0% found this document useful (0 votes)
36 views53 pages

Aghora Gauri Pashupata Abhisheka Pooja English 16 8 24 1

Aghora Gauri Pasupatam is a spiritual procedure aimed at helping bachelorettes find suitable marriage alliances by rectifying any doshas that may delay marriages. The practice involves daily worship, chanting specific mantras, and performing a detailed puja with various rituals to please Lord Parameshwara. Devotion and faith are emphasized as essential components for the efficacy of this ritual.

Uploaded by

arabind acharya
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
0% found this document useful (0 votes)
36 views53 pages

Aghora Gauri Pashupata Abhisheka Pooja English 16 8 24 1

Aghora Gauri Pasupatam is a spiritual procedure aimed at helping bachelorettes find suitable marriage alliances by rectifying any doshas that may delay marriages. The practice involves daily worship, chanting specific mantras, and performing a detailed puja with various rituals to please Lord Parameshwara. Devotion and faith are emphasized as essential components for the efficacy of this ritual.

Uploaded by

arabind acharya
Copyright
© © All Rights Reserved
We take content rights seriously. If you suspect this is your content, claim it here.
Available Formats
Download as PDF, TXT or read online on Scribd
You are on page 1/ 53

Aghora Gauri Pasupatam

This procedure is a great remedy for attaining good prospective alliance for bachelorettes.
Aghora Gauri Pashupatam is one of the most important Pashupatam mentioned in the
Shastras for pleasing Lord Parameshwara. By performing special consecration, worship,
and offering prayers with Rudra namaka and chamakas, any dosha (defect) causing
delays in marriages for brides can be rectified, ensuring their well-being without fail. With
devotion and faith, performing this consecration and worship daily along with chanting
Aghora Gauri Pashupatam mantra as much as possible is necessary.

Aghora Gauri Pasupata Rudrabhishek Puja

1. Guru Dhyanam (Meditation of Guru)


If Guru Mantra Deeksha was taken, Guru Mantra should be recited twice; if not, the
following shloka should be recited twice, either with Guru Mudra or Namaskara
Mudra.
Gururbrahma, Gururvishnuh, Gururdevo Maheshwarah,
Gurussakshat Parabrahma, TasmaiOm Gurave Namah.

2. Ganapati Dhyanam (Meditation of Lord Ganesha)


If Ganapati Mantra Deeksha was taken, Ganapati Mantra should be recited four
times with Namaskara Mudra; if not, the following sloka should be recited once.
Shuklambaradharam Vishnum, Sashivarnam Chaturbhujam,
Prasanna Vadanam Dhyayet, sarva vighnopashantaye.
3. Achamana
Water should be poured into the right hand with a uddharina (not a steel one) and
the following mantras should be recited one at a time, each time drinking water
without touching the upper lip.
Aim Atma Tatvaya Swaha
Kleem Vidya Tatvaya Swaha
Sauh Shiva Tatvaya Swaha
Now while reciting the following mantra, pour water in the right hand and drop
through the gap between middle finger and ring finger into the plate.
Aim kleem sauh sarva tatvebhyah svaha
4. Pranayama
Closing the left nostril with the ring finger of the right hand, inhale through the right
nostril and chant the Gayatri Mantra once (Om bhurbhuvasvah tatsa
vithurvarenyam, bhargo devasya dhimahi, dhyoyonah prachodayat).
Close the right nostril with the right thumb, hold the breath and chant the
Gayatri mantra twice.
Open the left nostril and exhale through it, chant the Gayatri Mantra once .
Finally, after exhaling the air completely, chant the Gayatri Mantra once,
holding the breath (inhaling and exhaling).
Repeat the above process by inhaling again through the left nostril. It is a
pranayama. If you do this process three times every day for few years, you will get a
dynamic divine body according to the Shastras.
5. Sankalpam

Take Akshata mixed with Turmeric in the right hand, close the first, place the right
fist on the left palm, keep both together on the right thigh, and say the following
sankalpa.

mama upātta samasta durita kṣaya dvārā, śrī parameśvara anugraheṇa,


sakala graha doṣa parihāra dvārā, satvara satkalyāṇa yogyatā siddhyartham
aghora gaurī pāśupata saṁpuṭīkṛuta rudra namaka chamaka sahita
rudrābhiṣeka pūjāṁ kariṣyē.

After chanting the above mantra, the akshatas mentioned above should be
dropped into a plate along with water.

Shodashopacharams (16 upacharas)

1. Dhyānam (Meditation)
Taking akshatas in right hand, place them on Shivalinga while chanting,

“ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ”

2. Āvāhanam (Invocation)
Taking axes in right hand,

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ” one should place Akshatas on top of
Shivalinga.

3. Asana

Carrying white flowers in right hand,

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ”, flowers should be offered at the lower
part of the Shivalinga.

4. Padyam

Feeling that Ishvaras feet are being washed,

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ” , water should be sprinkled on top of
Shivalinga with flower.

5. Arghyam
Feeling that Ishwaras hands are being washed,

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ” , sprinkle water with flower on the Shiva
lingam.

6. Achamanam

Feeling that we are offering drinking water to Ishwara,

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ” , you should show water to the
Shivalinga and receive that water.

7. Bath

Feeling that Ishvara is being bathed,

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ” , sprinkle water or panchamrita with
flower on Shiva lingam.

Then continue abhishekam with sarkarodakam (water mixed with sugar) while reciting the
compendium of Rudra Pashupatam.

AGHORA GAURI PASUPATAM


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍stē rudra ma̠nyava̍ u̠tōta̠ iṣa̍vē̠ nama̍ḥ ।


nama̍stē astu̠ dhanva̍nē bā̠hubhyā̍mu̠ta tē̠ nama̍ḥ ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

yā ta̠ iṣu̍-śśi̠ vata̍mā śi̠ va-mba̠bhūva̍ tē̠ dhanu̍ḥ ।


śi̠ vā śa̍ra̠vyā̍ yā tava̠ tayā̍ nō rudra mṛḍaya ।.

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

yā tē̍ rudra śi̠ vā ta̠nūraghō̠rā-'pā̍pakāśinī ।


tayā̍ nasta̠nuvā̠ śanta̍mayā̠ girı̍ śantā̠bhichā̍kaśīhi ॥ ॒

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

yāmiṣu̍-ṅgiriśanta̠ hastē̠ bibha̠rṣyasta̍vē ।


śi̠ vā-ṅgı̍ ritra̠ tā-ṅku̍ru̠ mā hig̍ṃsī̠ ḥ puru̍ṣa̠-ñjaga̍t॥.

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

śi̠ vēna̠ vacha̍sā tvā̠ giri̠ śāchChā̍ vadāmasi ।


yathā̍ na̠-ssarva̠mijjaga̍daya̠kṣmagṃ su̠manā̠ asa̍t ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

adhya̍vōchadadhiva̠ktā pra̍tha̠mō daivyō̍ bhi̠ ṣak ।


ahīg̍ścha̠ sarvā̎mja̠mbhaya̠n-thsarvā̎ścha yātudhā̠nya̍ḥ ॥
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

a̠sau yastā̠mrō a̍ru̠ṇa u̠ta ba̠bhrussu̍ma̠ṅgala̍ḥ ।


yē chē̠māgṃ ru̠drā a̠bhitō̍ di̠ kṣu śri̠ tā-ssa̍hasra̠śō-'vaiṣā̠gṃ̠ hēḍa̍ īmahē ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

a̠sau yō̍-'va̠sarpa̍ti̠ nīla̍grīvō̠ vilō̍hitaḥ ।


u̠taina̍-ṅgō̠pā a̍dṛśa̠nnadṛ̍ śannudahā̠rya̍ḥ ।
u̠taina̠ṃ viśvā̍ bhū̠tāni̠ sa dṛ̠ṣṭō mṛ̍ ḍayāti naḥ ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ astu̠ nīla̍grīvāya sahasrā̠kṣāya̍ mī̠ ḍhuṣē̎ ।
athō̠ yē a̍sya̠ satvā̍nō̠-'ha-ntēbhyō̍-'kara̠nnama̍ḥ ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
pramu̍ñcha̠ dhanva̍na̠stvamu̠bhayō̠rārtnı̍ yō̠rjyām ।
yāścha̍ tē̠ hasta̠ iṣa̍va̠ḥ parā̠ tā bha̍gavō vapa ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
॒ a̠va̠tatya̠ dhanu̠stvagṃ saha̍srākṣa̠ śatē̍ṣudhē ।
ni̠ śīrya̍ śa̠lyānā̠-mmukhā̍ śi̠ vō na̍-ssu̠manā̍ bhava ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
vijya̠-ndhanu̍ḥ kapa̠rdinō̠ viśa̍lyō̠ bāṇa̍vāgṃ u̠ta ।
anē̍śanna̠syēṣa̍va ā̠bhura̍sya niṣa̠ṅgathı̍ ḥ ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
yā tē̍ hē̠tirmī̍ḍuṣṭama̠ hastē̍ ba̠bhūva̍ tē̠ dhanu̍ḥ ।
tayā̠-'smān, vi̠ śvata̠stvama̍ya̠kṣmayā̠ parı̍ bbhuja ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍stē a̠stvāyu̍dhā̠yānā̍tatāya dhṛ̠ṣṇavē̎ ।
u̠bhābhyā̍mu̠ta tē̠ namō̍ bā̠hubhyā̠-ntava̠ dhanva̍nē ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

parı̍ tē̠ dhanva̍nō hē̠tira̠smān vṛ̍ ṇaktu vi̠ śvata̍ḥ ।


athō̠ ya ı̍ ṣu̠dhistavā̠rē a̠smannidhē̍hi̠ tam ॥

nama̍stē astu bhagavan-viśvēśva̠rāya̍ mahādē̠vāya̍ tryamba̠kāya̍ tripurānta̠kāya̍

trikāgnikā̠lāya̍ kālāgniru̠drāya̍ nīlaka̠ṇṭhāya̍ mṛtyuñja̠yāya̍ sarvēśva̠rāya̍ sadāśi̠ vāya̍

[śaṅka̠rāya̍] śrīma-nmahādē̠vāya̠ nama̍ḥ ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̠ hira̍ṇya bāhavē sēnā̠nyē̍ di̠ śā-ñcha̠ pata̍yē̠ Na Mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ vṛ̠kṣēbhyō̠ harı̍ kēśēbhyaḥ paśū̠nā-mpata̍yē̠ Na Mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍-ssa̠spiñja̍rāya̠ tviṣī̍matē pathī̠ nā-mpata̍yē̠ Na Mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ babhlu̠śāya̍ vivyā̠dhinē-'nnā̍nā̠-mpata̍yē̠ Na Mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ harı̍ kēśāyōpavī̠ tinē̍ pu̠ṣṭānā̠-mpata̍yē̠ Na Mah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ bha̠vasya̍ hē̠tyai jaga̍tā̠-mpata̍yē̠ Na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ ru̠drāyā̍tatā̠vinē̠ kṣētrā̍ṇā̠-mpata̍yē̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ssū̠tāyāha̍ntyāya̠ vanā̍nā̠-mpata̍yē̠ na mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ rōhı̍ tāya stha̠pata̍yē vṛ̠kṣāṇā̠-mpata̍yē̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ ma̠ntriṇē̍ vāṇi̠ jāya̠ kakṣā̍ṇā̠-mpata̍yē̠ na Mah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ bhuva̠ntayē̍ vārivaskṛ̠tā-yauṣa̍dhīnā̠-mpata̍yē̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ u̠chchairghō̍ṣāyākra̠ndaya̍tē pattī̠ nā-mpata̍yē̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ḥ kṛtsnavī̠ tāya̠ dhāva̍tē̠ sattva̍nā̠-mpata̍yē̠ Namah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠-ssaha̍mānāya nivyā̠dhina̍ āvyā̠dhinī̍nā̠-mpata̍yē na Mah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ḥ kaku̠bhāya̍ niṣa̠ṅgiṇē̎ stē̠nānā̠-mpata̍yē̠ na Mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ niṣa̠ṅgiṇa̍ iṣudhi̠ matē̠ taska̍rāṇā̠-mpata̍yē̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ vañcha̍tē pari̠ vañcha̍tē stāyū̠nā-mpata̍yē̠ na mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ nichē̠ravē̍ paricha̠rāyāra̍ṇyānā̠-mpata̍yē̠ na Mah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍-ssṛkā̠vibhyō̠ jighāg̍ṃsadbhyō muṣṇa̠tā-mpata̍yē̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍-'si̠ madbhyō̠ nakta̠ñchara̍dbhyaḥ prakṛ̠ntānā̠-mpata̍yē̠ na mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ uṣṇī̠ ṣiṇē̍ giricha̠rāya̍ kulu̠ñchānā̠-mpata̍yē̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠ iṣu̍madbhyō dhanvā̠vibhya̍ścha vō̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ ātan-vā̠nēbhya̍ḥ prati̠ dadhā̍nēbhyaścha vō̠ na maḥ


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ ā̠yachCha̍dbhyō visṛ̠jadbhya̍ścha vō̠ na mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō-'ssa̍dbhyō̠ vidya̍dbhyaścha vō̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠ āsī̍nēbhya̠-śśayā̍nēbhyaścha vō̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍-ssva̠padbhyō̠ jāgra̍dbhyaścha vō̠ na mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠stiṣṭha̍dbhyō̠ dhāva̍dbhyaścha vō̠ na Mah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍-ssa̠bhābhya̍-ssa̠bhāpa̍tibhyaścha vō̠ na Mah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ aśvē̠bhyō-'śva̍patibhyaścha vō̠ Namah॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ āvyā̠dhinī̎bhyō vi̠ vidhya̍ntībhyaścha vō̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ āvyā̠dhinī̎bhyō vi̠ vidhya̍ntībhyaścha vō̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ gṛ̠tsēbhyō̍ gṛ̠tsapa̍tibhyaścha vō̠ na Mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ vrātē̎bhyō̠ vrāta̍patibhyaścha vō̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ ga̠ṇēbhyō̍ ga̠ṇapa̍tibhyaścha vō̠ na Mah
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ virū̍pēbhyō vi̠ śvarū̍pēbhyaścha vō̠ na Mah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ maha̠dbhya̍ḥ, kṣulla̠kēbhya̍ścha vō̠ naMah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ ra̠thibhyō̍-'ra̠thēbhya̍ścha vō̠ na mah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ rathē̎bhyō̠ ratha̍patibhyaścha vō̠ namah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama-ssēnā̎bhya-ssēnā̠nibhya̍ścha vō̠ na Mah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ḥ, kṣa̠ttṛbhya̍-ssaṅgrahī̠ tṛbhya̍ścha vō̠ Namah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠stakṣa̍bhyō rathakā̠rēbhya̍ścha vō̠ namah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠ḥ kulā̍lēbhyaḥ ka̠rmārē̎bhyaścha vō̠ Namah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ḥ pu̠ñjiṣṭē̎bhyō niṣā̠dēbhya̍ścha vō̠ Namah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ iṣu̠kṛdbhyō̍ dhanva̠kṛdbhya̍ścha vō̠ namah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ mṛga̠yubhya̍-śśva̠nibhya̍ścha vō̠ Namah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠-śśvabhya̠-śśvapa̍tibhyaścha vō̠ Namah


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ bha̠vāya̍ cha ru̠drāya̍ cha̠
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍-śśa̠rvāya̍ cha paśu̠pata̍yē cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ nīla̍grīvāya cha śiti̠ kaṇṭhā̍ya cha̠


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ḥ kapa̠rdinē cha̠ vyu̍ptakēśāya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍-ssahasrā̠kṣāya̍ cha śa̠tadha̍nvanē cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ giri̠ śāya̍ cha śipivi̠ ṣṭāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ mī̠ ḍhuṣṭa̍māya̠ chēṣu̍matē cha̠,
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̎ hra̠svāya̍ cha vāma̠nāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ bṛha̠tē cha̠ varṣī̍yasē cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ vṛ̠ddhāya̍ cha sa̠ṃvṛdhva̍nē cha̠



Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̠ agrı̍ yāya cha pratha̠māya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ ā̠śavē̍ chāji̠ rāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠-śśīghrı̍ yāya cha̠ śībhyā̍ya cha̠
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ ū̠rmyā̍ya chāvasva̠nyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍-ssrōta̠syā̍ya cha̠ dvīpyā̍ya cha ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̎ jyē̠ṣṭhāya̍ cha kani̠ ṣṭhāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ḥ pūrva̠jāya̍ chāpara̠jāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ madhya̠māya̍ chāpaga̠lbhāya̍ cha̠
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ jagha̠nyā̍ya cha̠ budhnı̍ yāya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍-ssō̠bhyā̍ya cha pratisa̠ryā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̠ yāmyā̍ya cha̠ kṣēmyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ urva̠ryā̍ya cha̠ khalyā̍ya cha̠
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠-śślōkyā̍ya chā-'vasā̠nyā̍ya cha̠ ॒

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ vanyā̍ya cha̠ kakṣyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍-śśra̠vāya̍ cha pratiśra̠vāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ ā̠śuṣē̍ṇāya chā̠śura̍thāya cha̠


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠-śśūrā̍ya chāvabhinda̠tē cha̠ ॒

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ va̠rmiṇē̍ cha varū̠dhinē̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ bi̠ lminē̍ cha kava̠chinē̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍-śśru̠tāya̍ cha śrutasē̠nāya̍ cha ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ dundu̠bhyā̍ya chāhana̠nyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ dhṛ̠ṣṇavē̍ cha pramṛ̠śāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ dū̠tāya̍ cha prahı̍ tāya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ niṣa̠ṅgiṇē̍ chēṣudhi̠ matē̍ cha̠
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍stī̠ kṣṇēṣa̍vē chāyu̠dhinē̍ cha̠


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍-ssvāyu̠dhāya̍ cha su̠dhanva̍nē cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠-ssrutyā̍ya cha̠ pathyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ḥ kā̠ṭyā̍ya cha nī̠ pyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̠-ssūdyā̍ya cha sara̠syā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ nā̠dyāya̍ cha vaiśa̠ntāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠ḥ kūpyā̍ya chāva̠ṭyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̠ varṣyā̍ya chāva̠rṣyāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ mē̠ghyā̍ya cha vidyu̠tyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama ī̠ dhriyā̍ya chāta̠pyā̍ya cha̠


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̠ vātyā̍ya cha̠ rēṣmı̍ yāya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ vāsta̠vyā̍ya cha vāstu̠pāya̍ cha

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠-ssōmā̍ya cha ru̠drāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍stā̠mrāya̍ chāru̠ṇāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍-śśa̠ṅgāya̍ cha paśu̠pata̍yē cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ u̠grāya̍ cha bhī̠ māya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ agrēva̠dhāya̍ cha dūrēva̠dhāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ ha̠ntrē cha̠ hanī̍yasē cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō vṛ̠kṣēbhyō̠ harı̍ kēśēbhyō̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍stā̠rāya̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍śśa̠mbhavē̍ cha mayō̠bhavē̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍-śśaṅka̠rāya̍ cha mayaska̠rāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍-śśi̠ vāya̍ cha śi̠ vata̍rāya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠stīrthyā̍ya cha̠ kūlyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ḥ pā̠ryā̍ya chāvā̠ryā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ḥ pra̠tara̍ṇāya chō̠ttara̍ṇāya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ ātā̠ryā̍ya chālā̠dyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠-śśaṣpyā̍ya cha̠ phēnyā̍ya cha̠
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍-ssika̠tyā̍ya cha pravā̠hyā̍ya cha ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ iri̠ ṇyā̍ya cha prapa̠thyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ḥ kigṃśi̠ lāya̍ cha̠ kṣaya̍ṇāya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ḥ kapa̠rdinē̍ cha pula̠stayē̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̠ gōṣṭhyā̍ya cha̠ gṛhyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠stalpyā̍ya cha̠ gēhyā̍ya cha̠
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ḥ kā̠ṭyā̍ya cha gahvarē̠ṣṭhāya̍ cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̎ hrada̠yyā̍ya cha nivē̠ṣpyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ḥ pāgṃ sa̠vyā̍ya cha raja̠syā̍ya cha̠
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̠-śśuṣkyā̍ya cha hari̠ tyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̠ lōpyā̍ya chōla̠pyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ ū̠rvyā̍ya cha sū̠rmyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ḥ pa̠rṇyā̍ya cha parṇaśa̠dyā̍ya cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍-'pagu̠ramā̍ṇāya chābhighna̠tē cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nama̍ ākhkhida̠tē cha̍ prakhkhida̠tē cha̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ vaḥ kiri̠ kēbhyō̍ dē̠vānā̠g̠m̠ hṛda̍yēbhyō̠

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ vikṣīṇa̠kēbhyō̠ dē̠vānā̠g̠m̠ hṛda̍yēbhyah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō vichinva̠tkēbhyō̠ dē̠vānā̠g̠m̠ hṛda̍yēbhyah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ ānir ha̠tēbhyō̠ dē̠vānā̠g̠m̠ hṛda̍yēbhyah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
nama̍ āmīva̠tkēbhya̍ḥ dē̠vānā̠g̠m̠ hṛda̍yēbhyah

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

drāpē̠ andha̍saspatē̠ darı̍ dra̠nnīla̍lōhita


ē̠ṣā-mpuru̍ṣāṇāmē̠ṣā-mpa̍śū̠nā-mmā bhērmā-'rō̠ mō ē̍ṣā̠-ṅkiñcha̠nāma̍mat.
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

yā tē̍ rudra śi̠ vā ta̠nū-śśi̠ vā vi̠ śvāha̍bhēṣajī ।


śi̠ vā ru̠drasya̍ bhēṣa̠jī tayā̍ nō mṛḍa jī̠ vasē̎ ॥
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

i̠ māgṃ ru̠drāya̍ ta̠vasē̍ kapa̠rdinē̎ kṣa̠yadvī̍rāya̠ prabha̍rāmahē ma̠tim ।


yathā̍ na̠śśamasa̍ddvi̠ padē̠ chatu̍ṣpadē̠ viśva̍-mpu̠ṣṭa-ṅgrāmē̍ a̠sminnanā̍turam

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

mṛ̠ḍā nō̍ rudrō̠ta nō̠ maya̍skṛdhi kṣa̠yadvī̍rāya̠ nama̍sā vidhēma tē ।


yachCha-ñcha̠ yōścha̠ manu̍rāya̠jē pi̠ tā tada̍śyāma̠ tava̍ rudra̠ praṇī̍tau ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

mā nō̍ ma̠hānta̍mu̠ta mā nō̍ arbha̠ka-mmā na̠ ukṣa̍ntamu̠ta mā na̍ ukṣi̠ tam ।


mā nō̍-'vadhīḥ pi̠ tara̠-mmōta mā̠tara̍-mpri̠ yā mā na̍sta̠nuvō̍ rudra rīriṣaḥ ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
mā na̍stō̠kē tana̍yē̠ mā na̠ āyu̍ṣi̠ mā nō̠ gōṣu̠ mā nō̠ aśvē̍ṣu rīriṣaḥ ।
vī̠ rānmā nō̍ rudra bhāmi̠ tō-'va̍dhīrha̠viṣmaṃ̍tō̠ nama̍sā vidhēma tē ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

ā̠rāttē̍ gō̠ghna u̠ta pū̍ruṣa̠ghnē kṣa̠yadvī̍rāya su̠mnama̠smē tē̍ astu ।


rakṣā̍ cha nō̠ adhı̍ cha dēva brū̠hyathā̍ cha na̠-śśarma̍ yachCha dvi̠ barhā̎ḥ .
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

stu̠hi śru̠ta-ṅga̍rta̠sada̠ṃ yuvā̍na-mmṛ̠ganna bhī̠ mamu̍paha̠ntumu̠gram ।


mṛ̠ḍā ja̍ri̠ trē ru̍dra̠ stavā̍nō a̠nyantē̍ a̠smanniva̍pantu̠ sēnā̎ḥ । .

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

parı̍ ṇō ru̠drasya̍ hē̠tirvṛ̍ ṇaktu̠ parı̍ tvē̠ṣasya̍ durma̠ti ra̍ghā̠yōḥ ।


ava̍ sthi̠ rā ma̠ghava̍dbhya-stanuṣva̠ mīḍhva̍stō̠kāya̠ tana̍yāya mṛḍaya ।.

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
mīḍhu̍ṣṭama̠ śiva̍tama śi̠ vō na̍-ssu̠manā̍ bhava ।
pa̠ra̠mē vṛ̠kṣa āyu̍dhanni̠ dhāya̠ kṛtti̠ ṃ vasā̍na̠ ācha̍ra̠ pinā̍ka̠-mbibhra̠dāga̍hi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

vikı̍ rida̠ vilō̍hita̠ nama̍stē astu bhagavaḥ ।


yāstē̍ sa̠hasragṃ̍ hē̠tayō̠nyama̠smanniva̍pantu̠ tāḥ ।.

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

sa̠hasrā̍ṇi sahasra̠dhā bā̍hu̠vōstava̍ hē̠taya̍ḥ ।


tāsā̠mīśā̍nō bhagavaḥ parā̠chīnā̠ mukhā̍ kṛdhi ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

sa̠hasrā̍ṇi sahasra̠śō yē ru̠drā adhi̠ bhūmyā̎m ।


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

a̠sminma̍ha̠tya̍rṇa̠vē̎m-'tarı̍ kṣē bha̠vā adhı̍ ।


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nīla̍grīvā-śśiti̠ kaṇṭhā̎-śśa̠rvā a̠dhaḥ, kṣa̍mācha̠rāḥ ।


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

nīla̍grīvā-śśiti̠ kaṇṭhā̠ divag̍ṃ ru̠drā upa̍śritāḥ ।


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
yē vṛ̠kṣēṣu̍ sa̠spiñja̍rā̠ nīla̍grīvā̠ vilō̍hitāḥ ।

tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

yē bhū̠tānā̠madhı̍ patayō viśi̠ khāsa̍ḥ kapa̠rdı̍ naḥ


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

yē annē̍ṣu vi̠ vidhya̍nti̠ pātrē̍ṣu̠ piba̍tō̠ janān̍ ।


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

yē pa̠thā-mpa̍thi̠ rakṣa̍ya ailabṛ̠dā̍ ya̠vyudha̍ḥ ।


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

yē tī̠ rthānı̍ pra̠chara̍nti sṛ̠kāva̍ntō niṣa̠ṅgiṇa̍ḥ


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

ya ē̠tāva̍ntaścha̠ bhūyāg̍ṃsaścha̠ diśō̍ ru̠drā vı̍ tasthi̠ rē ।


tēṣāg̍ṃ sahasrayōja̠nē-'va̠dhanvā̍ni tanmasi ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ ru̠dhrēbhyō̠ yē pṛ̍ thi̠ vyāṃ yēṣā̠manna̠ṃ vātō̍


va̠rṣa̠miṣa̍va̠stēbhyō̠ daśa̠ prāchī̠ rdaśa̍ dakṣi̠ ṇā daśa̍
pra̠tīchī̠ -rdaśō-dī̍chī̠ -rdaśō̠rdhvāstēbhyō̠ nama̠stē nō̍
mṛḍayantu̠ tē ya-ndvi̠ ṣmō yaścha̍ nō̠ dvēṣṭi̠ taṃ vō̠ jambhē̍ dadhāmi ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
namō̍ ru̠dhrēbhyō̠ yē̎-'ntarı̍ kṣē̠ yēṣā̠manna̠ṃ vātō̍
va̠rṣa̠miṣa̍va̠stēbhyō̠ daśa̠ prāchī̠ rdaśa̍ dakṣi̠ ṇā daśa̍
pra̠tīchī̠ -rdaśō-dī̍chī̠ -rdaśō̠rdhvāstēbhyō̠ nama̠stē nō̍
mṛḍayantu̠ tē ya-ndvi̠ ṣmō yaścha̍ nō̠ dvēṣṭi̠ taṃ vō̠ jambhē̍ dadhāmi ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

namō̍ ru̠dhrēbhyō̠ yē di̠ vi yēṣā̠manna̠ṃ vātō̍

va̠rṣa̠miṣa̍va̠stēbhyō̠ daśa̠ prāchī̠ rdaśa̍ dakṣi̠ ṇā daśa̍

pra̠tīchī̠ -rdaśō-dī̍chī̠ -rdaśō̠rdhvāstēbhyō̠ nama̠stē nō̍

mṛḍayantu̠ tē ya-ndvi̠ ṣmō yaścha̍ nō̠ dvēṣṭi̠ taṃ vō̠ jambhē̍ dadhāmi ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

tamu̍ ṣṭu̠hi̠ ya-ssvi̠ ṣussu̠dhanvā̠ yō viśva̍sya̠ kṣaya̍ti bhēṣa̠jasya̍ ।


yakṣvā̎ma̠hē sau̎mana̠sāya̍ ru̠dra-nnamō̎bhirdē̠vamasu̍ra-nduvasya ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Om a̠ya-mmē̠ hastō̠ bhaga̍vāna̠ya-mmē̠ bhaga̍vattaraḥ ।


a̠ya-mmē̎ vi̠ śvabhē̎ṣajō̠-'yagṃ śi̠ vābhı̍ marśanaḥ ।

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ
Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

yē tē̍ sa̠hasra̍ma̠yuta̠-mpāśā̠ mṛtyō̠ martyā̍ya̠ hanta̍vē ।


tān ya̠jñasya̍ mā̠yayā̠ sarvā̠nava̍ yajāmahē ।
mṛ̠tyavē̠ svāhā̍ mṛ̠tyavē̠ svāhā̎ ।
ō-nnamō bhagavatē rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ॥
prāṇānā-ṅgranthirasi rudrō mā̍ viśā̠ntakaḥ ।
tēnānnēnā̎pyāya̠sva ॥
namō rudrāya viṣṇavē mṛtyu̍rmē pā̠hi ॥

Mama mṛtyur naśyatu āyuvardhatām ||


Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē
astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

ōṃ agnā̍viṣṇō sa̠jōṣa̍sē̠māva̍rdhantu vā̠-ṅgira̍ḥ । dyu̠mnairvājē̍bhi̠ rāga̍tam ।

vāja̍ścha mē prasa̠vaścha̍ mē̠ praya̍tiścha mē̠ prası̍ tiścha mē

dhī̠ tiścha̍ mē kratu̍ścha mē̠ svara̍ścha mē̠ ślōka̍ścha mē śrā̠vaścha̍ mē̠

śrutı̍ ścha mē̠ jyōtı̍ ścha mē̠ suva̍ścha mē prā̠ṇaścha̍ mē-'pā̠naścha̍ mē

vyā̠naścha̠ mē-'su̍ścha mē chi̠ tta-ñcha̍ ma̠ ādhī̍ta-ñcha mē̠ vākcha̍ mē̠

mana̍ścha mē̠ chakṣu̍ścha mē̠ śrōtra̍-ñcha mē̠ dakṣa̍ścha mē̠

bala̍-ñcha ma̠ ōja̍ścha mē̠ saha̍ścha ma̠ āyu̍ścha mē ja̠rā cha̍ ma ā̠tmā cha̍ mē

ta̠nūścha̍ mē̠ śarma̍ cha mē̠ varma̍ cha̠ mē-'ṅgā̍ni cha mē̠-'sthānı̍ cha mē̠

parūg̍ṃṣi cha mē̠ śarī̍rāṇi cha mē ॥ 1 ॥

jaiṣṭhya̍-ñcha ma̠ ādhı̍ patya-ñcha mē ma̠nyuścha̍ mē̠ bhāma̍ścha̠ mē-'ma̍ścha̠ mē

-'mbha̍ścha mē jē̠mā cha̍ mē mahi̠ mā cha̍ mē vari̠ mā cha̍ mē prathi̠ mā cha̍ mē

va̠rṣmā cha̍ mē drāghu̠yā cha̍ mē vṛ̠ddha-ñcha̍ mē̠ vṛddhı̍ ścha mē sa̠tya-ñcha̍ mē


śra̠ddhā cha̍ mē̠ jaga̍chcha mē̠ dhana̍-ñcha mē̠ vaśa̍ścha mē̠ tviṣı̍ ścha mē krī̠ ḍā cha̍ mē̠

mōda̍ścha mē jā̠ta-ñcha̍ mē jani̠ ṣyamā̍ṇa-ñcha mē sū̠kta-ñcha̍ mē sukṛ̠ta-ñcha̍ mē

vi̠ tta-ñcha̍ mē̠ vēdya̍-ñcha mē bhū̠ta-ñcha̍ mē bhavi̠ ṣyachcha̍ mē su̠ga-ñcha̍ mē

su̠patha̍-ñcha ma ṛ̠ddha-ñcha̍ ma ṛddhı̍ ścha mē kLi̠ pta-ñcha̍ mē̠ kLiptı̍ ścha mē

ma̠tiścha̍ mē suma̠tiścha̍ mē ॥ 2 ॥

śa-ñcha̍ mē̠ maya̍ścha mē pri̠ ya-ñcha̍ mē-'nukā̠maścha̍ mē̠ kāma̍ścha mē

saumanasa̠ścha̍ mē bha̠dra-ñcha̍ mē̠ śrēya̍ścha mē̠ vasya̍ścha mē̠ yaśa̍ścha mē̠

bhaga̍ścha mē̠ dravı̍ ṇa-ñcha mē ya̠ntā cha̍ mē dha̠rtā cha̍ mē̠ kṣēma̍ścha mē̠

dhṛtı̍ ścha mē̠ viśva̍-ñcha mē̠ maha̍ścha mē sa̠ṃvichcha̍ mē̠ jñātra̍-ñcha mē̠ sūścha̍ mē

pra̠sūścha̍ mē̠ sīra̍-ñcha mē la̠yaścha̍ ma ṛ̠ta-ñcha̍ mē̠-'mṛta̍-ñcha mē-'ya̠kṣma-ñcha̠ mē-

'nā̍mayachcha mē jī̠ vātu̍ścha mē dīrghāyu̠tva-ñcha̍ mē-'nami̠ tra-ñcha̠ mē-

'bha̍ya-ñcha mē su̠ga-ñcha̍ mē̠ śaya̍na-ñcha mē sū̠ṣā cha̍ mē su̠dina̍-ñcha mē ॥ 3 ॥

ūrkcha̍ mē sū̠nṛtā̍ cha mē̠ paya̍ścha mē̠ rasa̍ścha mē ghṛ̠ta-ñcha̍ mē̠ madhu̍ cha mē̠

sagdhı̍ ścha mē̠ sapī̍tiścha mē kṛ̠ṣiścha̍ mē̠ vṛṣṭı̍ ścha mē̠ jaitra̍-ñcha ma̠ audbhı̍ dya-ñcha mē

ra̠yiścha̍ mē̠ rāya̍ścha mē pu̠ṣṭa-ñcha mē̠ puṣṭı̍ ścha mē vi̠ bhu cha̍ mē pra̠bhu cha̍ mē

ba̠hu cha̍ mē̠ bhūya̍ścha mē pū̠rṇa-ñcha̍ mē pū̠rṇata̍ra-ñcha̠ mē-'kṣı̍ tiścha mē̠

kūya̍vāścha̠ mē-'nna̍-ñcha̠ mē-'kṣu̍chcha mē vrī̠ haya̍ścha mē̠ yavā̎ścha mē̠ māṣā̎ścha mē̠

tilā̎ścha mē mu̠dgāścha̍ mē kha̠lvā̎ścha mē gō̠dhūmā̎ścha mē ma̠surā̎ścha mē

pri̠ yaṅga̍vaścha̠ mē-'ṇa̍vaścha mē śyā̠mākā̎ścha mē nī̠ vārā̎ścha mē ॥ 4 ॥

aśmā̍ cha mē̠ mṛttı̍ kā cha mē gi̠ raya̍ścha mē̠ parva̍tāścha mē̠ sika̍tāścha mē̠

vana̠spata̍yaścha mē̠ hira̍ṇya-ñcha̠ mē-'ya̍ścha mē̠ sīsa̍-ñcha̠ mē trapu̍ścha mē

śyā̠ma-ñcha̍ mē lō̠ha-ñcha̍ mē-'gniścha̍ ma āpa̍ścha mē vī̠ rudha̍ścha ma̠ ōṣa̍dhayaścha mē

kṛṣṭapa̠chya-ñcha̍ mē-'kṛṣṭapachya-ñcha̍ mē grā̠myāścha̍ mē

pa̠śava̍ āra̠ṇyāścha̍ ya̠jñēna̍ kalpantāṃ vi̠ tta-ñcha̍ mē̠ vittı̍ ścha mē bhū̠ta-ñcha̍ mē̠

bhūtı̍ ścha mē̠ vasu̍ cha mē vasa̠tiścha̍ mē̠ karma̍ cha mē̠ śaktı̍ ścha̠ mē-
'rtha̍ścha ma̠ ēma̍ścha ma itı̍ ścha mē̠ gatı̍ ścha mē ॥ 5 ॥

a̠gniścha̍ ma̠ indra̍ścha mē̠ sōma̍ścha ma̠ indra̍ścha mē savi̠ tā cha̍ ma̠ indra̍ścha mē̠

sara̍svatī cha ma̠ indra̍ścha mē pū̠ṣā cha̍ ma̠ indra̍ścha mē̠

bṛha̠spatı̍ ścha ma̠ indra̍ścha mē mi̠ traścha̍ ma̠ indra̍ścha mē̠

varu̍ṇaścha ma̠ indra̍ścha mē̠ tvaṣṭhā̍ cha ma̠ indra̍ścha mē dhā̠tā cha̍ ma̠ indra̍ścha mē̠

viṣṇu̍ścha ma̠ indra̍ścha mē-'śvinau̍ cha ma̠ indra̍ścha mē ma̠ruta̍ścha ma̠ indra̍ścha mē̠

viśvē̍ cha mē dē̠vā indra̍ścha mē pṛthi̠ vī cha̍ ma̠ indra̍ścha mē-

'ntarı̍ kṣa-ñcha ma̠ indra̍ścha mē dyauścha̍ ma̠ indra̍ścha mē̠ diśa̍ścha ma̠ indra̍ścha mē

mū̠rdhā cha̍ ma̠ indra̍ścha mē pra̠jāpa̍tiścha ma̠ indra̍ścha mē ॥ 6 ॥

a̠gṃ̠śuścha̍ mē ra̠śmiścha̠ mē-'dā̎bhyaścha̠ mē-'dhı̍ patiścha ma upā̠gṃ̠śuścha̍ mē-

'ntaryā̠maścha̍ ma aindravāya̠vaścha̍ mē maitrāvaru̠ṇaścha̍ ma āśvi̠ naścha̍ mē

pratipra̠sthāna̍ścha mē śu̠kraścha̍ mē ma̠nthī cha̍ ma āgraya̠ṇaścha̍ mē

vaiśvadē̠vaścha̍ mē dhru̠vaścha̍ mē vaiśvāna̠raścha̍ ma ṛtugra̠hāścha̍ mē-

'tigrā̠hyā̎ścha ma aindrā̠gnaścha̍ mē vaiśvadē̠vaścha̍ mē marutva̠tīyā̎ścha mē

māhē̠ndraścha̍ ma ādi̠ tyaścha̍ mē sāvi̠ traścha̍ mē sārasva̠taścha̍ mē pau̠ṣṇaścha̍ mē

pātnīva̠taścha̍ mē hāriyōja̠naścha̍ mē ॥ 7 ॥

i̠ dhmaścha̍ mē ba̠rhiścha̍ mē̠ vēdı̍ ścha mē̠ diṣṇı̍ yāścha mē̠ srucha̍ścha mē

chama̠sāścha̍ mē̠ grāvā̍ṇaścha mē̠ svara̍vaścha ma upara̠vāścha̍ mē-'dhi̠ ṣava̍ṇē cha mē

drōṇakala̠śaścha̍ mē vāya̠vyā̍ni cha mē pūta̠bhṛchcha̍ ma

ādhava̠nīya̍ścha ma̠ āgnī̎dhra-ñcha mē havi̠ rdhāna̍-ñcha mē gṛ̠hāścha̍ mē̠ sada̍ścha mē

purō̠ḍāśā̎ścha mē pacha̠tāścha̍ mē-'vabhṛthaścha̍ mē svagākā̠raścha̍ mē ॥ 8 ॥

a̠gniścha̍ mē gha̠rmaścha̍ mē̠-'rkaścha̍ mē̠ sūrya̍ścha mē prā̠ṇaścha̍ mē-

'śvamē̠dhaścha̍ mē pṛthi̠ vī cha̠ mē-'dı̍ tiścha mē̠ ditı̍ ścha mē̠ dyauścha̍ mē̠

śakva̍rīra̠ṅgula̍yō̠ diśa̍ścha mē ya̠jñēna̍ kalpantā̠mṛkcha̍ mē̠ sāma̍ cha mē̠

stōma̍ścha mē̠ yaju̍ścha mē dī̠ kṣā cha̍ mē̠ tapa̍ścha ma ṛ̠tuścha̍ mē vra̠ta-ñcha̍ mē
-'hōrā̠trayō̎rvṛ̠ṣṭyā bṛ̍ hadrathanta̠rē cha̠ mē ya̠jñēna̍ kalpētām ॥ 9 ॥

garbhā̎ścha mē va̠tsāścha̍ mē̠ tryavı̍ ścha mē trya̠vīcha̍ mē ditya̠vāṭ cha̍ mē

dityau̠hī cha̍ mē̠ pañchā̍viścha mē pañchā̠vī cha̍ mē triva̠tsaścha̍ mē triva̠tsā cha̍ mē

turya̠vāṭ cha̍ mē turyau̠hī cha̍ mē paṣṭha̠vāṭ cha̍ mē paṣṭhau̠hī cha̍ ma u̠kṣā cha̍ mē

va̠śā cha̍ ma ṛṣa̠bhaścha̍ mē vē̠hachcha̍ mē-'na̠ḍvāñcha mē

dhē̠nuścha̍ ma̠ āyu̍rya̠jñēna̍ kalpatā-mprā̠ṇō ya̠jñēna̍ kalpatāmapā̠nō ya̠jñēna̍ kalpatā̠ṃ

vyā̠nō ya̠jñēna̍ kalpatā̠-ñchakṣu̍rya̠jñēna̍ kalpatā̠g̠ śrōtra̍ṃ ya̠jñēna̍ kalpatā̠-mmanō̍

ya̠jñēna̍ kalpatā̠ṃ vāgya̠jñēna̍ kalpatāmā̠tmā ya̠jñēna̍ kalpatāṃ ya̠jñō ya̠jñēna̍

kalpatām ॥ 10 ॥

ēkā̍ cha mē ti̠ sraścha̍ mē̠ pañcha̍ cha mē sa̠pta cha̍ mē̠ nava̍ cha ma̠ ēkā̍daśa cha mē̠

trayō̍daśa cha mē̠ pañcha̍daśa cha mē sa̠ptada̍śa cha mē̠ nava̍daśa cha ma̠

ēka̍vigṃśatiścha mē̠ trayō̍vigṃśatiścha mē̠ pañcha̍vigṃśatiścha mē

sa̠ptavig̍ṃśatiścha mē̠ nava̍vigṃśatiścha ma̠ ēka̍trigṃśachcha mē̠

traya̍strigṃśachcha mē̠ chata̍sraścha mē̠-'ṣṭau cha̍ mē̠ dvāda̍śa cha mē̠

ṣōḍa̍śa cha mē vigṃśa̠tiścha̍ mē̠ chatu̍rvigṃśatiścha mē̠-'ṣṭāvig̍ṃśatiścha mē̠

dvātrig̍ṃśachcha mē̠ ṣaṭ-trig̍ṃśachcha mē chatvāri̠ g̠ṃśachcha̍ mē̠

chatu̍śchatvārigṃśachcha mē-'ṣṭācha̍tvārigṃśachcha mē̠

vāja̍ścha prasa̠vaśchā̍pi̠ jaścha kratu̍ścha̠ suva̍ścha mū̠rdhā cha̠

vyaśnı̍ yaśchāntyāya̠naśchāntya̍ścha bhauva̠naścha̠ bhuva̍na̠śchādhı̍ patiścha ॥ 11 ॥

ōṃ iḍā̍ dēva̠hū-rmanu̍ryajña̠nī-rbṛha̠spatı̍ rukthāma̠dānı̍ śagṃsiṣa̠dviśvē̍

dē̠vā-ssū̎kta̠vācha̠ḥ pṛthı̍ vimāta̠rmā mā̍ higṃsī̠ rma̠dhu̍ maniṣyē̠ madhu̍ janiṣyē̠

madhu̍ vakṣyāmi̠ madhu̍ vadiṣyāmi̠ madhu̍matī-ndē̠vēbhyō̠

vācha̠mudyāsagṃśuśrūṣē̠ṇyā̎-mmanu̠ṣyē̎bhya̠sta-mmā̍

dē̠vā a̍vantu śō̠bhāyaı̍ pi̠ tarō-'nu̍madantu ॥

Aghōrībhyō daghōrībhyō ghōraghōratarībhyaḥ sarvībhyaḥ sarva sarvībhyaḥ namastē


astu rudra rīpībhyaḥ
Aghōra gauryai namaḥ

8. Clothes

Take the flower in the right hand, imagining that you are offering garments to Ishvara,
chant the following mantra and place the flower on Shiva Linga

“ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ”.

9. Jewelry

Taking a flower in the right hand, imagining that we are offering ornaments to Ishvara,

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ”, the flower should be placed on the
Shiva Linga.

10. sandalwood powder

Taking the sandalwood powder, imagining that we are applying sandalwood powder to
Ishvara,

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ” one should apply sandalwood on the
Shiva linga.

11. Vibhudi

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha ” one should offer Vibhudi on the
Shivalinga.

12. Flower
Chant Chit Shakti Ashtottaram while worshipping shiva linga with Karaweera
flowers and chant this mantra: "Om Namashsambhavecha Mayo Bhavecha
Namashshankarayacha Mayaskarayacha Shivayacha Sivataraycha,
Pushpaih Pujayami"

Chit Shakti Ashtottara Shata Namavili

1. Om Bhurupa Sakaladharaya Namah


2. Om Beeja Oshadhi Anna Rupaya Namah
3. Om Jarayuja Andaja Udbuja
Shwedajadi Rupaya Namah
4. Om Kshetra Rupaya Namah
5. Om Tirtha Rupaya Namah
6. Om Jalarupa Akhilasaya Namah
7. Om Tejah Punja Swarupaya Namah
8. Om Jagatparakasaya Namah
9. Om Ajnanatamo Hridbhanu Rupaya Namah
10. Om Vayu Rupaya Namah
11. Om Akhila Vyaptaaya Namah
12. Om utpatyadi vidhaya namah
13. Om Nabho Rupaya Namah
14. Om Indu Suryaadi Jyotirbhuta Avakasaya Namah
15. Om Ghrana Rupaya Namah
16. Om Gandha Rupaya Namah
17. Om Gandha Grahana Karanaya Namah
18. Om Rasanaya Namah
19. Om Rasarupaya Namah
20. Om Rasagrahana Karanaya Namah
21. Om Chakshu Rupaya Namah
22. Om Rupa Rupaya Namah
23. Om Rupa Grahana Karanaya Namah
24. Om Tvagrupaya Namah
25. Om Sparsha Rupaya Namah
26. Om Sparsha Grahana Karanaya Namah
27. Om Shrotra Rupaya Namah
28. Om Shabda Rupaya Namah
29. Om Shabda Grahana Karanaya Namah
30. Om Vagindriya Swarupaya Namah
31. Om Vatavritti Pradaya Namah
32. Om Panindriya Swarupaya Namah
33. Om Kriya Vritti Pradaya Namah
34. Om Padendriya Swarupaya Namah
35. Om Gati Vritti Pradaya Namah
36. Om Vayvindriya Swarupa Namah
37. Om Visargaaddhaika Karanaya Namah
38. Om Rahasyendriya Rupaya Namah
39. Om Vishyanandaya Namah
40. Om Manorupaya Namah
41. Om Sankalpa Vikalpadi Swarupaya Namah
42. Om Sarvopalabdha Hetave Namah
43. Om buddhi nichhya rupaya namah
44. Om Ahamkara Swarupaya Namah
45. Om Aham Kartavya Vrittidaya Namah
46. Om Chetanaa Chitta Rupaya Namah
47. Om Sarva Chaitanya Dayakaya Namah
48. Om Guna Vaishamya Rupadhya
Maha Tatvaabhimanaya Namah
49. Om Guna Saamanya Avyakta
Maya Moola Prakriti Sangnaya Namah
50. Om Pancheekruta Maha Bhuta
Sookshma Bhoota Rapaya Namah
51. Om Vidya Vidyathmikaya Namah
52. Om Mayabandha Mochana Karanaya Namah
53. Om Ishwarechha Raga Rupaya Namah
54. Om Prakriti Kshobha Karakaya Namah
55. Om Kalashakti Rupaya Namah
56. Om Kala Rupaya Namah
57. Om Niyantyadi Niyaamakaaya Namah
58. Om Dhoomadi Panchavyoma Rupaya Namah
59. Om Yantra Mantra Kalatmakaya Namah
60. Om Brahma Rupaya Namah
61. Om Vishnu Rupaya Namah
62. Om Rudra Rupaya Namah
63. Om Maheshvaraya Namah
64. Om Sadasaiva Rupaya Namah
65. Om Sarva Jivamayaya Namah
66. Om Shivaya Namah
67. Om Srivani Lakshmi Uma Rupaya Namah
68. Om Sadakhyaya Namah
69. Om Chitra Kalatmakaaya Namah
70. Om Prajna Taijasa Visvakhya
Virat Sutreshwaraya Namah
71. Om Stoola Deha swarupaya namah
72. Om Sookshma Deha Swarupaya Namah
73. Om Vachya Vachaka Rupaya Namah
74. Om Gnanajneya Swarupaya Namah
75. Om karya karana rupaya namah
76. Om Tattatvaadi Devataaya Namah
77. Om Dashanadha Swarupaya Namah
78. Om Nadirupadhya Kundalaya Namah
79. Om Akaradi Kshakaranta Vaikhari
Vaksvarupaya Namah
80. Om Veda Vedanga Swarupaya Namah
81. Om Sutra Sastradi Rupaya Namah
82. Om purana rupaya namah
83. Om Saddharma Shastra Rupaya Namah
84. Om Paratparaya Namah
85. Om Ayurveda Swarupaya Namah
86. Om Dhanurveda Swarupaya Namah
87. Om Gaandharva Vidya Swarupaya Namah
88. Om Artha Shastrartha Rupaya Namah
89. Om Chatushshasti Kala Rupaya Namah
90. Om Nigamaagama Swarupaya Namah
91. Om Kavya Itihasa Rupaya Namah
92. Om Ganavidya Swarupaya Namah
93. Om Padavakya Swarupaya Namah
94. Om Sarvabhasha Swarupaya Namah
95. Om padavakya sputa rupaya namah
96. Om jnanajneya kriyathamakaaya namah
97. Om Sarva Tantramayaya Namah
98. Om Sarva Yantramayaya Namah
99. Om Vedamatre Namah
100. Om Lalithayai Namah
101. Om Maha Vyahruti Rupaya Namah
102. Om avyakrita pada anadyachintya saktyaya namah
103. Om Tamomaya Namah
104. Om Parasmai Jyotishaya Namah
105. Om Parabrahma Sakshatkara Swarupaya Namah
106. Om Pakabrahma Mayaya Namah
107. Om Sathyaa Satyajnana Sudhatmikaya Namah
108. Om Uma Parthivesvaraya Namah

13. Incense

Light the incense, extinguish the flame,

One should offer incense to Shivalinga saying “ Om Namashsambhavecha Mayo


Bhavecha Namashshankarayacha Mayaskarayacha Shivayacha Shivatarayacha,
Dhupamaghrapayami ” .

14. the lamp

Taking the lamp in the hand and holding it above the heart,

One should show the lamp to Shivalinga by saying “ Om Namashsambhavecha Mayo


Bhavecha Namashshankarayacha Mayaskarayacha Shivayacha Shivatarayacha
Deepam Darsayami ” .

15. Food offering (naivedya)

Saying “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Sivataraycha Naivedyam Samarpayami ”

Sweet pongal should be kept in a bowl as an offering and water should be sprinkled
around the bowl (from left to right) and the mantra given below should be recited.

Om bhurbhuvassuvah tatsaviturvarenyam bhargodevasya dhimahi dhiyoyonah


prachodayat

Om Apojyoti Rasomrita Brahma Bhurbhuvassuvarom

Then, saying amritamastu , a drop of water should be sprinkled on the offering.

Then the following mantra should be chanted while sprinkling water around the offering
Amruto pastaranmasi, satyanta varthena parishinchami (while making offerings during
the day)

Amruto pastaranmasi, rutantaatvartena parishinchami (while making oblations at


night)

“Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha Mayaskarayacha


Shivayacha Shivatarayacha”, Naivedyam Samarpayami

saying, then one should recite the following mantras and offer the naivedyam to the Lord
six times.

Om Pranaya Swaha

Om Apanaya Swaha

Om Vyanaya Swaha

Om Udhanaya Swaha

Om Samanaya Swaha

Om Brahmane Swaha

After making this oblation, taking the water with one uddarina, thinking that we are offering
water to the Lord to drink,

You should show the water from the Uddharina to the Lord and accept that water, saying
that “madhye madhye paaneeyam samarpayami”

• Then, sprinkling water around the plate in an aparadakshina (right to left) manner,
one should say Amritapidhanamasi Uttaraposhanam Samarpayami .
• Thinking that the hands of the Lord are being washed, saying Hastau
Prakshalayami , show the water to the Lord with a raised voice and release it in the
plate.
• Feeling that the feet of the Lord are being washed, one should show the water to the
Lord with a uddarina and say Padau Prakshalayami and release it in the pan.
• Thinking that we are giving water to the Lord Ishvara to drink, saying Achamaniyam
Samarpayami , one should show the water to the Lord Ishvara and release it in the
plate.

16. Mantra Pushpa

Taking flowers or akshatas in hand, chant the following mantra and then place the flowers
or akshatas on Shiva Linga

“ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha, Mantrapushpam Samarpayami ” .
Om Rajadhirajaya Prasahya Sahine

Namo Vayam Vaishravanaya Kurmahe

Sa May Ka Man Kama Kamaya Mahyam

Kameshwaro Vaishravano Dadhatu

Kuberaya Vaishravanaya Maha Rajaya Namah

Om Tatpurushaya Vidmahe Mahadevaya Dhimahi

Tanno Rudrah Prachodayat

17. Nirajana

Saying, “ Om Namashsambhavecha Mayo Bhavecha Namashshankarayacha


Mayaskarayacha Shivayacha Shivatarayacha, Neerajanam Darsayami ” .

The camphor-based harati should be lighted and pointed at the Shiva linga while reciting
the following mantras.

" Namaste Astu Bhagavan-Visveshvaraya Mahadevaya Tryambakaya


Tripuranthakaaya Trikagnikalaya Kalagnirudraya Nilakamthaya Mrityunjayaaya
Sarveshvaraya Sadashivaya [Sankararaya] Sriman-Mahadevaaya॒॒ Namah॑ ”

• Here you can sing the Harati song.


• Then release a drop of water in the plate.
• Applying the heat (heat) of the arathi to the eyes with both hands, one should say “
Raksham Dharayami ” .
• Finally, take the Akshatas in the right hand and pour water as a thin stream from the
top of the Akshatas. Water and Akshats – should flow into a plate through the
passage between the middle and ring fingers. While doing this the following mantra
should be recited.

"Mantra hīnaṁ, kriyā hīnaṁ, bhakti hīnaṁ, śraddhā hīnaṁ, dravya hīnaṁ
parameśvarā, yat pūjitam mayā devā paripūrṇaṁ tadastutē. Anayā mayā kruta
aghōra gaurī pāśupata abhiṣēka pūjā sarvaṁ śrī parameśvara kaṭākṣa dvārā,
mama satvara satkalyāṇa siddhyarthaṁ parameśvarārpaṇamastu."

"Oṁ pūrṇamadaḥ pūrṇamidam pūrṇāt pūrṇamudacyate, pūrṇasya pūrṇamādāya


pūrṇamēvā avasiṣyatē.

Oṁ śāntiḥ śāntiḥ śāntiḥ."

You might also like