0% found this document useful (0 votes)
25 views7 pages

Krishna Janmashtami 2024 Docs

ashtothram of Krishna
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
25 views7 pages

Krishna Janmashtami 2024 Docs

ashtothram of Krishna
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 7

बालमक

ु ु 'दा)कम ् bālamukundāṣṭakam

करार$व&दे न पदार$व&दं मख
ु ार$व&दे karāravindena padāravindaṃ mukhāravinde

$व0नवेशय&तम ् । viniveśayantam .

वट7य प87य पट
ु े शयानं बालं मक
ु ु &दं मनसा vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ

7मरा<म ॥ १॥ manasā smarāmi .. 1..

saṃhṛtya lokānvaṭapatramadhye
सं?@य लोका&वटप8मBये
śayānamādyantavihīnarūpam .
शयानमाC&त$वहEनFपम ् ।
sarveśvaraṃ sarvahitāvatāraṃ bālaṃ mukundaṃ
सवGHरं सवIJहतावतारं बालं मक
ु ु &दं मनसा
manasā smarāmi .. 2..
7मरा<म ॥ २॥

indīvaraśyāmalakomalāṅgaṃ
इ&दEवरMयामलकोमलाNगं
indrādidevārcitapādapadmam .
इ&PाJददे वाQचIतपादपSम ् ।
santānakalpadrumamāśritānāṃ bālaṃ mukundaṃ
स&तानकTपPम
ु माQUतानां बालं मक
ु ु &दं मनसा
manasā smarāmi .. 3..
7मरा<म ॥ ३॥

lambālakaṃ lambitahārayaṣṭiṃ
लWबालकं लिWबतहारय$Yं
śṛṅgāralīlāṅkitadantapaṅktim .
शृNगारलEलाN[कतद&तपN\]म ् ।
biṃbādharaṃ cāruviśālanetraṃ bālaṃ mukundaṃ
^बंबाधरं चा`$वशालने8ं बालं मक
ु ु &दं मनसा
manasā smarāmi .. 4..
7मरा<म ॥ ४॥

śikye nidhāyādyapayodadhīni bahirgatāyāṃ


<शbये 0नधायाCपयोदधी0न बJहगIतायां
vrajanāyikāyām .
dजना0यकायाम ् ।
bhuktvā yatheṣṭaṃ kapaṭena suptaṃ bālaṃ
भb
ु @वा यथेYं कपटे न सh
ु ं बालं मक
ु ु &दं मनसा
mukundaṃ manasā smarāmi .. 5..
7मरा<म ॥ ५॥
kalindajāntasthitakāliyasya phaṇāgraraṅge

क<ल&दजा&ति7थतका<लय7य फणाlरNगे naṭanapriyantam .

नटन$mय&तम ् । tatpucchahastaṃ śaradinduvaktraṃ bālaṃ

त@पn
ु छह7तं शरJद&दव
ु b8ं बालं मक
ु ु &दं मनसा mukundaṃ manasā smarāmi .. 6..

7मरा<म ॥ ६॥

ulūkhale baddhamudāraśauryaṃ uttuṅgayugmārjuna

उलख
ू ले बsमद
ु ारशौयu उvN
ु गयwु माजन
ुI bhaṅgalīlam .

भNगलEलम ् । utphullapadmāyata cārunetraṃ bālaṃ mukundaṃ

उ@फुTलपSायत चा`ने8ं बालं मक


ु ु &दं मनसा manasā smarāmi .. 7..

7मरा<म ॥ ७॥

ālokya māturmukhamādareṇa stanyaṃ pibantaṃ

आलोbय मातम
ु ख
ुI मादरे ण 7त&यं $पब&तं sarasīruhākṣam .

सरसी`हाzम ् । saccinmayaṃ devamanantarūpaṃ bālaṃ mukundaṃ

सिnच&मयं दे वमन&तFपं बालं मक


ु ु &दं मनसा manasā smarāmi .. 8..

7मरा<म ॥ ८॥

॥ इ0त Uी ^बTवमNगलठाकुर$वरQचतम ् .. iti śrī bilvamaṅgalaṭhākuraviracitam

बालमक
ु ु &दाYकं सWपण
ू म
I ्॥ bālamukundāṣṭakaṃ sampūrṇam ..

Uीकृ}णकरणामत
ृ ा&तगIतम ् śrīkṛṣṇakaraṇāmṛtāntargatam

करार$व&दे न पदार$व&दं मख
ु ार$व&दे karāravindena padāravindaṃ mukhāravinde

$व0नवेशय&तम ् । viniveśayantam .

वट7य प87य पट
ु े शयानं बालं मक
ु ु &दं मनसा vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ

7मरा<म ॥ २.५७॥ manasā smarāmi .. 2.57..

आकुि•चतं जानु करं च वामं &य7य €zतौ ākuñcitaṃ jānu karaṃ ca vāmaṃ nyasya kṣitau

द€zणह7तपSे । dakṣiṇahastapadme .
आलोकय&तं नवनीतख•डं बालं मक
ु ु &दं मनसा ālokayantaṃ navanītakhaṇḍaṃ bālaṃ mukundaṃ

7मरा<म ॥ ३.९२॥ manasā smarāmi .. 3.92..

,ीगो0व'दा)कम ् śrīgovindāṣṭakam

स@यं „ानमन&तं 0न@यमनाकाशं परमाकाशं satyaṃ jñānamanantaṃ nityamanākāśaṃ

गो…mाNगण†रNखणलोलमनायासं paramākāśaṃ

परमायासम ् । goṣṭhaprāṅgaṇariṅkhaṇalolamanāyāsaṃ

मायाकिTपतनानाकारमनाकारं भव
ु नाकारं paramāyāsam .

‡मामानाथमनाथं mणमत गो$व&दं māyākalpitanānākāramanākāraṃ bhuvanākāraṃ

परमान&दम ् ॥ १॥ kṣmāmānāthamanāthaṃ praṇamata govindaṃ

paramānandam .. 1..

म@ृ 7नाम@सीहे 0त यशोदाताडनशैशव स&8ासं mṛtsnāmatsīheti yaśodātāḍanaśaiśava santrāsaṃ

‰याJदतवb8ालो[कतलोकालोकचतद
ु I शलोका<लम ् vyāditavaktrālokitalokālokacaturdaśalokālim .

। lokatrayapuramūlastambhaṃ lokālokamanālokaṃ

लोक8यपरु मल
ू 7तWभं लोकालोकमनालोकं lokeśaṃ parameśaṃ praṇamata govindaṃ

लोकेशं परमेशं mणमत गो$व&दं paramānandam .. 2..

परमान&दम ् ॥ २॥
traiviṣṭaparipuvīraghnaṃ kṣitibhāraghnaṃ

8ै$वYप†रपव
ु ीरŠनं €z0तभारŠनं भवरोगŠनं bhavarogaghnaṃ

कैवTयं नवनीताहारमनाहारं भव
ु नाहारम ् । kaivalyaṃ navanītāhāramanāhāraṃ

वैमTय7फुटचेतोव$ृ v$वशेषाभासमनाभासं bhuvanāhāram .

शैवं केवलशा&तं mणमत गो$व&दं vaimalyasphuṭacetovṛttiviśeṣābhāsamanābhāsaṃ

परमान&दम ् ॥ ३॥ śaivaṃ kevalaśāntaṃ praṇamata govindaṃ

paramānandam .. 3..
गोपालं mभल
ु Eला$वlहगोपालं कुलगोपालं gopālaṃ prabhulīlāvigrahagopālaṃ kulagopālaṃ

गोपीखेलनगोवधIनध0ृ तलEलाला<लतगोपालम ् gopīkhelanagovardhanadhṛtilīlālālitagopālam .

। gobhirnigaditagovindasphuṭanāmānaṃ

गो<भ0नIगJदतगो$व&द7फुटनामानं बहुनामानं bahunāmānaṃ

गोपीगोचरपQथकं mणमत गो$व&दं gopīgocarapathikaṃ praṇamata govindaṃ

परमान&दम ् ॥ ४॥ paramānandam .. 4..

गोपीम•डलगो…ीभेदं भेदाव7थमभेदाभं (गोYी) gopīmaṇḍalagoṣṭhībhedaṃ

शHŽोखरु 0नधत
ूI ोŽतधल
ू Eधस
ू रसौभाwयम ् । bhedāvasthamabhedābhaṃ (goṣṭī)

Usाभ\]गह
ृ Eतान&दमQच&@यं Qचि&ततस•ावं śaśvadgokhuranirdhūtodgatadhūlīdhūsarasaubhāgya

Qच&ताम•णमJहमानं mणमत गो$व&दं m.

परमान&दम ् ॥ ५॥ śraddhābhaktigṛhītānandamacintyaṃ

cintitasadbhāvaṃ

cintāmaṇimahimānaṃ praṇamata govindaṃ

paramānandam .. 5..

snānavyākulayośidvastramupādāyāgamupārūḍhaṃ

7नान‰याकुलयो<श‘’मप
ु ादायागमप
ु ाFढं vyāditsantīratha digvastrā

‰याJद@स&तीरथ Jदwव’ा hyupudātumupākarṣantam .

”प
ु द
ु ातम
ु प
ु ाकषI&तम ् । nirdhūtadvayaśokavimohaṃ buddhaṃ

0नधत
ूI ‘यशोक$वमोहं बs
ु ं बs
ु ेर&त7थं buddherantasthaṃ

सvामा8शरEरं mणमत गो$व&दं sattāmātraśarīraṃ praṇamata govindaṃ

परमान&दम ् ॥ ६॥ paramānandam .. 6..

का&तं कारणकारणमाJदमनाJदं कालमनाभासं kāntaṃ kāraṇakāraṇamādimanādiṃ kālamanābhāsaṃ

का<ल&दEगतका<लय<शर<स मह
ु ु न@Iृ य&तं kālindīgatakāliyaśirasi muhurnṛtyantaṃ

न@ृ य&तम ् । nṛtyantam .

कालं कालकलातीतं क<लताशेषं क<लदोषŠनं kālaṃ kālakalātītaṃ kalitāśeṣaṃ kalidoṣaghnaṃ


काल8यग0तहे तंु mणमत गो$व&दं kālatrayagatihetuṃ praṇamata govindaṃ

परमान&दम ् ॥ ७॥ paramānandam .. 7..

व&ृ दावनभ$ु व व&ृ दारकगणव&ृ दाराBयं व&दे ऽहं vṛndāvanabhuvi vṛndārakagaṇavṛndārādhyaṃ

कु&दाभामलम&द7मेरसध
ु ान&दं vande'haṃ

स?
ु दान&दम ् । kundābhāmalamandasmerasudhānandaṃ

व&Cाशेषमहाम0ु नमानसव&Cान&दपद‘&‘ं suhṛdānandam .

व&Cाशेषगुणाि–धं mणमत गो$व&दं vandyāśeṣamahāmunimānasavandyānandapadadvand

परमान&दम ् ॥ ८॥ vaṃ

vandyāśeṣaguṇābdhiṃ praṇamata govindaṃ

paramānandam .. 8..

govindāṣṭakametadadhīte govindārpitacetā yo

गो$व&दाYकमेतदधीते गो$व&दा$पIतचेता यो govindācyuta mādhava viṣṇo gokulanāyaka

गो$व&दाnयत
ु माधव $व}णो गोकुलनायक kṛṣṇeti .

कृ}णे0त । govindāṅghrisarojadhyānasudhājaladhautasamastāgh

गो$व&दाN0—सरोजBयानसध
ु ाजलधौतसम7ताघो o

गो$व&दं परमान&दामत
ृ म&तः7थं स govindaṃ paramānandāmṛtamantaḥsthaṃ sa

तमšये0त ॥ tamabhyeti ..

॥ इ0त UीमnछNकराचायI$वरQचतं Uीगो$व&दाYकं .. iti śrīmacchaṅkarācāryaviracitaṃ śrīgovindāṣṭakaṃ

सWपण
ू म
I ्॥ sampūrṇam ..
,ीकृ3णा)कम ् ३ śrīkṛṣṇāṣṭakam 3

वसद
ु े वस त
ु ं दे वं कंसचाणरू मदI नम ् । vasudevasutaṃ devaṃ kaṃsacāṇūramardanam .

दे वक›परमान&दं कृ}णं व&दे जगŽ`


ु म ् ॥ १॥ devakīparamānandaṃ kṛṣṇaṃ vande jagadgurum .. 1..

अतसीप}ु पसNकाशम ् हारनप


ू रु शो<भतम ् । atasīpuṣpasaṅkāśam hāranūpuraśobhitam .

र•कNकणकेयरू ं कृ}णं व&दे जगŽ`


ु म ् ॥ २॥ ratnakaṅkaṇakeyūraṃ kṛṣṇaṃ vande jagadgurum .. 2..

कुJटलालकसंय]
ु ं पण
ू च
I &P0नभाननम ् । kuṭilālakasaṃyuktaṃ pūrṇacandranibhānanam .

$वलस@कु•डलधरं कृ}णं व&दे जगŽ`


ु म ् ॥ ३॥ vilasatkuṇḍaladharaṃ kṛṣṇaṃ vande jagadgurum .. 3..

म&दारग&धसंय]
ु ं चा`हासं चतभ
ु ज
ुI म ् । mandāragandhasaṃyuktaṃ cāruhāsaṃ caturbhujam .

बJहI$पnछावचड
ू ाNगं कृ}णं व&दे जगŽ`
ु म ् ॥ ४॥ barhipicchāvacūḍāṅgaṃ kṛṣṇaṃ vande jagadgurum ..

($प•छाव) 4.. (piñchāva)

उ@फुTलपSप8ाzं नीलजीमत
ू सि&नभम ् । utphullapadmapatrākṣaṃ nīlajīmūtasannibham .

यादवानां <शरोर•ं कृ}णं व&दे जगŽ`


ु म ् ॥ ५॥ yādavānāṃ śiroratnaṃ kṛṣṇaṃ vande jagadgurum .. 5

`िbमणीके<ळसंय]
ु ं पीताWबरसश
ु ो<भतम ् । rukmiṇīkel̤ isaṃyuktaṃ pītāmbarasuśobhitam .

अवाhतल
ु सीग&धं कृ}णं व&दे जगŽ`
ु म ् ॥ ६॥ avāptatulasīgandhaṃ kṛṣṇaṃ vande jagadgurum .. 6..

गो$पकानां कुच‘&‘ कुNकुमाN[कतवzसम ् । gopikānāṃ kucadvandva kuṅkumāṅkitavakṣasam .

Uी 0नकेतं महे }वासं कृ}णं व&दे जगŽ`


ु म ् ॥ ७॥ śrī niketaṃ maheṣvāsaṃ kṛṣṇaṃ vande jagadgurum7..

Uीव@साNकं महोर7कं वनमाला$वरािजतम ् । śrīvatsāṅkaṃ mahoraskaṃ vanamālāvirājitam .

शNखचŸधरं दे वं कृ}णं व&दे जगŽ`


ु म ् ॥ ८॥
śaṅkhacakradharaṃ devaṃ kṛṣṇaṃ vande

jagadgurum .. 8..

कृ}णाYक<मदं प•
ु यं mात`@थाय यः पठे त ् । kṛṣṇāṣṭakamidaṃ puṇyaṃ prātarutthāya yaḥ paṭhet .

कोJटज&मकृतं पापं 7मरणेन $वनMय0त ॥ koṭijanmakṛtaṃ pāpaṃ smaraṇena vinaśyati ..

॥ इ0त कृ}णाYकम ् ॥ .. iti kṛṣṇāṣṭakam ..

You might also like