, राक्षसघ्नी, रामा, रमणलम्पटा ॥ 72 ॥
काम्या, कामकलारूपा, कदम्ब कुसु मप्रिया ।
कल्याणी, जगतीकन्दा, करुणारस सागरा ॥ 73 ॥
कलावती, कलालापा, कान्ता, कादम्बरीप्रिया ।
वरदा, वामनयना, वारुणीमदविह्वला ॥ 74 ॥
विश्वाधिका, वे दवे द्या, विन्ध्याचल निवासिनी ।
विधात्री, वे दजननी, विष्णु माया, विलासिनी ॥ 75 ॥
क्षे तर् स्वरूपा, क्षे तर् े शी, क्षे तर् क्षे तर् ज्ञ पालिनी ।
् विनिर्मुक्ता, क्षे तर् पाल समर्चिता ॥ 76 ॥
क्षयवृ दधि
विजया, विमला, वन्द्या, वन्दारु जनवत्सला ।
वाग्वादिनी, वामकेशी, वह्निमण्डल वासिनी ॥ 77 ॥
भक्तिमत्-कल्पलतिका, पशु पाश विमोचनी ।
सं हृताशे ष पाषण्डा, सदाचार प्रवर्तिका ॥ 78 ॥
तापत्रयाग्नि सन्तप्त समाह्लादन चन्द्रिका ।
तरुणी, तापसाराध्या, तनु मध्या, तमो‌पहा ॥ 79 ॥
चिति, स्तत्पदलक्ष्यार्था, चिदे क रसरूपिणी ।
स्वात्मानन्दलवीभूत ब्रह्माद्यानन्द सन्ततिः ॥ 80 ॥
परा, प्रत्यक्चिती रूपा, पश्यन्ती, परदे वता ।
मध्यमा, वै खरीरूपा, भक्तमानस हंसिका ॥ 81 ॥
कामे श्वर प्राणनाडी, कृतज्ञा, कामपूजिता ।
शृ ङ्गार रससम्पूर्णा, जया, जालन्धरस्थिता ॥ 82 ॥
ओड्याण पीठनिलया, बिन्दुमण्डल वासिनी ।
रहोयाग क् रमाराध्या, रहस्तर्पण तर्पिता ॥ 83 ॥
सद्यः प्रसादिनी, विश्वसाक्षिणी, साक्षिवर्जिता ।
षडङ्गदे वता यु क्ता, षाड्गुण्य परिपूरिता ॥ 84 ॥
नित्यक्लिन्ना, निरुपमा, निर्वाण सु खदायिनी ।
नित्या, षोडशिकारूपा, श्रीकण्ठार्ध शरीरिणी ॥ 85 ॥
प्रभावती, प्रभारूपा, प्रसिद्धा, परमे श्वरी ।
मूलप्रकृति रव्यक्ता, व्यक्ता‌व्यक्त स्वरूपिणी ॥ 86 ॥
व्यापिनी, विविधाकारा, विद्या‌विद्या स्वरूपिणी ।
महाकामे श नयना, कुमु दाह्लाद कौमु दी ॥ 87 ॥
भक्तहार्द तमोभे द भानु मद्-भानु सन्ततिः ।
ू ी, शिवाराध्या, शिवमूर्ति, श्शिवङ्करी ॥ 88 ॥
शिवदत
शिवप्रिया, शिवपरा, शिष्टे ष्टा, शिष्टपूजिता ।
अप्रमे या, स्वप्रकाशा, मनोवाचाम गोचरा ॥ 89 ॥
चिच्छक्ति, श्चे तनारूपा, जडशक्ति, र्जडात्मिका ।
गायत्री, व्याहृति, स्सन्ध्या, द्विजबृ न्द निषे विता ॥ 90 ॥
तत्त्वासना, तत्त्वमयी, पञ्चकोशान्तरस्थिता ।
निस्सीममहिमा, नित्ययौवना, मदशालिनी ॥ 91 ॥
मदघूर्णित रक्ताक्षी, मदपाटल गण्डभूः ।
चन्दन द्रवदिग्धाङ्गी, चाम्पे य कुसु म प्रिया ॥ 92 ॥
कुशला, कोमलाकारा, कुरुकुल्ला, कुले श्वरी ।
कुलकुण्डालया, कौल मार्गतत्पर से विता ॥ 93 ॥
कुमार गणनाथाम्बा, तु ष्टिः, पु ष्टि, र्मति, र्धृतिः ।
शान्तिः, स्वस्तिमती, कान्ति, र्नन्दिनी, विघ्ननाशिनी ॥ 94 ॥
ते जोवती, त्रिनयना, लोलाक्षी कामरूपिणी ।
मालिनी, हंसिनी, माता, मलयाचल वासिनी ॥ 95 ॥
सु मुखी, नलिनी, सु भरू
् ः, शोभना, सु रनायिका ।
कालकण्ठी, कान्तिमती, क्षोभिणी, सूक्ष्मरूपिणी ॥ 96 ॥
वज्रेश्वरी, वामदे वी, वयो‌உवस्था विवर्जिता ।
सिद्धे श्वरी, सिद्धविद्या, सिद्धमाता, यशस्विनी ॥ 97 ॥
् चक् रनिलया,‌रक्तवर्णा, त्रिलोचना ।
विशु दधि
खट् वाङ्गादि प्रहरणा, वदनै क समन्विता ॥ 98 ॥
पायसान्नप्रिया, त्वक् ‍स्था, पशु लोक भयङ्करी ।
अमृ तादि महाशक्ति सं वृता, डाकिनीश्वरी ॥ 99 ॥
अनाहताब्ज निलया, श्यामाभा, वदनद्वया ।
दं ष्ट् रोज्ज्वला,‌क्षमालाधिधरा, रुधिर सं स्थिता ॥ 100 ॥
कालरात्र्यादि शक्त्योघवृ ता, स्निग्धौदनप्रिया ।
महावीरे न्द्र वरदा, राकिण्यम्बा स्वरूपिणी ॥ 101 ॥
मणिपूराब्ज निलया, वदनत्रय सं युता ।
वज्राधिकायु धोपे ता, डामर्यादिभि रावृ ता ॥ 102 ॥
रक्तवर्णा, मांसनिष्ठा, गु डान्न प्रीतमानसा ।
समस्त भक्तसु खदा, लाकिन्यम्बा स्वरूपिणी ॥ 103 ॥
स्वाधिष्ठानाम्बु जगता, चतु र्वक्त्र मनोहरा ।
शूलाद्यायु ध सम्पन्ना, पीतवर्णा,‌तिगर्विता ॥ 104 ॥
मे दोनिष्ठा, मधु पर् ीता, बन्दिन्यादि समन्विता ।
दध्यन्नासक्त हृदया, काकिनी रूपधारिणी ॥ 105 ॥
मूला धाराम्बु जारूढा, पञ्चवक्त्रा,‌स्थिसं स्थिता ।
अङ्कुशादि प्रहरणा, वरदादि निषे विता ॥ 106 ॥
् ौदनासक्त चित्ता, साकिन्यम्बास्वरूपिणी ।
मु दग
आज्ञा चक् राब्जनिलया, शु क्लवर्णा, षडानना ॥ 107 ॥
मज्जासं स्था, हं सवती मु ख्यशक्ति समन्विता ।
हरिद्रान्नै क रसिका, हाकिनी रूपधारिणी ॥ 108 ॥
सहस्रदल पद्मस्था, सर्ववर्णोप शोभिता ।
सर्वायु धधरा, शु क्ल सं स्थिता, सर्वतोमु खी ॥ 109 ॥
सर्वौ दन प्रीतचित्ता, याकिन्यम्बा स्वरूपिणी ।
स्वाहा, स्वधा,‌मति, र्मेधा, श्रुतिः, स्मृ ति, रनु त्तमा ॥ 110 ॥
पु ण्यकीर्तिः, पु ण्यलभ्या, पु ण्यश्रवण कीर्तना ।
पु लोमजार्चिता, बन्धमोचनी, बन्धु रालका ॥ 111 ॥
विमर्शरूपिणी, विद्या, वियदादि जगत्प्रसूः ।
सर्वव्याधि प्रशमनी, सर्वमृ त्यु निवारिणी ॥ 112 ॥
अग्रगण्या,‌चिन्त्यरूपा, कलिकल्मष नाशिनी ।
कात्यायिनी, कालहन्त्री, कमलाक्ष निषे विता ॥ 113 ॥
ताम्बूल पूरित मु खी, दाडिमी कुसु मप्रभा ।
मृ गाक्षी, मोहिनी, मु ख्या, मृ डानी, मित्ररूपिणी ॥ 114 ॥
नित्यतृ प्ता, भक्तनिधि, र्नियन्त्री, निखिले श्वरी ।
मै त्र्यादि वासनालभ्या, महाप्रलय साक्षिणी ॥ 115 ॥
पराशक्तिः, परानिष्ठा, प्रज्ञान घनरूपिणी ।
माध्वीपानालसा, मत्ता, मातृ का वर्ण रूपिणी ॥ 116 ॥
महाकैलास निलया, मृ णाल मृ दुदोर्लता ।
महनीया, दयामूर्ती, र्महासाम्राज्यशालिनी ॥ 117 ॥
आत्मविद्या, महाविद्या, श्रीविद्या, कामसे विता ।
श्रीषोडशाक्षरी विद्या, त्रिकू टा, कामकोटिका ॥ 118 ॥
कटाक्षकिङ्करी भूत कमला कोटिसे विता ।
शिरःस्थिता, चन्द्रनिभा, फालस्थे न्द्र धनु ःप्रभा ॥ 119 ॥
हृदयस्था, रविप्रख्या, त्रिकोणान्तर दीपिका ।
दाक्षायणी, दै त्यहन्त्री, दक्षयज्ञ विनाशिनी ॥ 120 ॥
दरान्दोलित दीर्घाक्षी, दरहासोज्ज्वलन्मु खी ।
गु रुमूर्ति, र्गुणनिधि, र्गोमाता, गु हजन्मभूः ॥ 121 ॥
दे वेशी, दण्डनीतिस्था, दहराकाश रूपिणी ।
प्रतिपन्मु ख्य राकान्त तिथिमण्डल पूजिता ॥ 122 ॥
कलात्मिका, कलानाथा, काव्यालाप विनोदिनी ।
सचामर रमावाणी सव्यदक्षिण से विता ॥ 123 ॥
आदिशक्ति, रमे यात्मा, परमा, पावनाकृतिः ।
अने ककोटि ब्रह्माण्ड जननी, दिव्यविग्रहा ॥ 124 ॥
क्लीङ्कारी, केवला, गु ह्या, कैवल्य पददायिनी ।
त्रिपु रा, त्रिजगद्वन्द्या, त्रिमूर्ति, स्त्रिदशे श्वरी ॥ 125 ॥
त्र्यक्षरी, दिव्यगन्धाढ्या, सिन्धूर तिलकाञ्चिता ।
उमा, शै लेन्द्रतनया, गौरी, गन्धर्व से विता ॥ 126 ॥
विश्वगर्भा, स्वर्णगर्भा,‌உवरदा वागधीश्वरी ।
ध्यानगम्या,‌परिच्छे द्या, ज्ञानदा, ज्ञानविग्रहा ॥ 127 ॥
सर्ववे दान्त सं वेद्या, सत्यानन्द स्वरूपिणी ।
लोपामु दर् ार्चिता, लीलाक्लु प्त ब्रह्माण्डमण्डला ॥ 128 ॥
अदृश्या, दृश्यरहिता, विज्ञात्री, वे द्यवर्जिता ।
योगिनी, योगदा, योग्या, योगानन्दा, यु गन्धरा ॥ 129 ॥
इच्छाशक्ति ज्ञानशक्ति क्रियाशक्ति स्वरूपिणी ।
सर्वधारा, सु पर् तिष्ठा, सदसद्-रूपधारिणी ॥ 130 ॥
अष्टमूर्ति, रजाजै तर् ी, लोकयात्रा विधायिनी ।
एकाकिनी, भूमरूपा, निर्द्वै ता, द्वै तवर्जिता ॥ 131 ॥
अन्नदा, वसु दा, वृ द्धा, ब्रह्मात्मै क्य स्वरूपिणी ।
बृ हती, ब्राह्मणी, ब्राह्मी, ब्रह्मानन्दा, बलिप्रिया ॥ 132 ॥
भाषारूपा, बृ हत्से ना, भावाभाव विवर्जिता ।
सु खाराध्या, शु भकरी, शोभना सु लभागतिः ॥ 133 ॥
राजराजे श्वरी, राज्यदायिनी, राज्यवल्लभा ।
राजत्-कृपा, राजपीठ निवे शित निजाश्रिताः ॥ 134 ॥
राज्यलक्ष्मीः, कोशनाथा, चतु रङ्ग बले श्वरी ।
साम्राज्यदायिनी, सत्यसन्धा, सागरमे खला ॥ 135 ॥
दीक्षिता, दै त्यशमनी, सर्वलोक वशङ्करी ।
सर्वार्थदात्री, सावित्री, सच्चिदानन्द रूपिणी ॥ 136 ॥
दे शकाला‌परिच्छिन्ना, सर्वगा, सर्वमोहिनी ।
सरस्वती, शास्त्रमयी, गु हाम्बा, गु ह्यरूपिणी ॥ 137 ॥
सर्वोपाधि विनिर्मुक्ता, सदाशिव पतिव्रता ।
सम्प्रदाये श्वरी, साध्वी, गु रुमण्डल रूपिणी ॥ 138 ॥
कुलोत्तीर्णा, भगाराध्या, माया, मधु मती, मही ।
गणाम्बा, गु ह्यकाराध्या, कोमलाङ्गी, गु रुप्रिया ॥ 139 ॥
स्वतन्त्रा, सर्वतन्त्रेशी, दक्षिणामूर्ति रूपिणी ।
सनकादि समाराध्या, शिवज्ञान प्रदायिनी ॥ 140 ॥
चित्कला,‌नन्दकलिका, प्रेमरूपा, प्रियङ्करी ।
नामपारायण प्रीता, नन्दिविद्या, नटे श्वरी ॥ 141 ॥
मिथ्या जगदधिष्ठाना मु क्तिदा, मु क्तिरूपिणी ।
लास्यप्रिया, लयकरी, लज्जा, रम्भादि वन्दिता ॥ 142 ॥
भवदाव सु धावृ ष्टिः, पापारण्य दवानला ।
दौर्भाग्यतूल वातूला, जराध्वान्त रविप्रभा ॥ 143 ॥
भाग्याब्धिचन्द्रिका, भक्तचित्तकेकि घनाघना ।
रोगपर्वत दम्भोलि, र्मृत्यु दारु कुठारिका ॥ 144 ॥
महे श्वरी, महाकाली, महाग्रासा, महा‌உशना ।
अपर्णा, चण्डिका, चण्ड मु ण्डा‌सुर निषूदिनी ॥ 145 ॥
क्षराक्षरात्मिका, सर्वलोकेशी, विश्वधारिणी ।
त्रिवर्गदात्री, सु भगा, त्र्यम्बका, त्रिगु णात्मिका ॥ 146 ॥
स्वर्गापवर्गदा, शु द्धा, जपापु ष्प निभाकृतिः ।
ओजोवती, द्यु तिधरा, यज्ञरूपा, प्रियव्रता ॥ 147 ॥
दुराराध्या, दुरादर्षा, पाटली कुसु मप्रिया ।
महती, मे रुनिलया, मन्दार कुसु मप्रिया ॥ 148 ॥
वीराराध्या, विराड्रूपा, विरजा, विश्वतोमु खी ।
प्रत्यग्रूपा, पराकाशा, प्राणदा, प्राणरूपिणी ॥ 149 ॥
मार्ताण्ड भै रवाराध्या, मन्त्रिणी न्यस्तराज्यधूः ।
त्रिपु रे शी, जयत्से ना, निस्त्रैगु ण्या, परापरा ॥ 150 ॥
सत्यज्ञाना‌உनन्दरूपा, सामरस्य परायणा ।
कपर्दिनी, कलामाला, कामधु क्,कामरूपिणी ॥ 151 ॥
कलानिधिः, काव्यकला, रसज्ञा, रसशे वधिः ।
पु ष्टा, पु रातना, पूज्या, पु ष्करा, पु ष्करे क्षणा ॥ 152 ॥
परञ्ज्योतिः, परन्धाम, परमाणु ः, परात्परा ।
पाशहस्ता, पाशहन्त्री, परमन्त्र विभे दिनी ॥ 153 ॥
मूर्ता,‌मूर्ता,‌नित्यतृ प्ता, मु नि मानस हंसिका ।
सत्यव्रता, सत्यरूपा, सर्वान्तर्यामिनी, सती ॥ 154 ॥
ब्रह्माणी, ब्रह्मजननी, बहुरूपा, बु धार्चिता ।
प्रसवित्री, प्रचण्डा‌ज्ञा, प्रतिष्ठा, प्रकटाकृतिः ॥ 155 ॥
प्राणे श्वरी, प्राणदात्री, पञ्चाशत्-पीठरूपिणी ।
विशृ ङ्खला, विविक्तस्था, वीरमाता, वियत्प्रसूः ॥ 156 ॥
मु कुन्दा, मु क्ति निलया, मूलविग्रह रूपिणी ।
भावज्ञा, भवरोगघ्नी भवचक् र प्रवर्तिनी ॥ 157 ॥
छन्दस्सारा, शास्त्रसारा, मन्त्रसारा, तलोदरी ।
उदारकीर्ति, रुद्दामवै भवा, वर्णरूपिणी ॥ 158 ॥
जन्ममृ त्यु जरातप्त जन विश्रान्ति दायिनी ।
सर्वोपनिष दुदघ
् ु ष्टा, शान्त्यतीत कलात्मिका ॥ 159 ॥
गम्भीरा, गगनान्तःस्था, गर्विता, गानलोलु पा ।
कल्पनारहिता, काष्ठा, कान्ता, कान्तार्ध विग्रहा ॥ 160 ॥
कार्यकारण निर्मुक्ता, कामकेलि तरङ्गिता ।
कनत्-कनकताटङ्का, लीलाविग्रह धारिणी ॥ 161 ॥
अजाक्षय विनिर्मुक्ता, मु ग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुख समाराध्या, बहिर्मुख सु दुर्लभा ॥ 162 ॥
त्रयी, त्रिवर्ग निलया, त्रिस्था, त्रिपु रमालिनी ।
निरामया, निरालम्बा, स्वात्मारामा, सु धासृ तिः ॥ 163 ॥
सं सारपङ्क निर्मग्न समु द्धरण पण्डिता ।
यज्ञप्रिया, यज्ञकर्त्री, यजमान स्वरूपिणी ॥ 164 ॥
धर्माधारा, धनाध्यक्षा, धनधान्य विवर्धिनी ।
विप्रप्रिया, विप्ररूपा, विश्वभ्रमण कारिणी ॥ 165 ॥
विश्वग्रासा, विद्रुमाभा, वै ष्णवी, विष्णु रूपिणी ।
अयोनि, र्योनिनिलया, कू टस्था, कुलरूपिणी ॥ 166 ॥
वीरगोष्ठीप्रिया, वीरा, नै ष्कर्म्या, नादरूपिणी ।
विज्ञान कलना, कल्या विदग्धा, बै न्दवासना ॥ 167 ॥
तत्त्वाधिका, तत्त्वमयी, तत्त्वमर्थ स्वरूपिणी ।
सामगानप्रिया, सौम्या, सदाशिव कुटु म्बिनी ॥ 168 ॥
सव्यापसव्य मार्गस्था, सर्वापद्वि निवारिणी ।
स्वस्था, स्वभावमधु रा, धीरा, धीर समर्चिता ॥ 169 ॥
चै तन्यार्घ्य समाराध्या, चै तन्य कुसु मप्रिया ।
सदोदिता, सदातु ष्टा, तरुणादित्य पाटला ॥ 170 ॥
दक्षिणा, दक्षिणाराध्या, दरस्मे र मु खाम्बु जा ।
कौलिनी केवला,‌नर्घ्या कैवल्य पददायिनी ॥ 171 ॥
स्तोत्रप्रिया, स्तु तिमती, श्रुतिसं स्तु त वै भवा ।
मनस्विनी, मानवती, महे शी, मङ्गलाकृतिः ॥ 172 ॥
विश्वमाता, जगद्धात्री, विशालाक्षी, विरागिणी।
प्रगल्भा, परमोदारा, परामोदा, मनोमयी ॥ 173 ॥
व्योमकेशी, विमानस्था, वज्रिणी, वामकेश्वरी ।
पञ्चयज्ञप्रिया, पञ्चप्रेत मञ्चाधिशायिनी ॥ 174 ॥
पञ्चमी, पञ्चभूतेशी, पञ्च सङ्ख्योपचारिणी ।
शाश्वती, शाश्वतै श्वर्या, शर्मदा, शम्भु मोहिनी ॥ 175 ॥
धरा, धरसु ता, धन्या, धर्मिणी, धर्मवर्धिनी ।
लोकातीता, गु णातीता, सर्वातीता, शमात्मिका ॥ 176 ॥
बन्धूक कुसु म प्रख्या, बाला, लीलाविनोदिनी ।
सु मङ्गली, सु खकरी, सु वेषाड्या, सु वासिनी ॥ 177 ॥
सु वासिन्यर्चनप्रीता, शोभना, शु द्ध मानसा ।
बिन्दु तर्पण सन्तु ष्टा, पूर्वजा, त्रिपु राम्बिका ॥ 178 ॥
दशमु दर् ा समाराध्या, त्रिपु रा श्रीवशङ्करी ।
ज्ञानमु दर् ा, ज्ञानगम्या, ज्ञानज्ञे य स्वरूपिणी ॥ 179 ॥
योनिमु दर् ा, त्रिखण्डे शी, त्रिगु णाम्बा, त्रिकोणगा ।
अनघाद्भुत चारित्रा, वां छितार्थ प्रदायिनी ॥ 180 ॥
अभ्यासाति शयज्ञाता, षडध्वातीत रूपिणी ।
अव्याज करुणामूर्ति, रज्ञानध्वान्त दीपिका ॥ 181 ॥
आबालगोप विदिता, सर्वानु ल्लङ्घ्य शासना ।
श्री चक् रराजनिलया, श्रीमत्त्रिपु र सु न्दरी ॥ 182 ॥
श्री शिवा, शिवशक्त्यै क्य रूपिणी, ललिताम्बिका ।
एवं श्रीललितादे व्या नाम्नां साहस्रकं जगु ः ॥ 183 ॥

॥ इति श्री ब्रह्माण्डपुराणे , उत्तरखण्डे , श्री हयग्रीवागस्त्य संवादे , श्रीललितारहस्यनाम


श्री ललिता रहस्यनाम साहस्रस्तोत्र कथनं नाम द्वितीयो‌ध्यायः ॥
सिन्धूरारुण विग्रहां त्रिणयनां माणिक्य मौलिस्फुर-त्तारानायक शे खरां स्मितमु खी मापीन
वक्षोरुहाम् ।
पाणिभ्या मलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतींसौम्यां रत्नघटस्थ रक्त चरणां
ध्याये त्परामम्बिकाम् ॥

You might also like