Nirangs Chinoy Byperz
Nirangs Chinoy Byperz
Attain success
Ward off evil influences
Enjoy good health
Experience inner peace & joy
Feel spiritually protected
Contents
Necessary explanations regarding nirangs................7
Need for publishing Nirangs in English script:.........8
Dadar Ahura Mazda na 101 nam..............................10
Nirang of Dadar Ahura Mazda, Asho Sarosh Yazad,
and Ashaonam Fravashinam....................................12
Nirang for desiring health........................................15
Shah Faridun’s nirang..............................................16
Nirang of Mushkil-Asan Behram Yazad...................18
Nirang to avert the ill effects of Saturn and Rahu....19
Nirang of Mino ram for remembering names of
Dadar Ahura Mazda.................................................22
Nirang to purify men or women..............................25
Nirang to bring harmony between husband and wife
..................................................................................27
Nirang to continue harmony between husband and
wife...........................................................................28
Nirang to ward off problems related to eye-sight....30
Nirang to fulfill ones needs and desires...................31
Nirang to keep off sickness......................................32
4
Nirang to ward off head-ache..................................33
Nirang to purify the house.......................................34
Nirang to purify ones thoughts................................35
Nirang to break the powers of magic of any kind....37
Nirang to pray for good blessings............................43
Nirang to ward off fever related to heat and cold....47
Nirang to ward off fright for ones life......................48
Nirang to ward off fright of thieves and robbers.....49
Doa tandarosti..........................................................51
Din-no kalmo...........................................................52
Avesta prayers to be recited while offering incense in
the house..................................................................52
Prayer to be recited at night for good blessings.......52
Seeking the boon at the time of rising from bed in
the morning before setting one’s foot on the ground
..................................................................................53
Nirang for warding off trouble from the body or from
the house..................................................................53
Nirang to ward off problems related to stomach and
tooth to ward off poison of animals, and to overcome
spiritual, physical, mental, moral, and financial
difficulties.................................................................55
Nirang to diminish the power of dev and druj (evil
entities) from body and mind..................................56
5
Nirang to tie on the neck of a child or to pray while
caressing a child from head to foot when the child is
not keeping well due to the influence of black magic
or such similar reasons............................................58
Nirang to be prayed while thinking thoughts of good
health, and caressing a child from head to foot when
the child is feeling sick or restless............................59
Nirang to be prayed when afflicted with fever
recurring every few days..........................................60
Nirang to be tied on the left hand or prayed when
suffering from headache or wounds........................62
Nirang to break the power of black magic or
vibrations of other invisible afflictions....................63
Nirang to ward off headache which affects one side
of the head................................................................64
Setayash-i-Shahrewar..............................................66
Chithrem Buyat........................................................69
Hum bandagi (no. 1).................................................71
Monajat....................................................................73
References................................................................75
6
BOOK OF EFFICACIOUS NIRANGS
(from Gujarati script to Roman script)
The above mentioned book was published in Gujarati
script about twenty years back, and thereafter several
editions were published with additional Nirangs.
7
concentration, food, and mode of living, he/she will get
physical, mental, and spiritual benefits due to the effects
of the prayer’s colours, and vibrations, as these Nirangs
are culled out ‘ESSENCES’ from larger longer prayers by
sages and spiritual leaders.
In present times, several Zoroastrians suffer from
physical and mental ailments. During troubled times,
unawares of the great treasures lying in their own
religion due to absence of proper understanding and
guidance, they turn towards beliefs and teachings of
other religion, visit their holy places and submit
themselves to fake charlatans. Such misguided, misled
Zoroastrians should pray their own Avesta prayers,
which will definitely benefit them if prayed devotedly
with full faith.
I make a fervent and humble appeal to my fellow
Zoroastrians that they should turn to prayers like the
Nirangs, from their own religion, and pray them with
piety and full faith to alleviate their physical and mental
sufferings. A Zoroastrian born in the Zoroastrian faith
derives much benefit and solace by reciting Zoroastrian
prayers on the basis of the ‘Jhiram’ of Zoroastrian
religion.
8
Roman script. My ever helpful friend Ervad Keki
Dosabhai Panthaki’s wife Perin willingly carried out the
task of preparing the book of Nirangs in Roman Script,
without any financial gain for which she deserves our
sincere congratulations and gratitude.
The Nirangs were initially published in GujArati by
the learned scholar late Ervad Phiroz Shapurji Masani
(Solicitor) several years back. About twenty years ago,
the late Mr. Parvez D. Chinoy, owner of Union Press,
extended a helping hand in re-publishing some of these
Nirangs. Mr. Parvez Chinoy passed away in 1990, and
the work of publishing this book was continued by his
worthy son Rohinton, who too passed away very
recently.
The entire credit for preparing and publishing this
book of Nirangs in Roman script should go to my friend
Ervad Keki D. Panthaki. Before I conclude, I would like
to thank Mrs. Rohinton Chinoy of Union Press, Mrs.
Perin Keki Panthaki, Ervad Burjor R. Panthaki, Ervad
Dr. Ramiyar P. Karanjia, and others who have extended
a helping hand in seeing this work through.
If, by praying these Nirangs with devotion and
sincerity, any benefit is derived by my co-religionists, I
would consider that the aim of publishing this book has
been fulfilled.
Ervad Rustom Noshirwan
Panthaki Ex-Principal,
Athornan Boarding Madressa,
June 1999 Dadar, Mumbai.
9
DADAR AHURA MAZDA NA 101 NAM1
1. yazat 19. chimnā
2. harvisp-tavãn 20. safinā
3. harvisp-āgāh 21. āwzā
4. harvisp-hudhā 22. nāshā
5. abadah 23. parvarā
6. awī anjām 24. āyānah
7. būnastah 25. āyaīn-āyānah
8. frākhtantah 26. an-āyanah
9. jhamagh 27. khraoshīt-tum
10. parjahtarah 28. mīnō-tum
11. tum-afayah 29. vāsnā
12. abravant 30. harvastum
13. parvandah 31. hu-sipās
14. an-ayāfah 32. har-hēmīt
15. ham-ayāfah 33. har-nēk-fareh
16. ādharō 34. bēsh-tarnā
17. gīrā 35. tarōnīs
18. achim 36. anaoshak
11
77. a-garāgar 90. vaspãn
78. a-garāgargar 91. vaspār
79. a-gūmãn 92. hāwar
80. a-jamãn 93. ahū
81. a-huãn 94. āwakhshīdār
82. āmusht-hushyār 95. dādhār
83. frashūtanā 96. rayomand
84. padhamãni 97. harehmand
85. pīrōzgar 98. dāwar
86. hudhāvand 99. kerfagar
87. ahuramazda 100. bukhtār
88. abarīn-kuhan-tavãn 101. frashōgar
89. abarīn-nō-tavã
12
Havan gah. However, it could be prayed in any
convenient gah.)
khshnaothrā ahurahe mazdao. ashem vohū ... (3).
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō, (Recite the prevailing gah) ahurahe mazdao
raēvatō khvarenanguhatō, khshnaothra yasnāicha
vahmāicha khshnaothrāichā frasastayaēcha, yathā ahū
vairyō, zaotā frā mē mrūtē, athā ratush, ashātchīt hacha,
frā ashava vīdhvao mraotū.
ahurem mazdam raēvantem khvarenanghuhantem
yazamaide, āat2 mraot ahurō mazdao, frakhshtya nãma
ahmi, ashāum zarathushtra; bityō vãthwyō, thrityō ava-
tanuyō, tūirya asha vahishta, pukhdha vīspa vohu
mazdadhāta ashachithra, khshtvō yat ahmi khratush;
haptathō khratumao ashtemō yat ahmi chistish, naumō
chistivao;
dasemō yat ahmi spānō, aēvandasō spananguhao;
dvadasō ahurō; thridasō sevishtō; chathrudasō imat
vīdvaēshtvō; panchadasa avanemna; khshvash-dasa
hāta-marenish; haptadasa vīspa-hishas; ashtadasa
baēshazya; navadasa yat ahmi dātō; vīsãstemō ahmi yat
ahmi mazdao nãma.
pāyushcha3 ahmi, dātācha thrātācha ahmi, zhnātācha
mainyushcha ahmi spentōtemō baēshazya nãma ahmi,
baēshazyōtema nãma ahmi āthrava nãma ahmi,
āthravatema nãma ahmi , ahura nãma ahmi, mazdao
nãma ahmi, ashava nãma ahmi, ashavastema nãma
2 Yt1.7-8.
3 Yt1.12-15.
13
ahmi, khvarenangha nãma ahmi, khvarenanguhastema
nãma ahmi, pouru-darshta nãma ahmi, pouru-
darshtema nãma ahmi, dūraēdarshta nãma ahmi,
dūraēdarshtema nãma ahmi.
spashta nãma ahmi, vīta nãma ahmi, dāta nãma
ahmi, pāta nãma ahmi, thrāta nãma ahmi, zhnāta nãma
ahmi, zhnōishta nãma ahmi, fshūmao nãma ahmi,
fshūshe-mãthra nãma ahmi, ise-khshathra nãma ahmi;
ise-khshathryōtemō nãma ahmi, nãmō-khshathrō nãma
ahmi, nãmō-khshathryōtemō nãma ahmi.
adhavish nãma ahmi, vīdhavish nãma ahmi, paiti-
pāyush nãma ahmi, tbaēshō-taurvao nãma ahmi,
hathravane nãma ahmi, vīspavane nãma ahmi,
vīspatashe nãma ahmi, vīspa-khvāthra nãma ahmi,
pouru-khvāthra nãma ahmi, khvāthravao nãma ahmi.
verezi-saoka nãma ahmi; verezi-savao nãma ahmi;
sevī nãma ahmi; sūrao nãma ahmi, sevishta nãma ahmi,
asha nãma ahmi, bereza nãma ahmi, khshathrya nãma
ahmi, khshathryōtemo nãma ahmi, hudānush nãma
ahmi, hudānushtemō nãma ahmi, dūraē-sūka nãma
ahmi, taoscha imao nāmenīsh.
ashem vohū ... (1).
nemem4 kavaēm khvarenō, nemō airyene vaējahi,
nemō saoke mazdadhāite, nemō ape dāityayao, nemō
areduyao apō anāhitayao nemem vīspayao ashaonō
stōish.
yathā ahū vairyō ... (4). ashem vohū ... (3).
4 Yt1.21.
14
ahunem5 vairīm yazamaide, ashem vahishtem
sraēshtem ameshem spentem yazamaide. amemcha
thrememcha aojascha verethremcha khvarenascha
zavarecha yazamaide, ahurem mazdãm raēvantem
khvarenanghuhantem yazamaide.
yenghē hātãm āat yesne paitī vanghō, mazdao ahurō
vaēthā ashāt hachā, yaonghãmchā tãscha taoschā
yazamaide.
yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
ahurahe mazdao raēvatō khvarenanguhatō, ashem
vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
5 Yt1.22.
6 Sr1.3.
15
ashem vahishtem7 sraēshtem ameshem spentem
yazamaide, airyamanem ishīm yazamaide, sūrem
mazdadhātem yazamaide; saokãm vanguhīm vouru-
dōithrãm mazdadhātãm ashaonīm yazamaide.
☞ Yāt8 yūshta framīmathā yā mashyā achishtā
dantō, vakhshentē daēvō-zushtā vanghēush sīzdyamnā
mananghō, mazdao ahurahyā khratēush nasyantō
ashāatchā (7 times.)
yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
ashahe vahishtahe sraēshtahe airyamanō ishyehe sūrahe
mazdadhātahe saokayao vanghuyao vouru-dōithrayao
mazdadhātayao ashaonyao. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
7 Sr2.3.
8 Y32.4.
16
be prayed sincerely and in full faith, and time alone will
show the power and force of this prayer.)
yathā ahū vairyō ... (5). ashem vohū ... (3).
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō.
(Recite the prevailing gah) thraētaonahe9 āthwyānō
ashaonō fravashehe khshnaothra yasnāicha vahmāicha
khshnaothrāichā frasastayaēcha, yathā ahū vairyō, zaotā
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū .
gadhwa kurō kurō tarewani karapanō rathwyasnãm
bukhtā mahi.
nãm-i10 yazad nãm-i nīv khureh farīdun, farīdun,
āthwyãn basta-hom dām dehan in hanāē az ganāmino va
divãn va darujãn va jāduān va fryān va khrafastarān pa
zōr ādar mino-karko, pa zōr ādarān ātashan, pa zōr
akhtarãn awākhtarãn. tan-darōsti bād.
nēkī bād, hub bād! ēdūn bād. yathā ahū vairyō ... (5).;
ashem vohū ... (3).
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi. thraētaonahe11
12
āthwyānōish ashaonō fravashīm . ashem vohū...
9 FrW II.1.
10 Compare Kanga 1900 p. 145; Kanga & Kanga 2014 p. 305,
Vanant Yasht.
11 Yt13.131.
12 Chinoy: fravashahē.
17
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
13 Yt14.45.
14 Chinoy: pātāra.
18
āmarezen, dva vīmarezen, dva framarezen. yathā ahū
vairyō ...(1). (Pray 7 times)
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, ahurahe mazdao raēvatō
khvarenanguhatō ameshanãm spentanãm: amahe
hutāshtahe huraodhahe verethraghnahe ahuradhātahe,
vanaintyaoscha uparatātō.
ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
19
ahunem vairīm tanūm pāiti,
ahunem vairīm tanūm pāiti,
ahunem vairīm tanūm pāiti,
yathā ahū vairyō ... (1).
(Recite full Kem na mazda)
☞ yātu-zī15 zarathushtra vanat daēvō mashyō, kō
nmānahe bādha spitama zarathushtra, vīspa drukhsh
janāiti, vīspa drukhsh nāshāiti, yatha hō nō aētaēshãm
vachãm.
aoi-tē aoi tanvō dadhāiti, aoi-tē athaurunem janāiti,
athaurunem yatha rathaēshtārem, vīspa-nō asrushtēe
nāshātanãm aojangha yō hīm daste dārenem, yōi hapta
ameshao spenta hukhshathra hudhaonghō
hamarethanãmchit, daēnãm māzdayasnīm, aspō-
kehrpãm āpem mazdadhātãm ashaonīm yazamaide.
ātare-vitare-maibyā, vitare-maibyā vīmraot
zarathushtra ātare-vitare-maibyaschit, vitare-
maibyaschit vīmraot zarathushtra, yat vanghēush
mananghō, yat aithyejanghem vachãm, fraspāvaresh
frācha framerethwacha frajãthwacha.
satavata satē-vita16 utavata utē-vita, uta apa-barenuta
yatha bastem fravashnãm daēnãm māzdayasnim
nāshātanãm aojangha.
15 Yt2.11-14.
16 Chinoy: vata.
20
yathā ahū vairyō ... (5). ashem vohū ... (3).
kehrpem17 sraoshahe ashyehe yazamaide, kehrpem
rashnaosh razishtahe yazamaide, kehrpem mithrahe
vouru-gaoyaoitōish yazamaide, kehrpem vātahe ashaonō
yazamaide, kehrpem daēnayao vanghuyao
māzdayasnōish yazamaide, kehrpem arshtātō frādat-
gaēthayao varedat-gaēthayao savō-gaēthayao
yazamaide, kehrpem ashōish vanghuyao yazamaide,
kehrpem chistōish vanghuyao yazamaide, kehrpem
razishtayao chistayao yazamaide,
kehrpem vispaeshãm yazatanãm yazamaide, kehrpem
mãthrahe spentahe yazamaide, kehrpem dātahe
vīdaēvahe yazamaide, kehrpem dareghayao upayanayao
yazamaide, kehrpem ameshanãm spentanãm
yazamaide, kehrpem ahmākem saoshyantãm yat
bipaitishtanãm ashaonãm yazamaide. kehrpem vīspayao
ashaonō stōish yazamaide.
ashem vohū ... (1). yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
sraoshahe ashyehe takhmahe tanumãthrahe darshi
draosh āhūiryehe.
ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
17 Yt11.21-22.
21
NIRANG OF MINO RAM FOR REMEMBERING
NAMES OF DADAR AHURA MAZDA
(Note: This Nirang of Mino Ram helps join broken
things. It helps the soul in reaching its original divine
form, it heals wounds, brings about compromises in
fightings and misunderstandings, and unites those who
have separated).
khshnaothrā ahurahe mazdao. ashem vohū ... (3).
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō, (Recite the prevailing gah)
rāmanō18 khvāstrahe, vayaosh uparō-kairyehe
taredhātō anyāish dāmãn. aētat tē vayō yat tē asti
spentō-mainyaom. thwāshahe khvadhātahe zrvānahe
akaranahe zrvānahe dareghō-khvadhātahe, khshnaothra
yasnāicha vahmāicha khshnaothrāichā frasastayaēcha,
yathā ahū vairyō zaotā frā mē mrūtē, athā ratush,
ashātchīt hacha, frā ashava vīdhvao mraotū.
rāma19 khvāstrem yazamaide, vaēm ashavanem
yazamaide, vaēm uparō-kairīm yazamaide, taradhātem
anyāish dāmãn, aētat tē vayō yazamaide yat tē asti
spentō-mainyom, thwāshem khvadhātem yazamaide,
zrvānem akaranem yazamaide, zrvānem daregō-
khvadhātem yazamaide.
(1) yazāi20 apemcha baghemcha yazāi ākhshtīm hãm-
vaintīmcha suyãmcha kataremchit, tem vaēmchit
18 Sr1.21.
19 Sr2.21.
20 Yt15.42.
22
yazamaide, tem vaēmchit zbayamahi, ahmāicha nmānāi,
ahmāicha nmānahe nmānō-patēe, ahmāicha zaothrō-
barāi aredrāi paiti-asti gēush vachahyehecha,
hathravatahecha, paiti hamerathanãm vahishtem
yazatem yazamaide.
spentō-mainyaom raēvantem khvarenanghvantem,
yazamaide.
(2) vayush21 bā nãma ahmi, ashāum zarathushtra,
avat vayush bā nãma ahmi, yat va dãma vayemi, yascha
dathat spentō-mainyush, yascha dathat angrō-
mainyush.
(3) apayate nãma ahmi; ashāum zarathushtra, avat
apayate nãma ahmi; yat va dãma apayemi, yascha dathat
spentō-mainyush yascha dathat angrō-mainyush.
(4) vanō-vīspao nãma ahmi, ashāum zarathushtra,
avat vanō-vīspao nãma ahmi, yat va dãma vanāmi,
yascha dathat spentō-mainyush, yascha dathat angrō-
mainyush.
(5) vohvarshte nãma ahmi, ashāum zarathushtra. avat
vohvarshte nãma ahmi, yat vohū verezyāmi, dathushō
ahurāi mazdāi ameshanãm spentanãm.
(6) frachare nãma ahmi, aipichare nãma ahmi,
aipidhaoghe nãma ahmi; fraspao nãma ahmi; nispao
nãma ahmi; dahake nãma ahmi, zinake nãma ahmi,
vīdake nãma ahmi; vindikhvarene nãma ahmi.
(7) aurvō nãma ahmi, aurvōtemō nãma ahmi, takhmō
nãma ahmi, takhmōtema nãma ahmi, derezrō nãma
21 Yt15.43-46-48.
23
ahmi, darezishtō nãma ahmi, aoji nãma ahmi, aojish
nãma ahmi, hupairitao nãma ahmi, hupairispao nãma
ahmi, hathravana nãma ahmi, āiniva nãma ahmi,
vidaēvō-kare nãma ahmi, karedarese nãma ahmi.
(8) tarō-tbaēshō nãma ahmi; tbaēshō-tarō nãma
ahmi, āyaozō nãma ahmi, pāyaozō nãma ahmi, vivaozō
nãma ahmi saochahi nãma ahmi, buchahi nãma ahmi,
bukhtish nãma ahmi, saidhish nãma ahmi, geredhō
nãma ahmi, geredhyaokhdhō nãma ahmi, geredhikhavō
nãma ahmi.
(9) tizhyarashte nãma ahmi, tizhyarastish nãma
ahmi, perethvareshte nãma ahmi, perethvareshtish
nãma ahmi, vaēzhyarshte nãma ahmi, vaēzhyarshtish
nãma ahmi, khvarenao nãma ahmi, aiwi-khvarenao
nãma ahmi.
(10) vayō22 aspaēshu vīraēshu, vīspaēshu, vimanekare
vīspaēshu vīdaēvō-kare nitemaēshva gātushva hazangrō-
temahvacha hãm isemnem paidhyāiti.
(11) vayush23 aurvō uskāt-yāstō, derezi-yaokhedhrō
berez-padhō perethu-varō perethu-sraonish,
anākhrvidha-dōithre, yatha anyaoschit khshathrāt
khshayamnao hamō-khshathrō-khshayamnao.
(12) vayō24 aurva yazamaide, vayō takhma yazamaide,
vaēm aurvanãm aurvōtemem yazamaide, vaēm
takhmanãm takhmōtemem yazamaide, vaēm zaranyō-
khaodhem yazamaide, vaēm zaranyō-pusem yazamaide,
22 Yt15.53.
23 Yt15.54b.
24 Yt15.57.
24
vaēm zaranyō-minem yazamaide, vaēm zaranyō-vāshem
yazamaide, vaēm zaranyō-chakhrem yazamaide, vaēm
zaranyō-zaēm yazamaide, vaēm zaranyō-vastrem
yazamaide, vaēm zaranyō-aothrem yazamaide, vaēm
zaranyō-aiwyaonghanem yazamaide, vaēm ashavanem
yazamaide vaēm uparō-kairīm yazamaide, aētat tē vayō
yazamaide, yat tē asti spentō-mainyaom, ashem vohū
(10)
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi,
rāmanō khvāstrahe, vayaosh uparō-kairyehe
taredhātō anyāish damãn, aētat tē vayō, yat tē asti
spentō-mainyaom, thwāshahe khvadhātahe zrvānahe
akaranahe zrvānahe dareghō-khvadhātahe.
ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
25
frasastayaēcha. yathā ahū vairyō, zaotā frā mē mrūtē,
athā ratush, ashātchīt hacha, frā ashava vīdhvao mraotū.
sraoshem ashīm huraodhem verethrājanem frādat-
gaēthem ashvanem ashahe ratūm yazamaide. ahunem
vairīm tanūm pāiti, ahunem vairīm tanūm pāiti, ahunem
vairīm tanūm pāiti, yathā ahū vairyō.... (1) (Recite Kem
na mazda)
ā25 airyēmā ishyō rafedhrāi jantū, nerebyaschā
nāiribyascha zarathushtrahē, vanghēush rafedhrāi
mananghō, yā daēnā vairīm hanāt mīzhdem; ashahyā
yāsā ashīm yãm ishyãm ahurō masatā mazdao.
airyamanem ishīm yazamaide amavantem
verethrājanem, vitbaēshanghem mazishtem ashahe
sravanghãm.
gāthao spentao ratukshathrao ashaonīsh yazamaide,
staota yesnya yazamaide yā dātā anghēush paouruyehyā.
yenghē hātãm āat yesne paitī vanghō, mazdao ahurō
vaēthā ashāt hachā, yaonghãmchā tãscha taoschā
yazamaide.
(Recite 7 times)
ashem vohū ... (1).
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi. sraoshahe ashyehe
takhmahe tanumãthrahe darshi draosh āhūiryehe.
ashem vohū ... (1).
25 Y54.
26
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
26 Yt2.2.
27 Yt2.7.
27
“taēchīt28 mā mōrenden jyōtūm yōi dregvatō mazibīsh
chikōiteresh,
anguhīshchā anghvaschā apayeitī raēkhenanghō
vaēdem, yōi vahishtāt ashāunō mazdā rāreshyãn
mananghō.
tan-darōstī bāt! ēdūn bāt!
hu-jihashni bāt! hū-nishãn bāt.
hub bāt ēdūn bāt.
yathā ahū vairyō ... (4).
ashem vohū ... (3).
yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
ashahe vahishtahe sraēshtahe, airyamanō ishyehe
sūrahe mazdadhātahe saokayao vanghuyao vouru-
dōithrayao mazdadhātayao ashaonyao. ashem vohū ...
(1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
28 Y32.11.
28
spentayao29 vanghuyao ārmatōish, rātayao vanghuyao
vouru-dōithrayao mazdadhātayao ashaonyao,
kkhshnaothra yasnāicha vahmāicha khshnaothrāicha
frasastayaēcha, yathā ahū vairyō, zaotā frā mē mrūtē,
athā ratush, ashātchīt hacha, frā ashava vīdhvao mraotū.
spentãm30 vanguhīm ārmaitīm yazamaide, rātãm
vanguhīm vouru-dōithrãm mazdadhātãm ashaonīm
yazamaide.
nãm-i yazad, nãm-i niv khoreh farīdun, farīdun
āthwyãn, in tavid-nāirik (here to take the name of wife)
sud mānashna, sud hu meher bād shuhar bād!
pa zōr va nīrōi-khoreh-i farīdun, farīdun āthwyãn, pa
hamā chashmīcha basta-hom, pa zōr va nīrōi khoreh-i
farīdun, farīdun āthwyãn, pa zōr akhtarãn va
awākhtarãn!
tandarost bād, sud mānashn sudhu meher bād!
ēdhun bād! hu-jihashni bād! hū-nishãn bād! ēdhun bād!
khub bād! ēdhun bād!
ashem vohū ... (4).
yathā ahū vairyō ... (2).
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi. spentayao vanghuyao
ārmatōish rātayao vanghuyao vouru-dōithrayao
mazdadhātayao ashaonyao.
ashem vohū ... (1).
29 Sr1.5.
30 Sr2.5.
29
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
31 Yt8.0/Sr1.13.
30
khshaētem32 ameshem raēm aurvat-aspem yazamaide.
tishtrīm drvō- chashmanem yazamaide. (to take the
Name ) (Recite 7 times)
pa zōr, nīrōi khoreh-i farīdun, farīdun āthwyãn pa zōr
akhtarãn va awākhtarãn, tan-darōsti bād, ēdun bād, hu-
jihashni bād hū-nishãn bād! hub bād! ēdūn bād! ashem
vohū ... (3).
yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
tishtrehe stārō raēvatō khvarenanguhatō, satavaēsahe
frāpahe sūrahe mazdadhātahe stārãm afsh-chithranãm,
zemas-chitranãm, urvarō-chithranãm, mazdadhātanãm,
vanantō stārō mazdadhātahe aoe stārō yōi haptōiringa
mazdadhāta, khvarenanghunta baēshazya.
ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
33 Y32.1.
32
khshnaothrāichā frasastayaēcha. yathā ahū vairyō, zaotā
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū. ashem vahishtem sraēshtem ameshem
spentem yazamaide, airyamanem ishīm yazamaide,
sūrem mazdadhātem yazamaide, saokãm vanguhīm
vouru-dōithrãm mazdadhātãm ashaonīm yazamaide.
☞ Yāt34 yūshtā framīmathā yā mashyā achishtā
dantō vakhshentē daēvo-zushtā vanghēush sīzhdyamnā
mananghō, mazdao ahurahyā khratēush nasyantō
ashāatchā. (Recite 7 times)
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe,
saokayao vanghuyao vouru-dōithrayao mazdadhātayao
ashaonyao. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
34 Y32.4.
33
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū.
ashem vahishtem sraēshtem ameshem spentem
yazamaide, airyamanem ishīm yazamaide, sūrem
mazdadhātem yazamaide, saokãm vanguhīm vouru-
dōithrãm mazdadhātãm ashaonīm yazamaide.
mā paiti-ish im kasishta rakhsām ish kasān hacha
bantāi - ish bakhshāni hacha,
pa nãm-i yazad, pa nãm-i nēk frēdhūn āthwyãn.
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe,
saokayao vanghuyao vouru-dōithrayao mazdadhātayao
ashaonyao. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
34
(kēm-nā mazdā ... astavaitīsh ashahe.)
āt35 mā yavā bēndvō pafrē, mazishtō, yē dusherethrīsh
chikhshnushā ashā mazdā
vanguhī ādā gaidī mōi ā-mōi arapā ahyā vohū aoshō
vīdā mananghā.
ashem vohū ... (10).
35 Y49.1.
36 S1.16 + S2.16.
37 Chinoy: rāmnascha.
35
mithrem vouru-gaoyaoitīm hazangra-gaoshem
baēvare-chashmanem aokhtō-nāmanem yazatem
yazamaide, rāma khvāstrem yazamaide.
dazdi38 ahmākem tat āyaptem, yase-thwā yāsāmahi
sūra, urvaiti dātanãm sravanghãm, īshtīm amem
verethraghnemcha, havanghum ashavastemcha,
haosravanghem, hurunīmcha, mastīm spānō
vaēidhīmcha verethraghnemcha ahuradhātem,
vanaintīmcha uparatātem, yãm ashahe vahishtahe,
paiti-parashtīmcha mãthrahe spentahe.
yatha vaēm humananghō, framananghascha,
urvāzemna haomananghimna, vanāma vīspē harethē,
yatha vaēm humananghō, framananghascha urvāzemna
haomananghimna vanāma vīspe dushmainyush, yatha
vaēm humananghō, framananghascha urvāzemna
haomananghimna, vanāma vīspao tbaēshao taurvayama
daēvanãm mashyānãmcha, yāthwãm pairikanãmcha
sāthrãm kaoyãm karafnãmcha.
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, mithrahe vouru-
gaoyaotōish, hazangrō- gaoshahe baēvare-chashmanō
aokhtō-nāmanō yazatahe rāmanō khvāstrahe. ashem
vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
38 Yt10.33-34.
36
NIRANG TO BREAK THE POWERS OF MAGIC
OF ANY KIND
(This Nirang is taken from Ahunavad Gatha Ha 32.
It is a powerful Nirang and acts as a powerful
ammunition to break the power of evil. It is successful
over all types of magic).
khshnaothrā ahurahe mazdao. ashem vohū ... (3).
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō, (Recite the prevailing gah) ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe,
saokayao vanghuyao vouru–dōithrayao mazdadhātayao
ashaonyao, khshnaothra yasnāicha vahmāicha
khshnaothrāichā frasastayaēcha. yathā ahū vairyō, zaotā
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū.
ashem vahishtem sraēshtem ameshem spentem
yazamaide, airyamanem ishīm yazamaide, sūrem
mazdadhātem yazamaide, saokãm vanguhīm vouru-
dōithrãm mazdadhātãm ashaonīm yazamaide.
1.39 yaska apa-dvarata, mahrka apa-dvarata, daēva
apa-dvarata, paityāra apa-dvarata [ashemaoghō
anashava apa-dvarata]40 mashyō-sāsta apa-dvarata,
azhichithra apa-dvarata, vehrkō-chithra apa-dvarata
bizengrō-chithra apa-dvarata, tarō-mata apa-dvarata,
pairi-mata apa-dvarata, tafnu apa-dvarata, spazga apa-
39 = Yt3.7.
40 Chinoy omits.
37
dvarata, anākhshta apa-dvarata, duzhdōithra apa-
dvarata,
draoghō vākhsh, draojishta apa-dvarata, jahi
yātumaiti apa-dvarata, jahi kakhvaredhaine apa-dvarata
vātō-paourvō-apākhtara apa-dvarata, vātō paourvō-
apākhtara apa-nasyata.
ashem vohū ... (3).
2. ahyāchā41 khvaētush yāsat,
ahyā verezēnem mat airyamnā,
ahyā daēvā mahmī manōi
ahurahyā urvāzemā mazdao:
thwōi dūtaonghō aonghāmā,
tēng dārayō yōi vao daibishentī.
3. aēibyō mazdao ahurō,
sāremnō vohū managhā,
khshathrāt hachā paitī-mraot,
ashā hush-hakhā khvēnvātā,
spentãm vē ārmaitīm
vanguhīm varemaidī, hā-nē anghat.
4. at yūsh daēvā vīspaonghō,
akāt mananghō stā chithrem,
yaschā vao mash yazaitē,
drjaschā pairimatōishchā
shyaomãm aipī daibitānā,
yāish asrūdūm būmyao haptaithē.
41 = Y32.1-3.
38
5. yāt42 yūshtā framīmathā, yā
mashyā achishtā dantō,
vakhshentē daēvo-zushtā vanghēush
sīzhdyamnā mananghō,
mazdao ahurahyā, khratēush
nasyantō ashāatchā.
6. tā debenaotā mashīm,
hujyātōish ameretātaschā,
hyat vao akā mananghā,
yēng daēvēng akaschā mainyush,
akā shyaothanem vachanghā
yā frachinas dregvantem khshayō,
7. pourū-aēnao ēnākhshtā, yāish
srāvayeitī yezī tāish athā,
vōistā hāta-marānē
vahishtā mananghā ahurā
thwahmī vē mazdā khshathrōi,
ashāichā sēnghō vīdãm.
8. aēshãm aēnanghãm, naēchīt
vīdvao aojōi hādrōyā
yā jōyā sēnghaitē, yāish
srāvī khvaēnā ayanghā
yaēshãm tū ahurā irikhtem,
mazdā vaēdishtō ahī.
42 Y32.4-7.
39
9. aēshãm aēnanghãm,
vīvanghushō srāvī yimaschīt,
yē mashyēng chikhshnushō, ahmākēng
gāush bagā khvāremnō,
aēshãmchīt ā ahmī, thwahmī
mazdā vīchithōi aipī.
10. dush-sastish sravao mōrendat, hvō
jyātēush sēnghanāish khratūm,
apō mā īshtīm apayantā, berekhdhãm
hāitīm vanghēush mananghō,
tā ukhdhā manyēush mahyā, mazdā
ashāichā yūshmaibyā gerezē.
11. hvō mā-nā sravao mōrendat,
yē achishtem vaēnanghē aogedā,
gãm ashibyā hvarechā, yaschā
dāthēng dregvatō dadāt,
yaschā vāstrā vīvāpat, yaschā
vadarē vōizhdat ashāunē.
12. taēchit mā mōrenden jyōtūm,
yōi dregvatō mazibīsh chikōiteresh,
anguhīshchā anghvaschā,
apayeitī raēkhenanghō vaēdem,
yōi vahishtāt ashāunō,
mazdā rāreshyãn mananghō.
13. yā raonghayen sravanghā,
vahishtāt shyaothanāt maretānō,
40
aēibyō mazdao akā mraot, yōi
gēush mōrenden urvākhsh-ukhtī jyōtūm,
yāish gerēhma ashāt varatā,
karapā khshathremchā īshanãm drujem.
14. yā khshathrā gerēhmō hīshasat,
achishtahyā demānē mananghō,
anghēush marakhtārō ahyā,
yaēchā mazdā jīgerezat kāmē,
thwahyā mãthrānō dūtīm, yē īsh
pāt daresāt ashahyā.
15. ahyā gerēhmō ā hōithōi, nī
kāvayaschīt khratūsh nī dadat,
varechao hīchā fraidivā, hyat
vīsēntā dregvantem avō,
hyatchā gāush jaidyāi mraoī,
yē dūraoshem saochayat avō.
16. anāish ā vī-nēnāsā, yā
karapōtaoschā kevītaoschā,
avāish aibī yēng daintī,
nōit jyātēush khshayamnēng vasō,
tōi ābyā bairyaontē,
vanghēush ā-demānē mananghō.
17. hamēm tat vahishtāchīt, yē
ushuruyē syaschīt dahmahyā
khshayãs mazdā ahurā, yehyā-mā
aithīshchīt dvaēthā,
41
hyat aēnanghē dregvatō,
ēeānu ishyēng anghayā.
18. ☞ ahyā43 yāsā nemanghā,
ustānazastō rafedhrahyā,
manyēush mazdā pourvīm,
spentahyā ashā vīspēng shyaothanā,
vanghēush khratūm mananghō,
yā khshnevīshā gēushchā urvānem.
(pray twice)
yathā ahū vairyō ... (4). ashem vohū ... (3).
(to be recited in full)
khvaētumaithyēm hāitīm yazamaide.
yenghē hātãm āat yesne paitī vanghō, mazdao ahurō
vaēthā ashāt hachā, yaonghãmchā tãscha taoschā
yazamaide.
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe
saokayao, vanghuyao vouru-dōithrayao mazdadhātayao
ashaonyao. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
43 Y28.1.
42
NIRANG TO PRAY FOR GOOD BLESSINGS
(The regular chanting of this Nirang along with
corresponding beneficial thoughts is equivalent to
giving crores of Rupees in charity. This Nirang has the
power to destroy the evil in nature. It will help spread
happiness, peace, and prosperity in the world. One who
desires to help humanity should chant this Nirang,
preferably in a serene natural atmosphere near the
mountains or seas for maximum benefit.)
khshnaothrā ahurahe mazdao. ashem vohū ... (3).
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō (recite the prevailing gah) dahmayao44
vanghuyao āfritōish, dahmahecha narsh ashaonō,
ughrahecha takhmahe dāmōish, upamanahe, yazatahe.
khshnaothra yasnāicha vahmāicha khshnaothrāichā
frasastayaēcha, yathā ahū vairyō, zaotā frā mē mrūtē,
athā ratush, ashātchīt hacha, frā ashava vīdhvao mraotū.
dahmãm45 vanguhīm, āfritīm yazamaide, dahmemcha
narem ashavanem yazamaide, ughrem, 46 takhmem
dāmōish upamanem yazatem yazamaide.
(1) at47 hvō vanghēush vahyō nā aibī-jamyāt,
yē nao erezūsh savanghō pathō sīshōit
ahyā anghēush astvatō mananghaschā
44 Y1.15b.
45 Y6.14.
46 Chinoy: ughremcha.
47 Y60.1-7.
43
haithyēng āstīsh yēng ā-shaētī ahurō,
aredrō thwāvãs huzēntushe spentō mazdā.
(2) tao ahmi nmāne jamyāresh, yao ashaonãm
khshnūtascha, ashayascha, vyādaibishcha, paiti-
zantayascha; us-nū anghāi vīse jamyāt ashemcha
khshathremcha savascha, khvarenascha khvāthremcha.
dareghō-fratemathwemcha ainghao daēnayao yat
āhurōish zarathushtrōish.
(3) asishta-nū ainghat hacha vīsat gāush buyāt
asistem ashem asistem narsh ashaonō aojō, asistō
āhūirish tkaēshō.
(4) jamyãn ithra ashāunãm vanguhīsh sūrao spentao
fravashayō, ashōish baēshaza hachimnao zem-
frathangha dānu-drājangha, hvare-barezangha; ishtēe
vanghanghãm paitishtātēe ātaranãm, frasha-vakhshyāi
rayãmcha khvarenanghãmcha.
(5) vainīt ahmi nmāne sraoshō
asrushtīm ākhshtish anākhshtīm,
rāitish arāitīm, ārmaitish
tarōmaitīm, arshukhdhō vākhsh
mithaokhtem vāchim, asha-drujem.
(6) yatha ahmya ameshao spenta
sraoshādha ashyādha paitishãn
vanghūsh yasnãscha vahmãscha,
vohū yasnemcha vahmemcha,
huberetīmcha, ushtaberetīmcha, vantaberetīmcha ā-
dareghāt khvā-bairyāt.
(7) mā yave imat nmānem khvāthravat khvarenō
frazahīt; mā khvāthravaiti īshtish; mā khvāthravaiti āsna
44
frazaintish; khvāthrō-disyehe paiti ashōishcha
vanghuyao dareghem hakhma.
ashem vohū ... (1).
(8) sevishtō48 bavāhi yatha mazdao,
verethrajao yatha thraētaonō,
amavao yatha jāmāspō,
ash-varechao yatha kava usa,
pauru-jirō yatha zoshnarō,
zaēnanghutem bavāhi yatha takhmō urupa.
(9) kharenanghuntem bavāhi yatha yō yimō, khshaētō
hvãthwō hazangra-yaokhshtyō bavāhi yatha azhōhish,
dahākāi agha-daēna, ughrem aojishtem bavāhi yatha
keresāspem, hudhaonghem vyākhnem bavāhi yatha
urvākhshahe, srīrem kehrpem anāstravanem, bavāhi
yatha kava syāvarshānō.
(10) pouru-gō bavāhi yatha āthwyānōish, pouru-
aspem bavāhi yatha pourushaspem. ashava bavāhi yatha
zarathushtrō spitāmō, ranghãm, dūraē-pāranãm, bavāhi
yatha yō vifrō navāzō, urvathō bavāhi yazatanãm yatha
zaranem mashyānãm.
(11) zayaonte hacha vō dasa puthra. thrāyō bavāhi
yatha athaurunō, thrāyō bavāhi yatha rathaēshtārahe,
thrāyo bavāhi yatha vāstryehe fshuyantō, aeva te bavāhi
yatha vīshtāspāi.
(12) aurvat-aspem bavāhi yatha hvare
raochinavantem bavāhi yatha maonghem,
saochinavantem bavāhi yatha ātarem, tizhinavantem
48 AZ.2-3.
45
bavāhi yatha mithrem, huraodhem verethrajanem
bavāhi yatha sraoshem ashīm.
(13) arsh-tkaēshem bavāhi yatha rashnush,
dushmainyū-jayantem bavāhi yatha verethraghnem,
ahuradhātem, pouru-khvāthrem bavāhi yatha rāmano
khvāstrahe, a-yaskem a-mahrkem bavāhi yatha kava
husrava.
(14) pascha āfrīnem aipi jasaiti vahishtem ahūm
ashaonãm raochanghem vīspō-khvāthrem.
atha jamyāt yatha āfrīnāmi. (3 times) yathā ahū
vairyō ... (1). ashem vohū ... (1).
(15) ahunem vairīm yazamaide, arshukhdem vāchem
yazamaide, dahmãm vanguhīm āfritīm yazamaide
ughrem takhmem dāmōish upamanem yazatem
yazamaide frasasti dahmayao vanguyao āfritōish.
(16) yenghē hātãm āat yesne paitī vanghō, mazdao
ahurō vaēthā ashāt hachā, yaonghãmchā tãscha taoschā
yazamaide.
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, dahmayao vanghuyao
āfritōish, dahmahecha narsh ashaonō, ughrahecha
takhmahe dāmōish upamanahe yazatahe.
ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
46
NIRANG TO WARD OFF FEVER RELATED TO
HEAT AND COLD
khshnaothrā ahurahe mazdao. ashem vohū ... (3).
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō, (Recite the prevailing gah) ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe
saokayao vanghuyao vouru-dōithrayao mazdadhātayao
ashaonyao khshnaothra yasnāicha vahmāicha
khshnaothrāichā frasastayaēcha, yathā ahū vairyō, zaotā
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū.
ashem vahishtem sraēshtem ameshem spentem
yazamaide, airyamanem ishīm yazamaide, sūrem
mazdadhātem yazamaide, saokãm vanguhīm vouru-
dōithrãm mazdadhātãm ashaonīm yazamaide.
☞ nizbayemi 49
ahurō mazdao ashava dãma dātem.
nizabyemi mithrem vouru-gayaoitīm huzaēnem
khvarenanguhastemem zayanãm verethravastemem
zayanãm.
nizbayemi sraoshem ashīm huraodhem snaithish
zastaya drazhimnō kameredhe paiti daēvanãm. yathā
ahū vairyō ... (1).
(Recite 7 times)
ashem vohū ... (3).
49 Compare Vd19.15.
47
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe,
saokayao vanghuyao vouru-dōithrayao mazdadhātayao
ashaonyao, ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ... (1).
50 Y68.14.
48
hushiti rāmō-shiti dareghō-shiti vīspayāi vīse
māzdayasne āfrīnāmi,
hubereti ushta-bereti vanta-bereti ātarsh āfrīnāmi,
huyeshti tava ahurāne āfrīnāmi,
rama khvāstrem ainghao dainghēush āfrīnāmi,
dasvare baēshaza āfrīnāmi, yūshmākem dahmanãm
narãm ashaonãm, vīspe āfrīnāmi, ke asti vohu ashava
antare zãm asmanemcha,
hazangarem baēshazanãm baēvare baēshazanãm.
DOA TANDAROSTI
ba nãm-i khvadāe ba nãm-i yazad-i bakshāyandehe i
bakhshāyashgar i meherbãn. yathā ahū vairyō ... (2).
tan-darōstī dēr-zīvashnī āvāyat khvareh hangat
ashahīdār, yazdãn i mīnōyãn yazdãn i gethyãn haft
amshāspandãn, myazd rōshan hamē bē-rasāt.
īn dōāyãn bāt, īn khvahāyãn bāt, hame andar kasãn ra
zartōshtī dīn shāt bāt, ēdūn bāt.
yābārī khvadā, khvadā-vand i ālam-rā, hamā
hanjaman-rā, [shāh varzāvand-rā, dastur peshotan-rā
paygambar hoshedar-rā, kyani kaekhashru pādshāh-rā,
din-e zarthosht-rā], (here take the name of a person in
whose behest the tandarosti is recited)
bā farzandãn, hazār sāl dēr bē-dār, u shat bē-dār, u
tan-darost bē-dar, u ēdūn bē-dār, bar sar i arzānyãn,
sālhā i bīsyār, u karanhā i bīshumār, bākī u pāyande dār
sat hazārãn hazār āfrīn bāt.
sāl khvachasta bāt, rōz farrokhv bāt māh mubārak
bāt.
chandin sāl chandin rōz, chandin māh bīsyār sāl
arzãnīdār yazashne u nyāishne u rādī u zōr barashne,
ashahīdār awarē hamā kār u kerfehā, tan-darōstī bāt
nēkī bāt, hub bāt, ēdūn bāt, ēdūntarach bāt, pa yazdãn u
ameshāspandãn kãme bāt.
ashem vohū ... (1).
51
DIN-NO KALMO
pa nãm i yazdã i bakhshāinda i bakhshāishgar i
mihirbãn.
razishtayāo chistayāo, mazdadhātayāo, ashaonyāo,
daēnayāo vanghuyāo māzdayasnōish.
dīn bēh rāst, va dōrōst, kē khodāē bar khalk,
ferastādēh īn hast, kē zartōsht, avōrdēh hast, dīn dīn-e
zartōsht, dīn-e ohrmazd, dādēh zartōsht, spitamã.
ashaone.
ashem vohū ... (1).
52
gōsh dār kasna patyār ahurem mazdãm, ahuramazda va
ameshāspandãn va mihir srōsh, rashni nãm īzha nãm
hōrmezd khvadāe awazūni. [ashem vohū ... (1).]
52 Yt21.0b-1a.
53
vanantem stārem mazdadhātem ashavanem ashahe
ratūm yazamaide.
bast hom dām dehan mushka kul gurbeh ku pa khān
vanāh na kunand.
baeshaza vā frangān bād! nãm-i ahuramazd pa nãm-i
niv khoreh farīdun, farīdun āthwyãn.
bast hom dām dehan mārān mār sardagãn ku khān
vanāh na kunand, baeshaza vāfrangān bād! nãm-i
ahuramazd pa nãm-i niv khoreh farīdun farīdun
āthwyãn.
bast hom dām dehan gorgān gorg saradagān nãm
cheshti nãm gorg kul gurbeh ku pa khān vanāh na
kunand baeshaza va frangānbād! nãm-i ahuramazd pa
nãm-i niv khoreh farīdun, farīdun āthwyãn. ashem
vohū ... (1).
yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
vanantō stārō mazdadhātahe. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ... (1).
54
NIRANG TO WARD OFF PROBLEMS RELATED
TO STOMACH AND TOOTH TO WARD OFF
POISON OF ANIMALS, AND TO OVERCOME
SPIRITUAL, PHYSICAL, MENTAL, MORAL,
AND FINANCIAL DIFFICULTIES53
khshnaothrā ahurahe mazdao. [ashem vohū ... (3).]
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō (Recite the prevailing gah) ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe,
saokayao vanghuyao vouru-dōithrayao mazdadhātayao
ashaonyao, khshnaothra yasnāicha vahmāicha
khshnaothrāichā frasastayaēcha, yathā ahū vairyō, zaotā
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū.
ashem54 vahishtem sraēshtem ameshem spentem
yazamaide, airyamanem ishīm yazamaide, sūrem
mazdadhāthem yazamaide, saokãm vanguhīm vouru-
dōithrãm mazdadhātãm ashaonīm yazamaide.
☞ airyamanem te ishīm mazishtem mraomi,
spitama, vīspanãm arezvō sravanghãm tem zi vīspanãm
sravanghãm uparō-kairīm fradathãm īm airyamanem
ishīm.
59 Antia p. 182.
57
dōithrayao mazdadhātayao ashaonyao. ashem vohū ...
(1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
60 FrW II.
58
nãm-i yazad, nãm-i niv khoreh farīdun, farīdun
āthwyãn in tav avare an-āsāni bastan hendvi
paskhunashna-i druz chashma zakhma khaeshãn
akhaeshan. kikãn karapãn va darvandãn daevayasnãn
sāstārãn vanāhkārãn va āshmogān va jāduãn a friyãn
(Recite own name with father or husband) baēshazyat!
baeshaza vāfringãn bād ēdun bād!
hazangrem baēshazanãm baēvare baēshazanãm (3
times).
ashem vohū ... (1). (7 times)
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, thraētaonahe āthwyānōish
ashaonō fravashēe. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
59
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū.
ashem vahishtem sraēshtem ameshem spentem
yazamaide, airyamanem ishīm yazamaide, sūrem
mazdadhātem yazamaide, saokãm vanguhīm vouru-
dōithrãm mazdadhātãm ashaonīm yazamaide.
☞ nãm-i yazad, nãm-i niv khoreh farīdun, farīdun
āthwyãn, in tav-i-sarda va tav-i garma, tav-i yak-roj,
chahārum chahelum “ātare-vitare" ana dregubyo
“vīmraot zarthushtra” (Recite 7 times)
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi. ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe
saokayao vanghuyao vouru-dōithrayao mazdadhātayao
ashaonyao. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
60
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū.
ashem vahishtem sraēshtem ameshem spentem
yazamaide, airyamanem ishīm yazamaide, sūrem
mazdadhātem yazamaide saokãm vanguhīm vouru-
dōithrãm mazdadhātãm ashaonīm yazamaide
☞ nãm-i yazad nãm-i niv khoreh farīdun, farīdun
āthwyãn in tav sard, va tav garma, tav yak-roj, in do roj,
in se roj, chahārum, chehelum “ātare vitare” anā
dregubyo “vīmraot zaratushtra” (Recite 7 times)
☞ nãm-i yazad nãm-i niv khoreh farīdun, farīdun
āthwyãn in tav avare anāi bast-i hendvi paskhunashna
druj chashma zakhma khaeshãn akhaeshãn kikãn
karapãn va darvandãn daevayasnãn sāstārãn vanāh
kārãn va āshmogãn va jāduãn va friãn. (Recite own
name with father or husband) baeshzyāt!
baeshazvāfringān bād ēdun bād! ashem vohū ... (3).
(Recite 3 times.)
yathā ahū vairyō ... (2). yasnemcha vahmemcha
aojascha zavarecha āfrīnāmi, ashahe vahishtahe
sraēshtahe, airyamanō ishyehe sūrahe mazdadhātahe,
saokayao, vanghuyao vouru-dōithrayao mazdadhātayao
ashaonyao. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
61
NIRANG TO BE TIED ON THE LEFT HAND OR
PRAYED WHEN SUFFERING FROM HEADACHE
OR WOUNDS
khshnaothrā ahurahe mazdao. ashem vohū ... (3).
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō (Recite the prevailing gah) amahe hutāshtahe
huraodhahe verethraghnahe ahuradhātahe, vanain-
tyaoscha uparatātō, khshnaothra yasnāicha vahmāicha
khshnaothrāichā frasastayaēcha. yathā ahū vairyō, zaotā
frā mē mrūtē, athā ratush, ashātchīt hacha, frā ashava
vīdhvao mraotū.
amem61 hutashtem huraodem yazamaide,
verethraghnem, ahuradhātem yazamaide, vanaintīmcha
uparatātem yazamaide.
nãm-i yazad nãm-i-niv khoreh farīdun, farīdun
āthwyãn hutāshtahe huraodhahe verethraghnahe
ahuradhātahe, vanaintyaoscha upartātō, tandarust bed
ēdūn bāt-hu-jaheshna bāt! hu-nishãn bāt! hub bāt! ēdūn
bāt! [ashem vohū....]
yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
amahe hutāshtahe huraodhahe verethraghnahe
ahuradhātahe, vanaintyaoscha uparatātō. ashem vohū ...
(1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
61 S2.20.
62
NIRANG TO BREAK THE POWER OF BLACK
MAGIC OR VIBRATIONS OF OTHER INVISIBLE
AFFLICTIONS
khshnaothrā ahurahe mazdao. [ashem vohū ... (3).]
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō (Recite the prevailing gah) sraoshahe ashyehe
takhmahe tanumãthrahe darshi draosh āhūiryehe,
khshnaothra yasnāicha vahmāicha khshnaothrāichā
frasastayaēcha. yathā ahū vairyō, zaotā frā mē mrūtē,
athā ratush, ashātchīt hacha, frā ashava vīdhvao mraotū.
sraoshem ashīm huraodhem verethrājanem frādat-
gaēthem ashavanem ashahe ratūm yazamaide.
yathā ahū vairyō ... (5). ahunem vairīm tanūm pāiti,
ahunem vairīm tanūm pāiti, ahunem vairīm tanūm pāiti.
yathā ahū vairyō ... (1).
(Recite kem na mazda.)
saredahe62 maonghō ava-mīryāite, mazdayasnō dim
āfrivanaēbish ava-janem yō hē aoshante moshucha tū
duzhdao āsuyācha ava-mīryaēshaēiti, darājãn ā havō
nōit zī chish anghao drujō nyāsāite.
dōiēsnathenti snathahe aēiti hā drukhsh ashaozishta
anghat haēca āthaiti zarathushtra stakhrahe meretō zaya
avatha stakhrō yat hā drukhsh aēiti merezvi khyathrāt
anghahat moiros yat maharkvasho ava ava-mīryāite
“adā-zī63 avā drūjō avō bavaitī skendō spayathrahyā.
62 FrW VIII.
63 Y30.10.
63
☞ nemaschā yā 64
ārmaitish īzhāchā (3 times)
ashem vohū ... (3).
yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
sraoshahe ashyehe takhmahe tanumãthrahe darshi
draosh āhūiryehe. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
65 Yt4.1b.
66 Y58.28.
65
gaoyaotōish hazanghrō-gaoshahe, baēvare-chashmanō,
aokhtō-nāmanō yazatahe, rāmanō khvāstrahe. ashem
vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū ....
SETAYASH-I-SHAHREWAR
Prayer to Shahrewar Ameshaspand
(This prayer was specially recommended by Dasturji
Kukadaru, to be prayed after one's daily prayers).
khshnaothrā ahurahe mazdao. [ashem vohū ... (1).]
pa nãm i yazdã, hōrmazd i khvadāe awazūnī gurz
khvarahe awazāyāt, shaherevar ameshāspend bē-rasāt.
ezh hamā gunāh patit pashēmãnōm, ezh haravistīn
dushmat duzhūkht duzhvaresht, men pa gēthī minīt,
uim goft, uim kard, uim jast, uim bun būt estet, ezh ã
gunāh, manashnī gawashnī kunashnī, tanī rvãnī gethī
mainyuãnī, ōkhe awakhsh pashemã pa se gaweshnī pa
patit hōm.
khshnaothrā ahurahe mazdao, tarōidīti angrahe
mainyēush, haithyāvarshtãm hyat vasnā ferashōtemem.
staomi ashem, ashem vohū ... (3).
fravarāne mazdayasnō zarathushtrish vīdaēvō ahura-
tkaēshō (Recite the appropriate gah) khshathrahe
vairyehe ayōkhshustahe marezhdikāi thrāyō-drighaove,
khshnaothra yasnāicha vahmāicha khshnaothrāichā
frasastayaēcha, yathā ahū vairyō, zaotā frā mē mrūtē,
athā ratush, ashātchīt hacha, frā ashava vīdhvao mraotū.
66
khshathrem vairīm ameshem spentem yazamaide,
ayōkhshustem yazamaide, marzhdikem, thrāyō drighūm
yazamaide.
stāem va zbāem dādār hōrmezd i rayōmand i
khvarahemand va ameshāspandãn sepāsdār hom az
dādāre veh awazuni khodāe khāvar neki dādār kesh frāz
barhenid to shaherivar minoe khāste va sud veh-
jivashne kesh geti hasta ayokhshast āne arjomand jar va
sim va dārashne mardumãn ke geti padash varjand
ānche tij avarkār āsin kesh padash varjand jamin, va
padash janand doshman va padash harvastin gohar va
ayokhshast o kār āvorihed zar va sim hucheher vinashne
pa sheher āwāyashni frākhnidar ke afzāyashni kesh hast
āshkār va dādastān pa dasta veh raved kesh pa frārune
tokhshni pa vish o khesh kardan va āne osh khishinid
behere tan va behere ravān o ravān dehid. kukheshtan
va vehān va arzāniān padash beherevar kunand agesh
kard kāme ahuramazd va ameshaspandãn, osh
kheshinid husraove va giti va ashi pa minoe om kāme
kum frārune afzāyashni bēd der patāe khāste āne zarin
va ānach simin āvārij khāste sepāri berasād pa veh
jivashne har yehān va arjāniān az man jāvidan sepāsdār
hom az to sheherivar minie khāsteh che sud va khoreh
va khārih va robāe farmāne va afrigāni andar sheher o
vish ke khāsteh tawāngar-tar va paj kherad va him va
hunar va har chish oe vish khāstetar va goftārtar va
kāme ravātar bād.
haomayō gava baresmana, hizvō danghangha,
mãthracha vachacha shyaothnacha zaothrābyascha
arshukhdhaēibyascha vāghzhibyō.
67
yenghē hātãm āat yesne paitī vanghō, mazdao ahurō
vaēthā ashāt hachā, yaonghãmchā tãscha taoschā
yazamaide.
(Pray in silence) hōrmezd i khvadāe i awazūnī
mardum mardum sardagã hamā sardagã, ham bā yasht i
vahã, uim vahe dīn māzdayasnã āgāhī āstvãnī nēkī
rasãnāt ēdun bāt.
(Pray aloud) yathā ahū vairyō ... (2).
yasnemcha vahmemcha aojascha zavarecha āfrīnāmi,
kshathrahe67 vairyehe ayōkhshustahe marezhdikāi
thrāyō drighaove. ashem vohū ... (1).
ahmāi raēscha ... hazanghrem ... jasa-mē avanghe
mazda ... kerfeh mozd ... ashem vohū...
rōzh nek nãm, rōzh pāk nãm, rōzh mubārak (name
the day of the month), mahe mubarak (name the
month), gahe (name the Gah), namāzh i dādār i gēhã
dãmã.
khshnaothrā ahurahe mazdao tarōidīti angrahe
mainyēush, haithyāvarshtãm hyat vasnā ferashōtemem.
staomī ashem.
ashem vohū ... (1).
gurz khvarahe awazāyāt shahrevar ameshāpend bē-
rasāt, amāvand pērōzgar, amāwandī pērōzgarī, dāt dīn i
vahe i māzdayasnã, āgāhī rawāī vāfrīngānī bāt, haft
keshwar zamī ēdun bāt. men ānō āwāyat shudan, men
ānō āwāyat shudan, men ānō āwāyat shudan, ashaone.
ashem vohū .. (1). (Turn towards the South, and pray:)
67 Yt2.2b.
68
dādār i gēhã dīn i māzdayasnī dāt i zarathustrī, nemase-
tē ashāum sevishte aredvī sūre anāhite ashaone. ashem
vohū ... (1).
nemō urvaire vanguhi mazdadhāte, ashaone. ashem
vohū ... (1).
khshathrem vairīm ameshem spentem yazamaide.
ashem vohū ... (1).
shaherevar ameshāspend bē-rasāt. ashem vohū ... (1).
CHITHREM BUYAT68
khshnaothrā ahurahe mazdao. ashem vohū ... (1).
chithrem buyāt ahmya nmāne!
pitūm buyāt ahmya nmāne!
thwãm pitūm buyāt ahmya nmāne;
paidāyie bād andarin in mān-i-vehān ke hamishe
piyih va ābādān bād; pa rasashne bād, pa yazdãn hādar-
i-vehān; mehmãn-i-dustān andarsh bad!
fravashayō69 khshnūtao ayantu ahmya nmāne;
khshnūtao vīcharentu ahmya nmāne;
khshnūtao āfrīnentu ahmya nmāne;
vanguhīm ashīm khvāparãm!
khshnūtao pārayantu hacha ahmāt nmānāt;
staomācha, rāzarecha barentu dathushō ahurāi mazdāi
70
din bordārāni-i-shan aj din nek rasad, ta ān-i-madan
mardãn i-dād ārashtār gehãn-virāstār, ashāi-varzidār
mard, hushidar-i zarathushtān, va peshutan-i
vishtaspan, va veherãm amavand din farrokh padshah-i-
zamān-i-ava, avar hama vehãn vehdinan baste kustian-i-
haft keshvar zamin, hu chashma, hu negridār kunād;
vehãn avar dast oy dāshtār va parvartār band; vatarãn
avar-dast oy jadār avasahinidār band, tā vehãn oy kãm
rasand; har-che-dahmãn vehãn āfrin pāstā-i-yazad, yaki
rā deh, deh rā sad, sad rā hazār hazār ta baevarãn
baevare jud rasad! der patāe māhmãn bād!
an-i-yazdãn oy yazdãn rasãd! vehãn oy vehãn rasād!
har cheezi ēdūn bād! ēdūntaraz bād! ham-chunin ke
ahuramazd va ameshāspandãn kāme bād! ashem
vohū ... (1).
71
nemō70 ahurāi mazdāi,
nemō ameshaēibyō spentaēibyō,
nemō maonghāi gaochithrāi,
nemō paiti-dītāi, nemō paiti-dīti.
maonghem gaochithrem ashavanem ashahe ratūm
yazamaide.
sraoshem ashīm huraodhem verethrājanem, frādat-
gaēthem ashavanem ashahe ratūm yazamaide.
☞ fe nam-e-yazad,
ba farman-e-yazad,
MONAJAT
Dadar hormazda ne vinanti
Karu Chhu O Dadgar, VinantiTuja Pase
Araj Karu Mari, Puri KarTu Aaje. (2)
Mari Muskil, Ashan Tu Karaje
Dukhti Bachavanu, HeshanTu Karaje. (2)
70 Ny3.1.
72
Pap Ane Gunathi, mane Bachavje
Ejat Ane Abruthi, Mane Dipavje. (2)
Saga Snehi Sathe, Sulah Sanp Rakhavje
Mitro Samaj Mate, prem Tu Apavj\e. (2)
Ahvi Araj mari, Vinanti Svikarje,
Bhala AssisTara, mane Moklavje. (2)
Karu Chhu O Dadgar, VinantiTuja Pase,
Araj Karu Mari, Puri KarTu Aaje. (1)
Khudavind khavind
Khudavind tu khavind tu parvardegar,
Namuj tari dadgahe namuj khaksaar.
Thayo roj akher sharu thai chhe raat,
Tane raaji raakhvane hu chhu pachhat.
Dayalu’ khudavind jagat na re baap,
Daya kar mane saaru dahpan tu app.
Ke bhulo sudharun havey roj roj,
Bhalai vadharun karu nitya khoj,
Bhalu hakma mara te jaanu nahi,
Bhaiu je mane te tu jaane sahi.
Bahu aajiji thi namine khuda,
Karu chhu dua aashisho de sada.
Ke tari madadthi hu rakhu vivek,
Manashni, gavashni, kunashni je nek.
Mane pasbaanima tari suvad,
Bhala kaamo karva savaarey uthad.
73
REFERENCES
Antiâ, Edalji Kersâspji. Pâzend Texts. Trustees of the
Parsee Punchayet: Printed at the Duftur Ashdara Press
1909.
74
Modi, J. J., "A few Parsee Nirangs", in The Journal of
the Anthropological Society of Bombay, Volume 11,
1921, pp. 843 ff.
Westergaard, Niels Ludvig, Zend-Avesta, Volume 1.
1854.
75