0% found this document useful (0 votes)
52 views12 pages

Wa0030.

Skt sample paper

Uploaded by

Shruti Jain
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
52 views12 pages

Wa0030.

Skt sample paper

Uploaded by

Shruti Jain
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 12

आदर्श प्रश्नपत्रम ् अर्धवार्षिकी परीक्षा

कक्षा नवमी विषय:- संस्कृतम ्-119 (2024-25)


समयः -होरात्रयम ् सम्पर्णा
ू ङ्काः-80

सामान्यनिर्देशाः -
1 अस्मिन ् प्रश्नपत्रे चत्वारः खण्डाः सन्ति |
2 प्रत्येकं खण्डम ् अधिकृत्य उत्तराणि एकस्मिन ् स्थाने क्रमेण लेखनीयानि |
3 उत्तरलेखनात ् पर्वं
ू प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः |
4 सर्वेषां प्रश्नानाम ् उत्तराणि संस्कृतेन लेखनीयानि |
5 प्रश्नानां निर्देशाः ध्यानेन पठनीयाः |

‘क’ भागः
अपठितावबोधनम ् (10 अङ्काः ) 10

1 अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम ् उत्तराणि लिखत -


शद्
ु धं पर्यावरणम ् एव अस्माकं जीवनस्य आधारः | स्वच्छ- पर्यावरणे एव वयं स्वस्थाः भवामः
शद्
ु धं श्वासं प्राप्नम
ु ः च | असन्तलि
ु तेन पर्यावरणेन अतिवष्टि
ृ ः,अनावष्टि
ृ ः,भक
ू म्पः
उल्कापातादयः च उत्पाताः भवन्ति, यैः न केवलं मानवजातेः अपितु पश-ु पक्षिणामपि विनाशः
सम्भवति | यन्त्रालयानां विषयक्
ु तं जलं जनाः नद्यां निपातयन्ति येन जलचराणां मानवानां
चापि हानिः भवति | धनप्राप्तये वनवक्ष
ृ ाणां कर्तनं भवति येन अनावष्टि
ृ ः भवति | वक्ष
ृ ाणां
कर्तनात ् शद्
ु धवायोः उपलब्धता न्यन
ू ा जायते येन मानवाः पश-ु पक्षिणः रोगग्रस्ताः भवन्ति |
प्रदष
ू णमपि प्रसरति | अतः पर्यावरणस्य रक्षणाय वक्ष
ृ ाणां रक्षणं तेषां संवर्धनम ् च अस्माकं
कर्तव्यम ् | एवम ् अस्माकं सर्वेषाम ् मनसि इयं भावना भवितव्या -
सर्वे भवन्तु सखि
ु नः , सर्वे सन्तु निरामयाः |

1.एकपदे न–उत्तरत-(केवल-प्रश्नद्वयम ्)
1X2=2
( क ) कस्य रक्षणाय वक्ष
ृ ाणां रक्षणम ् आवश्यकम ् अस्ति ?
( ख ) कीदृशे पर्यावरणे वयं स्वस्थाः भवामः ?
( ग ) शद्
ु धं पर्यावरणम ् कस्य आधारः ?

2. पर्ण
ू वाक्येन-उत्तर–-(केवल-प्रश्नद्वयम ्)
2X2=4
( क ) अस्माकं कर्तव्यम ् किम ् ?
( ख ) कथं जलचराणां मानवानां च हानिः भवति ?
( ग ) सर्वेषाम ् मनसि का भावना भवितव्या ?

DAV/2024-25/HT/IX/SANSKRIT 1
3 .अस्य अनच्
ु छे दस्य कृते उपयक्
ु तं शीर्षकं संस्कृतेन लिखत | 1X1=1

4. यथानिर्देशम ् उत्तरत -(केवल-प्रश्नत्रयम ् )


1X3=3
ु तम ् ‘ इति विशेषणपदस्य किं विशेष्यपदं गद्यांशे प्रयक्
( क ) ‘विषयक् ु तम ् ?
(1 ) हानिः ( 2 ) नद्याम ् ( 3 ) जलम ् (4 ) जनाः

ु तं जलं जनाः नद्यां निपातयन्ति |’ अत्र किं कर्तृपदम ् ?


( ख )` यन्त्रालयानां विषयक्
(1) जनाः ( 2 ) विषयक्
ु तम ् ( 3 ) यन्त्रालयानाम ् (4 ) जलम ्
( ग ) ‘ अल्पा’ इति पदस्य किं पर्यायपदं गद्यांशे प्रयक्
ु तम ् ?
(1) भावना ( 2 )उपलब्धता (3) न्यन
ू ा (4 ) हानिः

ृ ाणां कर्तनं भवति |’अत्र किं क्रियापदम ् ?


( घ ) `धनप्राप्तये वनवक्ष
(1) धनप्राप्तये (2) वनवक्ष
ृ ाणाम ् (3) कर्तनम ् (4 ) भवति

“ ख ‘’ भागः
रचनात्मकं कार्यम ् ( 15 अङ्काः )
2 भवान ् हर्षेशः उदयपरु ं वसति | भवान ् उदयपरु स्य सौन्दर्यं द्रष्टुं स्वमित्रं राकेशम ् आमन्त्रयति |
अतः मञ्जष
ू ा याः सहायतया इदं पत्रं सम्पर्य
ू तस्मै प्रेषयतु भवान ् | ½x10=5
12/10 हिरणनगरी
1—----------------
प्रिय मित्र 2—----------------!
शभ
ु कामनाः |
आशास्ति त्वं सम्यक्तया कुशलं भविष्यसि |
मित्रवर ! इदम ् उदयपरु ं नगरम ् अतीव 3—-------------यक्
ु तं वर्तते | इदं नगरम ् महाराणा
उदयसिंहः राजाधिराजेन 4—-----------आसीत ् | इदं प्रतीयते यत ् एतत ् नगरं धरायाः
5—--------------अस्ति | इदं सरोवराणां नगरमपि कथ्यते | अतः अत्र अनेके
6—--------------सन्ति | अनेन अत्र ग्रीष्मस्य अनभ
ु वमपि न भवति | निकटे एव महाराणा
महाभागानां स्मरणं कारयन्ती 7—--------------अपि वर्तते | अत्र भमि
ू ः रक्तवर्णा अस्ति |
समीपे एव स्थितं वैष्णव सम्प्रदायस्य प्रसिद्धं,तीर्थं 8—--------अपि अस्ति | यत्र जनाः
अहर्निशं तीर्थयात्रां करणाय आगच्छन्ति | एकलिङ्ग महादे वस्य 9—---------------आर्य
समाजस्य प्रवर्तकस्य महर्षि दयानन्दस्य स्मरणं कारयति | यत्र महर्षि: दयानन्दः
सत्यार्थप्रकाशं महाग्रन्थं रचितवान ् |
मित्र ! अहम ् इच्छामि यत ् भवान ् अवश्यमेव अस्य नगरस्य 10—---------------------अत्र
शीघ्रम ् आगच्छे त ् | शीघ्रम ् च आगमनस्य सच
ू नां यच्छतु भवान ् |
भवदीयं मित्रम ्
हर्षेशः

मञ्जष
ू ा – दे वालयः ,हल्दीघाटी ,राकेश ,स्थापितम ् ,दर्शनार्थम ् ,उदयपरु म ् ,सरोवराः
स्वर्गम ् ,सौन्दर्य ,नाथद्वारम ्

DAV/2024-25/HT/IX/SANSKRIT 2
प्रदत्तं चित्रं दृष्ट्वा मञ्जष
ू ायां प्रदत्तशब्दानां सहायतया पञ्चवाक्यानि संस्कृतेन लिखत - 1x5=5
3

मञ्जष
ू ा

सद
ू ः , जलपात्रम ् , खाद्यपदार्थान ् , बालिकाः , वार्तां , परस्परम ् , कुर्वन्ति , प्रसन्नतया ,
स्थालिका: , रोटिकाः , जनेभ्यः , शाकम ् , यच्छति ,सप
ू -ओदनम ्

अथवा

मञ्जष
ू ाप्रदत्तशब्दानां सहायतया निम्नलिखितविषयमधिकृत्य पञ्च- संस्कृतवाक्यैः एकम ्
अनच्
ु छे दम ् लिखत -
अल्पाहारगह
ृ म्
मञ्जष
ू ा

पाचकः ,जनाः , प्रसन्नतया ,भोजनम ् , भत्ृ यः , रोटिकाम ् , कुर्वन्ति , स्थालानि , वार्तां ,


जलम ् ,तिष्ठन्ति, परिवेषयति, जनसम्मर्दः

DAV/2024-25/HT/IX/SANSKRIT 3
मञ्जष
ू ायाः सहायतया अधोलिखितकथां परू यित्वा पन
ु ः लिखत - 5
4
रमन : मननः द्वौ 1……… आस्ताम ् | रमनस्य विशालं भवनम ् आसीत ् | तस्य अनेके
.2……चलन्ति स्म | अत एव सः सर्वदा प्रसन्नचित्तः 3………स्मरन ् आनन्दे निमग्नः भवति
स्म | मननः तावत ् 4………आसीत ् | अधिकाधिकं धन-सङ्ग्रहं कर्तुम ् इच्छति स्म | सर्वदा
क्रुद्धः 5……….दःु खी च भवति स्म | एकदा मननः कार्यवशात ् रमनस्य गह
ृ म ् अगच्छत ् |
ृ छत ् -`` भवतः आनन्दस्य 6……… किं रहस्यम ् ?” रमन:
आनन्दमग्नं तं दृष्ट्वा सः अपच्
उवाच –” मित्र ! मम 7……..अङ्ग- रक्षकाः सन्ति | प्रथमं तु सत्यं, यत ् माम ् 8……… सर्वदा
रक्षति | द्वितीयः स्नेहः , अहं सर्वान ् कर्मचारिणः पत्र
ु वत ् मन्ये | तत
ृ ीयः न्यायः , यः माम ्
अन्यायात ् रक्षति | चतर्थ
ु ः त्यागः, मां दानाय प्रेरयति | अतः एतेषां 9 ……….अहं सर्वदा
10……….जीवामि लोकहितं च करोमि इति |” मननः श्रद्धया तस्य चरणयोः अपतत ् |

मञ्जष
ू ा

ईश्वरम ् ,धनिकौ , असन्तष्ु टः, लोभी , उद्योगाः , शान्तेश्च ,आनन्दे न,


सहायतया , चत्वारः , अपराधात ्

अथवा
मञ्जष
ू ायाः सहायतया अधोलिखितसंवादं परू यित्वा पन
ु ः लिखत -
जयेशः - मोहन ! अस्मिन ् ग्रीष्मावकाशे 1…………………?
मोहन:- अहम ् 2 ………………………
जयेशः - किं तत्र 3………………………………?
मोहनः - 4……………………………एतदर्थमेव गच्छामि |
जयेशः - मम मातामही जयपरु नगरे वसति , तत्र 5………………….|
मोहनः- शोभनम ् | अग्रिमवर्षे अवश्यं गन्तव्यम ् |
मञ्जष
ू ा

1 दे हरादन
ू नगरं गमिष्यामि |
2 त्वम ् कुत्र गमिष्यसि ?
3 अहम ् अग्रिमवर्षे गमिष्यामि |
4 तत्र मम मातामही वसति |
5 भ्रमणाय गमिष्यसि ?

DAV/2024-25/HT/IX/SANSKRIT 4
“ग” भागः
अनप्र
ु यक्
ु त- व्याकरणम ् ( 25 अङ्काः )
5 ½x4=2
निर्देशानस
ु ारम ् उत्तरत - -( केवलं प्रश्नचतष्ु टयम ् )
1 ` दिव्या ‘ अस्मिन ् पदे कस्य वर्णस्य उच्चारणस्थानं कण्ठः ?
2 ` द् ‘ वर्णस्य उच्चारणस्थानं किम ् ?
3 ` प ् ‘ इति वर्णः दन्त्यः अथवा ओष्ठय: |
4 च ् ,क् ,र् ,म ् एतेषु वर्णेषु कः वर्णः नासिक्यः ?
5 अ, इ ,ओ एतेषु वर्णेषु कः वर्णः तालव्यः ?

6 अधोलिखितरे खाङ्कितपदे षु सन्धिं सन्धिच्छे दं वा कुरुत -(केवलं प्रश्नचतष्ु टयम ् ) 1x4=4

1 गच्छन ् पिपीलको याति योजनानां शतान्यपि |


2 राजपत्र
ु ः राजा +उचितं प्रणम्य प्रतापं वदति |
3 विद्यालये आदर्शछात्रस्य चयनम ् अभवत ् |
4 काष्ठात ् +अग्निः जायते मथ्यमानात ् |
5 स: मनि
ु ः तपः प्रभावाद् अहङ्कारम ् +प्राप्तवान ् |

अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः उचितविभक्तिपदं चित्वा रिक्तस्थानानि परू यत -


1x4=4
7 (केवलं प्रश्नचतष्ु टयम ् )
1 …………नमः |
(क) मनि
ु म् (ख) मन
ु ये (ग) मनि
ु ः (घ) मन
ु ी
2 पिता ………….सह गच्छति |
(क) विकासेन (ख) विकासम ् (ग) विकासात ् (घ) विकासाय
3 …………उभयतः .वक्ष
ृ ाः सन्ति |
(क) मार्गेण (ख) मार्गस्य (ग) मार्ग : (घ) मार्गम ्
4 ………….विना सीता दःु खिता अभवत ् |
(क) रामः (ख) रामस्य (ग) रामम ् (घ) रामाय
5 अलं ……………|
(क) चिन्तया (ख) चिन्ताम ् (ग) चिन्तायाः (घ) चिन्तायै

DAV/2024-25/HT/IX/SANSKRIT 5
अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः उचितशब्दरूपं चित्वा रिक्त स्थानानि परू यत -
8 1x4=4
(केवलं प्रश्नचतष्ु टयम ् )
1 …………मख
ु ं पादाः च रक्तेन विलिप्ताः |
(क) नकुलस्य (ख) नकुलम ् (ग) नकुलेन (घ) नकुलात ्
2 हे ………..! ज्ञान विघ्नोSहङ्कारः |
(क) मन
ु ौ (ख) मन
ु े (ग) मनि
ु ः (घ) मनि
ु म्
3 पठामस्तावत ् एतादृशीं ज्ञानवर्धिनीं ……………|
(क) कथा: (ख) कथायाः (ग) कथा (घ) कथाम ्
4 …………….मधरु ाणि सन्ति |
(क) फले (ख) फलस्य (ग) फलानि (घ) फलम ्
5 नकुलः …………….व्यापाद्य खण्डशः कृतवान ् |
(क) तम ् (ख) तस्य (ग) सः (घ) तेन

अधोलिखितवाक्येषु प्रदत्तविकल्पेभ्यः उचितधातरू


ु पं चित्वा रिक्तस्थानानि परू यत - 1x4=4
9
(केवलं प्रश्नचतष्ु टयम ् )
1 अत्र स्यत
ू े त्वं किमेतत ् …………..?
(क) नयसि (ख) नयति (ग) नयतः (घ) नयन्ति
2 न ………….शोकसमो रिपःु |
(क) स्थ (ख) सन्ति (ग) स्तः (घ) अस्ति
3 यय
ू म ् एतत ् प्रश्नं …………..|
(क) पच्
ृ छ (ख) पच्
ृ छत (ग) पच्
ृ छतम ् (घ) पच्
ृ छसि
4 तौ इदं कार्यम ् ……………|
(क) अकरोत ् (ख) अकुर्वन ् (ग) अकुरुताम ् (घ) अकरोः
5 छात्राः गरु
ु ं ……………|
(क) नमेताम ् (ख) नमेत (ग) नमेत ् (घ) नमेयःु

DAV/2024-25/HT/IX/SANSKRIT 6
अधोलिखितवाक्येषु रे खाङ्कितपदानाम ् प्रकृतिप्रत्ययौ संयोज्य विभज्य वा विकल्पं
10 1x3=3
चिनत
ु - (केवलं प्रश्नत्रयम ् )
1 बालकाः उद्यानम ् आ+गम ्+ल्यप ् क्रीडन्ति |
(क) आगच्छन ् (ख) आगन्तम
ु ् (ग) आगत्य (घ) हसत ्
2 न शक्नोमि द्रष्टुं स्वदे शदर्दु शाम ् |
(क) दृश ् +ल्यप ् (ख) दृश ् +तम
ु न
ु ् (ग) दृश ् +क्त्वा (घ) दृश ् +शत ृ
3 दै वम ् आलस्यं विहाय परु
ु षार्थः विधेयः |
(क) वि +हा +ल्यप ् (ख) वी +हा +ल्यप ् (ग) वि +हस ् +ल्यप ् (घ) वि +हन ् +ल्यप ्
4 जलं पा + क्त्वा बहिः गच्छ |
(क) पातम
ु ् (ख) पिबन ् (ग) पीत्वा (घ) पिब

11 अधोलिखितवाक्येषु मञ्जष
ू ाप्रदत्त-उचितैः अव्ययपदै ः रिक्तस्थानानि परू यत - ½x4=2
(केवलं प्रश्नचतष्ु टयम ् )
1 त्वम ् …………आगच्छसि ?
2 ……………अशोकः नाम नप
ृ ः अभवत ् |
3……………..कोलाहलः भवति |
4 ईश्वरः………………अस्माकं रक्षकः अस्ति |
5 राधिका …………..वार्तां करोति |
मञ्जष
ू ा

सम्यक् , एव , कुतः , अत्र , उभयत्र

12 अधोलिखितवाक्येषु उचितैः सङ्ख्यापदै ः रिक्तस्थानानि परू यत - (केवलं प्रश्नचतष्ु टयम ् ) ½x4=2


1 उद्याने ……………………….( 45 ) वक्ष
ृ ाः सन्ति |
2 किं तव समीपे ………………..( 64) रुप्यकाणि सन्ति ?
3 अस्मिन ् गह
ृ े …………………..( 3) परु
ु षाः वसन्ति |
4 मम पस्
ु तकालये ……………..(.50) संस्कृत-कथा- पस्ति
ु काः सन्ति |
5 अस्माकं विद्यालये ……………..( 4) प्रयोगशालाः सन्ति |

DAV/2024-25/HT/IX/SANSKRIT 7
“ घ ‘’ भागः
पठित-अवबोधनम ् ( 30 अङ्काः ) 5
13
अधोलिखितगद्यांशं पठित्वा प्रदत्तप्रश्नानामत्त
ु राणि संस्कृतेन लिखत -
भवतु , चिरकालपालितम ् इमं नकुलं बालरक्षायां व्यवस्थाप्य गच्छामि | तथा कृत्वा गतः |
ततस्तेन नकुलेन बालसमीपम ् उपसर्पन ् कृष्णसर्पः दृष्टः | स तं व्यापाद्य खण्डशः कृतवान ्
|अत्रान्तरे ब्राह्मणोऽपि श्राद्धं गह
ृ ीत्वा गह
ृ म ् उपावत्त
ृ ः | ब्राह्मणं दृष्ट्वा नकुलः रक्त
-विलिप्त-मख
ु -पादः तस्य चरणयोः अलठ
ु त् |

1 एकपदे न–उत्तरत-(केवलं प्रश्नद्वयम ्)


½x2=1
क .कृष्णसर्पः केन दृष्टः ?
ख. ब्राह्मणः किं गह
ृ ीत्वा गह
ृ म ् उपावत्त
ृ ः ?
ग. ब्राह्मणः कं बालरक्षायां व्यवस्थाप्य गच्छति ?

2 पर्ण
ू वाक्येन उत्तरत -(केवलं प्रश्नद्वयम ् ) 1x2=2
क. कीदृशः नकुलः ब्राह्मणस्य चरणयोः अलठ
ु त्?
ख .नकुलेन कुत्र कृष्णसर्पः दृष्टः ?
ग .कृष्णसर्पं दृष्ट्वा नकुलः किं कृतवान ् ?

3 यथानिर्देशम ् उत्तरत -(केवलं प्रश्नद्वयम ् ) 1x2=2


क.`कृतवान ् ‘इति क्रियापदस्य कर्तृपदं किम ् अस्ति ?
ख. `नकुलः’अस्य कर्तृ पदस्य क्रियापदं किम ् अस्ति ?
ग . `नीत्वा’ इत्यर्थे अत्र किं पदम ् प्रयक्
ु तम ् ?
.

अधोलिखितश्लोकद्वयं पठित्वा प्रदत्तप्रश्नानाम ् उत्तराणि संस्कृतेन लिखत -


14
गौरवं प्राप्यते दानात ् न तु वित्तस्य सञ्चयात ् | 5
स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः ||

सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम ् |


असद्भि: शपथेनापि जले लिखितमक्षरम ् ||

1 एकपदे न–उत्तरत-(केवलं प्रश्नद्वयम ्) ½x2=1

DAV/2024-25/HT/IX/SANSKRIT 8
क. गौरवं कस्मात ् प्राप्यते ?
ख. पयोदानां स्थिति: कथं भवति ?
ग. कैः प्रोक्तं वचनं जले लिखितमक्षरम ् इव भवति ?

DAV/2024-25/HT/IX/SANSKRIT 9
2 पर्ण
ू वाक्येन उत्तरत -(केवलं प्रश्नद्वयम ् ) 1x2=2
क.गौरवं कस्य सञ्चयात ् न प्राप्यते ?
ख .सद्भिस्तु प्रोक्तं वचनं कथं भवति ?
ग .केषां स्थिति: अधः भवति ?

3 यथानिर्देशम ् उत्तरत -(केवलं प्रश्नद्वयम ् ) 1x2=2


क `अधः’ अस्य विपर्ययपदम ् किम ् अस्ति ?
ख .` गौरवं’ अस्य कर्तृपदस्य क्रियापदं किम ् अस्ति ?
ग `सागराणाम ् ‘ इत्यर्थे अत्र किं पदम ् प्रयक्
ु तम ् ?

15 अधोलिखितनाट्यांशं पठित्वा प्रदत्तप्रश्नानाम ् उत्तराणि संस्कृतेन लिखत - 5

प्रतापः -(समाश्वस्य ) अयि भ्रातः ! कथं जयघोषं कृत्वा मां लज्जयसे ?

ु ः - दे व ! कथं भवान ् वदति एवम ् ? किं न खलु कृतं भवता राज्यत्राणाय ?


राजपत्र
स्वदे शं स्वाधीनं कर्तुं भवता किं न सोढम ् ? विजेष्यते ननु भवान ् |
प्रतापः-कुतस्तावत ् विजयः ! स्वदे शमेव त्यक्तंु तत्परोऽहम ् |
भटः -(अञ्जलिं बद्ध्वा ) महाराज ! नैवं तावत ् स्वामिभाग्यानाम ् अनग
ु न्तारः वयम ् |
वयं सर्वे त्वाम ् अनग
ु मिष्यामः |
प्रतापः- एवं न वक्तव्यम ् | कृतज्ञोऽस्मि भवताम ् अहम ् | वीरै ः धीरै ः बहु उपकृतं
दे शस्य | स्वदे शे एव तिष्ठद्भिः भवद्भिः दे शस्य स्वतन्त्रतायै प्रयत्नः समाधेयः |

1 एकपदे न–उत्तरत-(केवलं प्रश्नद्वयम ्) ½x2=1


क. कः विजेष्यते ?
ख. प्रतापः कं त्यक्तंु तत्पर: अस्ति ?
ग .भटः कथं महाराजं कथयति ?

2 पर्ण
ू वाक्येन उत्तरत -(केवलं प्रश्नद्वयम ् ) 1x2=2
क. सर्वे भटाः कम ् अनग
ु मिष्यन्ति ?
ख .कैः दे शस्य बहु उपकृतम ् ?
ग .कः भटानां कृतज्ञोऽस्ति ?

3 यथा निर्देशम ् उत्तरत -(केवलं प्रश्नद्वयम ् ) 1x2=2


क “अनग
ु मिष्यामः”.इति क्रियापदस्य कर्तृपदं किम ् ?

DAV/2024-25/HT/IX/SANSKRIT 10
ख .”भवता “अस्य कर्तृपदस्य क्रियापदं किम ् अस्ति ?
ग . “ कर्तव्यः “ इत्यर्थे अत्र किं पदम ् प्रयक्
ु तम ् ?

16 अधोलिखितवाक्येषु रे खाङ्कितपदानि आधत्ृ य प्रश्ननिर्माणं कुरुत- 1x5=5


-(केवलं प्रश्नपञ्चकम ्)
1 ऐश्वर्यस्य विभष
ू णं सज
ु नता अस्ति |
2 ब्राह्मण : राज्ञा श्राद्धार्थं निमन्त्रितः |
3 परतन्त्रे दे शे जीवनं नरकायते |
4 विद्यया भान्ति सद्गण
ु ाः |
5 तस्योपरि एका बलाका विष्ठाम ् उद्सज
ृ त्|
6 प्रतापः दीर्घं निःश्वसति |

½x4=2
मञ्जष
ू ातः समचि
ु तपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं परू यत -
17
शोको नाशयते धैर्यं शोको नाशयते श्रत
ु म्|
शोको नाशयते सर्वं , नास्ति शोकसमो रिपःु ||
अन्वयः -शोकः …… नाशयते ,..........श्रत
ु म ् नाशयते | शोकसमः .,.........न…..

मञ्जष
ू ा

रिपःु , धैर्यम ् , अस्ति , शोकः

अथवा
मञ्जष
ू ायाः साहाय्येन श्लोकस्य पङ्क्तेः भावार्थे रिक्तस्थानानि परू यित्वा पन
ु ः
लिखत -
सर्वस्य लोचनम ् शास्त्रं यस्य नास्त्यन्धः एव सः |
भावः - शास्त्रं सर्वेषां ………….नेत्रम ् ………..| यस्य समीपे शास्त्ररूपि ……….
न अस्ति सः तु …………एव अस्ति |
मञ्जष
ू ा

अन्धः , जनानां , अस्ति , नेत्रम ्

1x4=4
18

DAV/2024-25/HT/IX/SANSKRIT 11
-अधोलिखितवाक्येषु रे खांकितपदानां प्रसङ्गानक
ु ू ल- उचितार्थं चित्वा लिखत -
(केवलं प्रश्नचतष्ु टयम ्)
1. मदीयेन एव खड्गेन जहि माम ् |
(क) वधं कुरु (ख) दानं कुरु (ग) मानं कुरु (घ) कार्यं कुरु
2 कीटोऽपि सम
ु नः सङ्गादारोहति सतां शिरः |
(क) सागराणाम ् (ख) मेघानाम ् (ग) सज्जनानाम ् (घ) पष्ु पाणाम ्
3 मढ
ू ै ः पाषाणखण्डेषु रत्नसंज्ञा विधीयते |
(क) दर्ज
ु नैः (ख) बालैः (ग) सज्जनैः (घ) मर्खै
ू ः
4 क्षिप्रम ् अक्रियमाणस्य तद् रसं कालः पिबति |
(क) अधन
ु ा (ख) इदानीम ् (ग) शीघ्रम ् (घ) अद्य
5 तौ हि मम परायणम ् |
(क) धर्मः (ख) शरणम ् (ग) कर्तव्यम ् (घ) चरित्रम ्
19 ½x8=4

मञ्जष
ू ायाः सहायतया अधोलिखितकथां परू यित्वा पन
ु ः लिखत -

परु ा ………1……..नाम मनि


ु रासीत ् | एकदा यदा सः तरुच्छायोपविष्टः आसीत ्
तदा वक्ष
ृ स्योपरि स्थिता बलाका तस्य उपरि विष्ठाम ् उदसज
ृ त् |
मन
ु ेः……2………सा बलाका ……3…………अभवत ् | मनि
ु ः
………4………..अहङ्कारम ् उपगतः | एकदा असौ मनि
ु ः ब्राह्मणगह
ृ ं गत्वा
भिक्षाम ् अयाचत | ब्राह्मणी………5……. परिचर्यां करोति स्म | ``प्रतीक्षस्व
क्षणम ्’’ इति ……6………गहि
ृ णी तम ् अवदत ् | एतत ् श्रत्ु वा सः तां कोपदृष्ट्या
दृष्टवान ् , परं न अहं बलाकेति तया कथितम ् | तदा मनि
ु ः ताम ् अकथयत ्-`` त्वम ्
कथम ् अनन्यगोचरः बलाकावत्त
ृ ान्तं जानासि ?’’ ब्राह्मणी अकथयत ् -``अहं भर्तृ-
सेवायाः अपरं कञ्चन धर्मं न करोमि | त्वम ् इतः………7………. समीपं गच्छ ,
तदा त्वं निरहङ्कारः भविष्यसि |’’ मनि
ु ः धर्मव्याधस्य गह
ृ म ् अगच्छत ् , तस्य सर्वां
क्रियाविधिं दृष्टवा परितष्ु टः भत्ू वा ………8………..अगच्छत ् |

मञ्जष
ू ा

वनम ् , दृष्टमात्रा , महातपा , तपःप्रभावात ् , पतिव्रता , भर्तुः ,

धर्मव्याधस्य , भस्मसात ्

DAV/2024-25/HT/IX/SANSKRIT 12

You might also like