0% found this document useful (0 votes)
439 views3 pages

Dakshinamurty Stotram Hindi PDF

Englsih

Uploaded by

saitanishippili
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
439 views3 pages

Dakshinamurty Stotram Hindi PDF

Englsih

Uploaded by

saitanishippili
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 3

श्री दक्षिणा मूक्षति स्तोत्रम्

ध्यानम्
ॐ मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं
वटषिष्ां ते वसदृटषगणैरावृतं ब्रह्मटनष्ै ैः ।
आचायेंद्रं करकटित टचन्मु द्रमानंदमूटतिं
स्वात्मारामं मुटदतवदनं दटिणामूटतिमीडे ॥ 1 ॥
विटविटपसमीपेभूटमभागे टनषण्णं
सकिमुटनजनानां ज्ञानदातारमारात् ।
टिभुवनगुरुमीशं दटिणामूटतिदेवं
जननमरणदु ैः खच्छे ददिं नमाटम ॥ 2 ॥
टचिं वितरोमूििे वृ द्ाैः टशष्या गुरुयुिवा ।
गुरोस्तु मौनं व्याख्यानं टशष्यास्तुच्छच्छन्नसंशयाैः ॥ 3 ॥
टनधये सविटवद्यानां टभषजे भवरोटगणाम् ।
गुरवे सवििोकानां दटिणामूतिये नमैः ॥ 4 ॥
ॐ नमैः प्रणवार्ाि य शुद्ज्ञानैकमूतिये ।
टनमििाय प्रशां ताय दटिणामूतिये नमैः ॥ 5 ॥
टचद् घनाय महे शाय विमूिटनवाटसने ।
सच्छिदानंदरूपाय दटिणामूतिये नमैः ॥ 6 ॥
ईश्वरो गुरुरात्मेटत मूटतिभेदटवभाटगने ।
व्योमवद्व्याप्तदे हाय दटिणामूतिये नमैः ॥ 7 ॥
अंगुष्तजिनी योगमुद्रा व्याजे नयोटगनाम् ।
शृत्यर्िं ब्रह्मजीवैक्यं दशियन्योगता टशवैः ॥ 8 ॥

Edited by Dr. Aruna Peri,Guruma,Lalitha Parivar


ॐ शां टतैः शां टतैः शां टतैः ॥
स्तोत्रम्
टवश्वं दपिण-दृश्यमान-नगरी तुल्यं टनजां तगितं
पश्यन्नात्मटन मायया बटहररवोद् भूतं यर्ा टनद्रया ।
यस्सािात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं
तस्मै श्रीगुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 1 ॥
बीजस्ां तरर-वां कुरो जगटदतं प्राङ् टनटविकल्पं पु नैः
मायाकच्छल्पत दे शकािकिना वैटचत्र्यटचिीकृतम् ।
मायावीव टवजृंभयत्यटप महायोगीव यैः स्वेच्छया
तस्मै श्रीगुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 2 ॥
यस्ैव स्फुरणं सदात्मकमसत्कल्पार्िकं भासते
सािात्तत्वमसीटत वेदवचसा यो बोधयत्याटश्रतान् ।
यस्सािात्करणाद्भवेन्न पुरनावृटत्तभिवां भोटनधौ
तस्मै श्रीगुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 3 ॥
नानाच्छच्छद्र घिोदर च्छित महादीप प्रभाभास्वरं
ज्ञानं यस् तु चिुराटदकरण द्वारा बटहैः स्पंदते ।
जानामीटत तमेव भां तमनुभात्येतत्समस्तं जगत्
तस्मै श्री गुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 4 ॥
दे हं प्राणमपींटद्रयाण्यटप चिां बुच्छद्ं च शून्यं टवदु ैः
स्त्री बािां ध जडोपमास्त्वहटमटत भ्ां ताभृशं वाटदनैः ।
मायाशच्छि टविासकच्छल्पत महाव्यामोह संहाररणे
तस्मै श्री गुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 5 ॥

Edited by Dr. Aruna Peri,Guruma,Lalitha Parivar


राहुग्रस्त टदवाकरें दु सदृशो माया समाच्छादनात्
सन्मािैः करणोप संहरणतो योऽभूत्सुषुप्तैः पुमान् ।
प्रागस्वाप्सटमटत प्रभोदसमये यैः प्रत्यटभज्ञायते
तस्मै श्री गुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 6 ॥
बाल्याटदष्वटप जाग्रदाटदषु तर्ा सवाि स्वविास्वटप
व्यावृत्ता स्वनु वतिमान महटमत्यंतैः स्फुरं तं सदा ।
स्वात्मानं प्रकिीकरोटत भजतां यो मु द्रया भद्रया
तस्मै श्री गुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 7 ॥
टवश्वं पश्यटत कायि कारणतया स्वस्वाटमसंबंधतैः
टशष्यचायितया तर्ैव टपतृ पुिाद्यात्मना भेदतैः ।
स्वप्ने जाग्रटत वा य एष पुरुषो माया पररभ्ाटमतैः
तस्मै श्री गुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 8 ॥
भूरंभां स्निोऽटनिोंबर महनाि र्ो टहमां शुैः पुमान्
इत्याभाटत चराचरात्मकटमदं यस्ैव मू त्यिष्टकम् ।
नान्यच्छत्कंचन टवद्यते टवमृशतां यस्मात्परस्माटद्वभो
तस्मै श्री गुरुमूतिये नम इदं श्री दटिणामूतिये ॥ 9 ॥
सवाि त्मत्वटमटत स्फुिीकृतटमदं यस्मादमुच्छिन् स्तवे
तेनास्व श्रवणात्तदर्ि मननाद्ध्यानाि संकीतिनात् ।
सवाि त्मत्व महाटवभू टतसटहतं स्ादीश्वरत्वं स्वतैः
टसद्ध्येत्तत्पुनरष्टधा पररणतं चैश्वयि-मव्याहतम् ॥ 10 ॥
॥ इटत श्रीमच्छं कराचायिटवरटचतं दटिणामूटतिस्तोिं संपूणिम् ॥

Edited by Dr. Aruna Peri,Guruma,Lalitha Parivar

You might also like