Krishna Janmashtami 2024 Docs
Krishna Janmashtami 2024 Docs
ु ु 'दा)कम ् bālamukundāṣṭakam
करार$व&दे न पदार$व&दं मख
ु ार$व&दे karāravindena padāravindaṃ mukhāravinde
$व0नवेशय&तम ् । viniveśayantam .
वट7य प87य पट
ु े शयानं बालं मक
ु ु &दं मनसा vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ
saṃhṛtya lokānvaṭapatramadhye
सं?@य लोका&वटप8मBये
śayānamādyantavihīnarūpam .
शयानमाC&त$वहEनFपम ् ।
sarveśvaraṃ sarvahitāvatāraṃ bālaṃ mukundaṃ
सवGHरं सवIJहतावतारं बालं मक
ु ु &दं मनसा
manasā smarāmi .. 2..
7मरा<म ॥ २॥
indīvaraśyāmalakomalāṅgaṃ
इ&दEवरMयामलकोमलाNगं
indrādidevārcitapādapadmam .
इ&PाJददे वाQचIतपादपSम ् ।
santānakalpadrumamāśritānāṃ bālaṃ mukundaṃ
स&तानकTपPम
ु माQUतानां बालं मक
ु ु &दं मनसा
manasā smarāmi .. 3..
7मरा<म ॥ ३॥
lambālakaṃ lambitahārayaṣṭiṃ
लWबालकं लिWबतहारय$Yं
śṛṅgāralīlāṅkitadantapaṅktim .
शृNगारलEलाN[कतद&तपN\]म ् ।
biṃbādharaṃ cāruviśālanetraṃ bālaṃ mukundaṃ
^बंबाधरं चा`$वशालने8ं बालं मक
ु ु &दं मनसा
manasā smarāmi .. 4..
7मरा<म ॥ ४॥
त@पn
ु छह7तं शरJद&दव
ु b8ं बालं मक
ु ु &दं मनसा mukundaṃ manasā smarāmi .. 6..
7मरा<म ॥ ६॥
उलख
ू ले बsमद
ु ारशौयu उvN
ु गयwु माजन
ुI bhaṅgalīlam .
7मरा<म ॥ ७॥
आलोbय मातम
ु ख
ुI मादरे ण 7त&यं $पब&तं sarasīruhākṣam .
7मरा<म ॥ ८॥
बालमक
ु ु &दाYकं सWपण
ू म
I ्॥ bālamukundāṣṭakaṃ sampūrṇam ..
Uीकृ}णकरणामत
ृ ा&तगIतम ् śrīkṛṣṇakaraṇāmṛtāntargatam
करार$व&दे न पदार$व&दं मख
ु ार$व&दे karāravindena padāravindaṃ mukhāravinde
$व0नवेशय&तम ् । viniveśayantam .
वट7य प87य पट
ु े शयानं बालं मक
ु ु &दं मनसा vaṭasya patrasya puṭe śayānaṃ bālaṃ mukundaṃ
आकुि•चतं जानु करं च वामं &य7य €zतौ ākuñcitaṃ jānu karaṃ ca vāmaṃ nyasya kṣitau
द€zणह7तपSे । dakṣiṇahastapadme .
आलोकय&तं नवनीतख•डं बालं मक
ु ु &दं मनसा ālokayantaṃ navanītakhaṇḍaṃ bālaṃ mukundaṃ
,ीगो0व'दा)कम ् śrīgovindāṣṭakam
गो…mाNगण†रNखणलोलमनायासं paramākāśaṃ
परमायासम ् । goṣṭhaprāṅgaṇariṅkhaṇalolamanāyāsaṃ
मायाकिTपतनानाकारमनाकारं भव
ु नाकारं paramāyāsam .
paramānandam .. 1..
‰याJदतवb8ालो[कतलोकालोकचतद
ु I शलोका<लम ् vyāditavaktrālokitalokālokacaturdaśalokālim .
। lokatrayapuramūlastambhaṃ lokālokamanālokaṃ
लोक8यपरु मल
ू 7तWभं लोकालोकमनालोकं lokeśaṃ parameśaṃ praṇamata govindaṃ
परमान&दम ् ॥ २॥
traiviṣṭaparipuvīraghnaṃ kṣitibhāraghnaṃ
8ै$वYप†रपव
ु ीरŠनं €z0तभारŠनं भवरोगŠनं bhavarogaghnaṃ
कैवTयं नवनीताहारमनाहारं भव
ु नाहारम ् । kaivalyaṃ navanītāhāramanāhāraṃ
paramānandam .. 3..
गोपालं mभल
ु Eला$वlहगोपालं कुलगोपालं gopālaṃ prabhulīlāvigrahagopālaṃ kulagopālaṃ
। gobhirnigaditagovindasphuṭanāmānaṃ
शHŽोखरु 0नधत
ूI ोŽतधल
ू Eधस
ू रसौभाwयम ् । bhedāvasthamabhedābhaṃ (goṣṭī)
Usाभ\]गह
ृ Eतान&दमQच&@यं Qचि&ततस•ावं śaśvadgokhuranirdhūtodgatadhūlīdhūsarasaubhāgya
परमान&दम ् ॥ ५॥ śraddhābhaktigṛhītānandamacintyaṃ
cintitasadbhāvaṃ
paramānandam .. 5..
snānavyākulayośidvastramupādāyāgamupārūḍhaṃ
7नान‰याकुलयो<श‘’मप
ु ादायागमप
ु ाFढं vyāditsantīratha digvastrā
”प
ु द
ु ातम
ु प
ु ाकषI&तम ् । nirdhūtadvayaśokavimohaṃ buddhaṃ
0नधत
ूI ‘यशोक$वमोहं बs
ु ं बs
ु ेर&त7थं buddherantasthaṃ
का<ल&दEगतका<लय<शर<स मह
ु ु न@Iृ य&तं kālindīgatakāliyaśirasi muhurnṛtyantaṃ
कु&दाभामलम&द7मेरसध
ु ान&दं vande'haṃ
स?
ु दान&दम ् । kundābhāmalamandasmerasudhānandaṃ
परमान&दम ् ॥ ८॥ vaṃ
paramānandam .. 8..
govindāṣṭakametadadhīte govindārpitacetā yo
गो$व&दाnयत
ु माधव $व}णो गोकुलनायक kṛṣṇeti .
कृ}णे0त । govindāṅghrisarojadhyānasudhājaladhautasamastāgh
गो$व&दाN0—सरोजBयानसध
ु ाजलधौतसम7ताघो o
गो$व&दं परमान&दामत
ृ म&तः7थं स govindaṃ paramānandāmṛtamantaḥsthaṃ sa
तमšये0त ॥ tamabhyeti ..
सWपण
ू म
I ्॥ sampūrṇam ..
,ीकृ3णा)कम ् ३ śrīkṛṣṇāṣṭakam 3
वसद
ु े वस त
ु ं दे वं कंसचाणरू मदI नम ् । vasudevasutaṃ devaṃ kaṃsacāṇūramardanam .
कुJटलालकसंय]
ु ं पण
ू च
I &P0नभाननम ् । kuṭilālakasaṃyuktaṃ pūrṇacandranibhānanam .
म&दारग&धसंय]
ु ं चा`हासं चतभ
ु ज
ुI म ् । mandāragandhasaṃyuktaṃ cāruhāsaṃ caturbhujam .
बJहI$पnछावचड
ू ाNगं कृ}णं व&दे जगŽ`
ु म ् ॥ ४॥ barhipicchāvacūḍāṅgaṃ kṛṣṇaṃ vande jagadgurum ..
उ@फुTलपSप8ाzं नीलजीमत
ू सि&नभम ् । utphullapadmapatrākṣaṃ nīlajīmūtasannibham .
`िbमणीके<ळसंय]
ु ं पीताWबरसश
ु ो<भतम ् । rukmiṇīkel̤ isaṃyuktaṃ pītāmbarasuśobhitam .
अवाhतल
ु सीग&धं कृ}णं व&दे जगŽ`
ु म ् ॥ ६॥ avāptatulasīgandhaṃ kṛṣṇaṃ vande jagadgurum .. 6..
jagadgurum .. 8..
कृ}णाYक<मदं प•
ु यं mात`@थाय यः पठे त ् । kṛṣṇāṣṭakamidaṃ puṇyaṃ prātarutthāya yaḥ paṭhet .