Dakshinamurty Stotram Hindi PDF
Dakshinamurty Stotram Hindi PDF
ध्यानम्
ॐ मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं
वटषिष्ां ते वसदृटषगणैरावृतं ब्रह्मटनष्ै ैः ।
आचायेंद्रं करकटित टचन्मु द्रमानंदमूटतिं
स्वात्मारामं मुटदतवदनं दटिणामूटतिमीडे ॥ 1 ॥
विटविटपसमीपेभूटमभागे टनषण्णं
सकिमुटनजनानां ज्ञानदातारमारात् ।
टिभुवनगुरुमीशं दटिणामूटतिदेवं
जननमरणदु ैः खच्छे ददिं नमाटम ॥ 2 ॥
टचिं वितरोमूििे वृ द्ाैः टशष्या गुरुयुिवा ।
गुरोस्तु मौनं व्याख्यानं टशष्यास्तुच्छच्छन्नसंशयाैः ॥ 3 ॥
टनधये सविटवद्यानां टभषजे भवरोटगणाम् ।
गुरवे सवििोकानां दटिणामूतिये नमैः ॥ 4 ॥
ॐ नमैः प्रणवार्ाि य शुद्ज्ञानैकमूतिये ।
टनमििाय प्रशां ताय दटिणामूतिये नमैः ॥ 5 ॥
टचद् घनाय महे शाय विमूिटनवाटसने ।
सच्छिदानंदरूपाय दटिणामूतिये नमैः ॥ 6 ॥
ईश्वरो गुरुरात्मेटत मूटतिभेदटवभाटगने ।
व्योमवद्व्याप्तदे हाय दटिणामूतिये नमैः ॥ 7 ॥
अंगुष्तजिनी योगमुद्रा व्याजे नयोटगनाम् ।
शृत्यर्िं ब्रह्मजीवैक्यं दशियन्योगता टशवैः ॥ 8 ॥