Nidanavagga Atthakatha
Nidanavagga Atthakatha
संयुत्तनिकाये
निदानवग्ग-अट्ठकथा
1. निदानसंयुत्तं
1. बुद्धवग्गो
1. पटिच्चसमुप्पादसुत्तवण्णना
पठमपटिच्चसमुप्पादसुत्तवण्णना निट्ठिता.
2. विभङ्गसुत्तवण्णना
विभङ्गसुत्तं दुतियं.
3. पटिपदासुत्तवण्णना
3. ततिये (2.0018)
मिच्छापटिपदन्ति अयं ताव अनिय्यानिकपटिपदा. ननु च अविज्जापच्चया पुञ्ञा-
भिसङ्खारोपि अत्थि आनेञ्जाभिसङ्खारोपि, सो कथं मिच्छापटिपदा होतीति. वट्ट-
सीसत्ता. यञ्हि किञ्चि भवत्तयसङ्खातं वट्टं पत्थेत्वा पवत्तितं, अन्तमसो
पञ्चाभिञ्ञा अट्ठ वा पन समापत्तियो, सब्बं तं वट्टपक्खियं वट्टसी-
सन्ति वट्टसीसत्ता मिच्छापटिपदाव होति. यं पन किञ्चि विवट्टं निब्बानं
पत्थेत्वा पवत्तितं, अन्तमसो उळुङ्कयागुमत्तदानम्पि पण्णमुट्ठिदानम-
त्तम्पि, सब्बं तं विवट्टपक्खियं विवट्टनिस्सितं, विवट्टपक्खिकत्ता सम्मा-
पटिपदाव होति. अप्पमत्तकम्पि हि पण्णमुट्ठिमत्तदानकुसलं वा होतु
महन्तं वेलामदानादिकुसलं वा, सचे वट्टसम्पत्तिं पत्थेत्वा वट्टनिस्सित-
वसेन मिच्छा ठपितं होति, वट्टमेव आहरितुं सक्कोति, नो विवट्टं. “इदं मे
दानं आसवक्खयावहं होतू”ति एवं पन विवट्टं पत्थेन्तेन विवट्टव-
सेन सम्मा ठपितं अरहत्तम्पि पच्चेकबोधिञाणम्पि सब्बञ्ञुतञ्ञाणम्पि
दातुं सक्कोतियेव, न अरहत्तं अप्पत्वा परियोसानं गच्छति. इति अनुलोमव-
सेन मिच्छापटिपदा, पटिलोमवसेन सम्मापटिपदा देसिताति वेदितब्बा. ननु
चेत्थ पटिपदा पुच्छिता, निब्बानं भाजितं, निय्यातनेपि पटिपदाव निय्यातिता.
न च निब्बानस्स पटिपदाति नामं, सविपस्सनानं पन चतुन्नं मग्गान-
मेतं नामं, तस्मा पुच्छानिय्यातनेहि पदभाजनं न समेतीति. नो न
समेति, कस्मा? फलेन पटिपदाय दस्सितत्ता. फलेन हेत्थ पटिपदा दस्सिता.
“अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो”ति एतं निरोधसङ्खातं
निब्बानं यस्सा पटिपदाय फलं, अयं वुच्चति, भिक्खवे, सम्मापटिपदाति
अयमेत्थ अत्थो. इमस्मिञ्च अत्थे असेसविरागनिरोधाति एत्थ विरागो निरोधस्सेव
वेवचनं, असेसविरागा असेसनिरोधाति अयञ्हेत्थ अधिप्पायो. येन वा विरागस-
ङ्खातेन मग्गेन असेसनिरोधो होति, तं दस्सेतुं एतं पदभाजनं वुत्तं.
एवञ्हि सति सानुभावा पटिपदा विभत्ता होति. इति इमस्मिम्पि सुत्ते वट्टविवट्ट-
मेव कथितन्ति. ततियं.
4. विपस्सीसुत्तवण्णना
5-10. सिखीसुत्तादिवण्णना
5-10. पञ्चमादीसु सिखिस्स, भिक्खवेति-आदीनं पदानं “सिखिस्सपि, भिक्ख-
वे”ति न एवं योजेत्वा अत्थो वेदितब्बो. कस्मा? एकासने अदेसितत्ता. नानाठानेसु
हि एतानि देसितानि, अत्थो पन सब्बत्थ सदिसोयेव. सब्बबोधिसत्तानञ्हि बोधि-
पल्लङ्के निसिन्नानं न अञ्ञो समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा
वा आचिक्खति– “अतीते बोधिसत्ता पच्चयाकारं सम्मसित्वा बुद्धा जाता”ति. यथा
पन पठमकप्पिककाले देवे वुट्ठे उदकस्स गतमग्गेनेव अपरापरं
वुट्ठि-उदकं गच्छति, एवं तेहि तेहि पुरिमबुद्धेहि गतमग्गेनेव
पच्छिमा पच्छिमा गच्छन्ति. सब्बबोधिसत्ता हि आनापानचतुत्थज्झानतो
वुट्ठाय पच्चयाकारे ञाणं ओतारेत्वा तं अनुलोमपटिलोमं सम्मसित्वा
बुद्धा होन्तीति पटिपाटिया सत्तसु सुत्तेसु बुद्धविपस्सना नाम कथिताति.
बुद्धवग्गो पठमो.
2. आहारवग्गो
1. आहारसुत्तवण्णना
2. मोळियफग्गुनसुत्तवण्णना
3. समणब्राह्मणसुत्तवण्णना
4. दुतियसमणब्राह्मणसुत्तवण्णना
14. चतुत्थे (2.0031) इमे धम्मे कतमे धम्मेति एत्तकं पपञ्चं कत्वा
कथितं, देसनं पटिविज्झितुं समत्थानं पुग्गलानं अज्झासयेन इमे
धम्मे नप्पजानन्तीति-आदि वुत्तं. सेसं पुरिमसदिसमेव. चतुत्थं.
5. कच्चानगोत्तसुत्तवण्णना
7. अचेलकस्सपसुत्तवण्णना
17. सत्तमे अचेलो कस्सपोति लिङ्गेन अचेलो निच्चेलो, नामेन कस्सपो. दूरतो-
वाति महता भिक्खुसङ्घेन परिवुतं आगच्छन्तं दूरतो एव अद्दस. किञ्चि-
देव देसन्ति किञ्चिदेव कारणं. ओकासन्ति पञ्हब्याकरणस्स खणं कालं.
अन्तरघरन्ति “न पल्लत्थिकाय अन्तरघरे निसीदिस्सामी”ति एत्थ अन्तोनिवेसनं
अन्तरघरं. “ओक्खित्तचक्खु अन्तरघरे गमिस्सामी”ति एत्थ इन्दखीलतो
पट्ठाय अन्तोगामो. इधापि अयमेव अधिप्पेतो. यदाकङ्खसीति यं इच्छसि.
कस्मा पन भगवा कथेतुकामो यावततियं पटिक्खिपीति? गारवजन-
नत्थं. दिट्ठिगतिका हि खिप्पं कथियमाने गारवं न करोन्ति, “समणं
गोतमं उपसङ्कमितुम्पि पुच्छितुम्पि सुकरं, पुच्छितमत्तेयेव कथेती”ति
वचनम्पि न सद्दहन्ति. द्वे तयो वारे पटिक्खित्ते पन गारवं करोन्ति,
“समणं गोतमं उपसङ्कमितुम्पि पञ्हं पुच्छितुम्पि दुक्करन्”ति यावत-
तियं याचिते कथियमानं सुस्सूसन्ति सद्दहन्ति. इति भगवा “अयं सुस्सूसि-
स्सति सद्दहिस्सती”ति यावततियं याचापेत्वा कथेसि. अपिच यथा भिसक्को तेलं
वा फाणितं वा पचन्तो मुदुपाकखरपाकानं पाककालं आगमयमानो
पाककालं अनतिक्कमित्वाव ओतारेति. एवं भगवा सत्तानं ञाणपरिपाकं आग-
मयमानो “एत्तकेन कालेन इमस्स ञाणं परिपाकं गमिस्सती”ति ञत्वाव याव-
ततियं याचापेसि.
मा हेवं, कस्सपाति, कस्सप, मा एवं भणि. सयंकतं दुक्खन्ति हि
वत्तुं न वट्टति, अत्ता नाम कोचि दुक्खस्स कारको नत्थीति दीपेति. परतोपि एसेव
नयो. अधिच्चसमुप्पन्नन्ति अकारणेन यदिच्छाय उप्पन्नं. इति पुट्ठो समा-
नोति कस्मा एवमाह? एवं किरस्स अहोसि– “अयं ‘सयंकतं दुक्खन्’ति-आदिना
पुट्ठो ‘मा हेवन्’ति वदति, ‘नत्थी’ति पुट्ठो ‘अत्थी’ति वदति. ‘भवं गोतमो
दुक्खं न जानाति न पस्सती’ति पुट्ठो ‘जानामि ख्वाहन्’ति वदति. किञ्चि नु खो
मया विरज्झित्वा पुच्छितो”ति मूलतो (2.0034) पट्ठाय अत्तनो पुच्छमेव
सोधेन्तो एवमाह. आचिक्खतु च मे, भन्ते, भगवाति इध सत्थरि सञ्जातगा-
रवो “भवन्”ति अवत्वा “भगवा”ति वदति.
सो करोतीति-आदि, “सयंकतं दुक्खन्”ति लद्धिया पटिसेधनत्थं वुत्तं.
एत्थ च सतोति इदं भुम्मत्थे सामिवचनं, तस्मा एवमत्थो दट्ठब्बो– सो
करोति सो पटिसंवेदयतीति खो, कस्सप, आदिम्हियेव एवं सति पच्छा सयं-
कतं दुक्खन्ति अयं लद्धि होति. एत्थ च दुक्खन्ति वट्टदुक्खं अधिप्पेतं.
इति वदन्ति एतस्स पुरिमेन आदिसद्देन अनन्तरेन च सस्सतसद्देन
सम्बन्धो होति. “दीपेति गण्हाती”ति अयं पनेत्थ पाठसेसो. इदञ्हि वुत्तं होति–
इति एवं वदन्तो आदितोव सस्सतं दीपेति, सस्सतं गण्हाति. कस्मा? तस्स हि तं
दस्सनं एतं परेति, कारकञ्च वेदकञ्च एकमेव गण्हन्तं एतं
सस्सतं उपगच्छतीति अत्थो.
अञ्ञो करोतीति-आदि पन “परंकतं दुक्खन्”ति लद्धिया पटिसेधनत्थं
वुत्तं. “आदितो सतो”ति इदं पन इधापि आहरितब्बं. अयञ्हेत्थ अत्थो– अञ्ञो
करोति अञ्ञो पटिसंवेदियतीति खो पन, कस्सप, आदिम्हियेव एवं सति, पच्छा
“कारको इधेव उच्छिज्जति, तेन कतं अञ्ञो पटिसंवेदियती”ति एवं उप्पन्नाय
उच्छेददिट्ठिया सद्धिं सम्पयुत्ताय वेदनाय अभितुन्नस्स विद्धस्स सतो
“परंकतं दुक्खन्”ति अयं लद्धि होतीति. इति वदन्ति-आदि वुत्तनयेनेव योजे-
तब्बं. तत्रायं योजना– एवञ्च वदन्तो आदितोव उच्छेदं दीपेति, उच्छेदं
गण्हाति. कस्मा? तस्स हि तं दस्सनं एतं परेति, एतं उच्छेदं उपग-
च्छतीति अत्थो.
एते तेति ये सस्सतुच्छेदसङ्खाते उभो अन्ते (अनुपगम्म तथागतो
धम्मं देसेति, एते ते, कस्सप, उभो अन्ते) अनुपगम्म पहाय अनल्लीयित्वा
मज्झेन तथागतो धम्मं देसेति, मज्झिमाय पटिपदाय ठितो देसेतीति अत्थो.
कतरं धम्मन्ति चे? यदिदं अविज्जापच्चया सङ्खाराति. एत्थ हि कारणतो
फलं, कारणनिरोधेन चस्स निरोधो दीपितो, न कोचि कारको वा वेदको वा (2.0035
निद्दिट्ठो. एत्तावता सेसपञ्हा पटिसेधिता होन्ति. उभो अन्ते अनुपगम्माति इमिना
हि ततियपञ्हो पटिक्खित्तो. अविज्जापच्चया सङ्खाराति इमिना अधिच्चसमुप्पन्नता
चेव अजाननञ्च पटिक्खित्तन्ति वेदितब्बं.
लभेय्यन्ति इदं सो भगवतो सन्तिके भिक्खुभावं पत्थयमानो आह.
अथ भगवा योनेन खन्धके तित्थियपरिवासो (महाव. 86) पञ्ञत्तो, यं
अञ्ञतित्थियपुब्बो सामणेरभूमियं ठितो “अहं, भन्ते, इत्थन्नामो अञ्ञति-
त्थियपुब्बो
इमस्मिं धम्मविनये आकङ्खामि उपसम्पदं. स्वाहं, भन्ते, सङ्घं
चत्तारो मासे परिवासं याचामी”ति-आदिना नयेन समादियित्वा परिवसति, तं
सन्धाय यो खो, कस्सप, अञ्ञतित्थियपुब्बोति-आदिमाह. तत्थ पब्बज्जन्ति वच-
नसिलिट्ठतावसेन वुत्तं. अपरिवसित्वायेव हि पब्बज्जं लभति. उपसम्पद-
त्थिकेन पन नातिकालेन गामप्पवेसनादीनि अट्ठ वत्तानि पूरेन्तेन परिवसि-
तब्बं. आरद्धचित्ताति अट्ठवत्तपूरणेन तुट्ठचित्ता. अयमेत्थ सङ्खेपो,
वित्थारतो पनेस तित्थियपरिवासो समन्तपासादिकाय विनयट्ठकथाय पब्बज्ज-
क्खन्धकवण्णनायं (महाव. अट्ठ. 86) वुत्तनयेनेव वेदितब्बो.
अपिच मयाति अयमेत्थ पाठो, अञ्ञत्थ पन “अपिच मेत्था”ति. पुग्गलवेम-
त्तता विदिताति पुग्गलनानत्तं विदितं. “अयं पुग्गलो परिवासारहो, अयं न
परिवासारहो”ति इदं मय्हं पाकटन्ति दस्सेति. ततो कस्सपो चिन्तेसि– “अहो
अच्छरियं बुद्धसासनं, यत्थ एवं घंसित्वा कोट्टेत्वा युत्तमेव
गण्हन्ति, अयुत्तं छड्डेन्ती”ति. ततो सुट्ठुतरं पब्बज्जाय सञ्जातुस्साहो सचे,
भन्तेति-आदिमाह. अथ भगवा तस्स तिब्बच्छन्दतं विदित्वा “न कस्सपो परि-
वासं अरहती”ति अञ्ञतरं भिक्खुं आमन्तेसि– “गच्छ, भिक्खु, कस्सपं
नहापेत्वा पब्बाजेत्वा आनेही”ति. सो तथा कत्वा तं पब्बाजेत्वा भगवतो
सन्तिकं अगमासि. भगवा गणे निसीदित्वा उपसम्पादेसि. तेन वुत्तं अलत्थ
खो अचेलो कस्सपो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदन्ति. अचिरूप-
सम्पन्नोति-आदि सेसं ब्राह्मणसंयुत्ते (सं. नि. 1.187) वुत्तमेवाति. सत्तमं.
8. तिम्बरुकसुत्तवण्णना
आहारवग्गो दुतियो.
3. दसबलवग्गो
1. दसबलसुत्तवण्णना
2. दुतियदसबलसुत्तवण्णना
3. उपनिससुत्तवण्णना
4. अञ्ञतित्थियसुत्तवण्णना
5. भूमिजसुत्तवण्णना
7. पच्चयसुत्तवण्णना
9. समणब्राह्मणसुत्तवण्णना
दसबलवग्गो ततियो.
4. कळारखत्तियवग्गो
1. भूतसुत्तवण्णना
2. कळारसुत्तवण्णना
32. दुतिये कळारखत्तियोति तस्स थेरस्स नामं. दन्ता पनस्स कळारा विस-
मसण्ठाना, तस्मा “कळारो”ति वुच्चति. हीनायावत्तोति हीनस्स गिहिभावस्स
अत्थाय निवत्तो. अस्सासमलत्थाति अस्सासं अवस्सयं पतिट्ठं न हि नून
अलत्थ, तयो मग्गे तीणि च फलानि नून नालत्थाति दीपेति. यदि हि तानि लभेय्य, न
सिक्खं पच्चक्खाय हीनायावत्तेय्याति अयं थेरस्स अधिप्पायो. न ख्वाहं,
आवुसोति अहं खो, आवुसो, “अस्सासं पत्तो, न पत्तो”ति न कङ्खामि. थेरस्स हि
सावकपारमीञाणं अवस्सयो, तस्मा सो न कङ्खति. आयतिं पनावुसोति इमिना
“आयतिं पटिसन्धि तुम्हाकं उग्घाटिता, न उग्घाटिता”ति अरहत्तप्पत्तिं पुच्छति.
न ख्वाहं, आवुसो, विचिकिच्छामीति इमिना थेरो तत्थ विचिकिच्छाभावं दीपेति.
येन भगवा तेनुपसङ्कमीति “इमं सुतकारणं भगवतो आरोचेस्सामी”ति
उपसङ्कमि. अञ्ञा ब्याकताति अरहत्तं ब्याकतं. खीणा जातीति न थेरेन एवं
ब्याकता, अयं पन थेरो तुट्ठो पसन्नो एवं पदब्यञ्जनानि आरोपेत्वा आह.
अञ्ञतरं भिक्खुं आमन्तेसीति तं सुत्वा सत्था चिन्तेसि– “सारिपुत्तो धीरो
गम्भीरो. न सो केनचि कारणेन एवं ब्याकरिस्सति. संखित्तेन पन पञ्हो
ब्याकतो (2.0058) भविस्सति. पक्कोसापेत्वा नं पञ्हं ब्याकरापेस्सामी”ति अञ्ञ-
तरं भिक्खुं आमन्तेसि.
सचे तं सारिपुत्ताति इदं भगवा “न एस अत्तनो धम्मताय अञ्ञं ब्याकरि-
स्सति, पञ्हमेतं पुच्छिस्सामि, तं कथेन्तोव अञ्ञं ब्याकरिस्सती”ति अञ्ञं
ब्याकरापेतुं एवं पुच्छि. यंनिदानावुसो, जातीति, आवुसो, अयं जाति नाम यंप-
च्चया, तस्स पच्चयस्स खया खीणस्मिं जातिया पच्चये जातिसङ्खातं फलं
खीणन्ति विदितं. इधापि च थेरो पञ्हे अकङ्खित्वा अज्झासये कङ्खति. एवं
किरस्स अहोसि– “अञ्ञा नाम तण्हा खीणा, उपादानं खीणं, भवो खीणो, पच्चयो
खीणो, किलेसा खीणाति-आदीहि बहूहि कारणेहि सक्का ब्याकातुं, कथं कथेन्तो
पन सत्थु अज्झासयं गहेतुं सक्खिस्सामी”ति.
किञ्चापि एवं अज्झासये कङ्खति, पञ्हं पन अट्ठपेत्वाव पच्चयाकारव-
सेन ब्याकासि. सत्थापि पच्चयाकारवसेनेव ब्याकरापेतुकामो, तस्मा एस
ब्याकरोन्तोव अज्झासयं गण्हि. तावदेव “गहितो मे सत्थु अज्झासयो”ति अञ्ञासि.
अथस्स नयसतेन नयसहस्सेन पञ्हब्याकरणं उपट्ठासि. यस्मा पन
भगवा उत्तरि पञ्हं पुच्छति, तस्मा तेन तं ब्याकरणं अनुमोदितन्ति वेदि-
तब्बं.
कथं जानतो पन तेति इदं कस्मा आरभि? सविसये सीहनादं नदापेतुं.
थेरो किर सूकरनिखातलेणद्वारे दीघनखपरिब्बाजकस्स वेदनापरिग्गह-
सुत्ते कथियमाने तालवण्टं गहेत्वा सत्थारं बीजयमानो ठितो तिस्सो वेदना
परिग्गहेत्वा सावकपारमीञाणं अधिगतो, अयमस्स सविसयो. इमस्मिं सवि-
सये ठितो सीहनादं नदिस्सतीति नं सन्धाय सत्था इदं पञ्हं पुच्छि. अनि-
च्चाति हुत्वा अभावट्ठेन अनिच्चा. यदनिच्चं तं दुक्खन्ति एत्थ किञ्चापि सुखा
वेदना ठितिसुखा विपरिणामदुक्खा, दुक्खा वेदना ठितिदुक्खा विपरिणाम-
सुखा, अदुक्खमसुखा ञाणसुखा अञ्ञाणदुक्खा, विपरिणामकोटिया पन
सब्बाव दुक्खा नाम जाता. विदितन्ति यस्मा एवं वेदनात्तयं दुक्खन्ति विदितं,
तस्मा या तत्थ तण्हा, सा न उपट्ठासीति दस्सेति.
साधु (2.0059) साधूति थेरस्स वेदनापरिच्छेदजानने सम्पहंसनं.
थेरो हि वेदना एकाति वा द्वे तिस्सो चतस्सोति वा अवुत्तेपि वुत्तनयेन तासं तिस्सोति
परिच्छेदं अञ्ञासि, तेन तं भगवा सम्पहंसन्तो एवमाह. दुक्ख-
स्मिन्ति इदं भगवा इमिना अधिप्पायेन आह– “सारिपुत्त, यं तया ‘इमिना कार-
णेन वेदनासु तण्हा न उपट्ठासी’ति ब्याकतं, तं सुब्याकतं. ‘तिस्सो वेदना’ति
विभजन्तेन पन ते अतिप्पपञ्चो कतो, तं ‘दुक्खस्मिन्’ति ब्याकरोन्तेनपि हि ते
सुब्याकतमेव भवेय्य. यंकिञ्चि वेदयितं, तं दुक्खन्ति ञातमत्तेपि हि
वेदनासु तण्हा न तिट्ठति”.
कथं विमोक्खाति कतरा विमोक्खा, कतरेन विमोक्खेन तया अञ्ञा ब्याक-
ताति अत्थो? अज्झत्तं विमोक्खाति अज्झत्तविमोक्खेन, अज्झत्तसङ्खारे परिग्ग-
हेत्वा पत्त-अरहत्तेनाति अत्थो. तत्थ चतुक्कं वेदितब्बं– अज्झत्तं अभिनिवेसो
अज्झत्तं वुट्ठानं, अज्झत्तं अभिनिवेसो बहिद्धा वुट्ठानं, बहिद्धा अभिनि-
वेसो बहिद्धा वुट्ठानं, बहिद्धा अभिनिवेसो अज्झत्तं वुट्ठानन्ति. अज्झत्तञ्हि
अभिनिवेसित्वा बहिद्धाधम्मापि दट्ठब्बायेव, बहिद्धा अभिनिवेसित्वा अज्झत्त-
धम्मापि. तस्मा कोचि भिक्खु अज्झत्तं सङ्खारेसु ञाणं ओतारेत्वा ते ववत्थ-
पेत्वा बहिद्धा ओतारेति, बहिद्धापि परिग्गहेत्वा पुन अज्झत्तं ओतारेति, तस्स
अज्झत्त सङ्खारे सम्मसनकाले मग्गवुट्ठानं होति. इति अज्झत्तं अभिनिवेसो
अज्झत्तं वुट्ठानं नाम. कोचि अज्झत्तं सङ्खारेसु ञाणं ओतारेत्वा ते वव-
त्थपेत्वा बहिद्धा ओतारेति, तस्स बहिद्धा सङ्खारे सम्मसनकाले मग्गवु-
ट्ठानं होति. इति अज्झत्तं अभिनिवेसो बहिद्धा वुट्ठानं नाम. कोचि बहिद्धा
सङ्खारेसु ञाणं ओतारेत्वा, ते ववत्थपेत्वा अज्झत्तं ओतारेति, अज्झत्तम्पि परि-
ग्गहेत्वा पुन बहिद्धा ओतारेति, तस्स बहिद्धा सङ्खारे सम्मसनकाले
मग्गवुट्ठानं होति. इति बहिद्धा अभिनिवेसो बहिद्धा वुट्ठानं नाम. कोचि
बहिद्धा सङ्खारेसु ञाणं ओतारेत्वा ते ववत्थपेत्वा अज्झत्तं ओतारेति, तस्स
अज्झत्तसङ्खारे सम्मसनकाले मग्गवुट्ठानं होति. इति बहिद्धा अभिनिवेसो
अज्झत्तं वुट्ठानं नाम. तत्र थेरो “अज्झत्तसङ्खारे परिग्गहेत्वा तेसं
ववत्थानकाले मग्गवुट्ठानेन अरहत्तं पत्तोस्मी”ति दस्सेन्तो अज्झत्तं
विमोक्खा ख्वाहं, आवुसोति आह.
सब्बुपादानक्खयाति (2.0060) सब्बेसं चतुन्नम्पि उपादानानं खयेन.
तथा सतो विहरामीति तेनाकारेन सतिया समन्नागतो विहरामि. यथा सतं विह-
रन्तन्ति येनाकारेन मं सतिया समन्नागतं विहरन्तं. आसवा नानुस्सव-
न्तीति चक्खुतो रूपे सवन्ति आसवन्ति सन्दन्ति पवत्तन्तीति एवं छहि द्वारेहि
छसु आरम्मणेसु सवनधम्मा कामासवादयो आसवा नानुस्सवन्ति नानु-
प्पवड्ढन्ति, यथा मे न उप्पज्जन्तीति अत्थो. अत्तानञ्च नावजानामीति अत्तानञ्च
न अवजानामि. इमिना ओमानपहानं कथितं. एवञ्हि सति पजानना पसन्ना
होति.
समणेनाति बुद्धसमणेन. तेस्वाहं न कङ्खामीति तेसु अहं “कतरो
कामासवो, कतरो भवासवो, कतरो दिट्ठासवो, कतरो अविज्जासवो”ति एवं सरूप-
भेदतोपि, “चत्तारो आसवा”ति एवं गणनपरिच्छेदतोपि न कङ्खामि. ते मे
पहीनाति न विचिकिच्छामीति ते मय्हं पहीनाति विचिकिच्छं न उप्पादेमि. इदं
भगवा “एवं ब्याकरोन्तेनपि तया सुब्याकतं भवेय्य ‘अज्झत्तं विमोक्खा
ख्वाहं, आवुसो’ति-आदीनि पन ते वदन्तेन अतिप्पपञ्चो कतो”ति दस्सेन्तो आह.
उट्ठायासना विहारं पाविसीति पञ्ञत्तवरबुद्धासनतो उट्ठहित्वा विहारं
अन्तोमहागन्धकुटिं पाविसि असम्भिन्नाय एव परिसाय. कस्मा? बुद्धा हि
अनिट्ठिताय देसनाय असम्भिन्नाय परिसाय उट्ठायासना गन्धकुटिं पवि-
सन्ता पुग्गलथोमनत्थं वा पविसन्ति धम्मथोमनत्थं वा. तत्थ
पुग्गलथोमनत्थं पविसन्तो सत्था एवं चिन्तेसि– “इमं मया संखित्तेन
उद्देसं उद्दिट्ठं वित्थारेन च अविभत्तं धम्मपटिग्गाहका भिक्खू उग्ग-
हेत्वा आनन्दं वा कच्चायनं वा उपसङ्कमित्वा पुच्छिस्सन्ति, ते मय्हं
ञाणेन संसन्देत्वा कथेस्सन्ति, ततोपि धम्मपटिग्गाहका पुन मं पुच्छि-
स्सन्ति. तेसमहं ‘सुकथितं, भिक्खवे, आनन्देन, सुकथितं कच्चायनेन,
मं चेपि तुम्हे एतमत्थं पुच्छेय्याथ, अहम्पि नं एवमेव ब्याकरेय्यन्’-
ति एवं ते पुग्गले थोमेस्सामि. ततो तेसु गारवं जनेत्वा भिक्खू उपसङ्कमि-
स्सन्ति, तेपि भिक्खू अत्थे च धम्मे च नियोजेस्सन्ति, ते तेहि नियोजिता तिस्सो सिक्खा
परिपूरेत्वा दुक्खस्सन्तं करिस्सन्ती”ति.
अथ (2.0061) वा पनस्स एवं होति– “एस मयि पक्कन्ते अत्तनो आनुभावं
करिस्सति, अथ नं अहम्पि तथेव थोमेस्सामि, तं मम थोमनं सुत्वा गार-
वजाता भिक्खू इमं उपसङ्कमितब्बं, वचनञ्चस्स सोतब्बं सद्धा-
तब्बं मञ्ञिस्सन्ति, तं तेसं भविस्सति दीघरत्तं हिताय सुखाया”ति
धम्मथोमनत्थं पविसन्तो एवं चिन्तेसि यथा धम्मदायादसुत्ते
चिन्तेसि. तत्र हिस्स एवं अहोसि– “मयि विहारं पविट्ठे आमिसदायादं गर-
हन्तो धम्मदायादञ्च थोमेन्तो इमिस्संयेव परिसति निसिन्नो सारिपुत्तो
धम्मं देसेस्सति, एवं द्विन्नम्पि अम्हाकं एकज्झासयाय मतिया देसिता
अयं देसना अग्गा च गरुका च भविस्सति पासाणच्छत्तसदिसा”ति.
इध पन आयस्मन्तं सारिपुत्तं उक्कंसेत्वा पकासेत्वा ठपेतुकामो पुग्ग-
लथोमनत्थं उट्ठायासना विहारं पाविसि. ¿दिसेसु ठानेसु भगवा निसिन्नास-
नेयेव अन्तरहितो चित्तगतिया विहारं पविसतीति वेदितब्बो. यदि हि कायगतिया
गच्छेय्य, सब्बा परिसा भगवन्तं परिवारेत्वा गच्छेय्य, सा एकवारं
भिन्ना पुन दुस्सन्निपाता भवेय्याति भगवा अदिस्समानेन कायेन चित्तगतिया
एव पाविसि.
एवं पविट्ठे पन भगवति भगवतो अधिप्पायानुरूपमेव सीहनादं
नदितुकामो तत्र खो आयस्मा सारिपुत्तो अचिरपक्कन्तस्स भगवतो भिक्खू आम-
न्तेसि. पुब्बे अप्पटिसंविदितन्ति इदं नाम पुच्छिस्सतीति पुब्बे मया अविदितं
अञ्ञातं. पठमं पञ्हन्ति, “सचे तं, सारिपुत्त, एवं पुच्छेय्युं कथं
जानता पन तया, आवुसो सारिपुत्त, कथं पस्सता अञ्ञा ब्याकता खीणा जाती”ति इमं
पठमं पञ्हं. दन्धायितत्तन्ति सत्थु आसयजाननत्थं दन्धभावो असी-
घता. पठमं पञ्हं अनुमोदीति, “जाति पनावुसो सारिपुत्त, किंनिदाना”ति इमं
दुतियं पञ्हं पुच्छन्तो, “यंनिदानावुसो, जाती”ति एवं विस्सज्जितं पठमं
पञ्हं अनुमोदि.
एतदहोसीति भगवता अनुमोदिते नयसतेन नयसहस्सेन पञ्हस्स एक-
ङ्गणिकभावेन पाकटीभूतत्ता एतं अहोसि. दिवसम्पाहं भगवतो एत-
मत्थं ब्याकरेय्यन्ति सकलदिवसम्पि अहं भगवतो एतं पटिच्चसमुप्पा-
दत्थं (2.0062) पुट्ठो सकलदिवसम्पि अञ्ञमञ्ञेहि पदब्यञ्जनेहि ब्याक-
रेय्यं. येन भगवा तेनुपसङ्कमीति एवं किरस्स अहोसि– “थेरो उळारसीह-
नादं नदति, सुकारणं एतं, दसबलस्स नं आरोचेस्सामी”ति. तस्मा येन
भगवा तेनुपसङ्कमि.
सा हि भिक्खु सारिपुत्तस्स धम्मधातूति एत्थ धम्मधातूति पच्चयाका-
रस्स विवटभावदस्सनसमत्थं सावकपारमीञाणं. सावकानञ्हि सावक-
पारमीञाणं सब्बञ्ञुतञ्ञाणगतिकमेव होति. यथा बुद्धानं अतीतानागत-
पच्चुप्पन्ना धम्मा सब्बञ्ञुतञ्ञाणस्स पाकटा होन्ति, एवं थेरस्स सावक-
पारमीञाणं सब्बेपि सावकञाणस्स गोचरधम्मे जानातीति. दुतियं.
3. ѱणवत्थुसुत्तवण्णना
4. दुतियञाणवत्थुसुत्तवण्णना
5. अविज्जापच्चयसुत्तवण्णना
6. दुतिय-अविज्जापच्चयसुत्तवण्णना
36. छट्ठे इति वा, भिक्खवे, यो वदेय्याति तस्सं परिसति दिट्ठिगतिको पञ्हं
पुच्छितुकामो अत्थि, सो पन अविसारदधातुको उट्ठाय दसबलं पुच्छितुं न
सक्कोति, तस्मा तस्स अज्झासयेन सयमेव पुच्छित्वा विस्सज्जेन्तो सत्था एवमाह.
छट्ठं.
7. नतुम्हसुत्तवण्णना
37. सत्तमे (2.0065) न तुम्हाकन्ति अत्तनि हि सति अत्तनियं नाम होति. अत्तायेव
च नत्थि, तस्मा “न तुम्हाकन्”ति आह. नपि अञ्ञेसन्ति अञ्ञो नाम परेसं अत्ता,
तस्मिं सति अञ्ञेसं नाम सिया, सोपि नत्थि, तस्मा “नपि अञ्ञेसन्”ति आह. पुराण-
मिदं, भिक्खवे, कम्मन्ति नयिदं पुराणकम्ममेव, पुराणकम्मनि-
ब्बत्तो पनेस कायो, तस्मा पच्चयवोहारेन एवं वुत्तो. अभिसङ्खतन्ति-आदि
कम्मवोहारस्सेव वसेन पुरिमलिङ्गसभागताय वुत्तं, अयं पनेत्थ
अत्थो– अभिसङ्खतन्ति पच्चयेहि कतोति दट्ठब्बो. अभिसञ्चेतयितन्ति चेतनाव-
त्थुको चेतनामूलकोति दट्ठब्बो. वेदनियन्ति वेदनियवत्थूति दट्ठब्बो.
सत्तमं.
8. चेतनासुत्तवण्णना
38. अट्ठमे यञ्च, भिक्खवे, चेतेतीति यं चेतनं चेतेति, पवत्तेतीति अत्थो.
यञ्च पकप्पेतीति यं पकप्पनं पकप्पेति, पवत्तेतिच्चेव अत्थो. यञ्च अनुसे-
तीति यञ्च अनुसयं अनुसेति, पवत्तेतिच्चेव अत्थो. एत्थ च चेतेतीति तेभूमककु-
सलाकुसलचेतना गहिता, पकप्पेतीति अट्ठसु लोभसहगतचित्तेसु तण्हादिट्ठि-
कप्पा गहिता, अनुसेतीति द्वादसन्नं चेतनानं सहजातकोटिया चेव उपनिस्सय-
कोटिया च अनुसयो गहितो. आरम्मणमेतं होतीति (चेतनादिधम्मजाते सति
कम्मविञ्ञाणस्स उप्पत्तिया अवारितत्ता) एतं चेतनादिधम्मजातं पच्चयो
होति. पच्चयो हि इध आरम्मणन्ति अधिप्पेता. विञ्ञाणस्स ठितियाति कम्मविञ्ञा-
णस्स ठितत्थं. आरम्मणे सतीति तस्मिं पच्चये सति. पतिट्ठा विञ्ञाणस्स
होतीति तस्स कम्मविञ्ञाणस्स पतिट्ठा होति. तस्मिं पतिट्ठिते विञ्ञाणेति तस्मिं
कम्मविञ्ञाणे पतिट्ठिते. विरूळ्हेति कम्मं जवापेत्वा पटिसन्धि-आकड्ढनस-
मत्थताय निब्बत्तमूले जाते. पुनब्भवाभिनिब्बत्तीति पुनब्भवसङ्खाता
अभिनिब्बत्ति.
नो (2.0066) चे, भिक्खवे, चेतेतीति इमिना तेभूमकचेतनाय अप्पवत्तन-
क्खणो वुत्तो. नो चे पकप्पेतीति इमिना तण्हादिट्ठिकप्पानं अप्पवत्तनक्खणो.
अथ चे अनुसेतीति इमिना तेभूमकविपाकेसु परित्तकिरियासु रूपेति एत्थ अप्पहीन-
कोटिया अनुसयो गहितो. आरम्मणमेतं होतीति अनुसये सति कम्मविञ्ञाणस्स
उप्पत्तिया अवारितत्ता एतं अनुसयजातं पच्चयोव होति.
नो चेव चेतेतीति-आदीसु पठमपदे तेभूमककुसलाकुसलचेतना निवत्ता,
दुतियपदे अट्ठसु चित्तेसु तण्हादिट्ठियो, ततियपदे वुत्तप्पकारेसु धम्मेसु
यो अप्पहीनकोटिया अनुसयितो अनुसयो, सो निवत्तो.
अपिचेत्थ असम्मोहत्थं चेतेति पकप्पेति अनुसेति, चेतेति न पकप्पेति अनु-
सेति, न चेतेति न पकप्पेति अनुसेति, न चेतेति न पकप्पेति न अनुसेतीति इदम्पि
चतुक्कं वेदितब्बं. तत्थ पठमनये धम्मपरिच्छेदो दस्सितो. दुतिय-
नये चेतेतीति तेभूमककुसलचेतना चेव चतस्सो च अकुसलचेतना गहिता. न
पकप्पेतीति अट्ठसु चित्तेसु तण्हादिट्ठियो निवत्ता. अनुसेतीति तेभूमककुसले उपनि-
स्सयकोटिया, चतूसु अकुसलचेतनासु सहजातकोटिया चेव उपनिस्सयकोटिया च
अनुसयो गहितो. ततियनये न चेतेतीति तेभूमककुसलाकुसलं निवत्तं, न
पकप्पेतीति अट्ठसु चित्तेसु तण्हादिट्ठियो निवत्ता, अनुसेतीति सुत्ते आगतं वारेत्वा
तेभूमककुसलाकुसलविपाककिरियारूपेसु अप्पहीनकोटिया उपनिस्सयो गहितो.
चतुत्थनयो पुरिमसदिसोव.
तदप्पतिट्ठितेति तस्मिं अप्पतिट्ठिते. अविरूळ्हेति कम्मं जवापेत्वा पटिसन्धि-±-
कड्ढनसमत्थताय अनिब्बत्तमूले. एत्थ पन किं कथितन्ति? अरहत्तम-
ग्गस्स किच्चं, खीणासवस्स किच्चकरणन्तिपि नवलोकुत्तरधम्मातिपि वत्तुं
वट्टति. एत्थ च विञ्ञाणस्स चेव आयतिं पुनब्भवस्स च अन्तरे एको सन्धि,
वेदनातण्हानमन्तरे एको, भवजातीनमन्तरे एकोति. अट्ठमं.
9. दुतियचेतनासुत्तवण्णना
10. ततियचेतनासुत्तवण्णना
कळारखत्तियवग्गो चतुत्थो.
5. गहपतिवग्गो
1. पञ्चवेरभयसुत्तवण्णना
2. दुतियपञ्चवेरभयसुत्तवण्णना
3. दुक्खसुत्तवण्णना
4. लोकसुत्तवण्णना
5. ѱतिकसुत्तवण्णना
6. अञ्ञतरब्राह्मणसुत्तवण्णना
7. जाणुस्सोणिसुत्तवण्णना
8. लोकायतिकसुत्तवण्णना
9. अरियसावकसुत्तवण्णना
10. दुतिय-अरियसावकसुत्तवण्णना
50. दसमे (2.0071) द्वेपि नया एकतो वुत्ता. इदमेव पुरिमेन नानत्तं,
सेसं तादिसमेवाति. दसमं.
गहपतिवग्गो पञ्चमो.
6. दुक्खवग्गो
1. परिवीमंसनसुत्तवण्णना
3. संयोजनसुत्तवण्णना
4. दुतियसंयोजनसुत्तवण्णना
54. चतुत्थे उपमं पठमं कत्वा पच्छा अत्थो वुत्तो. सेसं तादिसमेव.
चतुत्थं.
5. महारुक्खसुत्तवण्णना
6. दुतियमहारुक्खसुत्तवण्णना
56. छट्ठेपि उपमं पठमं वत्वा पच्छा अत्थो वुत्तो, इदमेव नानत्तं.
छट्ठं.
7. तरुणरुक्खसुत्तवण्णना
10. निदानसुत्तवण्णना
दुक्खवग्गो छट्ठो.
7. महावग्गो
1. अस्सुतवासुत्तवण्णना
2. दुतिय-अस्सुतवासुत्तवण्णना
3. पुत्तमंसूपमसुत्तवण्णना
4. अत्थिरागसुत्तवण्णना
5. नगरसुत्तवण्णना
65. पञ्चमे नामरूपे खो सति विञ्ञाणन्ति एत्थ “सङ्खारेसु सति विञ्ञाणन्”ति
च “अविज्जाय सति सङ्खारा”ति च वत्तब्बं भवेय्य, तदुभयम्पि न वुत्तं.
कस्मा? अविज्जासङ्खारा हि ततियो भवो, तेहि सद्धिं अयं विपस्सना न घटी-
यति. महापुरिसो हि पच्चुप्पन्नपञ्चवोकारवसेन अभिनिविट्ठोति.
ननु च अविज्जासङ्खारेसु अदिट्ठेसु न सक्का बुद्धेन भवितुन्ति. सच्चं न
सक्का, इमिना पन ते भव-उपादानतण्हावसेन दिट्ठाव. तस्मा यथा नाम
गोधं अनुबन्धन्तो पुरिसो तं कूपं पविट्ठं दिस्वा ओतरित्वा पविट्ठ-
ट्ठानं खणित्वा गोधं गहेत्वा पक्कमेय्य, न परभागं खनेय्य (2.0107)
कस्मा? कस्सचि नत्थिताय. एवं महापुरिसोपि गोधं अनुबन्धन्तो पुरिसो
विय बोधिपल्लङ्के निसिन्नो जरामरणतो पट्ठाय “इमस्स अयं पच्चयो, इमस्स
अयं पच्चयो”ति परियेसन्तो याव नामरूपधम्मानं पच्चयं दिस्वा
तस्सपि पच्चयं परियेसन्तो विञ्ञाणमेव अद्दस. ततो “एत्तको पञ्चवोकार-
भववसेन सम्मसनचारो”ति विपस्सनं पटिनिवत्तेसि, परतो तुच्छकूपस्स
अभिन्नट्ठानं विय अविज्जासङ्खारद्वयं अत्थि, तदेतं हेट्ठा विपस्सनाय
गहितत्ता पाटियेक्कं सम्मसनूपगं न होतीति न अग्गहेसि.
पच्चुदावत्ततीति पटिनिवत्तति. कतमं पनेत्थ विञ्ञाणं पच्चुदावत्ततीति?
पटिसन्धिविञ्ञाणम्पि विपस्सनाविञ्ञाणम्पि. तत्थ पटिसन्धिविञ्ञाणं पच्च-
यतो पटिनिवत्तति, विपस्सनाविञ्ञाणं आरम्मणतो. उभयम्पि नामरूपं नाति-
क्कमति, नामरूपतो परं न गच्छति. एत्तावता जायेथ वाति-आदीसु विञ्ञाणे
नामरूपस्स पच्चये होन्ते, नामरूपे विञ्ञाणस्स पच्चये होन्ते, द्वीसुपि अञ्ञ-
मञ्ञपच्चयेसु होन्तेसु एत्तकेन जायेथ वा उपपज्जेथ वा. इतो हि परं
किमञ्ञं जायेथ वा उपपज्जेथ वा, ननु एतदेव जायति च उपपज्जति चाति?
एवं सद्धिं अपरापरचुतिपटिसन्धीहि पञ्च पदानि दस्सेत्वा पुन तं एत्ता-
वताति वुत्तमत्थं निय्यातेन्तो यदिदं नामरूपपच्चया विञ्ञाणं, विञ्ञाणप-
च्चया नामरूपन्ति वत्वा ततो परं अनुलोमपच्चयाकारवसेन विञ्ञाणप-
च्चया नामरूपमूलकं आयतिजरामरणं दस्सेतुं नामरूपपच्चया सळाय-
तनन्ति-आदिमाह.
अञ्जसन्ति मग्गस्सेव वेवचनं. उद्धापवन्तन्ति आपतो उग्गतत्ता उद्धा-
पन्ति लद्धवोहारेन पाकारवत्थुना समन्नागतं. रमणीयन्ति समन्ता
चतुन्नं द्वारानं अब्भन्तरे च नानाभण्डानं सम्पत्तिया रमणीयं.
मापेहीति महाजनं पेसेत्वा वासं कारेहि. मापेय्याति वासं कारेय्य. कारेन्तो
च पठमं अट्ठारस मनुस्सकोटियो पेसेत्वा “सम्पुण्णन्”ति पुच्छित्वा “न
ताव सम्पुण्णन्”ति वुत्ते अपरानि पञ्चकुलानि पेसेय्य. पुन पुच्छित्वा “न ताव
सम्पुण्णन्”ति वुत्ते अपरानि पञ्चपञ्ञासकुलानि पेसेय्य. पुन पुच्छित्वा “न
ताव सम्पुण्णन्”ति वुत्ते अपरानि तिंस (2.0108) कुलानि पेसेय्य. पुन पुच्छित्वा
“न ताव सम्पुण्णन्”ति वुत्ते अपरं कुलसहस्सं पेसेय्य. पुन पुच्छित्वा “न
ताव सम्पुण्णन्”ति वुत्ते अपरानि एकादसनहुतानि कुलानि पेसेय्य. पुन
पुच्छित्वा “न ताव सम्पुण्णन्”ति वुत्ते अपरानि चतुरासीतिकुलसहस्सानि पेसेय्य.
पुन “सम्पुण्णन्”ति पुच्छिते, “महाराज, किं वदेसि? महन्तं नगरं अस-
म्बाधं, इमिना नयेन कुलानि पेसेत्वा न सक्का पूरेतुं, भेरिं पन चरा-
पेत्वा ‘अम्हाकं नगरं इमाय च इमाय च सम्पत्तिया सम्पन्नं, ये तत्थ
वसितुकामा, यथासुखं गच्छन्तु, इमञ्चिमञ्च परिहारं लभिस्सन्ती’ति नग-
रस्स चेव वण्णं लोकस्स च परिहारलाभं घोसापेथा”ति वदेय्य. सो एवं
करेय्य. ततो मनुस्सा नगरगुणञ्चेव परिहारलाभञ्च सुत्वा सब्बदिसाहि
समोसरित्वा नगरं पूरेय्युं. तं अपरेन समयेन इद्धञ्चेव अस्स
फीतञ्च. तं सन्धाय तदस्स नगरं अपरेन समयेन इद्धञ्चेव फीत-
ञ्चाति-आदि वुत्तं.
तत्थ इद्धन्ति समिद्धं सुभिक्खं. फीतन्ति सब्बसम्पत्तीहि पुप्फितं.
बाहुजञ्ञन्ति बहूहि ञातब्बं, बहुजनानं हितं वा. “बहुजनन्”तिपि पाठो.
आकिण्णमनुस्सन्ति मनुस्सेहि आकिण्णं निरन्तरं फुट्ठं. वुड्ढिवेपुल्लप्प-
त्तन्ति वुड्ढिप्पत्तञ्चेव वेपुल्लप्पत्तञ्च, सेट्ठभावञ्चेव विपुलभावञ्च
पत्तं, दससहस्सचक्कवाळे अग्गनगरं जातन्ति अत्थो.
एवमेव खोति एत्थ इदं ओपम्मसंसन्दनं– अरञ्ञपवने चरमानपु-
रिसो विय हि दीपङ्करपादमूलतो पट्ठाय पारमियो पूरयमानो महापुरिसो
दट्ठब्बो, तस्स पुरिसस्स पुब्बकेहि मनुस्सेहि अनुयातमग्गदस्सनं विय
महासत्तस्स अनुपुब्बेन
बोधिपल्लङ्के निसिन्नस्स पुब्बभागे अट्ठङ्गिकस्स विपस्सनामग्गस्स
दस्सनं, पुरिसस्स तं एकपदिकमग्गं अनुगच्छतो अपरभागे महाम-
ग्गदस्सनं विय महासत्तस्स उपरिविपस्सनाय चिण्णन्ते लोकुत्तरमग्गद-
स्सनं, पुरिसस्स तेनेव मग्गेन गच्छतो पुरतो नगरदस्सनं विय तथा-
गतस्स निब्बाननगरदस्सनं, बहिनगरं पनेत्थ अञ्ञेन दिट्ठं,
अञ्ञेन मनुस्सवासं कतं, निब्बाननगरं सत्था सयमेव पस्सि, सयं
वासमकासि. तस्स पुरिसस्स चतुन्नं द्वारानं दिट्ठकालो विय तथागतस्स
चतुन्नं मग्गानं दिट्ठकालो, तस्स चतूहि द्वारेहि नगरं पविट्ठकालो विय
तथागतस्स चतूहि मग्गेहि (2.0109) निब्बानं पविट्ठकालो, तस्स नगरब्भ-
न्तरे भण्डववत्थानकालो विय तथागतस्स पच्चवेक्खणञाणेन परोप-
ण्णासकुसलधम्मववत्थानकालो. नगरस्स अगारकरणत्थं कुलपरियेस-
नकालो विय सत्थु फलसमापत्तितो वुट्ठाय वेनेय्यसत्ते वोलोकनकालो, तेन
पुरिसेन याचितस्स रञ्ञो एकं महाकुटुम्बिकं दिट्ठकालो विय महाब्रह्मुना
याचितस्स भगवतो अञ्ञासिकोण्डञ्ञत्थेरं दिट्ठकालो, रञ्ञो महाकुटुम्बिकं
पक्कोसापेत्वा “नगरवासं करोही”ति पहितकालो विय भगवतो एकस्मिं
पच्छाभत्ते अट्ठारसयोजनमग्गं गन्त्वा आसाळ्हिपुण्णमदिवसे बाराण-
सियं इसिपतनं पविसित्वा थेरं कायसक्खिं कत्वा धम्मं देसितकालो,
महाकुटुम्बिकेन अट्ठारस पुरिसकोटियो गहेत्वा नगरं अज्झावुट्ठकालो विय
तथागतेन धम्मचक्के पवत्तिते थेरस्स अट्ठारसहि ब्रह्मकोटीहि सद्धिं
सोतापत्तिफले पतिट्ठितकालो, एवं निब्बाननगरं पठमं आवासितं, ततो
सम्पुण्णं नगरन्ति पुच्छित्वा न तावाति वुत्ते पञ्च कुलानि आदिं कत्वा याव
चतुरासीतिकुलसहस्सपेसनं विय तथागतस्स पञ्चमदिवसतो पट्ठाय अन-
त्तलक्खणसुत्तादीनि देसेत्वा पञ्चवग्गिये आदिं कत्वा यसपमुखा पञ्चप-
ण्णास कुलपुत्ता, तिंस भद्दवग्गिया, सहस्सपुराणजटिला, बिम्बिसारपमु-
खानि एकादसपुरिसनहुतानि, तिरोकुट्टानुमोदने चतुरासीतिसहस्सानीति एत्तकस्स
जनस्स अरियमग्गं ओतारेत्वा निब्बाननगरं पेसितकालो, अथ तेन नयेन
नगरे अपूरियमाने भेरिं चरापेत्वा नगरस्स वण्णघोसनं कुलानं परि-
हारलाभघोसनं विय च मासस्स अट्ठ दिवसे तत्थ तत्थ निसीदित्वा धम्म-
कथिकानं निब्बानवण्णस्स चेव निब्बानप्पत्तानं जातिकन्तारादिनित्थरणानि-
संसस्स च घोसनं, ततो सब्बदिसाहि आगन्त्वा मनुस्सानं नगरसमोस-
रणं विय तत्थ तत्थ धम्मकथं सुत्वा ततो ततो निक्खमित्वा पब्बज्जं
आदिं कत्वा अनुलोमपटिपदं पटिपन्नानं अपरिमाणानं कुलपुत्तानं निब्बा-
नसमोसरणं दट्ठब्बं.
पुराणं मग्गन्ति अरियं अट्ठङ्गिकं मग्गं. अयञ्हि अरियमग्गो पवारण-
सुत्ते (सं. नि. 1.215) अवत्तमानकट्ठेन “अनुप्पन्नमग्गो”ति वुत्तो, इमस्मिं
सुत्ते अवळञ्जनट्ठेन “पुराणमग्गो”ति. ब्रह्मचरियन्ति सिक्खत्तयसङ्गहं
सकलसासनं. इद्धन्ति झानस्सादेन (2.0110) समिद्धं सुभिक्खं.
फीतन्ति अभिञ्ञाभरणेहि पुप्फितं. वित्थारिकन्ति वित्थिण्णं. बाहुजञ्ञन्ति बहु-
जनविञ्ञेय्यं. याव देवमनुस्सेहि सुप्पकासितन्ति याव दससहस्सचक्क-
वाळे देवमनुस्सेहि परिच्छेदो अत्थि, एतस्मिं अन्तरे सुप्पकासितं सुदेसितं
तथागतेनाति. पञ्चमं.
6. सम्मससुत्तवण्णना
7. नळकलापीसुत्तवण्णना
67. सत्तमे किन्नु खो, आवुसोति कस्मा पुच्छति? “एवं पुट्ठो कथं नु खो
ब्याकरेय्या”ति. थेरस्स अज्झासयजाननत्थं. अपिच अतीते द्वे अग्गसावका इमं
पञ्हं विनिच्छयिंसूति अनागते भिक्खू जानिस्सन्तीतिपि पुच्छति. इदानेव खो
मयन्ति इदं थेरो यस्स नामरूपस्स विञ्ञाणं पच्चयोति वुत्तं, तदेव
नामरूपं विञ्ञाणस्स पच्चयोति (2.0113) वुत्तत्ता आह. नळकलापियोति इध पन
अयकलापादिवसेन उपमं अनाहरित्वा विञ्ञाणनामरूपानं अबलदुब्बलभा-
वदस्सनत्थं अयं उपमा आभता.
निरोधो होतीति एत्तके ठाने पच्चयुप्पन्नपञ्चवोकारभववसेन देसना
कथिता. छत्तिंसाय वत्थूहीति हेट्ठा विस्सज्जितेसु द्वादससु पदेसु एकेकस्मिं
तिण्णं तिण्णं वसेन छत्तिंसाय कारणेहि. एत्थ च पठमो धम्मकथिक-
गुणो, दुतिया पटिपत्ति, ततियं पटिपत्तिफलं. तत्थ पठमनयेन देसनास-
म्पत्ति कथिता, दुतियेन सेक्खभूमि, ततियेन असेक्खभूमीति. सत्तमं.
8. कोसम्बिसुत्तवण्णना
68. अट्ठमे अञ्ञत्रेवाति एकच्चो हि परस्स सद्दहित्वा यं एस भणति, तं
भूतन्ति गण्हाति. अपरस्स निसीदित्वा चिन्तेन्तस्स यं कारणं रुच्चति, सो “अत्थि
एतन्”ति रुचिया गण्हाति. एको “चिरकालतो पट्ठाय एवं अनुस्सवो अत्थि, भूतमेतन्”-
ति अनुस्सवेन गण्हाति. अञ्ञस्स वितक्कयतो एकं कारणं उपट्ठाति, सो “अत्थेतन्”-
ति आकारपरिवितक्केन गण्हाति. अपरस्स चिन्तयतो एका दिट्ठि उप्पज्जति, यायस्स तं
कारणं निज्झायन्तस्स खमति, सो “अत्थेतन्”ति दिट्ठिनिज्झानक्खन्तिया गण्हाति.
थेरो पन पञ्चपि एतानि कारणानि पटिक्खिपित्वा पच्चक्खञाणेन पटिविद्ध-
भावं पुच्छन्तो अञ्ञत्रेव, आवुसो मुसिल, सद्धायाति-आदिमाह. तत्थ अञ्ञत्रे-
वाति सद्धादीनि कारणानि ठपेत्वा, विना एतेहि कारणेहीति अत्थो. भवनिरोधो निब्बा-
नन्ति पञ्चक्खन्धनिरोधो निब्बानं.
तुण्ही अहोसीति थेरो खीणासवो, अहं पन खीणासवोति वा न वाति वा अवत्वा
तुण्हीयेव अहोसि. आयस्मा नारदो आयस्मन्तं पविट्ठं एतदवोचाति कस्मा
अवोच? सो किर चिन्तेसि– “भवनिरोधो निब्बानं नामाति सेखेहिपि जानितब्बो
पञ्हो एस, अयं पन थेरो इमं थेरं असेखभूमिया कारेति, इमं ठानं
जानापेस्सामी”ति एतं अवोच.
सम्मप्पञ्ञाय (2.0114) सुदिट्ठन्ति सह विपस्सनाय मग्गपञ्ञाय सुट्ठु
दिट्ठं. न चम्हि अरहन्ति अनागामिमग्गे ठितत्ता अरहं न होमीति दीपेति. यं
पनस्स इदानि “भवनिरोधो निब्बानन्”ति ञाणं, तं एकूनवीसतिया पच्चवेक्ख-
णञाणेहि विमुत्तं पच्चवेक्खणञाणं. उदपानोति वीसतिंसहत्थगम्भीरो
पानीयकूपो. उदकवारकोति उदक-उस्सिञ्चनवारको. उदकन्ति हि खो ञाणं
अस्साति तीरे ठितस्स ओलोकयतो एवं ञाणं भवेय्य. न च कायेन फुसित्वाति
उदकं पन नीहरित्वा कायेन फुसित्वा विहरितुं न सक्कुणेय्य. उदपाने उद-
कदस्सनं विय हि अनागामिनो निब्बानदस्सनं, घम्माभितत्तपुरिसो विय
अनागामी, उदकवारको विय अरहत्तमग्गो, यथा घम्माभितत्तपुरिसो उद-
पाने उदकं पस्सति. एवं अनागामी पच्चवेक्खणञाणेन “उपरि अरहत्तफ-
लसमयो नाम अत्थी”ति जानाति. यथा पन सो पुरिसो उदकवारकस्स नत्थिताय
उदकं नीहरित्वा कायेन फुसितुं न लभति, एवं अनागामी अरहत्तमग्गस्स
नत्थिताय निब्बानं आरम्मणं कत्वा
अरहत्तफलसमापत्तिं अप्पेत्वा निसीदितुं न लभति. अट्ठमं.
9. उपयन्तिसुत्तवण्णना
10. सुसिमसुत्तवण्णना
महावग्गो सत्तमो.
8. समणब्राह्मणवग्गो
1. जरामरणसुत्तादिवण्णना
समणब्राह्मणवग्गो अट्ठमो.
9. अन्तरपेय्यालं
1. सत्थुसुत्तादिवण्णना
अन्तरपेय्यालो नवमो.
निदानसंयुत्तवण्णना निट्ठिता.
2. अभिसमयसंयुत्तं
1. नखसिखासुत्तवण्णना
2. पोक्खरणीसुत्तवण्णना
3. संभेज्ज-उदकसुत्तादिवण्णना
5. पथवीसुत्तादिवण्णना
अभिसमयसंयुत्तवण्णना निट्ठिता.
3. धातुसंयुत्तं
1. नानत्तवग्गो
1.धातुनानत्तसुत्तवण्णना
2. फस्सनानत्तसुत्तवण्णना
3. नोफस्सनानत्तसुत्तवण्णना
87. ततिये नो मनोसम्फस्सं पटिच्च उप्पज्जति मनोधातूति मनोद्वारे
पठमजवनसम्पयुत्तं फस्सं पटिच्च आवज्जनकिरियामनोविञ्ञाणधातु
नो उप्पज्जतीति एवमत्थो दट्ठब्बो. ततियं.
4. वेदनानानत्तसुत्तवण्णना
5. दुतियवेदनानानत्तसुत्तवण्णना
6. बाहिरधातुनानत्तसुत्तवण्णना
7. सञ्ञानानत्तसुत्तवण्णना
8. नोपरियेसनानानत्तसुत्तवण्णना
नानत्तवग्गो पठमो.
2. दुतियवग्गो
1. सत्तधातुसुत्तवण्णना
2. सनिदानसुत्तवण्णना
3. गिञ्जकावसथसुत्तवण्णना
97. ततिये धातुं, भिक्खवेति इतो पट्ठाय अज्झासयं धातूति दीपेति. उप्पज्जति
सञ्ञाति अज्झासयं पटिच्च सञ्ञा उप्पज्जति, दिट्ठि उप्पज्जति, वितक्को उप्पज्जतीति.
इधापि “कच्चानो पञ्हं पुच्छिस्सती”ति तस्स ओकासदानत्थं एत्तावताव
देसनं निट्ठापेसि. असम्मासम्बुद्धेसूति छसु सत्थारेसु. सम्मासम्बु-
द्धाति मयमस्म सम्मासम्बुद्धाति. किं पटिच्च पञ्ञायतीति किस्मिं सति
होतीति? सत्थारानं उप्पन्नं दिट्ठिं पुच्छति. असम्मासम्बुद्धेसु तेसु
सम्मासम्बुद्धा एतेति एवं उप्पन्नं तित्थियसावकानम्पि दिट्ठिं पुच्छति-
येव.
इदानि यस्मा तेसं अविज्जाधातुं पटिच्च सा दिट्ठि होति, अविज्जाधातु च नाम
महती धातु, तस्मा महतिं धातुं पटिच्च तस्सा उप्पत्तिं दीपेन्तो महती खो
एसाति-आदिमाह. हीनं, कच्चान, धातुं पटिच्चाति हीनं अज्झासयं पटिच्च. पणि-
धीति चित्तट्ठपनं. सा पनेसा इत्थिभावं वा मक्कटादितिरच्छानभावं वा
पत्थेन्तस्स उप्पज्जति. हीनो पुग्गलोति यस्सेते हीना धम्मा उप्पज्जन्ति, सब्बो सो
पुग्गलोपि हीनो नाम. हीना वाचाति या तस्स वाचा, सापि हीना. हीनं आचिक्खतीति सो
आचिक्खन्तोपि हीनमेव आचिक्खति, देसेन्तोपि हीनमेव देसेतीति सब्बपदानि योजेत-
ब्बानि. उपपत्तीति द्वे उपपत्तियो पटिलाभो च निब्बत्ति च. निब्बत्ति हीनकुलादिव-
सेन वेदितब्बा, पटिलाभो चित्तुप्पादक्खणे हीनत्तिकवसेन. कथं? तस्स हि
पञ्चसु नीचकुलेसु उप्पज्जनतो हीना निब्बत्ति, वेस्ससुद्दकुलेसु उप्पज्जनतो
मज्झिमा, खत्तियब्राह्मणकुलेसु उप्पज्जनतो पणीता. द्वादसाकुसलचित्तुप्पा-
दानं पन पटिलाभतो (2.0129) हीनो पटिलाभो, तेभूमकधम्मानं पटिला-
भतो मज्झिमो, नवलोकुत्तरधम्मानं पटिलाभतो पणीतो. इमस्मिं पन
ठाने निब्बत्तियेव अधिप्पेताति. ततियं.
4. हीनाधिमुत्तिकसुत्तवण्णना
5. चङ्कमसुत्तवण्णना
99. पञ्चमे पस्सथ नोति पस्सथ नु. सब्बे खो एतेति सारिपुत्तत्थेरो भग-
वता “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महापञ्ञानं
यदिदं सारिपुत्तो”ति (a. नि. 1.189) महापञ्ञेसु एतदग्गे ठपितो. इति नं
“खन्धन्तरं धात्वन्तरं आयतनन्तरं सतिपट्ठानबोधिपक्खियध-
म्मन्तरं तिलक्खणाहतं गम्भीरं पञ्हं पुच्छिस्सामा”ति महापञ्ञाव
परिवारेन्ति. सोपि तेसं पथविं पत्थरेन्तो विय सिनेरुपादतो वालिकं उद्ध-
रन्तो विय चक्कवाळपब्बतं भिन्दन्तो विय सिनेरुं उक्खिपन्तो विय आकासं
वित्थारेन्तो विय चन्दिमसूरिये उट्ठापेन्तो विय च पुच्छितपुच्छितं कथेति.
तेन वुत्तं “सब्बे खो एते, भिक्खवे, भिक्खू महापञ्ञा”ति.
महामोग्गल्लानोपि भगवता “एतदग्गं, भिक्खवे, मम सावकानं
भिक्खूनं इद्धिमन्तानं यदिदं महामोग्गल्लानो”ति इद्धिमन्तेसु एतदग्गे
ठपितो. इति नं “परिकम्मं आनिसंसं अधिट्ठानं विकुब्बनं पुच्छिस्सामा”-
ति इद्धिमन्तोव परिवारेन्ति. सोपि तेसं वुत्तनयेनेव पुच्छितपुच्छितं कथेति.
तेन वुत्तं “सब्बे खो एते, भिक्खवे, भिक्खू महिद्धिका”ति.
महाकस्सपोपि भगवता “एतदग्गं, भिक्खवे, मम सावकानं
भिक्खूनं धुतवादानं यदिदं महाकस्सपो”ति धुतवादेसु एतदग्गे
ठपितो. इति नं “धुतङ्गपरिहारं आनिसंसं समोधानं अधिट्ठानं
भेदं पुच्छिस्सामा”ति धुतवादाव परिवारेन्ति. सोपि तेसं तथेव पुच्छितपु-
च्छितं ब्याकरोति. तेन वुत्तं “सब्बे खो एते, भिक्खवे, भिक्खू धुतवादा”ति.
अनुरुद्धत्थेरोपि (2.0130) भगवता “एतदग्गं, भिक्खवे, मम साव-
कानं भिक्खूनं दिब्बचक्खुकानं यदिदं अनुरुद्धो”ति (a. नि. 1.192) दिब्ब-
चक्खुकेसु एतदग्गे ठपितो. इति नं “दिब्बचक्खुस्स परिकम्मं आनिसंसं
उपक्किलेसं पुच्छिस्सामा”ति दिब्बचक्खुकाव परिवारेन्ति. सोपि तेसं तथेव
पुच्छितपुच्छितं कथेति. तेन वुत्तं “सब्बे खो एते, भिक्खवे, भिक्खू दिब्ब-
चक्खुका”ति.
पुण्णत्थेरोपि भगवता “एतदग्गं, भिक्खवे, मम सावकानं
भिक्खूनं धम्मकथिकानं यदिदं पुण्णो मन्ताणिपुत्तो”ति (a. नि. 1.196)
धम्मकथिकेसु एतदग्गे ठपितो. इति नं “धम्मकथाय सङ्खेपवित्थार-
गम्भीरुत्तानविचित्रकथादीसु तं तं आकारं पुच्छिस्सामा”ति धम्मकथिकाव
परिवारेन्ति. सोपि तेसं “आवुसो, धम्मकथिकेन नाम आदितो परिसं वण्णेतुं
वट्टति, मज्झे सुञ्ञतं पकासेतुं, अन्ते चतुसच्चवसेन कूटं गण्हितुन्”ति
एवं तं तं धम्मकथानयं आचिक्खति. तेन वुत्तं “सब्बे खो एते,
भिक्खवे, भिक्खू धम्मकथिका”ति.
उपालित्थेरोपि भगवता “एतदग्गं, भिक्खवे, मम सावकानं
भिक्खूनं विनयधरानं यदिदं उपाली”ति (a. नि. 1.228) विनयधरेसु एत-
दग्गे ठपितो. इति नं “गरुकलहुकं सतेकिच्छ-अतेकिच्छं आपत्तानापत्तिं
पुच्छिस्सामा”ति विनयधराव परिवारेन्ति. सोपि तेसं पुच्छितपुच्छितं तथेव
कथेति. तेन वुत्तं “सब्बे खो एते, भिक्खवे, भिक्खू विनयधरा”ति.
आनन्दत्थेरोपि भगवता “एतदग्गं, भिक्खवे, मम सावकानं
भिक्खूनं बहुस्सुतानं यदिदं आनन्दो”ति (a. नि. 1.223) बहुस्सुतेसु एत-
दग्गे ठपितो. इति नं “दसविधं ब्यञ्जनबुद्धिं अट्ठुप्पत्तिं अनुसन्धिं
पुब्बापरं पुच्छिस्सामा”ति बहुस्सुताव परिवारेन्ति. सोपि तेसं “इदं एवं
वत्तब्बं, इदं एवं गहेतब्बन्”ति सब्बं कथेति. तेन वुत्तं “सब्बे खो
एते, भिक्खवे, भिक्खू बहुस्सुता”ति.
देवदत्तो पन पापिच्छो इच्छापकतो, तेन नं “कुलसङ्गण्हनपरिहारं
नानप्पकारकं कोहञ्ञतं पुच्छिस्सामा”ति पापिच्छाव परिवारेन्ति. सोपि तेसं
तं तं नियामं आचिक्खति. तेन वुत्तं “सब्बे खो एते, भिक्खवे, भिक्खू
पापिच्छा”ति.
कस्मा (2.0131) पनेते अविदूरे चङ्कमिंसूति. “देवदत्तो सत्थरि पदुट्ठ-
चित्तो अनत्थम्पि कातुं उपक्कमेय्या”ति आरक्खग्गहणत्थं. अथ देवदत्तो
कस्मा चङ्कमीति? “अकारको अयं, यदि कारको भवेय्य, न इध आगच्छेय्या”ति
अत्तनो कतदोसपटिच्छादनत्थं. किं पन देवदत्तो भगवतो अनत्थं
कातुं समत्थो, भगवतो वा आरक्खकिच्चं अत्थीति? नत्थि. तेन वुत्तं “अट्ठा-
नमेतं, आनन्द, अनवकासो, यं तथागतो परूपक्कमेन परिनिब्बायेय्या”ति
(चूळव. 341). भिक्खू पन सत्थरि गारवेन आगता. तेनेव भगवा एवं
वत्वा “विस्सज्जेहि, आनन्द, भिक्खुसङ्घन्”ति विस्सज्जापेसि. पञ्चमं.
6. सगाथासुत्तवण्णना
7. अस्सद्धसंसन्दनसुत्तवण्णना
8-12. अस्सद्धमूलकसुत्तादिवण्णना
Dutiyo vaggo.
3. Kammapathavaggo
1-2. असमाहितसुत्तादिवण्णना
3-5. पञ्चसिक्खापदसुत्तादिवण्णना
7. दसङ्गसुत्तवण्णना
Kammapathavaggo tatiyo.
4. Catutthavaggo
1. चतुधातुसुत्तवण्णना
2. पुब्बेसम्बोधसुत्तवण्णना
3. अचरिंसुत्तवण्णना
4. नोचेदंसुत्तवण्णना
5. एकन्तदुक्खसुत्तवण्णना
6-10. अभिनन्दसुत्तादिवण्णना
चतुत्थो वग्गो.
धातुसंयुत्तवण्णना निट्ठिता.
4. अनमतग्गसंयुत्तं
1. पठमवग्गो
1. तिणकट्ठसुत्तवण्णना
2. पथवीसुत्तवण्णना
3. अस्सुसुत्तवण्णना
4. खीरसुत्तवण्णना
5. पब्बतसुत्तवण्णना
128. पञ्चमे सक्का पन, भन्तेति सो किर भिक्खु चिन्तेसि– “सत्था अनमत-
ग्गस्स संसारस्स दीघतमत्ता ‘न सुकरं न सुकरन्’ति कथेतियेव (2.0147),
कथं नच्छिन्दति, सक्का नु खो उपमं कारापेतुन्”ति. तस्मा एवमाह. कासिके-
नाति तयो कप्पासंसू एकतो गहेत्वा कन्तितसुत्तमयेन अतिसुखुमवत्थेन.
तेन पन परिमट्ठे कित्तकं खीयेय्याति. सासपमत्तं. पञ्चमं.
6. सासपसुत्तवण्णना
7. सावकसुत्तवण्णना
8-9. गङ्गासुत्तादिवण्णना
10. पुग्गलसुत्तवण्णना
पठमो वग्गो.
2. दुतियवग्गो
1. दुग्गतसुत्तवण्णना
2. सुखितसुत्तवण्णना
135. दुतिये सुखितन्ति सुखसमप्पितं महद्धनं महाभोगं. सुसज्जि-
तन्ति अलङ्कतपटियत्तं हत्थिक्खन्धगतं महापरिवारं. दुतियं.
3. तिंसमत्तसुत्तवण्णना
4-9. मातुसुत्तादिवण्णना
10. वेपुल्लपब्बतसुत्तवण्णना
दुतियो वग्गो.
अनमतग्गसंयुत्तवण्णना निट्ठिता.
5. कस्सपसंयुत्तं
1. सन्तुट्ठसुत्तवण्णना
2. अनोत्तप्पीसुत्तवण्णना
145. दुतिये अनातापीति यं वीरियं किलेसे आतपति, तेन रहितो. अनोत्तप्पीति
निब्भयो किलेसुप्पत्तितो कुसलानुप्पत्तितो च भयरहितो. सम्बोधायाति सम्बु-
ज्झनत्थाय. निब्बानायाति निब्बानसच्छिकिरियाय. अनुत्तरस्स योगक्खेमस्साति
अरहत्तस्स तञ्हि अनुत्तरञ्चेव चतूहि च योगेहि खेमं.
अनुप्पन्नाति-आदीसु ये पुब्बे अप्पटिलद्धपुब्बं चीवरादिं वा पच्चयं उप-
ट्ठाकसद्धिविहारिक-अन्तेवासीनं वा अञ्ञतरतो मनुञ्ञवत्थुं पटिलभित्वा
तं सुभं सुखन्ति अयोनिसो गण्हन्तस्स अञ्ञतरं वा पन अननुभूत-
पुब्बं आरम्मणं यथा तथा वा अयोनिसो आवज्जेन्तस्स लोभादयो पापका अकु-
सला धम्मा उप्पज्जन्ति, ते अनुप्पन्नाति वेदितब्बा. अञ्ञथा हि अनमतग्गे
संसारे अनुप्पन्ना नाम पापका धम्मा नत्थि. अनुभूतपुब्बेपि च
वत्थुम्हि आरम्मणे वा यस्स पकतिबुद्धिया वा उद्देसपरिपुच्छाय वा परिय-
त्तिनवकम्मयोनिसोमनसिकारानं वा अञ्ञतरवसेन पुब्बे अनुप्पज्जित्वा
पच्छा तादिसेन पच्चयेन सहसा उप्पज्जन्ति, इमेपि “अनुप्पन्ना उप्पज्जमाना
अनत्थाय संवत्तेय्युन्”ति वेदितब्बा. तेसुयेव पन वत्थारम्मणेसु पुन-
प्पुनं उप्पज्जमाना नप्पहीयन्ति नाम, ते “उप्पन्ना अप्पहीयमाना अनत्थाय
संवत्तेय्युन्”ति वेदितब्बा. अयमेत्थ सङ्खेपो, वित्थारतो पन उप्पन्नानुप्प-
न्नभेदो च पहानप्पहानविधानञ्च सब्बं विसुद्धिमग्गे ञाणदस्सन-
विसुद्धिनिद्देसे कथितं.
अनुप्पन्ना मे कुसला धम्माति अप्पटिलद्धापि सीलसमाधिमग्गफलस-
ङ्खाता अनवज्जधम्मा. उप्पन्नाति तेयेव पटिलद्धा. निरुज्झमाना अनत्थाय
संवत्तेय्युन्ति ते सीलादिधम्मा परिहानिवसेन पुन अनुप्पत्तिया निरुज्झमाना
अनत्थाय संवत्तेय्युन्ति वेदितब्बा. एत्थ च लोकिया परिहायन्ति, लोकुत्तरानं
परिहानि नत्थीति. “उप्पन्नानं कुसलानं धम्मानं ठितिया”ति इमस्स (2.0154)
पन सम्मप्पधानस्स वसेनायं देसना कता. दुतियमग्गो वा सीघं अनु-
प्पज्जमानो, पठममग्गो निरुज्झमानो अनत्थाय संवत्तेय्याति एवम्पेत्थ
अत्थो दट्ठब्बो. इति इमस्मिं सुत्ते इमे चत्तारो सम्मप्पधाना पुब्बभागविप-
स्सनावसेन कथिताति. दुतियं.
3. चन्दूपमसुत्तवण्णना
4. कुलूपकसुत्तवण्णना
5. जिण्णसुत्तवण्णना
148. पञ्चमे जिण्णोति थेरो महल्लको. गरुकानीति तं सत्थु सन्तिका लद्धका-
लतो पट्ठाय छिन्नभिन्नट्ठाने सुत्तसंसिब्बनेन चेव अग्गळदानेन च अने-
कानि पटलानि हुत्वा गरुकानि जातानि. निब्बसनानीति पुब्बे भगवता निवासेत्वा अप-
नीतताय एवंलद्धनामानि. तस्माति यस्मा त्वं जिण्णो चेव गरुपंसुकूलो च.
गहपतानीति पंसुकूलिकङ्गं विस्सज्जेत्वा गहपतीहि दिन्नचीवरानि धारेहीति
वदति. निमन्तनानीति पिण्डपातिकङ्गं विस्सज्जेत्वा सलाकभत्तादीनि निमन्तनानि
भुञ्जाहीति वदति. मम च सन्तिकेति आरञ्ञिकङ्गं विस्सज्जेत्वा गामन्तसेनासने-
येव वसाहीति वदति.
ननु च यथा राजा सेनापतिं सेनापतिट्ठाने ठपेत्वा तस्स राजूपट्ठानादिना
अत्तनो कम्मेन आराधेन्तस्सेव तं ठानन्तरं गहेत्वा अञ्ञस्स ददमानो
अयुत्तं नाम करोति, एवं सत्था महाकस्सपत्थेरस्स पच्चुग्गमनत्थाय
तिगावुतं मग्गं गन्त्वा राजगहस्स च नाळन्दाय च अन्तरे बहुपुत्तकरु-
क्खमूले निसिन्नो तीहि ओवादेहि उपसम्पादेत्वा तेन सद्धिं अत्तनो चीवरं परि-
वत्तेत्वा थेरं जाति-आरञ्ञिकङ्गञ्चेव जातिपंसुकूलिकङ्गञ्च (2.0159) अकासि, सो
तस्मिं कत्तुकम्यताछन्देन सत्थु चित्तं आराधेन्तस्सेव पंसुकूलादीनि
विस्सज्जापेत्वा गहपतिचीवरपटिग्गहणादीसु नियोजेन्तो अयुत्तं नाम करोतीति. न
करोति. कस्मा? अत्तज्झासयत्ता. न हि सत्था धुतङ्गानि विस्सज्जापेतुकामो, यथा
पन अघट्टिता भेरि-आदयो सद्दं न विस्सज्जेन्ति, एवं अघट्टिता एवरूपा
पुग्गला न सीहनादं नदन्तीति नदापेतुकामो सीहनादज्झासयेन एवमाह.
थेरोपि सत्थु अज्झासयानुरूपेनेव “अहं खो, भन्ते, दीघरत्तं आरञ्ञिको
चेवा”ति-आदिना नयेन सीहनादं नदति.
दिट्ठधम्मसुखविहारन्ति दिट्ठधम्मसुखविहारो नाम आरञ्ञिकस्सेव
लब्भति, नो गामन्तवासिनो. गामन्तस्मिञ्हि वसन्तो दारकसद्दं सुणाति, अस-
प्पायरूपानि पस्सति, असप्पाये सद्दे सुणाति, तेनस्स अनभिरति उप्पज्जति. आर-
ञ्ञिको पन गावुतं वा अड्ढयोजनं वा अतिक्कमित्वा अरञ्ञं अज्झोगाहेत्वा
वसन्तो दीपिब्यग्घसीहादीनं सद्दे सुणाति, येसं सवनपच्चया अमानुसिका-
सवनरति उप्पज्जति. यं सन्धाय वुत्तं–
“सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;
अमानुसी रती होति, सम्मा धम्मं विपस्सतो.
“यतो यतो सम्मसति, खन्धानं उदयब्बयं;
लभती पीतिपामोज्जं, अमतं तं विजानतं. (ध. प. 373-374);
“पुरतो पच्छतो वापि, अपरो चे न विज्जति;
तत्थेव फासु भवति, एकस्स रमतो वने”ति.
तथा पिण्डपातिकस्सेव लब्भति, नो अपिण्डपातिकस्स. अपिण्डपातिको हि अकाल-
चारी होति, तुरितचारं गच्छति, परिवत्तेति, पलिबुद्धोव गच्छति, तत्थ च बहु-
संसयो होति. पिण्डपातिको पन न अकालचारी होति, न तुरितचारं गच्छति, न
परिवत्तेति, अपलिबुद्धोव गच्छति, तत्थ च न बहुसंसयो होति.
कथं? अपिण्डपातिको हि गामतो दूरविहारे वसमानो कालस्सेव “यागुं वा
पारिवासिकभत्तं वा लच्छामि, आसनसालाय वा पन (2.0160) उद्देसभत्तादीसु
किञ्चिदेव मय्हं पापुणिस्सती”ति मक्कटकसुत्तानि छिन्दन्तो सयितगोरूपानि
उट्ठापेन्तो पातोव गच्छन्तो अकालचारी होति. मनुस्से खेत्तकम्मादीनं अत्थाय
गेहा
निक्खन्तेयेव सम्पापुणितुं मिगं अनुबन्धन्तो विय वेगेन गच्छन्तो तुरित-
चारी होति. अन्तरा किञ्चिदेव दिस्वा “असुक-उपासको वा असुक-उपासिका वा गेहे, नो
गेहे”ति पुच्छति, “नो गेहे”ति सुत्वा “इदानि कुतो लभिस्सामी”ति? अग्गिदड्ढो विय
पवेधति, सयं पच्छिमदिसं गन्तुकामो पाचीनदिसाय सलाकं लभित्वा
अञ्ञं पच्छिमदिसाय लद्धसलाकं उपसङ्कमित्वा, “भन्ते, अहं पच्छिम-
दिसं गमिस्सामि, मम सलाकं तुम्हे गण्हथ, तुम्हाकं सलाकं मय्हं
देथा”ति सलाकं परिवत्तेति. एकं वा पन सलाकभत्तं आहरित्वा परिभुञ्जन्तो
“अपरस्सापि सलाकभत्तस्स पत्तं देथा”ति मनुस्सेहि वुत्ते, “भन्ते, तुम्हाकं
पत्तं देथ, अहं मय्हं पत्ते भत्तं पक्खिपित्वा तुम्हाकं पत्तं दस्सा-
मी”ति अञ्ञस्स पत्तं दापेत्वा भत्ते आहटे अत्तनो पत्ते पक्खिपित्वा पत्तं पटि-
देन्तो पत्तं परिवत्तेति नाम. विहारे राजराजमहामत्तादयो महादानं देन्ति,
इमिना च भिय्यो दूरगामे सलाका लद्धा, तत्थ अगच्छन्तो पुन सत्ताहं
सलाकं न लभतीति अलाभभयेन गच्छति, एवं गच्छन्तो पलिबुद्धो हुत्वा
गच्छति नाम. यस्स चेस सलाकभत्तादिनो अत्थाय गच्छति, “तं दस्सन्ति नु
खो मे, उदाहु न दस्सन्ति, पणीतं नु खो दस्सन्ति, उदाहु लूखं, थोकं नु
खो, उदाहु बहुकं, सीतलं नु खो, उदाहु उण्हन्”ति एवं तत्थ च बहुसं-
सयो होति.
पिण्डपातिको पन कालस्सेव वुट्ठाय वत्तपटिवत्तं कत्वा सरीरं पटिजग्गित्वा
वसनट्ठानं पविसित्वा कम्मट्ठानं मनसिकत्वा कालं सल्लक्खेत्वा महा-
जनस्स उळुङ्कभिक्खादीनि दातुं पहोनककाले गच्छतीति न अकालचारी होति,
एकेकं पदवारं छ कोट्ठासे कत्वा विपस्सन्तो गच्छतीति न तुरितचारी होति,
अत्तनो गरुभावेन “असुको गेहे, न गेहे”ति न पुच्छति, सलाकभत्तादीनियेव
न गण्हाति. अगण्हन्तो किं परिवत्तेस्सति? न अञ्ञस्स वसेन पलिबुद्धोव होति
(2.0161), कम्मट्ठानं मनसिकरोन्तो यथारुचि गच्छति, इतरो विय न बहुसं-
सयो होति. एकस्मिं गामे वा वीथिया वा अलभित्वा अञ्ञत्थ चरति. तस्मिम्पि अल-
भित्वा अञ्ञत्थ चरन्तो मिस्सकोदनं सङ्कड्ढित्वा अमतं विय परिभुञ्जित्वा
गच्छति.
पंसुकूलिकस्सेव लब्भति, नो अपंसुकूलिकस्स. अपंसुकूलिको हि वस्सावा-
सिकं परियेसन्तो चरति, न सेनासनसप्पायं परियेसति. पंसुकूलिको पन
न वस्सावासिकं परियेसन्तो चरति, सेनासनसप्पायमेव परियेसति. तेचीवरि-
कस्सेव लब्भति, न इतरस्स. अतेचीवरिको हि बहुभण्डो बहुपरिक्खारो होति,
तेनस्स फासुविहारो नत्थि. अप्पिच्छादीनञ्चेव लब्भति, न इतरेसन्ति. तेन
वुत्तं– “अत्तनो च दिट्ठधम्मसुखविहारं सम्पस्समानो”ति. पञ्चमं.
6. ओवादसुत्तवण्णना
149. छट्ठे अहं वाति कस्मा आह? थेरं अत्तनो ठाने ठपनत्थं. किं
सारिपुत्तमोग्गल्लाना नत्थीति? अत्थि. एवं पनस्स अहोसि “इमे न चिरं ठस्सन्ति,
कस्सपो पन वीसवस्ससतायुको, सो मयि परिनिब्बुते सत्तपण्णिगुहायं निसी-
दित्वा धम्मविनयसङ्गहं कत्वा मम सासनं पञ्चवस्ससहस्सपरि-
माणकालपवत्तनकं करिस्सति, अत्तनो तं ठाने ठपेमि, एवं भिक्खू कस्स-
पस्स सुस्सूसितब्बं मञ्ञिस्सन्ती”ति. तस्मा एवमाह. दुब्बचाति दुक्खेन
वत्तब्बा. दोवचस्सकरणेहीति दुब्बचभावकरणेहि. अप्पदक्खिणग्गाहिनोति
अनुसासनिं सुत्वा पदक्खिणं न गण्हन्ति यथानुसिट्ठं न पटिपज्जन्ति, अप्प-
टिपज्जन्ता वामगाहिनो नाम जाताति दस्सेति. अच्चावदन्तेति अतिक्कम्म वदन्ते,
सुतपरियत्तिं निस्साय अतिविय वादं करोन्तेति अत्थो. को बहुतरं भासिस्सतीति
धम्मं कथेन्तो को बहुं भासिस्सति, किं त्वं, उदाहु अहन्ति? को सुन्दरत-
रन्ति, एको बहुं भासन्तो असहितं अमधुरं भासति, एको सहितं मधुरं,
तं सन्धायाह “को सुन्दरतरन्”ति? एको पन बहुञ्च सुन्दरञ्च कथेन्तो
चिरं न भासति, लहुञ्ञेव उट्ठाति, एको अद्धानं पापेति, तं सन्धायाह “को
चिरतरन्”ति? छट्ठं.
7. दुतिय-ओवादसुत्तवण्णना
8. ततिय-ओवादसुत्तवण्णना
9. झानाभिञ्ञसुत्तवण्णना
152. नवमे यावदेव आकङ्खामीति यावदेव इच्छामि. यानि पन इतो परं
विविच्चेव कामेहीति-आदिना नयेन चत्तारि रूपावचरज्झानानि, सब्बसो रूपस-
ञ्ञानं समतिक्कमाति-आदिना नयेन चतस्सो अरूपसमापत्तियो, सब्बसो नेव-
सञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधन्ति एवं निरोधस-
मापत्ति, अनेकविहितं इद्धिविधन्ति-आदिना नयेन पञ्च लोकिकाभिञ्ञा च वुत्ता.
तत्थ यं वत्तब्बं सिया, तं सब्बं अनुपदवण्णनाय चेव भावनाविधा-
नेन च सद्धिं विसुद्धिमग्गे (विसुद्धि. 1.69) वित्थारितमेव. छळभिञ्ञाय
पन आसवानं खयाति आसवानं खयेन. अनासवन्ति आसवानं अपच्चय-
भूतं. चेतोविमुत्तिन्ति अरहत्तफलसमाधिं. पञ्ञाविमुत्तिन्ति अरहत्तफल-
पञ्ञं. नवमं.
10. उपस्सयसुत्तवण्णना
11. चीवरसुत्तवण्णना
12. परंमरणसुत्तवण्णना
13. सद्धम्मप्पतिरूपकसुत्तवण्णना
कस्सपसंयुत्तवण्णना निट्ठिता.
6. लाभसक्कारसंयुत्तं
1. पठमवग्गो
1. दारुणसुत्तवण्णना
2. बळिससुत्तवण्णना
3-4. कुम्मसुत्तादिवण्णना
159-160. ततिये महाकुम्मकुलन्ति महन्तं अट्ठिकच्छपकुलं. अगमा-
सीति “एत्थ अद्धा किञ्चि खादितब्बं अत्थि, तं मच्छरायन्तो मं एस निवारेती”ति
सञ्ञाय अगमासि. पपतायाति पपता वुच्चति दीघरज्जुकबद्धो अयकन्तको-
सके दण्डकं पवेसेत्वा गहितो कण्णिकसल्लसण्ठानो, अयकण्टको, यस्मिं
वेगेन पतित्वा कटाहे लग्गमत्ते दण्डको निक्खमति, रज्जुको एकाबद्धो गच्छ-
तेव. सो कुम्मोति सो (2.0191) विद्धकुम्मो. येन सो कुम्मोति उदकसद्दं
सुत्वा सासङ्कट्ठानं भविस्सतीति निवत्तित्वा येन सो अत्थकामो कुम्मो. न दानि
त्वं अम्हाकन्ति इदानि त्वं अमित्तहत्थं गतो, न अम्हाकं सन्तकोति अत्थो.
एवं सल्लपन्तानंयेव च नेसं नावाय ठितो लुद्दो रज्जुकं आकड्ढित्वा
कुम्मं गहेत्वा यथाकामं अकासि. सेसमेत्थ इतो अनन्तरसुत्ते च उत्तान-
मेव. ततियचतुत्थानि.
5. मीळ्हकसुत्तवण्णना
6. असनिसुत्तवण्णना
7. दिद्धसुत्तवण्णना
8. सिङ्गालसुत्तवण्णना
9. वेरम्भसुत्तवण्णना
10. सगाथकसुत्तवण्णना
पठमो वग्गो.
2. दुतियवग्गो
1-2. सुवण्णपातिसुत्तादिवण्णना
3-10. सुवण्णनिक्खसुत्तादिवण्णना
Dutiyo vaggo.
3. Tatiyavaggo
1-2. मातुगामसुत्तादिवण्णना
3-6. एकपुत्तकसुत्तादिवण्णना
7. ततियसमणब्राह्मणसुत्तवण्णना
8. छविसुत्तवण्णना
9. रज्जुसुत्तवण्णना
10. भिक्खुसुत्तवण्णना
179. दसमे दिट्ठधम्मसुखविहाराति फलसमापत्तिसुखविहारा. तेसाह-
मस्साति तेसं अहं अस्स. खीणासवो हि लाभी पुञ्ञसम्पन्नो यागुखज्जकादीनि
गहेत्वा आगतागतानं अनुमोदनं करोन्तो धम्मं देसेन्तो पञ्हं विस्स-
ज्जेन्तो फलसमापत्तिं अप्पेत्वा निसीदितुं ओकासं न लभति, तं
सन्धाय वुत्तन्ति. दसमं.
Tatiyo vaggo.
4. Catutthavaggo
1-4. भिन्दिसुत्तादिवण्णना
5. अचिरपक्कन्तसुत्तवण्णना
6. पञ्चरथसतसुत्तवण्णना
7-13. मातुसुत्तादिवण्णना
लाभसक्कारसंयुत्तवण्णना निट्ठिता.
7. राहुलसंयुत्तं
1. पठमवग्गो
1-8. चक्खुसुत्तादिवण्णना
9. धातुसुत्तवण्णना
10. खन्धसुत्तवण्णना
पठमो वग्गो.
2. दुतियवग्गो
1-10. चक्खुसुत्तादिवण्णना
11. अनुसयसुत्तवण्णना
12. अपगतसुत्तवण्णना
दुतियो वग्गो.
राहुलसंयुत्तवण्णना निट्ठिता.
8. लक्खणसंयुत्तं
1. पठमवग्गो
1. अट्ठिसुत्तवण्णना
2. पेसिसुत्तवण्णना
3. पिण्डसुत्तवण्णना
4. निच्छविसुत्तवण्णना
5. असिलोमसुत्तवण्णना
6. सत्तिसुत्तवण्णना
7. उसुलोमसुत्तवण्णना
9. दुतियसूचिलोमसुत्तवण्णना
10. कुम्भण्डसुत्तवण्णना
पठमो वग्गो.
2. दुतियवग्गो
1. ससीसकसुत्तवण्णना
2. गूथखादसुत्तवण्णना
3. निच्छवित्थिसुत्तवण्णना
214. निच्छवित्थिवत्थुस्मिं यस्मा मातुगामो नाम अत्तनो फस्से अनिस्सरो,
सा च तं सामिकस्स सन्तकं फस्सं थेनेत्वा परेसं अभिरतिं उप्पादेसि,
तस्मा कम्मसभागताय सुखसम्फस्सा वट्टित्वा दुक्खसम्फस्सं अनु-
भवितुं निच्छवित्थी हुत्वा उप्पन्ना. ततियं.
4. मङ्गुलित्थिसुत्तवण्णना
5. ओकिलिनीसुत्तवण्णना
6. असीसकसुत्तवण्णना
7-11. पापभिक्खुसुत्तादिवण्णना
9. ओपम्मसंयुत्तं
1. कूटसुत्तवण्णना
2. नखसिखसुत्तवण्णना
3. कुलसुत्तवण्णना
4. ओक्खासुत्तवण्णना
5. सत्तिसुत्तवण्णना
6. धनुग्गहसुत्तवण्णना
7. आणिसुत्तवण्णना
8. कलिङ्गरसुत्तवण्णना
9. नागसुत्तवण्णना
10. बिळारसुत्तवण्णना
11. सिङ्गालसुत्तवण्णना
12. दुतियसिङ्गालसुत्तवण्णना
ओपम्मसंयुत्तवण्णना निट्ठिता.
10. भिक्खुसंयुत्तं
1. कोलितसुत्तवण्णना
2. उपतिस्ससुत्तवण्णना
236. दुतिये अत्थि नु खो तं किञ्चि लोकस्मिन्ति इदं अति-उळारम्पि सत्तं वा
सङ्खारं वा सन्धाय वुत्तं. सत्थुपि खोति इदं यस्मा आनन्दत्थेरस्स
सत्थरि अधिमत्तो छन्दो च पेमञ्च, तस्मा “किं नु खो इमस्स थेरस्स
सत्थु विपरिणामेनपि सोकादयो नुप्पज्जेय्युन्”ति जाननत्थं पुच्छति? दीघर-
त्तन्ति सूकरखतलेणद्वारे दीघनखपरिब्बाजकस्स वेदनापरिग्गहसु-
त्तन्तं देसितदिवसतो पट्ठाय अतिक्कन्तकालं सन्धायाह. तस्मिञ्हि (2.0215)
दिवसे थेरस्स इमे वट्टानुगतकिलेसा समूहताति. दुतियं.
3. घटसुत्तवण्णना
237. ततिये एकविहारेति एकस्मिं गब्भे. तदा किर बहू आगन्तुका भिक्खू
सन्निपतिंसु. तस्मिं परिवेणग्गेन वा विहारग्गेन वा सेनासनेसु अपापुण-
न्तेसु द्विन्नं थेरानं एको गब्भो सम्पत्तो. ते दिवा पाटियेक्केसु ठानेसु निसी-
दन्ति, रत्तिं पन नेसं अन्तरे चीवरसाणिं पसारेन्ति. ते अत्तनो अत्तनो पत्तप-
त्तट्ठानेयेव निसीदन्ति. तेन वुत्तं “एकविहारे”ति. ओळारिकेनाति इदं ओळारिकारम्म-
णतं सन्धाय वुत्तं. दिब्बचक्खुदिब्बसोतधातुविहारेन हि सो विहासि,
तेसञ्च रूपायतनसद्दायतनसङ्खातं ओळारिकं आरम्मणं. इति दिब्बच-
क्खुना रूपस्स दिट्ठत्ता दिब्बाय च सोतधातुया सद्दस्स सुतत्ता सो विहारो ओळा-
रिको नाम जातो. दिब्बचक्खु विसुज्झीति भगवतो रूपदस्सनत्थाय विसुद्धं
अहोसि. दिब्बा च सोतधातूति सापि भगवतो सद्दसुणनत्थं विसुज्झि. भगव-
तोपि थेरस्स रूपदस्सनत्थञ्चेव सद्दसुणनत्थञ्च तदुभयं विसुज्झि.
तदा किर थेरो “कथं नु खो एतरहि सत्था विहरती”ति आलोकं वड्ढेत्वा
दिब्बेन चक्खुना सत्थारं जेतवने विहारे गन्धकुटियं निसिन्नं दिस्वा
तस्स दिब्बाय सोतधातुया सद्दं सुणि. सत्थापि तथेव अकासि. एवं ते अञ्ञ-
मञ्ञं पस्सिंसु चेव, सद्दञ्च अस्सोसुं.
आरद्धवीरियोति परिपुण्णवीरियो पग्गहितवीरियो. यावदेव उपनिक्खेपनमत्ता-
याति तियोजनसहस्सवित्थारस्स हिमवतो सन्तिके ठपिता सासपमत्ता पासाणस-
क्खरा “हिमवा नु खो महा, अयं नु खो पासाणसक्खरा”ति एवं याव उपनि-
क्खेपनमत्तस्सेव अत्थाय भवेय्याति वुत्तं होति. परतोपि एसेव नयो.
कप्पन्ति आयुकप्पं. लोणघटायाति चक्कवाळमुखवट्टिया आधारकं कत्वा
मुखवट्टिया ब्रह्मलोकं आहच्च ठिताय लोणचाटियाति दस्सेति.
इमे (2.0216) पन थेरा उपमं आहरन्ता सरिक्खकेनेव च विज्जमानगु-
णेन च आहरिंसु. कथं? अयञ्हि इद्धि नाम अच्चुग्गतट्ठेन चेव विपुल-
ट्ठेन च हिमवन्तसदिसा, पञ्ञा चतुभूमकधम्मे अनुपविसित्वा ठितट्ठेन
सब्बब्यञ्जनेसु अनुपविट्ठलोणरससदिसा. एवं ताव सरिक्खकट्ठेन आह-
रिंसु. समाधिलक्खणं पन महामोग्गल्लानत्थेरस्स विभूतं पाकटं.
किञ्चापि सारिपुत्तत्थेरस्स अविज्जमान-इद्धि नाम नत्थि, भगवता पन “एत-
दग्गं, भिक्खवे, मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं
महामोग्गल्लानो”ति अयमेव एतदग्गे ठपितो. विपस्सनालक्खणं पन सारिपु-
त्तत्थेरस्स विभूतं पाकटं. किञ्चापि महामोग्गल्लानत्थेरस्सापि पञ्ञा अत्थि,
भगवता पन “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं महाप-
ञ्ञानं यदिदं सारिपुत्तो”ति (a. नि. 1.189) अयमेव एतदग्गे ठपितो. तस्मा
यथा एते अञ्ञमञ्ञस्स धुरं न पापुणन्ति, एवं विज्जमानगुणेन आहरिंसु.
समाधिलक्खणस्मिञ्हि महामोग्गल्लानो निप्फत्तिं गतो, विपस्सनालक्खणे
सारिपुत्तत्थेरो, द्वीसुपि एतेसु सम्मासम्बुद्धोति. ततियं.
4. नवसुत्तवण्णना
5. सुजातसुत्तवण्णना
6. लकुण्डकभद्दियसुत्तवण्णना
8. नन्दसुत्तवण्णना
9. तिस्ससुत्तवण्णना
10. थेरनामकसुत्तवण्णना
11. महाकप्पिनसुत्तवण्णना
12. सहायकसुत्तवण्णना
भिक्खुसंयुत्तवण्णना निट्ठिता.
निदानवग्गवण्णना निट्ठिता.